________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि०
वृत्तियुतम्
॥ २३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा स्थावरं वा अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह- 'बादरोऽपि' स्थूरः, स चैकैको द्विधा- त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान्, णेव सयं पाणे अइवाएज त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङां तिङो भवन्तीति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च 'सूक्ष्मं वा बादरं वेत्यादिनोपलक्षित 'एकग्रहणे तज्जातीयग्रहण' मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा, भावतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र- दैव्वओ णामेगे पाणाइवाए ण भावओ इत्यादिरूपा यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्तिं निगमयन्नाह प्रथमे भदन्त ! महाव्रते उपस्थितोऽस्मि उप- सामीप्येन तत्परिणामापत्त्या स्थितः, इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्यनेन चादिमध्यावसानेषु गुरुमनापृच्छ्य न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येवमाह । उक्तं प्रथमं महाव्रतम् ॥
अहावरे दुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवऽन्नेहिं मुसं वायाविज्जा मुसं वयंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते! © द्रव्यतो नामैकः प्राणातिपातो न भावतः ।
For Private and Personal Use Only
चतुर्थमध्ययनं षड्जीवनिकायम,
सूत्रम् ४
चारित्रधर्मे
पञ्चमहाव्रत
|स्वरूपम्।
।। २३३ ।।