________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२७७।।
22000000000000000000000CCEEEEEERCECHER
पाचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् ६५-६९ दायकदोषाः। सूत्रम् ७० कन्दादिप्रतिषेधः।
ण तेण भिक्खूगच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सव्विंदिअसमाहिए ।। सूत्रम् ६६ ।। निस्सेणिं फलगं पीढं, उस्सवित्ताणमारूहे । मंचं कीलंच पासायं, समणट्ठा एव दावए ।। सूत्रम् ६७॥ दुरूहमाणी पवडिजा, हत्थं पार्य व लूसए । पुढविजीवे विहिंसिना, जे अतन्निस्सिया जगे ।। सूत्रम् ६८।। एआरिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहर्ड भिक्खं, न पडिगिण्हंति संजया ।। सूत्रम् ६९।। गोचराधिकार एव गोचरप्रविष्टस्य होज त्ति सूत्रम्, भवेत् काष्ठं शिला वापि इट्टालं वाऽपि एकदा एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थम्, तच्च भवेत् चलाचलं अप्रतिष्ठितम्, न तु स्थिरमेवेति सूत्रार्थः ।। ६५ ।। 'ण तेण' त्ति सूत्रम्, न तेन काष्ठादिना भिक्षुर्गच्छेत्, किमिति?, अत्राह- दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात्, तथा गम्भीरं अप्रकाशं शुषिरं चैव अन्त:साररहितम्, सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ।। ६६ ।। किं च- णिस्सेणिं ति सूत्रम्, निश्रेणिं फलक पीढं उस्सवित्ता उत्सृत्य ऊर्ध्वं कृत्वा इत्यर्थः, आरोहेन्मञ्चम्, कीलकं च उत्सृत्य कमारोहेदित्याह- प्रासादम्, श्रमणार्थं साधुनिमित्तं दायको दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः ।। ६७।। अत्रैव दोषमाह- दुरूहमाणि त्ति सूत्रम्, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं पादं वा लूषयेत् स्वकं स्वत एव खण्डयेत्, तथा पृथ्वीजीवान् विहिस्यात्, कथंचित्तत्रस्थान, तथा यानि च तनिश्रितानि जगन्ति प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः ।। ६८ ॥ 'एआरिसे' त्ति सूत्रम्, ईदृशान् अनन्तरोदितरूपान्महादोषान् ज्ञात्वा महर्षयः साधवः। यस्माद्दोषकारिणीयं तस्मात् मालापहृतां मालादानीतां भिक्षां न प्रतिगृह्णन्ति संयताः, पाठान्तरं वा हंदि मालोहडं ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः ।। ६९।।
कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरंच, आमगं परिवजए।। सूत्रम् ७०।।
||२७७॥
1888888888
For Private and Personal Use Only