SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदश वैकालिक श्रीहारिक निकायम्, वृत्तियुतम् ॥ २०८॥ पड़जीवनिकायः भाष्यम ४२-४४ अन्यत्वादिद्वारत्रयम्। भा०-णिच्चोत्ति दारमहुणा णिच्चो अविणासि सासओजीवो। भावत्ते सइ जम्माभावाउ नहं व विन्नेओ।। ४२ ।। चतुर्थमध्यवनं नित्य इति नित्यद्वारमधुनाऽवसरप्राप्तम्, तद्व्याचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य षड्जीवनित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह-अविनाशी-क्षणापेक्षयाऽपिन निरन्वयनाशधर्मा, एवमपिपरिमित सूत्रम् कालावस्थायी कैश्चिदिष्यते-कप्पट्ठाई पुढवी भिक्खूवेति वचनात्तदपोहायाह-शाश्वत इति सर्वकालावस्थायी, कुत इत्याहभावत्वे सति वस्तुत्वे सतीत्यर्थः, जन्माभावात् अनुत्पत्तेः नभोवद् आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ।। हेत्वन्तराण्याह भा०-संसाराओ आलोयणाउ तह पञ्चभिन्नभावाओ। खणभंगविघायत्थं भणिअंतेलोक्कदंसीहिं।। ४३॥ संसारा दिति संसरणं संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्यः, आलोचना दिति आलोचनं-करोम्यहं : कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदगनादिसिद्धः तदभेदग्राहीति नित्य इति, उक्ताभिधानफलमाह-क्षणभङ्गविघातार्थ निरन्वयक्षणिकवस्तुवादविघातार्थ भणितं । त्रैलोक्यदर्शिभिःतीर्थकरैः एतदनन्तरोदितम्, न पुनरेष एव परमार्थ इति गाथार्थः ।। एतदेव दर्शयति भा०-लोगे वेए समए निच्चो जीवो विभासओ अम्हं । इहरा संसाराई सव्वंपिन जुज्जए तस्स ॥ ४४ ।। 0कल्पस्थायिनी पृथ्वी भिक्षवो वा। न च वाच्यं 'मनुर्नभोऽङ्गिो वती' (सि०१-१-२४) त्यनेन नभस्वदित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्द-3॥२०८।। साधनमूलत्वात्तत्प्रयासस्य, अत एव 'नभोऽङ्गिरोमनुषां वेत्युपसंख्यान'मिति वैदिक्यामाख्यातवान् दीक्षितः, कैयटो भाष्यप्रदीपेऽपि उपसंख्यानान्येतानि छन्दोविषयाणीत्याहु'रिति जगाद, नभोऽस्याश्रयत्वेनेति नभस्वच्छब्दं व्युत्पादयामासुश्च व्याख्याकारा अतः वायुशब्दपर्यायव्याख्याने। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy