________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥८९॥
पन्यास:।
तो कहेमि । एतेणं तं चेव पडणवत्थुमहिकिच्चोदाहरियं । एवं तावल्लौकिकम्, इदं चोक्तन्यायाल्लोकोत्तरस्यापि सूचकम्, तत्र प्रथममध्ययन चरणकरणानुयोगे यः कश्चिद्विनेयः कञ्चनासदाहं गृहीत्वा न सम्यग्वर्त्तते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह- द्रुमपुष्पिका,
सूत्रम् १ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥१॥ इदं च किलैवमेव युज्यते, प्रवृत्तिमन्तरेण ।
नियुक्तिः निवृत्तेः फलाभावात् निर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अत्रोच्यते, इह । ८४(२)
तदन्यवस्तूनिवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोस्विददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति?, यद्याद्यः पक्षः कथं प्रवृत्तेरदुष्टत्वम्, अथापरस्ततो निवृत्तेरप्यदुष्टत्वात् तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गः, तथा च सति पूर्वापरविरोध इति भावना। द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीवः अमूर्त्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्तमनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति । गतं तद्वस्तूपन्यासद्वारम्, अधुना तदन्यवस्तूपन्यासद्वारमभिधातकाम आह
नि०- तयअन्नवत्थुगंमिवि अन्नत्ते होइ एगत्तं ।। ८४(२)?" तदन्यवस्तुकेऽपि उदाहरणे, किं?-अन्यत्वे भवत्येकत्वमित्यक्षरार्थः। भावार्थस्त्वयं- कश्चिदाह इह यस्य वादिनोऽन्यो जीवः अन्यच्च शरीरमिति, तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्या विशिष्टत्वेनैकत्वप्रसङ्ग इति, तस्य जीवशरीरापेक्षया तदन्यवस्तूपन्यासेन परिहारः कर्त्तव्यः, कथं?, नन्वेवं सति सर्वभावानां परमाणुव्यणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यः - कथयामि, एतेन तदेव पतनवस्त्वधिकृत्योदाहृतम् । ॐ दुष्टत्वाङ्गीकारात्तस्याः, दुष्टपरिहारात्मकत्वात् निवृत्तेः । 0 विवक्षितायाः, निवृत्तेर्निवृत्तिः प्रवृत्तिः । 02 मतेन (प्र०)10 नैयायिकानाम् । वादिनः। Oजीवशरीरयोः । 0 अन्यशब्दवाच्याभेदेन ।
॥८९॥
For Private and Personal Use Only