SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४३२॥ ३६८-३६९ पदेशाधिकारक्ष। चर्यामाह- अनियतवासो मासकल्पादिना अनिकेतवासो वा अगृहे- उद्यानादौ वासः, तथा समुदानचर्या अनेकत्र याचितभिक्षाचरणं अज्ञातोञ्छं विशुद्धोपकरणग्रहणविषयम्, पइरिक्कया य विजनैकान्तसेविता च अल्पोपधित्वं अनुल्बणयुक्तस्तोको विविक्तचर्या, चूलिका, पधिसेवित्वं कलहविवर्जना च तथा तद्वासिना भण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथनादिना परिवर्जनमित्यर्थः।। नियुक्तिः विहारचर्या विहरणस्थितिर्विहरणमर्यादा इयं एवंभूता ऋषीणां साधूनां प्रशस्ता- व्याक्षेपाभावात् आज्ञापालनेन भावचरण विहारचर्योसाधनात्पवित्रेति सूत्रार्थः ।। ५ । इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह नि०- दव्वे सरीरभविओ भावेण य संजओ इहं तस्स । उग्गहिआ पग्गहिआ विहारचरिआ मुणे अव्वा ।। ३६८ ।। साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, सच द्रव्यतो भावतश्च, तत्र द्रव्य इति द्वारपरामर्शः,शरीरभव्य इति मध्यमभेदत्वाॐदागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तद्रव्यसाधूपलक्षणमेतत्, भावेन चे ति द्वारपरामर्शः, स एव संयत इति संयतगुणसंवेदको भावसाधुः । इह अध्ययने तस्य भावसाधोः अवगृहीता उद्यानारामादिनिवासाद्यनियता प्रगृहीता तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या 'मन्तव्या' बोद्धव्येति गाथार्थः ।। ३६८ । सा चेयमिति सूत्रस्पर्शेनाह नि०- अणिएअंपरिक्कं अण्णायं सामुआणिअंउँछ । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ।। ३६९॥ सूत्रवदवसेया । अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवदृष्टव्य इति । विहारचर्या ऋषीणां प्रशस्ते त्युक्तं । तद्विशेषोपदर्शनायाह- आकीर्णावमानविवर्जना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्णं- राजकुलसंखड्यादि अवमानंस्वपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना, आकीर्णे हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादि७०कथादिना परिव० (प्र०)। ॥४३ B8080808080800 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy