Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ८१ एवं करणवशेन युगस्योत्तरार्दैऽपि द्वापष्टिसंख्यकेषु पर्वसु पर्वपरिसमापकानि नक्षत्राणि परिभावनीयानि । अथ किं पर्व चरमदिवसे कियत्सु मुहूर्तेषु गतेषु परिसमाप्तिमियत्तीत्येतद्विषयं यत्करणम् अभिहितं पूर्वाचार्यै स्तदत्रापि विनेयजनानुग्रहाय मयाप्यवधीयते यथा'चउहिं हियम्मि पव्वे एक्के सेसंमि होइ कलिओगे। बेसु य दावरजुम्मो तिसु तेया चउसु कडु जुम्मो ॥१॥ कलिओगे तेणउई पक्खेवो दावरम्मि बावहि । ते उए एकतीसा कड्डु जुम्मे णत्थि पक्खेवो ॥२॥ सेसद्धे तीसगुणे वावहि भाइयंमि जं लद्धं । जाणे तइसु मुहुत्तेसु अहोरत्तस्स तं पव्वं ॥३॥' छाया-चतुभिहतैः पर्वणि एके शेषे भवति कल्योजो द्वयोश्च द्वापरयुग्मविषु शेषेषु त्रेतौजश्चतुषु शेषेषु कृतयुग्मः ॥१॥ कल्योजौ त्रिनवतिः प्रक्षेपो द्वापरयुग्मे द्वाषष्टिः त्रेतोजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः ॥२॥ शेषे च त्रिंशद्गुणे द्वाषष्टि भागे हृते यल्लब्धं जानीहि तान् मुहूर्तान् अहोरात्रस्य तत् पर्व ॥३॥ व्याख्यापर्वणि-उच्चरित पर्वराशौ चतसृभिः संख्याभिः भक्ते सति शेषो योकः स्यात्-शेषमेकं इकतीस मास में बासठ होते हैं। उनका यथाक्रम परिसमापक रूप से नक्षत्रों के नाम प्रतिपादित किये हैं । इसी प्रकार करणवशात् युग के उत्तरार्ध में भी बासठ पर्यों में पर्व परिसमापक नक्षत्रों के नाम भावित कर लेवें। ___ अब कौनसा पर्व के अन्तिम दिवस में कितना मुहूर्त जाने पर समाप्त होता है इस विषयक जो करण पूर्वाचार्यों ने कहा है वह यहां पर भी शिष्यजनानुग्रहार्थ एवं जिज्ञासुजनावबोध के लिये मैं भी कहता हूं (चउहि हियम्मि पन्वे) इत्यादि कही गई पर्व राशि में चार संख्या से भाग करने पर जो शेष एक बचे तब वह शेष रूप राशि कल्योज माने कलियुग बोधक राशि समझें । दो शेष बचे तो द्वापर युग्म बोधक राशि समझनी चाहिए। तथा तीन शेष रहे तो त्रेतौज-माने त्रेतायुग बोधक राशि समझनी। एवं चार शेष रहने पर कृतयुग बोधक राशि जाने ॥१॥ पश्चात् कल्योज-कल्योजरूप राशि में ९३ तिराणवे तुल्य प्रक्षेप होता है, तथा द्वापरयुग रूपराशि में बासठ ભાગમાં એટલે કે અઢિ વર્ષ પ્રમાણના સમયમાં એકત્રીસ માસના બાસઠ પર્વના ક્રમાનુસાર પરિસમાપક રૂપ નક્ષત્રના નામે કહ્યા છે, આ રીતે કારણવશાત્ યુગના ઉત્તરધમાં પણ બાસઠ પર્વોમાં પર્વ પરિસમાપક નક્ષત્રોના નામે ભાવિત કરી લેવા.
હવે કયું પર્વ છેલ્લા દિવસમાં કેટલા મુહૂર્ત ગયા પછી સમાપ્ત થાય છે? આ વિષય સંબંધી જે કરણ ગાથા પૂર્વાચાર્યોએ કહેલ છે તે અહીંયાં પણ શિષ્યજનાનુગ્રહ भाटे तथा ज्ञानाने माध था माटे डू पा छु (चउहिं हियम्मि पव्वे) या કહેલ પર્વ શિમાં ચાર સંખ્યાથી ભાગ કરવાથી જે શેષ એક વધે તો તે શેષરૂપ રાશિ કજ સમજવી, અર્થાત્ કલિયુગ બેધક રાશિ સમજવી. બે શેષ રહે તે દ્વાપર યુગ્મ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