________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
विकृतिविज्ञान
पित्त
वाग्भट ने अन्य सन्निपातों का और विवरण निम्न सूत्रों में दिया हैअन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक् स्थितम् । त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा ॥
तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः। इसके अनुसार सन्निपात के निम्न ४ रूप बनते हैं क्रम दोष स्थान
परिणाम पित्त
त्वचागत बहिर्दाह अन्तःशैत्य
कोष्ठगत अन्तर्दाह बहिःशैत्य वातकफ त्वचागत बहिःशीत अन्तर्दाह
वातकफ कोष्ठगत अन्तःशीत बहिर्दाह . जब पित्त त्वचागत होता है तो वातकफ कोष्ठगत और जब पित्त कोष्ठगत होता है तब वातकफ त्वचागत होते हैं।
सन्निपातों का जो वर्णन विविध ग्रन्थों में मिलता है उससे पता चलता है कि त्रिदोष के द्वारा उत्पन्न ज्वर के अनेकों रूप हैं और विविध आचार्यों ने अपनी सूझ और अनुभव के आधार पर अपनी दृष्टि से सन्निपातों की संख्या में कमी या वृद्धि
आगन्तु ज्वर आगन्तुज्वर आठवाँ ज्वर है इसके निम्न चार भेद शास्त्रकारों ने बतलाये हैं
१-अभिघातजज्वर, २-अभिषङ्गजज्वर,
३-अभिचारजज्वर, ४-अभिशापजज्वर, इनका वर्णन चरक ने निम्न शब्दों में किया है:-- आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः। अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः ।। शस्त्रलोष्ट्रकशाकाष्ठमुष्टयरनितलद्विजैः । तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः ।। तत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन् । सव्यथाशोफवैवये सरुजं कुरुते ज्वरम् ।। कामशोकभयनोधैरभिषक्तस्य यो ज्वरः । सोऽभिषङ्गज्वरो ज्ञेयो यश्च भूताभिषङ्गजः॥ कामशोकभयाद् वायुः क्रोधात् पित्तं त्रयो मलाः। भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणः॥ भूताधिकारे व्याख्यातं तदष्टविधलक्षणम् । विषवृक्षानिलस्पर्शात् तथान्यविषसम्भवैः ।। अभिषक्तस्य चाप्याहुज्वरमेकेऽभिषङ्गाजम् । चिकित्सया विषघ्यैव स शमं लभते ज्वरः ।। अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते । सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः ।। सन्निपातज्वरस्योक्तं लिङ्ग यत् तस्य तत् स्मृतम् । चित्तेन्द्रियशरीराणामार्त्तयोऽन्याश्च नैकशः। प्रयोगन्त्वभिचारस्य दृष्ट्वा शापस्य चैव हि । स्वयं श्रुत्वानुमानेन लक्ष्यते प्रशमनेन च। वैविध्यादभिचारस्य शापस्य च तदात्मके। यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम् ।। ध्यानं विश्वासबहुलं लिङ्गं कामज्वरे स्मृतम् । शोकजे बाष्पबहुलं वासप्रायं भयज्वरे ।। क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम् । मूर्छामोहमदग्लानि भूयिष्ठं विषसम्भवे ।। केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः। पश्चात् तुल्यन्तु केषाञ्चिदेषु कामज्वरादिषु ।। कामादिजानामुद्दिष्टं ज्वराणां यद् विशेषणम् । कामादिजानां रोगाणामन्येषामपि तत् स्मृतम् ।। मनस्यभिहुते पूर्व कामाद्यैर्न तथा बलम् । ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दुष्यति ।। ते पूर्व केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः। हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः॥
For Private and Personal Use Only