________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। २०४ ।।
www.kobatirth.org
गाथार्थः । एतदेव व्याचष्टे
भा०- लोगे अच्छेज्जभेजो वेए सपुरीसदद्भगसियालो। समएजहमासि गओ तिविहो दिव्वाइसंसारो ।। ३१ ।। लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु- अच्छेद्यो ऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः संततगः स्थाणुरचलोऽयं सनातनः ।। १ ।। इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, यथोक्तं शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति इत्यादि । तथा समये अहमासीद्गजः इति पठ्यते, तथा च बुद्धवचनं- अहमासं भिक्षवो हस्ती, षड्दन्तः शङ्खसंनिभः । शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ॥ १ ॥ इत्यादि । तथा त्रिविधो दिव्यादिसंसार: कैश्चिदिष्यते, देवमानुषतिर्यग्भेदेन, आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः । अत्रैव प्रकारान्तरेण तदस्तित्व
माह
भा०- अत्थि सरीरविहाया पइनिययागारया भावाओ। कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ ।। ३२ ।।
अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह- प्रतिनियताकारादिसद्भावात् आदिमत्प्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह- कुम्भस्य यथा कुलालो विधाता । कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशङ्कय परिहरन्नाह'स' आत्मा यः शरीरविधाता असौ मूर्तः कर्मयोगा दिति मूर्तकर्मसंबन्धादिति गाथार्थः । अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तगृहणविधिमाह
भा०-फरिसेण जहा वाऊ, गिज्झई कायसंसिओ। नाणाईहिं तहा जीवो, गिज्झई कायसंसिओ ।। ३३ ।।
© आयहिमासंगज इति । अहंति (प्र०) । क्षुधा रहिता इति वि० प०।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम्,
सूत्रम् १ षड्जीवनिकाय भाष्यम्
३१-३३ जीवसिद्धिः जीवास्तित्वं
च।
॥ २०४ ॥