________________
Shri Mahavir Jain Aradhana Kendra
www.kababirth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 1॥३१॥
दृष्टान्तादिक्षा
रयणत्थाणगाणि णाणदसणचरित्ताणि चोरत्थाणिआ विसया कुहिओदगत्थाणिआणि फासुगेसणिजाणि अंतपंताणि । प्रथममध्ययन आहाराइयाणि आहारतेण । ताहे तब्बलेण जहा वाणियगो इह भवे सुही जाओ, एवं साहू विसुही भविस्सइत्ति । अडवित्थाणी
दुमपुष्पिका,
नियुक्ति: ३७ संसारं णित्थरेइत्ति । एवमेतान्यथैकार्थिकानि, अर्थाधिकारा एवान्ये इति गाथार्थः। उक्तो नामनिष्पन्नः, साम्प्रतं सूत्रालापक- पुष्यैकार्थिनिष्पन्नस्यावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात्?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यम्, कानि सुसमातत्र निक्षिप्त इह निक्षिप्तो भवति, इह निक्षिप्तो वा तत्र निक्षिप्तो भवति, तस्माल्लाघवार्थं तत्रैव निक्षेप्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा- सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगम-1 स्त्रिविधः, तद्यथा- निक्षेपनियुक्त्यनुगम: उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो । गतः, य एषोऽध्ययनादिनिक्षेप इति, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः,तच्चेदं- उद्देसे निद्देसे य निगमे खित्तकालपुरिसे । य। कारण पचय लक्खण नए समोयारणाऽणुमए॥१॥ किं कइविहं कस्स कहिं केस कहं केचिरं हवइ कालं। कइसंतरमविरहियं भवागरिस फासण निरुत्ती ॥ २॥ अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽवयवार्थश्वावश्यकविशेषविवरणादेवावसेय इति । प्रकृतयोजना पूनस्तीर्थकरोपोद्धातमभिधायार्यसेंधर्मस्य च तत्प्रवचनस्य पश्चाजम्बनाम्नस्ततः प्रभवस्य ततोऽप्यार्यशय्यम्भवस्य
रत्नस्थानकानि ज्ञानदर्शनचारित्राणि चौरस्थानीया विषयाः कुथितोदकस्थानीयानि प्रासुकैषणीयानि अन्तप्रान्तानि आहारादीनि आहारयता । तदा तद्बलेन यथा । वणिक् इह भवे सुखी जातः, एवं साधुरपि सुखी भविष्यति इति । अटवीस्थानीयं संसारं निस्तरति इति । एषोऽधो नामादिनिक्षेपः (प्र०)10 उद्देशः निर्देशश्व निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारणाऽनुमतम् ॥ १॥ किं कतिविधं कस्य व केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं भव आकर्षाः स्पर्शना निरुक्तिः॥ २॥ 0 सुष्ठ धर्मः सुधर्मः आर्यः सुधर्मो यस्येति आर्यसुधर्मस्तस्येति विगृह्य कार्यम्, धर्मस्य केवलस्योत्तरपदत्वाभावात् परमस्वधर्म B इतिवत् न समासान्तप्रसङ्गः, न चैवं समासान्ता नित्यत्वकल्पनागौरवमपि ।
1॥३१॥
For Private and Personal Use Only