________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रथममध्ययन
दुमपुष्पिका,
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५६॥
सत्रम
प्रस्तुमः- चरितंच कल्पितंचे वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विधं- चतुष्प्रकारमेकैकम, कथमत आह- उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास इति। तत्रोदाहरणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोषः, उपन्यसनमपन्यासः,सच तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः ।। साम्प्रतमुदाहरणमभिधातुकाम आह
नियुक्ति: ५४ नि०-चउहा खलु आहरणं होइ अवाओ उवाय ठवणाय। तहय पड़प्पन्नविणासमेव पढमं चउविगप्पं ॥५४॥
उदाहरणस्य
चतुर्भेदाः चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथा- अपायः उपायः स्थापना च ।
प्रतिभेदाच। तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषां प्रपश्चन भेदतो नियुक्तिकार एव वक्ष्यति, तथा चाह- प्रथमं अपायोदाहरणं चतुर्विकल्प नियुक्ति: ५५
द्रव्यापायेचतुर्भेदम् । तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ।। तत्र द्रव्यादपायो ।
वणिग्भातद्रव्यापायः, अपाय:- अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाह
नि०-दव्वावाए दोन्नि उ वाणिअगा भायरो धणनिमित्तं । वहपरिणएक्कमेक्कं दहमि मच्छेण निव्वेओ॥५५॥ द्रव्यापाये उदाहरणं द्वौ तु, तुशब्दादन्यानि च, वणिजौ भ्रातरौ धननिमित्तं धनार्थं वधपरिणतौ एकैकं अन्योऽन्यं हदे मत्स्येन निर्वेद इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदं एगंमि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरटुं गंतूण साहस्सिओणउलओ रूवगाणं विढविओ, ते असयंगाम संपत्थिया, इंता तंणउलयं वारएण वहंति, जया एगस्स हत्थे तदा
0 एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहसिको नकुलको रूपकाणामर्जितः, तौ च स्वकं ग्राम संप्रस्थितौ, आयान्ती तं नकुलकं वारकेण वहतः, यदा एकस्य हस्ते तदा
कथानकम्।
ILE
For Private and Personal Use Only