________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8888886
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥७३॥
सूत्रम् १
७०-७२
ताहे ते भणिया-जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे अंतराइयं कज्जइ? । एवं आयरिएण वि सीसेसु अगारीसु प्रथममध्ययन अज्झोववजमाणेसु तारिसो उवाओ कायवो जहा तेसिं दोसस्स तस्स णिवारणा हवइ, मा ते चिंतादिएहिं णरयपडणादिए। द्रुमपुष्पिका, अवाए पावेहिंति, उक्तं च-चिंतेइ दडुमिच्छइ दीहंणीससइ तह जरो दाहो । भत्तारोयग मुच्छा उम्मत्तो ण याणई मरणं ॥१॥ पढमे ।
नियुक्तिः सोयई वेगे दडु तं गच्छई बिझ्यवेगे। णीससइ तइयवेगे आरुहइ जरो चउत्थंमि ॥२॥ डज्झइ पंचमवेगे छठे भत्तं न रोयए वेगे।
प्रत्युत्पन्नसत्तमियमि य मुच्छा अट्ठमए होइ उम्मत्तो ॥ ३ ॥णवमे ण याणइ किंचि दसमे पाणेहिं मुच्चइ मणूसो। एएसिमवायाणं सीसे रक्खंति
विनाशद्वारम्। आयरिया॥४॥ परलोइया अवाया भग्गपइण्णा पडति नरएसु। ण लहंति पुणो बोहिं हिंडंति य भवसमुद्दमि ॥ ५ ॥ अमुमेवार्थं चेतस्यारोप्याह- शिष्योऽपि विनेयोऽपि क्वचित् विलयादौ यदीत्यभ्युपगमदर्शने अभ्युपपद्येत अभिष्वङ्गं कुर्यादित्यर्थः, ततो गुरुणा आचार्येण, किं?-गाथा
नि०- वारेयव्व उवाएण जइवा वाऊलिओ वदेजाहि। सव्वेऽवि नत्थि भावा किं पुण जीवोस वोत्तव्वो।। ७०॥ वारयितव्यो निषेद्धव्यः, किं यथाकथञ्चित्? नेत्याह-उपायेन प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः ।
तदा ते भणिताः- यथाऽन्यत्र गायत, किं देवस्य दिवसे दिवसे अन्तरायः क्रियते? । एवमाचार्येणापि शिष्येष्वगारिणीषु अध्युपपद्यमानेषु तादृश उपायः कर्त्तव्यो यथा तेषां दोषस्य तस्य निवारणं भवति, मा ते चिन्तादिकैर्नरकपतनादिकान् अपायान् प्राप्स्यन्तीति-चिन्तयति द्रष्टुमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः।। भक्तारोचको मूर्छा उन्मत्तो न जानाति मरणम् ॥ १॥ प्रथमे शोचति वेगे द्रष्टुं तां गच्छति द्वितीयवेगे। निःश्वसिति तृतीयवेगे आरोहति ज्वरश्चतुर्थे ।। २।। दह्यते पञ्चमे वेगे षष्ठे भक्तं न रोचते वेगे । सप्तमे च मूर्छा अष्टमे भवत्युन्मत्तः।। ३ ।। नवमे न जानाति किञ्चिदशमे प्राणैर्मुच्यते मनुष्यः । एतेभ्योऽपायेभ्यः शिष्यं रक्षयन्त्याचार्याः ।। ४॥ पारलौकिका अपाया भग्नप्रतिज्ञाः पतन्ति नरकेषु । न लभन्ते पुनर्बोधि हिण्डन्ते च भवसमुद्रे ॥ ५॥ स्त्र्यादी वि. प ।
॥ ७३||
For Private and Personal Use Only