Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
Catalog link: https://jainqq.org/explore/020688/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAskararAya- granthAvalI/ [prathamo bhAgaH zrIlalitAsahasranAmastotram bhAskajanAyapraNItasaubhAgyabhAskavAvyabhASyataTTIkopetam kulapateH zrIveGkaTAcalasya 'zivasaGkalpa-purovAcA puraskRtam sampAdakaH AcAryazrIbaTukanAthazAstri vivaste DaoN. zItalAprasAda upAdhyAyaH sampUrNAnandasaMskRtavizvavidyAlayaH vArANasI For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yogatantra-granthamAlA [24] bhAskararAya-granthAvalI [prathamo bhAgaH] zrIlalitAsahasranAmastotram bhAskararAyapraNItayA 'saubhAgyabhAskara vyAkhyayA zambhunAthapraNItayA 'bAlAtapA'TIkayA ca saMvalitam kulapateH zrIveGkaTAcalasya 'zivasaGkalpapurovAcA' puraskRtam sampAdaka: AcAryazrIbaTukanAthazAstri khiste AcAryo'dhyakSacarazca sAhityavibhAgasya sampUrNAnandasaMskRtavizvavidyAlayaH, vArANasI saha-sampAdaka: DaoN. zItalAprasAda upAdhyAyaH prAdhyApaka: sAMkhyayogatantrAgamavibhAgasya sampUrNAnandasaMskRtavizvavidyAlayaH, vArANasI vArANasI 1916 zakAbdaH 2051 vaikramAbdaH 1994 zrestAbdaH For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anusandhAnaprakAzanaparyavekSaka: - nidezakaH, anusandhAnasaMsthAnasya sampUrNAnandasaMskRtavizvavidyAlaye vaaraannsii| prakAzaka: - DaoN. harizcandramaNitripAThI prakAzanAdhikArI, sampUrNAnandasaMskRtavizvavidyAlayasya vArANasI-221 002. prAptisthAnamvikraya-vibhAgaH, sampUrNAnandasaMskRtavizvavidyAlayasya vArANasI-221 002. prathamaM saMskaraNam, 1000 pratirUpANi mUlyam-200-00 rUpyakANi mudraka: - ratnA priMTiMga varksa bI 21/42 e, kamacchA , vArANasI For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org YOGATANTRA-GRANTHAMALA [Vol.24] BHASKARARAYA-GRANTHAVALI [PART ONE] SRI LALITASAHASRANAMA STOTRAM With Two Commentaries 'SAUBHAGYABHASKARA' BY BHASKARARAYA & 'BALA TAPA' BY SAMBHUNATH Acharya Shri Kailassagarsuri Gyanmandir FOREWORD BY PROF. V. VENKATACHALAM Vice-Chancellor EDITED BY PROF. BATUKANATHASHASTRI KHISTE Ex- Professor & Head, Sahitya-Department Sampurnanand Sanskrit University, Varanasi ASSISTED BY DR. SHITALA PRASADA UPADHYAYA Lecturer, Sankhya YogaTantragamaDept. Sampurnanand Sanskrit University, Varanasi Jepa vizvavidyAlaya zrutama meM gopAya VARANASI 1994 For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Research Publication SupervisorDirector, Research Institute, Sampurnanand Sanskrit University Varanasi. Published by-- Dr. Harish Chandra Mani Tripathi Publication Officer, Sampurnanand Sanskrit University Varanasi-221 002 Available atSales Department, Sampurnanand Sanskrit University Varanasi-221 002. First Edition, 1000 Copies Price-Rs. 200-00 Printed by Ratna Printing Works B21/42 A, Kamachha, Varanasi For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // zrIgurugaNezaH purovAk Acharya Shri Kailassagarsuri Gyanmandir zrIsAmbazivagurvAdyAM zaGkarAcAryamadhyagAm / asmadAcAryaparyantAM vande guruparamparAm // svopAsanAsiddhirahasyasArasatsampradAyaprathanAya nUnam / AvirbhavantI gurubhAskarAkhyA pAyAdapAyAtparadevatA mAm // athedamupakramyate prAtaHsmaraNIyAnAM zrIbhAskararAyabhAratIdIkSitAnAM lalitAsahasranAmastotramadhikRtya praNItaM saubhAgyabhAskarAkhyaM bhASyaM navamudritaM viduSAM jijJAsUnAJca kareSvarpayitum / itaH prAk mumbaInagarasthita nirNayasAgaramudraNAlayato bhASyamidaM caturvAraM mudritam / prathamaM saMskaraNa 1914 khrIstAbde prakAzitamAsIt / prathamabhASyabhUmikAyAM yathAzruta vRttAntaH kiJcidasambaddha ivA''sIt, tatazcaturthasaMskaraNasya bhUmikAyAM zrIbhAskararAyasampradAyAbhijJaiH parizodhito vRttAnta eva sannivezitaH / prathamasaMskaraNabhUmikAyAM vAmamArgasambaddhamitivRttaM sarvathA'sambaddhamazraddheyaJcA''sIt / na hi zrIbhAskararAyacaraNAnAM zAGkarasampradAyasamunnAyakAnAM viSaye tAdRzaM vRttaM kadApi saGgacchate / mudritamapIdaM bhASyaM kAlavazAdApaNeSu prAyeNa durlabhatAmApannamiti sAmpratikena prayAsena jijJAsujanaparitoSaH sampadyeta / asmin saMskaraNe nirNayasAgara - mudritapAThaM sarasvatIbhavanasthahastalikhitapustakadvayasya (mAtRkA saM. 20470, 85948) pAThamapi parAmRzya granthasandarbho nivezitaH / zrIbhAskararAyabhAratIdIkSitAnAmaitihyaviSaye zAstrIyagrantharacanA'vadAne ca yAvAn vistaraH sa yathAmati yathopalabdhi ca mayA zrIbhAskararAya bhAratI dIkSita-vyaktitva evaM kRtitva' ityabhidhAne hindI bhASAmaye prabandhe saMgRhIto vivecitazca / sa ca prabandhaH sampUrNAnandasaMskRtavizvavidyAlayataH 1994 khrIstAbde prAkAzyamalabhata / asmin prabandhe gAyakavADa - oriyaNTala-sIrIja-baDodarAtaH prakAzite tRcabhAskarAkhye granthe ca sarvo'pi jIvanavRttAntaH sapramANaM sannivezita iti jijJAsubhistata evA''kalayituM zakyate / etasmin bhASyaprakAzane prArabdhe vArANasIsthasarasvatIbhavanataH (mAtRkA saM. 19481, 85953) 'bAlAtapA' nAma samupalabdhA svalpA kAcana TIkA'pi bhASyasyAdhastAtsannivezitA / asyAM TIkAyAM nAmnAmarthamAtrasya vyAkhyA vidyate, na For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) punaH zAstrIyaviSayasya / manye, vistaraparihArAya nAmArthamAtrajijJAsUnAM saukaryAya ca tenAyaM prakAra: svIkRtaH / etasyA lekhakoM vArANaseyaH zrImAdhava-zrIamRtAkhyagurUNAmAjJayA TIkAM likhitavAn / lekhako'yaM nAgarabrAhmaNajAtIya: zivanAthAtmajaH zambhunAthanAmA kazcitsAdhakaH | TIkAdvayasaMvalitaM pustakamidaM sarveSAmupakAraka bhavediti nUnaM vizvasimaH / zrIbhAskararAyabhAratIdIkSitaH ___ atra saMkSipta evA''cAryANAM paricayo likhyate / eteSAM