SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१३९॥ सूत्रम् १ वशस्य असमर्थत्वम्। आकोट्टिमं जहा रूवओ हेट्ठा वि उवरिं पि मुहं काऊण आउडिज्जति, उत्कीर्णं शिलादिषु नामकादि, तहा बउलादि- द्वितीयमध्ययन पुप्फसंठाणाणि चिक्खिल्लमयपडिबिंबगाणि काउं पञ्चंति, तओ तेसु वग्धारित्ता मयणं छुब्भति, तओ मयणमया पुप्फा पूर्वकम, हवन्ति, एतदुपनेयम्, पीडावच्च-संवेष्टितवस्त्रभङ्गावलीरूपम्, रत्तावयवच्छविविचित्तरूवं रङ्गम्, चः समुच्चये, ग्रथितं मालादि, वेष्टिमं पुष्पमयमुकुटरूपम्, चिक्खिल्लमयं कुण्डिकारूपं अणेगच्छिदं पुप्फथामं पूरिमम्, वातव्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, सङ्कल्पसंघात्यं- कञ्चकादि, छेद्य- पत्रच्छेद्यादि । पदता चास्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः ।।१६७॥ उक्तं द्रव्यपदम्, अधुना भावपदमाह नियुक्तिः१६८ नि०-भावपर्यपि य दुविहं अवराहपयं च नो य अवराह । नोअवराहं दुविहं माउगनोमाउगं चेव ॥१६८ ॥ भावपदमपि च द्विविधम्, द्वैविध्यमेव दर्शयति- अपराधहेतुभूतं पदमपराधपदं- इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेद-8 समुच्चयार्थः, णोअवराह ति चशब्दस्य व्यवहितोपन्यासान्नोअपराधपदंच, चः पूर्ववत्, नोअपराधमिति-नोअपराधपदं द्विविध नियुक्ति: १६९ 'माउअ नोमाउअंचेव'त्ति मातृकापदं नोमातृकापदं च, तत्र मातृकापदं- मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदम्, यथा दृष्टिवादे उप्पन्ने इ वा इत्यादि, नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथार्थः ।। १६८।। नि०-नोमाउगंपि विहंगहियं च पइन्नयंच बोद्धव्वं । गहियं चउप्पयारं पइन्नगं होड(अ)णेगविहं ।। १६९।। नोमाउयंपित्ति नोमातृकापदमपि द्विविधम्, कथमित्याह-'ग्रथितंच प्रकीर्णकंच बोद्धव्यं' ग्रथितं रचितं बद्धमित्यनर्थान्तरम, ®आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि मुखं कृत्वाऽऽकुट्यते । 0 तथा बकुलादिपुष्पसंस्थानानि कर्दममयप्रतिबिम्बानि कृत्वा पच्यन्ते ततस्तेषु उष्णीकृत्य मदनं क्षिप्यते, ततो मदनमयानि पुष्पाणि भवन्ति । 0 रक्तावयवच्छविविचित्ररूपम् । ॐ कर्दममयं कुण्डिकारूपम् अनेकच्छिद्रं पुष्पस्थानम्। पदशब्दस्यनिक्षेपाः द्रव्यभावपदम्। भावपद गथितपदचा For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy