________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१०४॥
वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति, उक्तं च सूत्रस्पर्श त्वियमन्येति । अधुना दृष्टान्तविशुद्धिमाह-न च नैव प्रथममध्ययन पुष्पं प्राग्निरूपितस्वरूपं क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः॥ अवयवार्थं तु द्रुमपुष्पिका,
सूत्रम् २ नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाह
भ्रमरोदाहरणं। नि०-जह भमरोत्ति य एत्थं दिटुंतो होइ आहरणदेसे । चंदमुहि दारिगेयं सोमत्तवहारण ण सेसं ।। ९६ ।।
नियुक्तिः यथा भ्रमर इति च अत्र प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न
अन्या शेष- कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ।। ९६॥
दृष्टान्तनि०- एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । गहणं दिटुंतविसुद्धि सुत्त भणिया इमा चऽन्ना ।। ९७ ।।
विशुद्धिः।
नियुक्ति: १८ एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वम्, गृह्यत इति शेषः, न शेषाणां अविरत्यादीनां भ्रमरधर्माणां ग्रहणम्, दृष्टान्त इति । एषा । दृष्टान्तदृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनिर्युक्ताविति गाथार्थः ।। ९७।।
विशुद्धा
वाक्षेपनि०- एत्थ य भणिज कोई समणाण कीरए सुविहियाणं । पागोवजीविणो ति य लिप्पंतारंभदोसेणं ।। ९८॥
परिहारी। * अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा- श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति- यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनाम्, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकत्वा लिप्यन्ते आरम्भदोषेण- आहारकरणक्रियाफलेनेत्यर्थः, तथा च लौकिका अप्याहः- क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचित्तेन, इत्येष त्रिविधो वधः॥१॥इति गाथार्थः ।। ९८ । साम्प्रतमेतत्परिहरणाय गुरुराह
● भाष्यगतचतुर्थगाथायाम्।
For Private and Personal Use Only