________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २३२ ।।
निकायम्,
मीति, अथवा- प्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादि- चतुर्थमध्ययन गुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं च- पढिए य कहिय अहिगय परिहरउवठावणाइ जोगोत्ति । छक्क तीहिं विसुद्ध परिहर णवएण षड्जीवभेदेण ॥१॥ पडपासाउरमादी दिट्टता होंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु णेवमिहइंपि ॥२॥ इत्यादि, एतेसिं
सूत्रम् ३ लेसुद्देसेण सीसहियट्टयाए अत्थो भण्णइ- पढियाए सत्थपरिणाए दसकालिए छज्जीवणिकाए वा, कहियाए अत्थओ, चारित्रधर्म अभिगयाए संमं परिक्खिऊण- परिहरइ छज्जीवणियाए मणवयणकाएहिं कयकारावियाणुमइभेदेण, तओ ठाविजइ, ण
पञ्चमहाव्रत
स्वरूपमा अन्नहा । इमे य इत्थ पडादी दिटुंता- मइलो पडो ण रंगिजइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ ण किजइ। सोहिए किज्जइ, वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए दिज्जइ, असंठविए रयणे पडिबंधो न किज्जइ संठविए किज्जड, एवं पढियकहिया-ईहिं असोहिए सीसे ण वयारोवणं किजड़ सोहिए किजइ, असोहिए य करणे गुरुणो दोसो, सोहियापालणे सिस्सस्स दोसा त्ति कयं पसंगेण । यदुक्तं-'सर्वं भदन्त! प्राणातिपातं प्रत्याख्यामी'ति तदेतद्विशेषेण अभिधित्सुराह- से सुहमं वे त्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा-सूक्ष्म वा बादरं वा त्रसं
रुपठिते च कथिते अधिगते परिहरति उपस्थापनाया योग्य इति । षट्कं त्रिभिर्विशुद्धं परिहर नवकेन भेदेन ॥ १॥ पटप्रासादातुरादयो दृष्टान्ता भवन्ति व्रतसमारोहणे। यथा मलिनादिषु दोषाः शुद्धेषु नैवमिहापि ।। २।। एतयोर्लेशोद्देशेन शिष्यहितार्थायार्थी भण्यते- पठितायां शस्त्रपरिज्ञायां दशवकालिकस्य षड्जीवनिकायां वा, कथितायामर्थतः, अभिगतायां सम्यक् परीक्ष्य- परिहरति षड्जीवनिकायान् मनोवचनकायैः कृतकारितानुमतिभेदेन तत उपस्थाप्यते, नान्यथा। इमे चात्र पटादयो । दृष्टान्ताः- मलिनः पटो न रज्यते शोधितो रज्यते, अशोधिते मूलपादे प्रासादो न क्रियते शोधिते क्रियते, वमनादिभिरशोधिते आतुरे औषधं न दीयते शोधिते दीयते, असंस्थापिते रत्ने प्रतिबन्धो न क्रियते संस्थापिते क्रियते, एवं पठितकथितादिभिरशोधिते शिष्ये न व्रतारोपणं क्रियते शोधिते क्रियते, शोधिते च (उपस्थापनायाः) करणे गुरोर्दोषाः, शोधितेऽपालने शिष्यस्य दोष इति कृतं प्रसङ्गेन। * अलङ्कारेषु न्यासः।
For Private and Personal Use Only