________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३०॥
उक्तं च-व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥१॥ इत्यादि, तथा इसु त्ति तत्र प्रथममध्ययन 'इषुः' शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा जहरहिओऽणुवउत्तो इसुणा लक्खंण विंधइ तहेव । साहू गोअरपत्तो संजमलक्खम्मि द्रुमपुष्पिका,
नियुक्ति: ३७ नायव्वो॥१॥ गोल इति जह जउगोलो अगणिस्स णाइदूरे ण आवि आसन्ने । सक्कइ काऊण तहा संजमगोलो गिहत्थाणं ॥१॥ दूरे
पुष्पैकार्थिअणेसणाऽदसणाइ इयरम्मि तेणसंकाइ । तम्हा मियभूमीए चिट्ठिज्जा गोयरगगओ ॥ २॥ पुत्र इति पुत्रमांसोपमया भोक्तव्यम्, कानि सुसमा
दृष्टान्तादिश्च। सुसमादृष्टान्तोऽत्र वक्तव्यः। उदक मिति पूत्युदकोपमानतः खल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणं-जहा एगेणं वाणियएणं । दारिद्ददुक्खाभिभूएणं कहंवि हिंडंतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अ ते ।। चोराकुलदीहद्धाणभएण ण सक्कड़ णित्थारिऊणमुवओगभूमिमाणेउं, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पट्टिओ गहिल्लगवेसेणं 'रयणवाणिओ गच्छइ'त्ति भाविंतेण तिण्णि वारे, जाहे कोई ण उट्ठइ ताहे
घेत्तूण पलाओ, अडवीए तिव्वतिसाए गहिओ जाव कुहियपाणिअंछिल्लरं विणटुं पासइ, तत्थवि बहवे हरिणादयो मआ, । तेण तं सव्वं उदगं वसा जायं, ताहे तं तेण अणुस्सासियाए अणासायंतेण पीअं, नित्थारियाणि यऽणेण रयणाणि । एवं
यथा रथिकोऽनुपयुक्त इषुणा लक्ष्य न विध्यति तथैव । साधुर्गोचरप्राप्तः संयमलक्ष्ये ज्ञातव्यः ॥ १॥ यथा जतुगोलोऽनेनातिदूरे न चाप्यासन्ने । शक्यते कर्तु तथा संयमगोलो गृहस्थानाम् (संयमलक्षे ज्ञातव्यः) ॥ १॥ दूरेऽनेषणाऽदर्शनादि इतरस्मिन् स्तेनशङ्कादिः। तस्मान्मितभूमौ गोचराग्रगतः तिष्ठेत् ।। २।। 0 यथैकेन वणिजा दारिद्रयदुःखाभिभूतेन कथमपि हिण्डमानेन रत्नद्वीपं प्राप्य त्रैलोक्यसुन्दराणि अनाणि रत्नानि समासादितानि, स च तानि चौराकुलदीर्घाध्वभयेन न शक्नोति निस्तार्य उपभोगभूमिमानेतुम, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेशे स्थापयित्वा अन्यान् जरत्पाषाणान् गृहीत्वा प्रस्थितो ग्रहगृहीतवेषेण रत्नवणिग् गच्छतीति भावयन तिम्रो वाराः, यदा कोऽपि नोत्तिष्ठति तदा गृहीत्वा पलायितः, अटव्यां तीव्रतृषा गृहीतो यावत्कुथितपानीय पल्वलं विनष्ट पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं वसारूपं जातम्, तदा तत्तेन अनुच्छ्रसताऽनास्वादयता पीतम्, निस्तारितानि चानेन रत्नानि, एवं
॥३०॥
For Private and Personal Use Only