________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। १२ ।।
विषय:
१
निगमनम् । शिष्यसंबोधनम् । आचारप्रणिधी षट्काय हिंसाप्रतिषेधः । २-१२ अष्टौ सूक्ष्माणि तेषां विधिश्च । उपाश्रयगोचरप्रवेशादिमाश्रित्य विधिः । १७-२८ ८.१० क्रोधादीनामिह -
१३-१६
परलोकापायाः । २९-४० ८.१९ कषायनिग्रहार्थं
क्रमः
८.५
८.६
८.७
८.८
८.९
सूत्रम् निर्युक्तिः भाष्यम् पृष्ठः
३०७-३०८
३५४ ३५४
कायवाक्प्रणिधिः । ४१-५० ८.१२ निमित्तादिप्रतिषेधः ॥५१-६० ८.१३ उपदेशोऽऽचार
प्रणिधिफलं च । ६१-६४ ॥ नवममध्ययनं
विनयसमाध्याख्यम् ॥ ३०९-३२७ नवमाध्ययने प्रथमोद्देशकः (अविनीतस्याशातना) ११- १७३०१-३२७
-
www.kobatirth.org
-
क्रमः विषय: सूत्रम् निर्युक्तिः भाष्यम् पृष्ठ:
९.१.१ अभिसम्बन्धो
विनयनिक्षेपाश्च । ९.१.२ भावविनयः । ९.१.३ पञ्चविधमोक्षविनयः । ९.१.४ प्रतिरूपाप्रतिरूपो विनयः ।
९.१.५ समाधिनिक्षेपाश्च । ९.१.६ विनयाग्राहिणो हानिः । ९.१.७ उदाहरणपूर्वकं
९.२
दोषप्ररूपणम् । ९.१.८ गुरुमहत्त्वं गुर्वाराधनाफलं च । ११-१७ नवमाध्ययने द्वितीयोदेशक: (अधिकारवान् ) । १-२३ | ९. २.१ वृक्षोपमया विनयमाहात्म्यम् । १-२ ९.२.२ अविनयिनो दोषाः । ३-४ ३७२-३८३ ९.२.३ नरनार्युदाहरणेन
३७२-३९९
३५५
३५७
३५९
३६२
३६५
३६७
३७०
For Private and Personal Use Only
-
२-१०
३०९ ३१०-३१३
३१४-३२२
३२३-३२६ ३२७
-
-
३७२
३७२
३७३
३७५
३७६
३७७
३७७
३८१
३८३-३९०
३८३
३८४
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
सूत्रस्था
नुक्रमः
।। १२ ।।