SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8888 श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४१२।। दशममध्ययन सभिक्षुः, सूत्रम् ११-१५ भिक्षुस्वरूपः सम सुखदुःखः। स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ॥ ८॥ किंच- तथैवाशनं पानं च विविध खाद्य स्वाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह- छन्दित्वा निमन्त्र्य समानधार्मिकान् साधून भुङ्क्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः॥९॥ भिक्षुलक्षणाधिकार एवाह-नच वैग्रहिकी कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिन च कुप्यति परस्य, अपितु निभृतेन्द्रियः अनुद्धतेन्द्रियः ।। प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्ते ध्रुवं सर्वकालं योगेन कायवामनःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः अनाकुल: कायचापलादिरहितः अविहेठकःन कचिदचितेऽनादरवान. क्रोधादीनां विशेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥१०॥ जो सहइह गामकंटए, अक्कोसपहारतजणाओ अभियभेरवसहसप्पहासे, समसुहदुक्खसहे अ जे स भिक्खू ।। सूत्रम् ११॥ पडिमं पडिवज्जिआ मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए अनिचं, न सरीरं चाभिकंखए जे स भिक्खू ॥ सूत्रम् १२॥ असई वोसट्टचत्तदेहे, अक्कुढे व हए लूसिए वा। पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू ।। सूत्रम् १३।। अभिभूअकाएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महब्भयं, तवेरए सामणिए जेस भिक्खू। सूत्रम् १४ ।। हत्थसंजए पायसंजए, वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ॥ सूत्रम् १५ ॥ किंच-य:खलु महात्मा सहते सम्यग्ग्रामकण्टकान्ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् । प्रहारान् तर्जनाश्चेति, तत्राक्रोशो यकारादिभिः प्रहाराः कशादिभिस्तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः 4 ॥४१२॥ 38888 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy