________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्वर
३७१
का निदान करने में बड़ी सरलता रहती है। रोगी को धूप या तापना अच्छा लगता है जहाँ ऐसा देखा नहीं कि वातज्वर का अनुमान हुआ नहीं।
पित्तज्वर (१) तस्येमानि लिङ्गानि भवन्ति । तद्यथा-युगपदेव केवले शरीरे ज्वरस्याभ्यागमनम् , अभिवृद्धिा, मुक्तस्य विदाहकाले मध्यन्दिनेऽर्द्धरात्रे शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठोष्ठतालुपाकस्तृष्णा मदो भ्रमो मूर्छा पित्तच्छईनम् अतीसारोऽन्नद्वेषः सदनं स्वेदः प्रलापो रक्तकोष्ठाभिनिर्वृत्तिः शरीरे । हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थमुष्मणस्तीनभावोऽतिमात्रं दाहः शीताभिप्रयता निदानोक्तानुपशयो विपरीतोपशयश्चेति पित्तज्वर लिङ्गानि भवन्ति । (चरक)
(२) वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः ।
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ।। प्रलापो वक्त्रकटुता मूर्छा दाहो मद स्तृषा ।
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥ (सुश्रुत) (३) युगपद् व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता । नासास्य पाकः शीतेच्छा भ्रमो मूर्छा मदोऽरतिः विटांसः पित्तवमनं रक्तष्ठीवनमम्लकः । रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु ॥
स्वेदो निःश्वास वैगन्ध्यमति तृष्णा च पित्तजे ॥ ( वृद्ध वाग्भट) (४) मूर्छा दाहो भ्रममदतृषावेगतीक्ष्णोऽतिसारस्तन्द्रालस्यं प्रलपनवमी पाकतापश्च वक्त्रे ! स्वेदः श्वासो भवति कटुकं विह्वलत्वं सुधा वा एतैलिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ॥
( हारीत) (५) तृष्णाप्रलापमददाहमहोष्मताति मूभ्रिमाननकटुत्वविमोहनानि ।
नासास्यपाकरुधिरान्वितपित्तमिश्रनिष्ठीवनाति शिशिरप्रियताति रोषः॥ विभेदपीतमलमूत्रविलोचनातिप्रस्वेदनप्रचुररक्तमहातिसाराः।।
निःश्वासपूतिरितिभाषित लक्षणानि पित्तज्वरे प्रतिदिनं प्रभवन्ति तानि ।। ( उग्रादित्याचार्य) (६) सर्वाङ्गदाहः करपाददाहः, तृष्णाधिकं विभ्रमणं शिरोऽति ।
दाहो विपाको मुख शोषणं च, मूर्खाग्निमान्धं ह्यरुचिः कृशत्वम् ॥ जडं मनश्चञ्चलतारतिश्च, विश्लेषितं स्याद्धनमर्मजालम् ।
कण्डूतिदुस्स्वप्नविवादिता वा, पित्ताधिकं यस्य मतानि चिह्नम् ॥ ( वसवराजीय) (७) पीततादाहतूटस्वेदो मूर्खाल्पस्वप्नतिक्तता वमिभ्रमप्रलापाश्चरेकः ( अञ्जननिदान) (८) नेत्रे विदाहो मुखतिक्तता तृड् भ्रमः प्रलापो भृशमुष्णमङ्गम् ।
वेगोऽतितीक्ष्णः सरणं वमिश्च पीता च मा पित्तभवे ज्वरे स्यात् ।। (वैद्यविनोद ) ऊपर जो आठ विविध आर्षग्रन्थों से उद्धरण दिये गये हैं वे पित्तज्वर के स्वरूप को स्पष्टतः प्रगट करने के लिए निस्सन्देह पर्याप्त हैं। जिस आचार्य ने जिस कोटि को अपना मापदण्ड स्थिर कर लिया उसी को उस उस ज्वर के नाम से माना या जाना तथा लिखा है। अतः · पित्तज्वर की एक परिभाषा देना कठिन है जैसे अन्य किसी ज्वर की नहीं दी जा सकती। कुछ लक्षणसमूह एक विशिष्ट रोग के नाम से कहे गये हैं उनमें भी कोई आचार्य कुछ कम गिनाता है और कोई कुछ अधिक । चरकसंहिता में पित्तज्वर के ३६ लक्षण गिनाए गये हैं। सुश्रुतसंहिता में लगभग २० लक्षण ही दिये हैं। अष्टाङ्गहृदयकार और संग्रहकार दोनों ने एक से ही लक्षण
For Private and Personal Use Only