SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २८०॥ सूत्रम् ८२-८६ वसत्यभावे भोजनविधिः। थोवं'ति सूत्रम्, स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्लं पूति नालं पशचममध्ययन पिण्डैषणा, तृडपनोदाय । ततःकिमनेनानुपयोगिनेति सूत्रार्थः ।। ७८ ।। 'तंच'त्ति सूत्रम्, सुगमम् ।। ७९ ।। आस्वादितं च सत्साधुप्रायोग्य प्रथमोद्देशकः चेगृह्यत एव नो चेदग्राह्यम्। 'तं च'त्ति सूत्रम्, तच्च अत्यम्लादि भवेद् अकामेन उपरोधशीलतया विमनस्केन अन्यचित्तेन । प्रतीप्सितं गृहीतं तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम्, इह च 'सव्वत्थ संजमं संजमाओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः ।। ८० ॥ अस्यैव। विधिमाह-एगंतंति सूत्रम्, एकान्तं अवक्रम्य गत्वा अचित्तं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति । गम्यते यतं अत्वरितं प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्वं व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः ।। ८१।। सिआ अगोयरम्गगओ, इच्छिता परिभुत्तु(भुंजिउं)। कुट्टगं भित्तिमूलं वा, पडिलेहिताण फासु ।। सूत्रम् ८२ ।। अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमजित्ता, तत्थ भुंजिन संजए। सूत्रम् ८३ ।। तत्थ से भुंजमाणस्स, अट्ठिअंकंटओ सिआ। तणकट्ठसक्करं वावि, अन्नं वावि तहाविहं ।। सूत्रम् ८४ ।। तं उक्खिवित्तु न निक्खिवे, आसएण न छहुए। हत्थेण तं गहेऊण, एगंतमवक्कमे ।। सूत्रम् ८५।। एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिट्ठविजा, परिठ्ठप्प पडिक्कमे ।। सूत्रम् ८६॥ || २८० ।। एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ अत्ति सूत्रम्, स्यात् कदाचिद् गोचराग्रगतो ग्रामान्तरं भिक्षा प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं शून्यचट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि, For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy