________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४३१॥
धिकारक्ष।
'आश्रमो वा' व्रतग्रहणादिरूपः सुविहितानां साधूनाम्, उभयफलमाह- अनुस्रोतः संसार: शब्दादिविषयानुकूल्यं संसार एव, द्वितीया कारणे कार्योपचारात्, यथा विषं मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, प्रतिस्रोतः उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो
विविक्तचर्या,
चूलिका, भवन्तीति वचनात्, तस्मात् संसाराद् उत्तारः उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुघृतं तन्दुलान्वर्षति पर्जन्य इति । सूत्रम् ५-१ सूत्रार्थः ॥३॥ यस्मादेतदेवमनन्तरोदितं तस्मात् आचारपराक्रमेणे त्याचारे- ज्ञानादौ पराक्रमः- प्रवृत्तिबलं यस्य स तथाविध
विहारचर्यों
पदेशाइति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेने ति संवरे- इन्द्रियादिविषये समाधिः- अनाकुलत्वं बहुलंप्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह- चर्या भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च- मूलगुणोत्तरगुणरूपाः नियमाश्च- उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ।। ४ ।।
अनिएअवासो समुआणचारिआ, अन्नायउंछं पड़रिक्कया अ। अप्पोवही कलहविवजणा अ, विहारचरिआइसिणं पसत्था।। सूत्रम् ५॥
आइन्नओमाणविवजणा अ, ओसन्नदिट्ठाहडभत्तपाणे । संसट्ठकप्पेण चरिज भिक्खू, तज्जायसंसट्ट जई जइला ।। सूत्रम् ६॥ अमजमंसासि अमच्छरीआ, अभिक्खणं निव्विगई गया अ। अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविजा ।। सूत्रम् ७॥
ण पडिन्नविना सयणासणाई, सिनं निसिनं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ।। सूत्रम् ८।। गिहिणोवेआवडिअन कुजा, अभिवायणवंदणपूअणं वा । असंकिलिट्टेहिं समंवसिजा, मुणी चरित्तस्स जओन हाणी।।सूत्रम् १।।
॥४३१।।
For Private and Personal Use Only