SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृनियुतम् ।। ३९० ।। www.kobatirth.org पण्डितः असंविभागी यत्र क्वचन लाभे न संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादितिसूत्रार्थ: ।। २२ ।। विनयफलाभिधानेनोपसंहरन्नाह- निर्देश आज्ञा तद्वर्त्तिनः पुनर्ये गुरूणां आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा- विपश्चितो य इत्थंभूतास्तीर्त्वा ते महासत्त्वा ओघमेनं प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीत्वैव तीर्त्वा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्ध्याख्यां गताः प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। २३ ।। द्वितीयोदेशकः समाप्तः ॥ ॥ नवमाध्ययने तृतीयोद्देशकः ।। आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयई स पुजो ।। सूत्रम् १ ॥ आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं। जहोवइङ्कं अभिकंखमाणो, गुरुं तु नासाययई स पुजो । सूत्रम् २ ।। रायणिएसु विणयं पउंजे, डहराऽवि अ जे परिआयजिट्ठा नी अत्तणे वट्टड़ सच्चवाई, उवायवं वक्ककरे स पुज्जो ।। सूत्रम् ३ ।। अन्नायउंछं चरई विसुद्धं, जवणट्टया समुआणं च निच्चं । अलद्धअं नो परिदेवइज्जा, लद्धुं न विकत्थई स पुजो ।। सूत्रम् ४ ।। संथारसिद्धासणभत्तपाणे, अप्पिच्छया अइलाभेऽवि संते। जो एवमप्पाणभितोसज्जा, संतोसपाहन्नरए स पुत्रो ।। सूत्रम् ५ ।। सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं अणासए जो उ सहिज कंटए, वईमए कन्नसरे स पुज्जो ।। सूत्रम् ६ ।। मुहुत्तदुक्खा उ हवंति कंटया, अओमया तेऽवि तओ सुउद्धरा। वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महत्भयाणि । सूत्रम् ७ ।। Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only नवममध्ययनं विनयसमाधिः, तृतीयोद्देशकः १-७ विनीतस्य पूज्यत्वो पदर्शनम्। ।। ३९० ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy