SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रथममध्ययन दुमपुष्पिका, श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५६॥ सत्रम प्रस्तुमः- चरितंच कल्पितंचे वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विधं- चतुष्प्रकारमेकैकम, कथमत आह- उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास इति। तत्रोदाहरणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोषः, उपन्यसनमपन्यासः,सच तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः ।। साम्प्रतमुदाहरणमभिधातुकाम आह नियुक्ति: ५४ नि०-चउहा खलु आहरणं होइ अवाओ उवाय ठवणाय। तहय पड़प्पन्नविणासमेव पढमं चउविगप्पं ॥५४॥ उदाहरणस्य चतुर्भेदाः चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथा- अपायः उपायः स्थापना च । प्रतिभेदाच। तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषां प्रपश्चन भेदतो नियुक्तिकार एव वक्ष्यति, तथा चाह- प्रथमं अपायोदाहरणं चतुर्विकल्प नियुक्ति: ५५ द्रव्यापायेचतुर्भेदम् । तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ।। तत्र द्रव्यादपायो । वणिग्भातद्रव्यापायः, अपाय:- अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाह नि०-दव्वावाए दोन्नि उ वाणिअगा भायरो धणनिमित्तं । वहपरिणएक्कमेक्कं दहमि मच्छेण निव्वेओ॥५५॥ द्रव्यापाये उदाहरणं द्वौ तु, तुशब्दादन्यानि च, वणिजौ भ्रातरौ धननिमित्तं धनार्थं वधपरिणतौ एकैकं अन्योऽन्यं हदे मत्स्येन निर्वेद इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदं एगंमि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरटुं गंतूण साहस्सिओणउलओ रूवगाणं विढविओ, ते असयंगाम संपत्थिया, इंता तंणउलयं वारएण वहंति, जया एगस्स हत्थे तदा 0 एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहसिको नकुलको रूपकाणामर्जितः, तौ च स्वकं ग्राम संप्रस्थितौ, आयान्ती तं नकुलकं वारकेण वहतः, यदा एकस्य हस्ते तदा कथानकम्। ILE For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy