________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||१५८॥
दाहरणम्।
त्ति? सुत्तो, पभाए सव्वलोगो उठ्ठिओ, सो ण उट्टेइ, रन्नो कहियं, रन्ना भणियं- सुवउ, चिरस्स य उट्ठिओ पुच्छिओ य, द्वितीयमध्ययन कहियं सव्वं, भणइ- जहा एगा देवी ण याणामि कयरावि, तओ राइणा भंडहत्थी काराविओ, भणियाओ- एयस्स।
श्रामण्य
पूर्वकम्, अच्चणियं काऊणं ओलंडेह, तओ सव्वाहिं ओलंडिओ, एगा णेच्छइ, भणइ य- अहं बीहेमि, तओ रन्ना उप्पलेण आहया,
सूत्रम् ८-११ मुच्छिया पडिया, रन्ना जाणियं- एसा कारित्ति, भणियं चणेण- मत्तगयं आरुहंतीएँ भंडमयस्स गयस्स बीहीहि । तत्थ न ।
संयमस्थैर्यो
पदेशः मुच्छिय संकलाहया, एत्थ मुच्छिय उप्पलाहया ॥१॥ तओ सरीरं जोइयं जाव संकलापहारो दिट्ठो। तओ परुट्टेण रण्णा
रथनेमिबोध:देवी मिठो हत्थी य तिण्णिवि छिन्नकडए चडावियाणि, भणियो य मिठो- एत्थं वाहेहि हत्थिं, दोहि य पासेहिं ते(वे)लुग्गाहा नूपुरपण्डितोउट्ठिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसं न मुयइ, जाव तिण्णि पाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दो- किमेयं हत्थिरयणं विणासिज्जई?, औरण्णा मिठो भणिओ- तरसि णियत्तेउ?, भणइ- जइ दुयगाणंपि अभयं देसि, दिण्णं, तओ तेण अंकुसेण नियत्तिओ 3- इति सुप्तः, प्रभाते सर्वो लोक उत्थितः स नोत्तिष्ठते, राज्ञे कथितम्, राज्ञा भणित- स्वपितु, चिरेणोत्थितः पृष्टः, कथितं सर्वम्, भणति- यथैका देवी न जाने कतरापि, ततो राज्ञा भिण्ड(मृन्मय)हस्ती कारितः, भणिताः- एतस्यार्चनं कृत्वोल्लङ्घयत, ततः सर्वाभिरुल्लङ्गितः, एका नेच्छति, भणति च- अहं बिभेमि, ततो राज्ञोत्पलेनाहता मूर्छिता पतिता, राज्ञा ज्ञात- एषाऽपराधिनीति, भणितं चानेन- मत्तं गजमारोहन्ती भिण्ड()मयाद्जाद्विभेषि?। तत्र न मूर्छिता शृङ्खलाहताऽत्र मूच्छितोत्पलाहता ॥१॥ ततः शरीरं दृष्ट शृङ्खलाप्रहारो दृष्टः यावत्, ततः प्ररुष्टेन राज्ञा देवी मेण्ठो हस्ती च त्रयोऽपि छिन्नकटके चटापितानि, भणितश्च मेण्ठः- अत्र : पातय हस्तिनम्, द्वयोश्च पार्श्वयोर्वेणुग्राहा स्थापिताः, यावदेकः पाद आकाशे स्थापितः, जनो भणति- एष तिर्यङ् किं जानीते, एतौ मारयितव्यौ, तथापि राजा रोष न मुञ्चति, यावत्वयः पादा आकाशे कृताः एकेन स्थितः, लोकेनाक्रन्दः कृतः किमेतत् हस्तिरत्नः विनाश्यते?, राज्ञा मिण्ठो भणितः- शक्नोषि निवर्तयितु?, भणतियदि द्वाभ्यामप्यभयं ददासि, दत्तम्, ततस्तेनाङ्कशेन निवर्त्तितो हस्तीति ।
For Private and Personal Use Only