________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shes Kailassagarsun Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२०॥
कस्मानि
तस्मिन् विकाले- अपराण्हे स्थापितानि न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतस्तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, प्रथममध्ययनं दशवैकालिकं वा, विकालेन निर्वृत्तं!, संकाशादिपाठाचातुरर्थिकष्ठक् (पा०४-२-८०) तद्धितेष्वचामादे (पा०७-२-११७)। द्रुमपुष्पिका,
नियुक्तिः रित्यादिवृद्धवैकालिकम्, दशाध्ययननिर्माणं च तद्वैकालिकं च दशवैकालिकमिति गाथार्थः । एवं येन वा यद्वा प्रतीत्येति
|१६-१८ व्याख्यातम्, इदानीं यतो नियूंढानीत्येतद् व्याचिख्यासुराह
'यत' इति
तृतीयद्वारेनि०- आयप्पवायपुव्वा निजूढा होइ धम्मपन्नत्ती। कम्मप्पवायपव्वा पिंडस्स उ एसणा तिविहा॥१६॥ नि०- सच्चप्पवायपुव्वा निजूढा होइ वक्कसुद्धी उ। अवसेसा निजूढा नवमस्स उ तइयवत्थूओ।।१७।।
यूंढमिति। नि०- बीओऽवि अ आएसो गणिपिडगाओ दुवालसंगाओ। एअंकिर णिज्जूढं मणगस्स अणुग्गहट्ठाए ।।१८।। इहात्मप्रवादपूर्व- यत्रात्मनः संसारिमुक्ताद्यनेकभेदभिन्नस्य प्रवदनमिति, तस्मानियूंढा भवति धर्मप्रज्ञप्तिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात, किं?- पिण्डस्य तु एषणा त्रिविधा, नियूंढेति वर्त्तते, कर्मप्रवादपूर्वं नाम- यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात्, किं?- पिण्डस्यैषणा त्रिविधा गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना निर्मूढा, सा पुनस्तत्रामुना सम्बन्धेन पतति- आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीर्बध्नाति, उक्तं च-आहाकम्मं णं भुंजमाणे । समणे अट्ठकम्पपगडीओ बंधइइत्यादि, शुद्धपिण्डोपभोक्ता वा शुभा बनातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, सत्यप्रवादपून्नियूंढा। भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम- यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, अवशेषाणि । 0 कुमुदादेराकृतिगणत्वात् वुञ्छणित्यादिना ठक्, संकाशादीति तु लेखकभ्रममूलः पाठस्तत्र ण्यभावात्। 0 विकाले पठ्यते इति वैकालिकमिति चूर्णिः। 08 आधाकर्म भुञ्जानः श्रमणः अष्टकर्मप्रकृतीबंध्नाति।
॥२०॥
8
For Private and Personal Use Only