________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् 1॥४९॥
अभ्यन्तर
पूअणं, आसणाभिग्गहो पुण- अच्छंतस्सेवायरेणासणाणयणपुव्वगं उवविसह एत्थति भणणंति, आसणअणुप्पदाणं तु । प्रथममध्ययन ठाणाओ ठाणं संचारणं, किइकम्मादओ पगडत्था। अणासायणाविणओपुण पण्णरसविहो, तंजहा-तित्थगर धम्म आयरिअ दुमपुष्पिका,
सूत्रम् वायगे थेर कुलगणे संघे। संभोइय किरियाए मइणाणाईण य तहेव ॥१॥ एत्थ भावणा-तित्थगराणमणासायणाए तित्थगरपन्नत्तस्स
नियुक्तिः ४८ धम्मस्स अणासायणाए। एवं सर्वत्र द्रष्टव्यम्। कायव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ । अरिहंतमाझ्याणं केवलणाणावसाणाणं॥१॥ उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनयः सामाझ्याइचरणस्स सदहाणं तहेव कारणं । संफासणं परूवणमह पुरओ भव्वसत्ताणं ॥१॥मणवइकाइयविणओ आयरियाईण सव्वकालंपि। अकुसलमणोनिरोहो कुसलाण उदीरणं तहय॥२॥ इदानीमौपचारिकविनयः, स च सप्तधा, अब्भासऽच्छणछंदाणुवत्तणं कयपडिक्किई तहय। कारियणिमित्तकरणं दुक्खत्तगवसणा तहय ॥१॥ तह देसकालजाणण सव्वत्थेसु तहयणुमई भणिया। उवआरिओ उ विणओ एसो भणिओ समासेणं ॥२॥ तत्थ अन्भासऽच्छणं
पूजनं आसनाभिग्रहः पुनः तिष्ठत एवादरेणासनानयनपूर्वकमुपविशतात्रेति भणन आसनानुप्रदान तुस्थानात् स्थानं सवारणम्, कृतिकर्मादयः प्रसिद्धाः । अनाशातनाविनयः पुनः पञ्चदशविधस्तद्यथा-तीर्थकरधर्माचार्यवाचके स्थविरकुलगणे सङ्के। साम्भोगिके क्रियायां च मतिज्ञानादीनां च तथैव ॥१॥0 किरिआ णाम अत्थवाओ भण्णति-तं जहा अस्थि माया अस्थि जीवा एवमादी, जो एवं ण सद्दहइ विवरीय वा पण्णवेइ तेण किरिआ आसादिता भवति। अत्र भावना- तीर्थकराणामनाशातनया तीर्थकरप्रज्ञास्य धर्मस्यानाशातनया। 0 कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथैव वर्णवादश्च ।अर्हदादीनां केवलज्ञानावसानानाम् ॥१॥0 सामायिकादिचरणानां श्रद्धानं तथैव कायेन । संस्पर्शनं प्ररूपणमथ पुरतो भव्यसत्त्वानाम् ॥ १ ॥ मनोवाकायिकविनयः आचार्यादीनां सर्वकालमपि। अकुशलमनोनिरोधः कुशलानामुदीरणं तथैव ॥ २॥ ७ अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथैव । कारितनिमित्तकरणं दुःखार्तगवेषणं तथा च ॥ १॥ तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भणिता। औपचारिकस्तु विनय एष भणितः समासेन ॥२॥ तत्र अभ्यासस्थानं D★ आयरिआईण अद्धाणपरिस्संताणं सीसा उ आरब्भ जाव पायतला ताव परमेण आदरेण विस्सामणं चू० ।
॥४२
For Private and Personal Use Only