SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsus Gyanmandie श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥२८ ॥ सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात्- दुर्गन्धि वा सुगन्धि वा, सर्वं भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः ।।१।। सेजा निसीहियाए, समावन्नो अगोअरे। अयावयट्ठा भुच्चा णं, जड़ तेणं न संथरे ।। सूत्रम् २ ॥ तओ कारणमुप्पण्णे, भत्तपाणं गवेसए। विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ।। सूत्रम् ३॥ विधिविशेषमाह-'सेन्ज'त्ति सूत्रम्, शय्यायां वसतौ नैषेधिक्यां स्वाध्यायभूमौ, शय्यैव वाऽसमञ्जसनिषेधान्नैषेधिकी तस्यां। समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ अयावदर्थं भुक्त्वा न यावदर्थं - अपरिसमाप्तमित्यर्थः, णमिति वाक्यालङ्कारे। यदि । तेन भुक्तेन न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ।। २।। 'तओ'त्ति सूत्रम्, ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं गवेषयेद् अन्विष्ये (न्वेषये)त्, अन्यथा सकृद्धक्तमेव यतीनामिति विधिना। पूर्वोक्तन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः ॥ ३॥ कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवञ्जित्ता, काले कालं समायरे ।। सूत्रम् ४ ।। अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पाणंच किलामेसि, संनिवेसंच गरिहसि ।। सूत्रम् ॥ सइ काले चरे भिक्खु, कुजा पुरिसकारिअं। अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए ।। सूत्रम् ६।। तहेवूचावया पाणा, भत्तट्ठाए समागया। तं उब्रुअंनगच्छिज्जा, जयमेव परक्कमे ।। सूत्रम् ७॥ गोअरगपविट्ठो अ, न निसीइज कत्थई । कहं च न पबंधिज्जा, चिद्वित्ता ण व संजए।। सूत्रम् ८ ।। अग्गलं फलिहंदारं, कवाडं वावि संजए। अवलंबिआन चिट्ठिजा, गोअरग्गगओ मुणी ।। सूत्रम् ९॥ पसचममध्ययन पिण्डेषणा, द्वितीयोद्देशकः सूत्रम २-३ निरवशेष अशनाऽज्ञा उत्सृजननिषेधश्च। सूत्रम् ४-९ असंस्तरणे पुनर्भिक्षाचर्या कालादियतना। BECREENA ॥२८७॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy