SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥९०॥ परिव्राजकश्रावकयोः कथानकम्। परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्याविशिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो । प्रथममध्ययन जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति । एतद्रव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगे न मांसभक्षण द्रुमपुष्पिका, सूत्रम् १ इत्यादावेव कुग्राहे तदन्यवस्तूपन्यासेन परिहारः, कथं?, न हिंस्यात् सर्वाणि भूतानी त्येतदेवं विरुध्यते इति । लौकिकं तु नियुक्तिः ८५ तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहार:- जहा जाणि पुण पाडिऊण पाडिऊण कोइ खाइ वीणेइ वा ताणि किं 'प्रतिनि भोपन्यासे हवंति त्ति? । गतं तदन्यवस्तूपन्यासद्वारम्, साम्प्रतं प्रतिनिभमभिधित्सुराह नि०- तुज्झ पिया मह पिउणो धारेइ अणूणयं पडिनिभंमि। ___ गाथादलम् । तव पिता मम पितुर्धारयत्यनूनं शतसहस्रमित्यादि गम्यते । प्रतिनिभ इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थ: कथानकादवसेयः, तच्चेदं- एगम्मि नगरे एगो परिव्वायगो सोवण्णएण खोरएण तहिं हिंडइ, सो भणइ- जो मम असुयं सुणावेइ तस्स एयं देमि खोरयं, तत्थ एगो सावओ, तेण भणिअंतुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं । दिजउ अह नसूयं खोरयं देहि ॥१॥इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे येषां: सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह-'अस्ति जीव' इति, अत्र वद किञ्चित्, स वक्तव्यो यद्यस्ति जीवः एवं तर्हि घटादी यथा यानि पुन पातयित्वा पातयित्वा कश्चित्खादति (अव) चिनुते वा तानि के भवन्ति?0 एकस्मिन नगरे एकः परिव्राजकः सौवर्णेन खोरकेण (तापसभाजनेन) तत्र हिण्डते, स भणति- यो मामश्रुतं श्रावयति तस्मै एतद्ददामि खोरकम्, तत्रैकः श्रावकः, तेन भणितं- तव पिता मम पितुः धारयति अनूनं शतसहस्रम् । यदि श्रुतपूर्व B ददातु अथ न श्रुतं खोरकं देहि ॥ १॥ ॥१०॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy