________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
afrat
१०११
तथा आसपास पतला होता है । शारीरिक अन्य लक्षणों में दाह, पाक, ज्वर, स्वेदाधिक्य, तृष्णा, मूर्छा, अरुचि और मोहादि पित्तजनक लक्षण प्रकट होते हैं । जो मल होता है वह पतला, नीला, गरम, पीला, हल्दी के वर्ण का, रक्तयुक्त या आमयुक्त होता है । त्वचा, नख, नेत्र, मुख, दाँत आदि में पीली, हरी, नीली अथवा लाल आभा पाई जाती है । भेल के अनुसार पाण्डुवर्णता तथा पीताभ ये दो लक्षण पित्तार्शी में पाये जा सकते हैं । पित्तार्शो से पतला रक्त निकलता है जो विस्रग्रन्धी ( आमगन्धी ) होता है और जो उष्ण कहलाता है वह दाह के साथ निकलता है ।
श्लेष्मार्श
१. निद्रा च जाड्यधनमन्दरुजा च शोफा शूलातिगुल्मगुदभङ्गुरकास्तथा स्युः । विट्बन्धतोदमरुचिर्गतिमन्दता च लेष्मोद्भवा गुदरुजः खलु भेषजज्ञः ॥ ( हारीत ) २. श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः । उच्छूनोपचिताः स्निग्धाः स्तब्धवृत्तगुरुस्थिराः ॥ पिच्छिलाः स्तिमिताः लक्षणाः कण्ड्वाढ्याः स्पर्शनप्रियाः ।
करीरपनसास्थ्याभास्तथा
गोस्तनसन्निमाः
"
वङ्क्षणानाहिनः पायुबस्तिनाभिविकर्तिनः । सकासश्वासहृल्लासप्रसेकारुचिपीनसाः || मेहकृच्छशिरोजाड्य शिशिरज्वरकारिणः । कुन्याग्निमार्दवच्छुदिरामप्रायविकारदाः ॥
सप्रवाहिकाः । नवति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ ( वाग्भट )
वसाभसकफप्राज्यपुरीषाः
३. श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीर पनसास्थिगोस्तनाकाराणि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति । तैरुपहतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोधशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्यतन्निमित्तान्येव भवन्ति । शुकुत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवन्ति । ( सुश्रुत )
४. तत्र यानि प्रमाणवन्त्युपचितानि क्ष्णानि स्पर्शसहानि श्वेतपाण्डुपिच्छिलानि स्तब्धानि गुरूणि स्तिमितानि सुप्तसुप्तानि स्थिरश्वयथूनि कण्डूबहुलानि प्रततपिअरश्वेतरक्तपिच्छस्रावीणि गुरुपिच्छिलश्वेतमूत्रपुरीषाणि रूक्षोष्णोपशयानि प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति परिकर्तिका - हृलासनिप्रीविकाकासारोचकप्रतिश्यायगौरवच्छर्दिमूत्रकृच्छ्रशोषशोथपाण्डुरोगशीतज्वराश्मरीशर्करा
हृदयेन्द्रियास्योपलेपास्य माधुर्य प्रमेहकराणि
दीर्घकालानुशयान्यतिमात्रमग्निमार्दवक्लैब्यकरण्याम
विकारप्रवलानि च शुकुन खनयनवदनत्वङ्मूत्रपुरीषस्य इलेष्मोल्बणान्यर्शासीति विद्यात् । ( चरक ) ५. दह्यते च गुदोऽत्यर्थं गुदपाकश्च जायते । क्षेष्मलेष्वपि चार्शस्सु पिच्छिलं शुक्ल सप्लवम् ॥ पुरीषं सकफं याति स्तोकं स्तोकं सवेदनम् । उपविष्टश्चिरं चास्ते निस्वनं चोपवेश्यते ॥ शीर्यते मेदूवृषणं वस्तिश्च गुद एव च । अरुचिश्चाविपाकश्च न च पक्क विरिच्यते ॥ श्वयथु विशत्यैनं विशेषेणाक्षिकृटयोः । सतत् श्लेष्मसमुत्थानमर्शसां रूपमुच्यते ॥ (मेल)
लगातार और देर तक बैठे रहने से मेढू वृषण बस्ति और गुदप्रदेश में कष्ट होने से तथा अन्य श्लेष्मकारक कारण बनने से कफोल्बण अर्श बनते हैं । इनकी आकृति करीर की टेंटी या कटहल के बीज या फूले हुए मुनक्के के समान हुआ करती है । इनकी मूल बड़ी होती है, वर्ण में ये श्वेत होते हैं ऊँचे उठे हुए हाथ फिराने पर चिकने, गोल, भारी, स्थिर और स्तब्धता लिए हुए होते हैं । इनकी उत्पत्ति के समय भेल कं मत से गुदप्रदेश में अत्यधिक दाह होता है और वह पक जाता है । जो मल उतरता
For Private and Personal Use Only