SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Sher Kailassagarsuneyarmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ||३४५॥ सप्तममध्ययन वाक्यशुद्धिः, सूत्रम् ४४-४६ सर्वोत्कृष्टमित्यादिसावद्यवर्जनम्। सव्वमेअंवइस्सामि, सव्वमेअंतिनो वए। अणुवीइ सव्वं सव्वत्थ, एवं भासिज पन्नवं ।। सूत्रम् ४४ ।। सुक्कीअंवा सुविक्कीअं, अकिञ्चं किजमेव वा । इमं गिण्ह इमं मुंच, पणीअंनो विआगरे ।। सूत्रम् ४५ ।। अप्पग्घे वा महग्घे वा, कए वा विक्कएविवा। पणिअट्टे समुप्पन्ने, अणवजं विआगरे ।। सूत्रम् ४६ ।। क्वचिद्व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह-सव्वुक्कसं ति सूत्रम्, एतन्मध्य इदं सर्वोत्कृष्ट स्वभावेन सुन्दरमित्यर्थः, पराघु वा उत्तमा वा महार्घ क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि क्वचित्, अविक्किअंति असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्य मित्यनन्तगुणमेतत् अविअत्तं वा- अप्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः ।। ४३॥ किं च-'सव्वमेअंति सूत्रम्, सर्वमेतद्वक्ष्यामी ति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति नो वदेत, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेश प्रयच्छन्सर्वमेतदित्येवं वक्तव्य इति नोवदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावादः, यतश्चैवमतः अनुचिन्त्य आलोच्य सर्वं वाच्यं सर्वत्र कार्येषु यथा असंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ।। ४४ ।। किंच-'सुक्कीअं वत्ति सूत्रम्, सुक्रीतं वे ति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योगः, तथा सुविक्रीत मिति किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणयात् तथा केनचित् क्रीते पृष्टः 'अक्रेयं' क्रयाहमेव न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा क्रयार्हमेवेति, तथा इदं गुडादि। गृहाणागामिनि काले महाघ भविष्यति तथा इदं मुञ्च घृताद्यागामिनि काले समर्घ भविष्यतीतिकृत्वा पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह-'अप्पग्घे व'त्ति सूत्रम्, अल्पाचे वा For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy