________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२८६॥
पञ्चचममध्ययन पिण्डैषणा, द्वितीयोदेशक:
निरवशेष अशनाऽऽज्ञा उत्सृजननिषेधवा
बहवे कप्पडियादयो आगया, पुच्छिजंति-तुम्हे केण भुंजह?, अन्नो भणइ- अहं मुहेण भुंजामि, अन्नो-अहं पाएहिं, अन्नो- अहं हत्थेहिं, अनो-अहं लोगाणुग्गहेण, चेल्लगो भणइ- अहं मुहियाए । रण्णा पुच्छिअं- कह चिअ?, एगेण कहिअं- अहं कहगो अओ मुहेण, अण्णेण भणिअं- अहं लेहवाहगो अओ पाएहिं, अण्णेण भणिअं- अहं लेहगो अओ हत्थेहिं, भिक्खुणा भणिअं- अहं पव्वइओअओ लोगाणुग्गहेण, चेल्लएण भणिअं- अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्ति काऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य । एसो मुहाजीवित्ति सूत्रार्थः ।। १००।। प्रथमोद्देशकः समाप्तः ।।
॥पञ्चमाध्ययने द्वितीयोद्देशकः ।। पडिग्गहं संलिहिता णं, लेवमायाए संजए। दुगंधं वा सुगंधं वा, सव्वं भुंजे न छहुए ।। सूत्रम् १ ॥ पिण्डैषणायाः प्रथमोद्देशके प्रक्रान्तोपयोगि यन्त्रोक्तं तदाह-'पडिग्गहंति सूत्रम्, प्रतिग्रहं भाजनं संलिख्य प्रदेशिन्या निरवयवं कत्वा. कथमित्याह-लेपमर्यादया अलेपं संलिहा संयतःसाधः दुर्गन्धि वा सुगन्धिवा भोजनजातम्, गन्धग्रहणं रसाधुपलक्षणम्, सर्वं निरवशेष भुञ्जीत अश्नीयात् नोज्झेत् नोत्सृजेत् किश्चिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय
बहवः कार्पटिकादय आगताः, पृच्छयन्ते- यूयं केन भुञ्ध्वम्?, अन्यो भणति- अहं मुखेन भुजे, अन्य:- अहं पादाभ्याम्, अन्यः- अहं हस्ताभ्याम्, अन्यःअहं लोकानुग्रहेण, क्षुल्लको भणति- अहं मुधिकया। राज्ञा पृष्ट - कथमेव?, एकेन कथितं- अहं कथकः अतो मुखेन, अन्येन भणित- अहं लेखवाहक अतः पादाभ्याम्, अन्येन भणितं- अहं लेखकोऽतो हस्ताभ्याम्, अन्येन भणितं- अहं भिक्षुरतो लोकानुग्रहेण, क्षुल्लकेन भणितं- अहं संजातसंसारवैराग्योऽतो मुधिकया । तदा स राजा एष धर्म इतिकृत्वाऽऽचार्यसमीपं गतः, प्रतिबुद्धः प्रव्रजितश्च, एष मुधाजीवीति ।
1॥ २८६।।
For Private and Personal Use Only