pitRcaraNA: zrIgambhIrarAyabhAratIdIkSitAH karNATakaprAntavartini bIjApUranagare tatratyayavanAdhipasya sacivapade pratiSThitA Asan / sa rAjA bhAratIyapurANAdiviSaye jijJAsurAsIt, atastadanurodhena zrIgambhIrarAyadIkSitairmahAbhAratasya pArasIkabhASAyAmanuvAdo vihitaH | tataH prabhRti tadvaMzIyAnAM 'bhAratI'tyupanAma prasiddhimagAt / zrIgambhIrarAyadIkSitA vidvAMso yAyajUkA granthanirmAtArazcAbhUvan / eteSAM viSNusahasranAmastotre 'padyaprasUnapuSpAJjali' ma kA'pi TIkA vartate / eteSAM patnI konamAmbA nAmAM''sIt / dampatyoranayoH puNyaparipAkaprabhAvAt zrIbhAskararAyA yAtrAprasaGgAd bhAgAnagare (sAmpratike haidarAbAdanagare) janimalabhanta | AbAlyAtpitrA prayuktena sArasvatakalpena eteSAM buddhiH samedhamAnA zAstreSu kalAsu ca paramutkarSamAsasAda | saptavarSAtmake vayasyapi rAjasabhAyAmuttarapradAnacAturyeNa vaiziSTyameteSAM vidvajjanaprazastipAtratAmayAsIt / tathA ca 'bhAskaravilAse' zlokaH - sAvarSo'pi yo yuktyA sabhezvarapatermanaH / sabhezabhakto bhUpAlasabhe kasmin jayI na saH // etadIyaziSyeNa nityotsavanibandha'kAreNa zrIjagannAthapaNDitena 'bhAskaravilAsa-kAvye' sarvA'pi jIvanarekhA saMkSipya samullikhitA samupalabhyate / tatraiva cAnya: zloka: - sa bAlabhAve janakopadiSTasArasvatopAsanayA nayAdayaH / vidyAH samastAH sakalA: kalAzca vinA'pi yatnena vazIcakAra // eteSAmupanayanasaMskAro vArANasyAM sampannaH / adhyayanantu 'lokApallIsthAnavAsinAmazeSazAstraviduSAM zrInRsiMhAdhvaricaraNAnAM sannidhau sampannam / eteSAM guruputraH zrIsvAmizAstrinAmA''sIt / anayoH sahaiva vidyAdhyayanaM jAtamiti zrUyate / ubhAbhyAM sahAdhyAyibhyAM sambhUya 'pUrvamImAMsAvAdakutUhala'nAmA grantho'pi racitaH, yasya hastalekha: sarasvatIbhavane vartate / anyebhyo'pi vidvadbhyaH zrIbhAskararAyairadhyayanaM For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (3) kRtamiti jJAyate / tatra navyanyAyazAstrAdhyayanaM gaGgAdharavAjapeyisakAzAd rukmaNNApaNDitAcca chando'laGkArajJAnaM savizeSamadhigatam / zrIzaGkarabhagavatpAdAnAM kAryeSu kimapyavaziSTamAsIt, yathA- zivopAsanAprasAraH, zaktyupAsanAprasArazca / etadubhayaM tadIyasampradAyAnugAmibhiH kramazaH appayyadIkSitaistathA zrIbhAskararAyadIkSitairanuSThitamiti paramparAyAM prasiddhiH / tatra zrIvidyAsampradAyamavalambya zrIbhAskararAyaiH saubhAgyabhAskarabhASyam, vAmakezvaratantrasya setu - bandhaTIkA, varivasyArahasyam, kaula - tripurA- bhAvanopaniSadAM bhASyANi evamAdayaH prabandhAH, tRcabhAskaraprabhRtayo'pi niramAyiSata / teSAM granthasUcI hindIbhASAmaye prabandhe samullikhitA vartate / anye'pi bahavo granthAH santIti tatra tatra sandarbhAdavagamyate / vividhasUcIpatrebhyaH SaTsaptatigranthAnAM tatpraNItAnAM nAmAni jJAyante | T 'vidyA'STAdazakasya marmavidabhUdyaH zrInRsiMhAdguro:' iti teSAM