________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥२८५॥
पचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् ९७-१०० भोज्यमधिकृत्य विधिः।
त्वेवं भावयेत् - यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं मुधालब्ध कोण्टलादिव्यतिरेकेण प्राप्त मुधाजीवी सर्वथा अनिदानजीवी, जात्याद्यनाजीवक इत्यन्ये, भुञ्जीत दोषवर्जित संयोजनादिरहितमिति सूत्रार्थः ।। ९९॥ एतहुरापमिति दर्शयति-'दुल्लह'त्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह- मुधादातारो मुधाजीविनश्च द्वावप्येती गच्छतः सुगति सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्- जहा एगो परिव्वायगो सो एगं भागवयं उवट्ठिओ, अहं तव गिहे वरिसारत्तं करेमि, मम उदंतं वहाहि, तेण भणिओ- जड़ मम उदंतं न वहसि, एवं हवउ त्ति । सो से भागवओ सेजभत्तपाणादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहिं हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिवायगो तलाए ण्हायओगओ, तेण सो घोडओ दिट्ठो, आगंतु भणइ-मम पाणीयतडे पोत्ती विस्सरिया, गोहो विसज्जिओ, तेण घोडओ दिट्ठो, आगंतुं कहियं, तेण भागवएण णायं, जहा- परिव्वायगेण कहियं । तेण परिव्वायगो भण्णति- जाहि, णाहं तव णिव्वि, उदंतं वहामि, णिव्विस॒ अप्पफलं भवति । एरिसो मधादाई ।। मधाजीविंमि उदाहरणं- एक्को राया धम्म परिक्खई, को धम्मो?, जो अणिव्विलृ भुंजइ त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ
0 यथैकः परिव्राजकः, स एक भागवतमुपस्थितः, अहं तव गृहे वर्षारात्रं करोमि ममोदन्तं वह, तेन भणित:- यदि ममोदन्तं न वहसि, एवं भवत्विति, स भागवतस्तस्मै शय्याभक्तपानादिनोदन्तं वहति । अन्यदा च तस्य घोटकचोरेर्हतः, अतिप्रभातमितिकृत्वा जाल्यां बद्धः, स च परिव्राजकस्तटाके स्नातुं गतः, तेन स घोटको दृष्टः, आगत्य भणति- मम पोतिका पानीयतटे विस्मृता, कर्मकरो विसृष्ट, तेन घोटको दृष्टः, आगत्य कथितम्। तेन भागवतेन ज्ञातम्, यथा- परिव्राजकेन कथितम् । तेन परिव्राजको भण्यते- याहि, नाहं तव निर्विष्ट (ससेव) उदन्तं वहामि, निर्विष्टमल्पफलं भवति । ईदृशो मुधादायी। मुधाजीविन्युदाहरणम्- एको राजा धर्म परीक्षते, को धर्मः?, योऽनिर्विष्ट भुङ्क्ते इति, ततस्तत् परीक्षे इतिकृत्वा मनुष्याः संदिष्टाः, राजा मोदकान् ददाति, तत्र
॥ २८५ ॥
For Private and Personal Use Only