________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
श्रीदशवैकालिक श्रीहारिक
सभिक्षुः,
वृत्तियुतम्
।। ४१४॥
सूत्रम् १६-२१ भिक्षुस्वरूपः अमूछोडगृद्धोडजातोछः।
अलोल भिक्खून रसेसु गिज्झे, उंछं चरे जीविअनाभिकंखे। इहिच सक्कारणपूअणंच, चए ठिअप्पा अणिहे जे स भिक्खू ।। सूत्रम् १७॥
न परं वइजासि अयं कुसीले, जेणं च कुप्पिज न तं वइजा। जाणिअ पत्तेअंपुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू। सूत्रम् १८॥ न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्खू॥ सूत्रम् १९।। पवेअए अजपयं महामुणी, धम्मे ठिओ ठावयई पर पि । निक्खम्म वजिज कुसीललिग, न आवि हास कुहए जे स भिक्खू॥ सूत्रम् २०॥
तं देहवासं असुई असासयं, सया चए निञ्चहिअट्ठिअप्पा । छिदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई ।। सूत्रम् २१॥
तिबेमि ।। सभिक्खुअज्झयणंदसमं समत्तं ॥१०॥ तथा- उपधौ वस्त्रादिलक्षणे अमूर्च्छितः तद्विषयमोहत्यागेन अगृद्धः प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धम्, स्तोकं स्तोकमित्यर्थः, पुलाकनिष्पुलाक इति संयमासारतापादकदोषरहितः, क्रयविक्रयसनिधिभ्यो विरतः द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च यः अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ।। १६ ।। किंचअलोलो नाम नाप्राप्तप्रार्थनपरो भिक्षुः साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत्, नवरंतत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यम्, तथा जीवितं नाभिकासते, असंयमजीवितम्, तथा ऋद्धिं च आमाँषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः
For Private and Personal Use Only