SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobairthorg Acharya Shri Kalassagarsuri Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२४५।। यतना। वनस्पतिकाययतना। वीआवेजा अन्नं फुमंतं वा वीअंतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि । चतुर्थमध्ययनं करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। सूत्रम् १३ ।। षड्जीव निकायम्, 'से भिक्खू वा इत्यादि जाव जागरमाणे व'त्ति पूर्ववदेव, से सिएण वे त्यादि, तद्यथा-सितेन वा विधवनेन वा तालवृन्तेन वा। सूत्रम् १३ पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं- चामरं । वायुकायविधवनं- व्यजनं तालवृन्तं- तदेव मध्यग्रहणच्छिद्रं द्विपुटं पत्रं- पद्मिनीपत्रादि शाखा- वृक्षडालं शाखाभङ्ग- तदेकदेशः। सूत्रम् १४ पेहुणं- मयूरादिपिच्छं पेहुणहस्त:- तत्समूहः चेलं- वस्त्रं चेलकर्णः- तदेकदेशः हस्तमुखे-प्रतीते, एभिः किमित्याहआत्मनो वा कार्य- स्वदेहमित्यर्थः, बाह्यं वा पुद्गलं- उष्णौदनादि, एतत् किमित्याह- न फुमेज्जा इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्करणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न व्याजयेत्, तथाऽन्यं स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ।। __ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से बीएसुवा बीयपइट्टेसुवा रूढेसुवा रूढपइट्टेसुवा जाएसुवा जायपइट्टेसुवा हरिएसुवा हरियपइडेसुवा छिन्नेसुवा छिन्नपइटेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिटेजा न निसीइजान तुअट्टेजा अन्नं न गच्छावेजान चिट्ठावेजान निसीयावेजान तुअट्टाविजा अन्नं गच्छंतं वा चिटुंतं वा निसीयंतं वा तुयटुंतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। सूत्रम् १४॥ ॥ २४५।। ENERA For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy