SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ १६४॥ चारकथा. पञ्चाचाराः। । उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३ । तथाऽमूढदृष्टिश्च बालतपस्वितपोविद्याऽतिशयदर्शनैर्न मूढा-स्वरूपान्न तृतीयमध्ययन चलिता दृष्टिः- सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं-सुलसा साविया, जहा लोइयरिसी अंबडो रायगिह। क्षुल्लिकागच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ- सुलसं पुच्छिज्जासि, अंबडो चिंतेइ- पुन्नमतिया सुलसा नियुक्तिः जं अरहा पुच्छेइ, तओ अम्बड़ेण परिक्खणाणिमित्तं सा भत्तं मग्गिया, ताए ण दिन्नं, तओ तेण बहूणि रूवाणि विउव्वियाणि, १८१-१८७ तहविण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ दफूण अमूढदिट्ठिणा भवियव्वं ४ । एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः उपबृंहणस्थिरीकरणे इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सगुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनम् । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सक्को देवराया सम्मत्तं पसंसड़। इओ य एगो देवो असद्दहंतो नगरबाहिं सेणियस्स णिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुठ्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिह कारवेइ, जं किंचि सुइकम्मं तं सयमेव करेइ, तओ सो देवो संजईरूवं ®सुलसा श्राविका यथा लौकिकऋषिरम्बडो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं स्वामिना भणित:- सुलसां पृच्छेः, अम्बडश्चिन्तयति- पुण्यवती सुलसा यामर्हन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मार्गिता, तया न दत्तम्, ततस्तेन बहूनि रूपाणि विकुर्वितानि, तथापि न दत्तम्, न च संमूढा, तथा कुतीर्थिकदृष्ट्वाऽमूढदृष्टिना भवितव्यम्। 0 उपबृहणायामुदाहरणं- यथा राजगृहे नगरे श्रेणिको राजा, इतश्च शक्रो देवराजः सम्यक्त्वं प्रशंसति, इतश्चैको देवोऽश्रद्दधानो B नगराहिः श्रेणिके निर्गते क्षुल्लकरूपं कृत्वाऽनिमेषान् गृह्णाति, तदा तं निवारयति, पुनरप्यन्यत्र संयती गर्भिणी पुरतः स्थिता, तदाऽपवरके स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किञ्चिदपि सूतिकाकर्म तत् स्वयमेव करोति, ततः स देवः संयतीरूपं, ॥१६४ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy