________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kailassagarsuneyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ ४ ॥
श्रीदशवैकालिकसूत्रस्यानुक्रमः
१.५१
७८
क्रम: विषय: सूत्रम् नियुक्तिः भाष्यम् पृष्ठः कृत्यानुशास्तिद्वारम् । -
७८ १.५०
उपालम्भद्वारे मृगावतिदेव्युदाहरणम्। उपालम्भद्वारम् । - पृच्छानिश्राद्वारे कोणिकगौतम
स्वाम्युदाहरणम्। १.५३ पृच्छा-निश्राद्वारम्। - ७९-८० -
'तद्दोष'ति चतुष्प्रकारेष्वधर्मयुक्तमिति प्रथमद्वारे
नलदामकोदाहरणम्। - १.५५ 'प्रतिलोमे'ति अभयप्रद्योत
राज्ञोपिकम्। - १.५६ 'आत्मोपन्यासे' ति
तडागभेदे पिङ्गलस्थपतिरुदाहरणम्। - 'दुरुपनीते'ति मत्स्यग्रहणे भिक्षुरुदाहरणम्। - 'उपन्यासे'ति तद्वस्तूप
क्रम: विषयः सूत्रम् नियुक्तिः भाष्यम् पृष्ठः
न्यासे कार्पिटिकोदाहरणम्। 'प्रतिनिभोपन्यासे परिव्राजक श्रावकयोः
कथानकम्। १.६० हेतोश्चतुर्भेदेषु प्रथम
यापकहेतावुष्ट्रिलिण्डानि
कथानकम्। १.६१ हेतूपन्यासस्य चतुर्भेदाः
यापकहेतौ उष्ट्रलिण्डा
नीति उदाहरणम्। - १.६२ द्वितीयस्थापकहेतौ
लोकमध्यज्ञानोदाहरणम्। व्यंसकहेतौ शकट
तित्तिरीकथानकम्। - १.६४ लूषकहेतौ त्रपुषोदाहरणं
धर्म उकृष्टं मंगलमिति निगमन।
१.63
.५८
८८
For Private and Personal Use Only