SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् || २५८॥ १-२ क्रीतत्रितयनिष्पन्ना अनेकधा ओघौद्देशिकादिभेदेनेति गाथार्थः ।। ६२ ॥ षट्कोट्याह- कर्म-संपूर्णमेव औद्देशिकचरमत्रितयं- पचममध्ययन कमौद्दशिकस्य पाखण्डश्रमणनिर्ग्रन्थविषयम्, पूति- भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका पिण्डैषणा, प्रथमोद्देशकः बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्षट्कम् । विशोधिकोटी भवति शेषा- ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति सूत्रम् गाथार्थः ।। २४२ ।। इहैव रागादियोजनया कोटीसंख्यामाह- नव चैव कोट्यः तथाऽष्टादशकं कोटीनां तथा सप्तविंशतिः भिक्षाकोटीनां तथैव चतुष्पञ्चाशत्कोटीनां तथा नवतिः कोटीनां द्वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः ।। २४३॥ गमनविधिः। भावार्थस्तु वृद्धसंप्रदायादवसेयः, सचायं- णव कोडीओ दोहिं रोगद्दोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चेव नव तिहिं । अमिच्छत्ताणाणअविरतीहिंगुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिं गुणिया चउप्पन्ना हवंति, ताओचेवणव दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ णउती भवंति, सा णउती तिहिं नाणदंसणचरित्तेहिं गुणिया दो सया सत्तरा भवंतीति गाथार्थः ॥ २४४ ।। उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए। सूत्रम् १।। से गामे वा नगरे वा, गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेअसा ।। सूत्रम् २ ॥ © संख्या समाहारे द्विगुश्चानाम्ययम् (सि०३-१-९९) इति द्विगुभावेनैकवद्भावः। 6 नव कोट्यो द्वाभ्या रागद्वेषाभ्यां गुणिता अष्टादश भवन्ति, ता एवं नव ॥२५८ ।। त्रिभिर्मिथ्यात्वाज्ञानाविरतिभिर्गुणिताः सप्तविंशतिः भवति, सप्तविंशतिः रागद्वेषाभ्यां गुणिता चतुष्पञ्चाशत् भवति, ता एवं नव दशविधेन श्रमणधर्मेण गुणिता विशुद्धा नवतिर्भवति, सा एव नवतिः त्रिभिः ज्ञानदर्शनचारित्रैर्गुणिता द्वे शते सप्ततिश्च भवति । 68018688888888888ERLER For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy