SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shes kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३११॥ षष्ठमध्ययन महाचारकथा, सूत्रम् १७-२१ अपरिग्रह द्रवगुडः, एतल्लवणाद्येवंप्रकारमन्यच्च न ते साधवः संनिधिं कुर्वन्ति पर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरताः भगवद्वर्धमानवचसि । निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः ॥ १७॥ संनिधिदोषमाह- लोभस्स'त्ति सूत्रम्, लोभस्य चारित्रविघ्नकारिणश्वतुर्थकषायस्य एसोऽणुप्फास त्ति एषोऽनुस्पर्श:- एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो मन्ये मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः अन्यतरामपि स्तोकामपि यः स्यात् यः कदाचित्संनिधिं कामयते सेवते गृही गृहस्थोऽसौ । विधिः। भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः ।। १८ ।। आह- यद्येवं वस्त्रादि धारयतां साधूनां कथमसंनिधिरित्यत आह जंपि त्ति सूत्रम्, यदप्यागमोक्तं वस्त्रं वा चोलपट्टकादि पात्रं वा अलाबुकादि कम्बलं वर्षाकल्पादि, पादपुंछनं रजोहरणम्, तदपि संयमलज्जार्थ मिति संयमार्थ पात्रादि, तव्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रम्, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थ सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरन्ति च परिभुञ्जते च मूर्छारहिता इति सूत्रार्थः ।। १९ ।। यतश्चैवमत:-'न सो'त्ति सूत्रम, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन? ज्ञातपुत्रेण ज्ञात- उदारक्षत्रियः सिद्धार्थः तत्पत्रेण वर्धमानेन त्रात्रा स्वपरपरित्राणसमर्थेन, अपित मच्छा असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतत्वाद, अर्थतस्तीर्थकरेण, ततोऽवधार्य इति एवमुक्तो महर्षिणा गणधरेण, सूत्रे सेजंभव आहेति सूत्रार्थः ।।२०।। आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद्, आह च'सव्वत्थ'त्ति सूत्रम्, सर्वत्र उचिते क्षेत्रे काले च उपधिना आगमोक्तेन वस्त्रादिना सहापि बुद्धा यथावद्विदितवस्तुतत्त्वाः साधवः 1३११॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy