________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १६९ ।।
www.kobatirth.org
पढामि, तेण तहा पढ़तेण बारस रूवाणि बारससंवच्छरेहिं अहियाणि, ताव से आयंबिलं कयं, तओ णाणावरणिज्जं कम्म खीणं, एवं जहाऽसगडपियाए आगाढजोगो अणुपालिओ तहा सम्म अणुपालियव्वं, उवहाणेत्ति गयं । तथा अनिण्हवणि ि गृहीतश्रुतेनानिह्नवः कार्यः, यद्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तःएगॅस्स ण्हावियस्स खुरभंडं विज्जासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहूहिं उवसंपजणाहिं उवसंपजिऊण, तेण सा विज्जा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजणेण पूइजइत्ति, रन्ना य पुच्छिओ- भयवं! किमेस विज्जाइसयो उय तवाइसओ त्ति?, सो भणइ- विज्जाइसओ, कस्स सगासाओ गहिओ ?, सो भणइ - हिमवंते फलाहारस्स रिसिणो सगासे अहिजिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं, एवं जो अप्पागमं आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विज्जा परलोए ण हवइत्ति, अनिण्हवणित्ति गयं । तथा व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति वाक्यशेषः, एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किट्ठ' मिति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस' मिति, अर्थभेदस्तु यथा 'आवन्ती
पठामि तेन तथा पठता द्वादश काव्यानि द्वादशभिः संवत्सरैरधीतानि, तावत्तेनाचाम्लानि कृतानि, ततो ज्ञानावरणं कर्म क्षीणम्, एवं यथाऽशकटपित्राऽऽगाढयोगोऽनुपालितस्तथा सम्यगनुपालयितव्यः उपधानमिति गतम् । एकस्य नापितस्य क्षुरप्रादिभाजनं विद्यासामर्थ्येनाकाशे तिष्ठति, तं चैकः परिव्राट् बहुभिरुपसंपद्धिरुपसंपद्य (स्थितः), ततस्तां विद्यां लब्धवान्, ततोऽन्यत्र गत्वा त्रिदण्डेनाकाशगतेन महाजनेन पूज्यते, राज्ञा च पृष्टः- भगवन्! किमेष विद्यातिशय उत तपोऽतिशय इति ?, स भणति विद्यातिशयः, कस्य सकाशाद् गृहीतः ?, स भगति हिमवति फलाहारादृषेः सकाशे अधीतः, एवं तूक्तमात्रे संक्लेशदुष्टतया तन्त्रिदण्डं खटदिति पतितम्, एवं योऽल्पागमामाचार्यं निहृयान्यं कथयति तस्य चित्तसंक्लिष्टतादोषेण सा विद्या परलोके न भवति । अनिह्नव इति गतम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयमध्ययनं क्षुल्लिका
चारकथा,
निर्युक्तिः १८१-१८७ पञ्चाचाराः।
।। १६९ ।।