SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir श्रीदश- बध्यत इत्यादिविषयः, तथा धर्मफलं अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थः । अत्रान्तरे गत उपक्रमः, वैकालिक । निक्षेपमधिकृत्याहश्रीहारि० वृत्तियुतम् नि०- छत्नीवणियाए खलु निक्खेवो होइ नामनिष्फन्नो । एएसिं तिण्हंपि उ पत्तेयपरूवणं वोच्छं ।। २१७ ।। ॥१९३॥ षड्जीवनिकायायाः प्रक्रान्तायाः खल्विति पूरणार्थो निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायिकेत्ययमेव, यतश्चैवमत एतेषां त्रयाणामपि षड्जीवनिकायपदानां प्रत्येक मिति एकमेकं प्रति प्ररूपणां सूत्रानुसारेण वक्ष्ये अभिधास्य इति गाथार्थः ।। तत्रैकस्याभावे षण्णामभाव इत्येकप्ररूपणामाह नि०- णामं ठवणा दविए माउगपयसंगहेक्कए चेव । पञवभावे य तहा सत्तेए एक्कगा होति ।। २१८॥ नि०-नाम ठवणा दविए खेते काले तहेव भावे अ। एसोउ छक्कगस्सा निक्खेवो छव्विहो होइ ।। २१९।। इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः ।। साम्प्रतं व्यादीन् विहाय षट्प्ररूपणामाहतत्र नामस्थापने क्षुण्णे, द्रव्यषट्कं- षड् द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षापणालङ्कतपुरुषलक्षणानि, क्षेत्रषट्कंअषडाकाशप्रदेशाः, यद्वा भरतादीनि,कालषट्कं-घट्समयाः षड्ऋतवः, तथैव भावेचे ति भावषट्कं-षड्भावा औदयिकादयः, अत्र च सचित्तद्रव्यषट्केनाधिकार इति गाथार्थः ।। आह-अत्र व्याधनभिधानं किमर्थं?, उच्यते, एकषडभिधानत: आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम्, अधुना जीवपदमाह नि०-जीवस्स उ निक्खेवो परूवणा लक्खणं च अस्थित्तं । अन्नामुत्तत्तं निच्चकारगो देहवावित्तं ।। २२० ।। नि०-गुणिउद्दगइत्ते या निम्मयसाफल्लताय परिमाणे । जीवस्स तिविहकालम्मि परिक्खा होइ कायव्वा ।। २२१ ।। दोदारगाहाओ॥ चतुर्थमध्ययनं षड़जीवनिकायम, सूत्रम् षड़जीवनिकाय: नियुक्तिः २१७-२१९ उपक्रमेडधिकाराः नियुक्तिः २२०-२२१ जीवपदस्य व्याख्यानिक्षेपद्वाराणि। ॥१९३ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy