________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५०॥
आएसत्थिणा णिच्चमेव आयरियस्स अब्भासे अदूरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिक्किई णाम पसण्णा
प्रथममध्ययन आयरिया सुत्तत्थतदुभयाणि दाहिंति ण णाम निज्जरत्ति आहारादिणा जइयव्वं, कारियणिमित्तकरणं सम्ममत्थपदमहेन्जाविएण द्रुमपुष्पिका,
सूत्रम् १ विणएण विसेसेण वडिअव्वं, तयट्ठाणुट्ठाणं च कायव्वं, सेस भेदा पसिद्धा । उक्तो विनयः, इदानीं वैयावृत्त्यं-तत्र व्यापृतभावो।
नियुक्तिः ४८ वैयावृत्त्यमिति, उक्तंच-"वेआवच्चं वावडभावो इह धम्मसाहणणिमित्तं । अण्णादियाण विहिणा संपायणमेस भावत्थो॥१॥आयरि अभ्यन्तर
तप:उवज्झाए थेर तवस्सी गिलाणसेहाणं । साहम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥ २॥ तत्थ आयरिओ पंचविहो, तंजहा
प्रतिपादनम्। पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो । चेव, थेरो नाम जो गच्छस्स संठितिं करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणरओ, गिलाणो नाम रोगाभिभूओ, सिक्खगो णाम जो अहुणा पव्वइओ, साहम्मिओ णाम एगो पवयणओ ण लिंगओ, एगो लिंगओ ण ॐ आदेशार्थिना नित्यमेवाचार्यस्य अभ्यासे- अदूरासन्ने स्थातव्यम्, छन्दोऽनुवर्तितव्यः, कृतप्रतिकृति म-प्रसन्ना आचार्याः सूत्रमर्थं तदुभयं वा दास्यन्ति न नाम निर्जरेति आहारादिना यतितव्यं कारितनिमित्तकरणं सम्यगर्थपदमध्यापितमस्माकं विनयेन विशेषेण वर्तितव्यम्, तदनुष्ठानं च कर्त्तव्यम्, शेषाः भेदाः प्रसिद्धाः। O8 जिनस्य धर्मो जिनधर्मः, विनयधर्मः । उक्तं च- मूलाउ खंघप्पभव्वो दुमस्स इत्यादी, यतः विणओ सासणे मूलं विणओ निव्वाणसाहगो। विणयाउ विप्पमुक्कस्स कओ धम्मो कओ तवो ॥१॥ विणयाउ नाणं नाणाउ दसणं दसणाउ चरणं तु । चरणेहितो मुक्खो मुक्खे सुक्ख अणाबाह ॥ २॥ इति प्र० विनयात्परं। 0 वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननिमित्तम्, अन्नादिकानां विधिना सम्पादनमेष भावार्थः ॥ १॥ आचार्य उपाध्याये स्थविरे तपस्विनि ग्लाने शैक्षके । साधर्मिके कुले गणे सङ्के । सङ्गतं तदिह कर्त्तव्यम् ॥ २॥ तत्राचार्यः पञ्चविधः । तद्यथा-प्रव्राजनाचार्यः दिशाचार्य सूत्रस्योद्देशनाचार्य: सूत्रस्य समुद्देशनाचार्यः वाचनाचार्य इति, उपाध्यायः प्रसिद्ध एव, स्थविरो नाम यो गच्छस्य संस्थितिं करोति, जाति (जन्म) श्रुतपर्यायैर्वा स्थविरः, तपस्वी नाम य उग्रतपश्चरणरतः, ग्लानो नाम रोगाभिभूतः, शैक्षको नाम योऽधुना प्रव्रजितः, साधर्मिको नाम एकः प्रवचनतो न लिङ्गतः, एको लिङ्गतो न
For Private and Personal Use Only