SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ४१६ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। अथ प्रथमा रतिवाक्यचूलिका ॥ अधुनौघतश्चडे आरभ्येते, अनयोश्चायमभिसंबन्ध: - इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह नि०- दव्वे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो। तं पुण उत्तरतंतं सुअगहिअत्थं तु संगहणी ।। ३५९ ।। नामस्थापने क्षुण्णत्वादनादृत्याह- द्रव्ये क्षेत्रे काले भावे च द्रव्यादिविषयः चूडाया निक्षेपो न्यास इति तत्पुनश्रूडाद्वयं उत्तरतन्त्रं दशवैकालिकस्य आचारपञ्चचूडावत्, एतच्चोत्तरतन्त्रं श्रुतगृहीतार्थमेव दशवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदम्, नेत्याह- संग्रहणी तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ।। ३५९ ।। द्रव्यचूडादिव्याचिख्यासयाऽऽह नि० दव्वे सच्चित्ताई कुक्कुडचूडामणीमऊराई। खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ।। ३६० ।। द्रव्य इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा सचित्ताद्या सचित्ता अचित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । क्षेत्र इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानाम्, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ।। ३६० ।। नि०- अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि। भावे खओवसमिए इमा उ चूडा मुणेअव्वा ।। ३६१ ।। अतिरिक्ता उचितकालात् समधिका अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया काल इति कालचूडा, For Private and Personal Use Only प्रथमा रतिवाक्य चूलिका, निर्युक्तिः ३५९-३६१ द्रव्य भावरतिः । ।। ४१६ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy