________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैकालिक श्रीहारिक वृत्तियुतम् || ३३९॥
आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति ण एत्थ दोसो, पंचिंदिएसुपुण ण एयमंगीकीरड़, गोवालादीण- सप्तममध्ययन विण सुदिट्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छि असामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः।।२१।।किंच-'तहेव
वाक्यशुद्धिः,
सूत्रम् २१-२५ त्ति सूत्रम्, तथैव यथोक्तं प्राक् मनुष्यं आर्यादिकं पशुं अजादिकं पक्षिणं वापि हंसादिकं सरीसृपं अजगरादिकं स्थूल:
पद्धेन्द्रियअत्यन्तमांसलोऽयं मनुष्यादिस्तथा प्रमेदुरः प्रकर्षण मेदःसंपन्नः तथा वध्यो व्यापादनीयः पाक्य इति च नो वदेत्, ‘पाक्यः तिर्यग्विषये
बाविधिः। पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत्' न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥२२॥ कारणे
सूत्रम् २६ पुनरुत्पन्न एवं वदेदित्याह- ‘परिवूढ'त्ति सूत्रम्, परिवृद्ध इत्येनं- स्थूलं मनुष्यादि ब्रूयात, तथा ब्रूयादुपचित इति च, संजातः ।। उद्यानाद्यप्रीणितश्चापि महाकाय इति चालपेत् परिवृद्धम्, पलोपचितं परिहरेदित्यादाविति सूत्रार्थः ।। २३॥ किं च- 'तहेव'त्ति सूत्रम्,
धिकृत्य
वाग्विधिः। तथैव गावो दोह्या दोहार्हा दोहसमय आसां वर्तत इत्यर्थः, दम्या दमनीया गोरथका इति च, गोरथकाः कल्होडास्तथा वाह्याः ।। सामान्येन ये क्वचित्तानाश्रित्य रथयोग्याश्चैत इति नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः॥ २४॥ प्रयोजने तु क्वचिदेवं भाषेतेत्याह- जुवं ति सूत्रम्, युवा गौरिति- दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा हूस्वं महल्लकं वापि गोरथकं हूस्वं वाहां महल्लकं वदेत, संवहनमिति रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ । प्रयोजन इति सूत्रार्थः ।। २५॥
तहेव गंतुमुजाणं, पव्वयाणिवणाणि अ।रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ।। सूत्रम् २६ ।। - आचार्य आह- जनपदसत्येन व्यवहारसत्येन चैव प्रवर्तते इति नात्र दोषः, पञ्चेन्द्रियेषु पुनर्नेतदङ्गीक्रियते, गोपालादीनामपि न सुदृष्टधर्माण इति विपरिणामसंभवात्, पृष्टसामाचारीकथने वा गुणसंभवात् ।
||३३९।।
For Private and Personal Use Only