________________
Shri Mahavir Jan Aradhana Kendra
Acharya Si Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ २५०॥
चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रगाथा
जीवाजीवादि ज्ञानेन मोक्षप्राप्तिः।
बुद्ध्यते कल्याणं कल्यो- मोक्षस्तमणति-प्रापयतीति कल्याणं- दयाख्यं संयमस्वरूपम्, तथा श्रुत्वा जानाति पापकंअसंयमस्वरूपम्, उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकंनिपणं हितं कालोचितं तत्समाचरेत्कर्यादित्यर्थः ॥ ११॥ उक्तमेवार्थ स्पष्टयन्नाह- जो जीवेऽवि इत्यादि, यो 'जीवानपि'' पृथिवीकायिकादिभेदभिन्नान् न जानाति अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन्न जानाति, जीवाजीवानजानन्कथमसौ ज्ञास्यति संयमं? तद्विषयम, तद्विषयाज्ञानादिति भावः ॥ १२॥ ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान विजानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ॥१३॥
जया जीवमजीवे अ, दोऽवि एए वियाणइ। तया गई बहुविहं, सव्वजीवाण जाणइ ।।१४।। जया गई बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावंच, बंधं मुक्खं च जाणइ ॥१५॥ जया पुण्णं च पावं च, बंधं मुक्खंच जाणइ । तया निविंदए भोए, जे दिव्वे जे अमाणुसे ।।१६।। जया निविंदए भोगे, जे दिव्वे जे अमाणुसे । तया चयइसंजोगं, सभिंतरबाहिरं ।। १७॥ जया चयइ संजोगं, सभिंतरबाहिरं। तया मुंडे भवित्ता णं, पव्वइए अणगारिअं॥१८॥ जया मुंडे भवित्ता णं, पव्वइए अणगारि। तया संवरमुक्किट्ठ, धम्म फासे अणुत्तरं ।। १९॥ जया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसं कर्ड ।।२०।। जया धुणइ कम्मरयं, अबोहिकलुसंकर्ड । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ ।।२१।। जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ। तया लोगमलोगं च, जिणो जाणइ केवली ।। २२ ।।
॥ २५०॥
For Private and Personal Use Only