SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥२४७॥ चतुर्थमध्ययन पइजीवनिकायम्, सूत्रगाथा १.९ अयतस्य कर्मबन्धः। वा, किमित्याह- हस्ते वा पादे वा बाही वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके । वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य-पौनःपुन्येनैव सम्यक्, किमित्याहएकान्ते तस्यानुपघातके स्थाने अपनयेत् परित्यजेत्, नैनं त्रसं संघातमापादयेत् नैनं त्रसं संघातं- परस्परगात्रसंस्पर्शपीडारूपमापादयेत्- प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तज्जातीयग्रहणाद् अन्यकारणानुमतिप्रतिषेधक्ष, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं-स्थण्डिलम, शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ।। अजयं चरमाणो अ (उ), पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होड़ कडुअंफलं ॥१॥ अजयं चिट्ठमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ।। २।। अजयं आसमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ।।३।। अजयं सयमाणो अ, पाणभूयाई हिंसड़। बंधईपावयं कम्म, तंसे होइकडुअफलं ।। ४ ।। अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥५॥ अजयं भासमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ।।६।। कहं चरे कहं चिट्टे, कहमासे कहं सए। कहं भुजंतो भासंतो, पावं कम्मं न बंधड़?।।७।। जयं चरे जयं चिढ़े, जयमासे जयं सए। जयं भुंजंतो भासंतो, पावं कम्मंन बंधड़॥ ८॥ सव्वभूयप्पभूअस्स, सम्मं भूयाई पासओ। पिहिआसवस्स दंतस्स, पावं कम्मनबंधड़॥९॥ ॥२४७॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy