SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्नियुतम् ।। ३५९ ।। www.kobatirth.org धुवं च पडिलेहिजा, जोगसा पायकंबलं । सिज्रमुच्चारभूमिं च संथारं अदुवाऽऽसणं ।। सूत्रम् १७ ।। उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फाअं पडिलेहित्ता, परिडाविज संजए । सूत्रम् १८ ।। पविसित्तु परागारं, पाणट्ठा भोअणस्स वा । जयं चिट्टे मिअं भासे, न य रूवेसु मणं करे ।। सूत्रम् १९ ।। बहु सुणेहि कन्नेहिं, बहुं अच्छीहिं पिच्छड़। न य दिट्ठं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ।। सूत्रम् २० ।। सुअं वा जड़ वा दिडं, न लविज्जोवघाइअं । न व केणइ उवाएणं, गिहिजोगं समायरे ।। सूत्रम् २१ ।। निद्वाणं रसनिजूढं, भगं पावगंति वा पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे ।। सूत्रम् २२ ।। नय भो अणंमि गिद्धो, चरे उंछं अयंपिरो अफासुअं न भुंजिखा, की अमुद्देसि आहडं ॥। सूत्रम् २३ ।। संनिहिं च न कुव्विज्जा, अणुमायंपि संजए। मुहाजीवी असंबद्धे, हविज जगनिस्सिए । सूत्रम् २४ ।। लूहवित्ती सुसंतुट्टे, अप्पिच्छे सुहरे सिआ। आसुरत्तं न गच्छिना, सुच्चा णं जिणसासणं ।। सूत्रम् २५ । कन्नसुक्खेहिं सदेहिं, पेम्मं नाभिनिवेसए। दारुणं कक्कसं फासं, कारण अहिआसए ।। सूत्रम् २६ ।। खुहं पिवासं दुस्सिद्धं, सीउण्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ।। सूत्रम् २७ ।। अत्थंगयंमि आइच्चे, पुरत्था अ अणुग्गए। आहारमइयं सव्वं, मणसावि ण पत्थए । सूत्रम् २८ ।। तथा 'धुवन्ति सूत्रम्, तथा ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत सिद्धान्तविधिना योगे सति सति सामर्थ्य अन्यूनातिरिक्तम्, किं तदित्याह- पात्रकम्बलं पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां वसतिं द्विकालं त्रिकालं च उच्चारभुवं च अनापातवदादि स्थण्डिलं तथा संस्तारकं तृणमयादि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अष्टममध्ययनं आचार प्रणिधिः, सूत्रम १७-२८ उपाश्रय गोचर प्रवेशादि माश्रित्य विधिः । ।। ३५९ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy