________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश
वैकालिक श्रीहारिक
निकायम्,
वृत्तियुतम्
॥ २०८॥
पड़जीवनिकायः भाष्यम ४२-४४ अन्यत्वादिद्वारत्रयम्।
भा०-णिच्चोत्ति दारमहुणा णिच्चो अविणासि सासओजीवो। भावत्ते सइ जम्माभावाउ नहं व विन्नेओ।। ४२ ।।
चतुर्थमध्यवनं नित्य इति नित्यद्वारमधुनाऽवसरप्राप्तम्, तद्व्याचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य षड्जीवनित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह-अविनाशी-क्षणापेक्षयाऽपिन निरन्वयनाशधर्मा, एवमपिपरिमित
सूत्रम् कालावस्थायी कैश्चिदिष्यते-कप्पट्ठाई पुढवी भिक्खूवेति वचनात्तदपोहायाह-शाश्वत इति सर्वकालावस्थायी, कुत इत्याहभावत्वे सति वस्तुत्वे सतीत्यर्थः, जन्माभावात् अनुत्पत्तेः नभोवद् आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ।। हेत्वन्तराण्याह
भा०-संसाराओ आलोयणाउ तह पञ्चभिन्नभावाओ। खणभंगविघायत्थं भणिअंतेलोक्कदंसीहिं।। ४३॥ संसारा दिति संसरणं संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्यः, आलोचना दिति आलोचनं-करोम्यहं : कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदगनादिसिद्धः तदभेदग्राहीति नित्य इति, उक्ताभिधानफलमाह-क्षणभङ्गविघातार्थ निरन्वयक्षणिकवस्तुवादविघातार्थ भणितं । त्रैलोक्यदर्शिभिःतीर्थकरैः एतदनन्तरोदितम्, न पुनरेष एव परमार्थ इति गाथार्थः ।। एतदेव दर्शयति
भा०-लोगे वेए समए निच्चो जीवो विभासओ अम्हं । इहरा संसाराई सव्वंपिन जुज्जए तस्स ॥ ४४ ।। 0कल्पस्थायिनी पृथ्वी भिक्षवो वा। न च वाच्यं 'मनुर्नभोऽङ्गिो वती' (सि०१-१-२४) त्यनेन नभस्वदित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्द-3॥२०८।। साधनमूलत्वात्तत्प्रयासस्य, अत एव 'नभोऽङ्गिरोमनुषां वेत्युपसंख्यान'मिति वैदिक्यामाख्यातवान् दीक्षितः, कैयटो भाष्यप्रदीपेऽपि उपसंख्यानान्येतानि छन्दोविषयाणीत्याहु'रिति जगाद, नभोऽस्याश्रयत्वेनेति नभस्वच्छब्दं व्युत्पादयामासुश्च व्याख्याकारा अतः वायुशब्दपर्यायव्याख्याने।
For Private and Personal Use Only