________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥२४७॥
चतुर्थमध्ययन पइजीवनिकायम्, सूत्रगाथा १.९
अयतस्य कर्मबन्धः।
वा, किमित्याह- हस्ते वा पादे वा बाही वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके । वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य-पौनःपुन्येनैव सम्यक्, किमित्याहएकान्ते तस्यानुपघातके स्थाने अपनयेत् परित्यजेत्, नैनं त्रसं संघातमापादयेत् नैनं त्रसं संघातं- परस्परगात्रसंस्पर्शपीडारूपमापादयेत्- प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तज्जातीयग्रहणाद् अन्यकारणानुमतिप्रतिषेधक्ष, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं-स्थण्डिलम, शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ।।
अजयं चरमाणो अ (उ), पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होड़ कडुअंफलं ॥१॥ अजयं चिट्ठमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ।। २।। अजयं आसमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ।।३।। अजयं सयमाणो अ, पाणभूयाई हिंसड़। बंधईपावयं कम्म, तंसे होइकडुअफलं ।। ४ ।। अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥५॥ अजयं भासमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ।।६।। कहं चरे कहं चिट्टे, कहमासे कहं सए। कहं भुजंतो भासंतो, पावं कम्मं न बंधड़?।।७।। जयं चरे जयं चिढ़े, जयमासे जयं सए। जयं भुंजंतो भासंतो, पावं कम्मंन बंधड़॥ ८॥ सव्वभूयप्पभूअस्स, सम्मं भूयाई पासओ। पिहिआसवस्स दंतस्स, पावं कम्मनबंधड़॥९॥
॥२४७॥
For Private and Personal Use Only