bhaNitiH sarvathA satyA samIcInA cAnubhUyate granthaparizIlanena / prasaGgavazAt sarvA api vidyA: kalAzca sthale sthale parAmRSTA vivRtAzca AcAryacaraNaiH / zrInRsiMhAdhvarigurubhiH preSitA ete suratanagaramupetya svaguNAtizayena prasannebhyaH paramopAsakebhyaH zrIzivadattazuklacaraNebhyaH pUrNAbhiSekasaMskAramavApuH / sthale sthale zAstrArthaH, rAjasammAnaH, sarvatra vijayazrIzca sulabhA''sIdeteSAmityatra paNDitajagannAthasya padyaM pramANam 'yasyA'dRSTo nAsti bhUmaNDalAMzI yasyAsdAso vidyate na kSitIzaH / yasyA'jJAtaM naiva zAstraM kimanyai Acharya Shri Kailassagarsuri Gyanmandir ffersskAraH sA parAzaktireva // zAstrArthe mAdhvayatervallabhAcAryasya ca vijayaH samullikhito jagannAthena / eteSAM tapaHsiddhirapyananyasAdhAraNI zrUyate tRcabhAskara granthasandarbhe / tapaHprabhAvAdebhiH kAveryAH pravAhagatirapi parivartiteti zrUyate / evamAdIni lokottarANi kAryANi kurvANA api sarvathA satsampradAyarakSAyAM jAgarUkAH, vaidikasanAtanadharmasaMvarddhane tatparAzca lokAnugrahaM cakruH / eteSAM jIvanAvadhikAlaH prAyeNa 1675 khrIstAbdAdArabhya 1768 paryanta AsIditi pramANayanti vidvAMsaH / kAlanirNayaviSaye grantharacanApuSpikAH sAhAyya - mAcaranti / tathA hi saubhAgyabhAskarasya lekhanakAla: 1728 IzavIyAbdaH, setubandhaTIkAyAH 1733 I., saptazatITIkAyA guptavatyAzca nirmitikAlaH 1741 I. ityAdisImAvadhibhiH kAlanirNayaH sambhavati / For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) AcAryA akhile bhAratavarSe paribhramantaH sthale sthale yAgAdikarmANi vidadhAnAH samAgatAn yogyAn ziSyAMzca sanmArgamupanayanto dharmasthApanaM sampradAyarakSaNaJcAnvatiSThan / jalAzayamandirA''rAmAdinirmANamapi vihitaM vividhapradezeSu taiH / eteSAM vividhAH kathA alaukika sAmarthyabodhikAH paramparAsu prasiddhAH santi / adyApi teSAM paramparA mahArASTre, draviDadeze, anyatra ca jAgarti / madhyArjunakSetre teSAM nirvANaM jAtamiti ca jJAyate / saubhAgyabhAskaraH brahmANDapurANe lalitopAkhyAne bhagavatyAstadidaM sahasranAmastotraM sanniviSTamasti / bhaNDAsuravadhAnantaraM bhagavatyArAdhanAya sabhAmaNDape samupaviSTeSvazeSadevatAgaNeSu devyA anuzAsanAt aSTavAgdevatAbhiH sahasranAmastotramidaM praNIya paThitam / yena ca prasannA lalitAmbikA stotrapAThakebhyaH sarvavidhaM saubhAgyapradAnamanvazAt / saMskRtavAGmaye vizeSataH stotrasAhitye naitAdRzaM kimapi stotramanyadasti yatsaundarya-mAdhuryagAmbhIryAdiguNAtizayairito'pyadhikaM syAt / saMskRtavAGmayetihAsalekhakasya em. kRSNamA- cAriyaramahodayasya spaSTamidaM matam / etadIyavyAkhyAnanirmANamapi na sAdhAraNaM kAryam / asmin stotre sarveSAM vedapurANAgamAdInAM sandarbho rahasyArthazca sthale sthale nigUDho nApAtabuddhyA'vagantuM zakyaH / zrIbhAskararAyaiH karatalAmalakIkRtasarvavAGmayairasya stotrasya nigUDho'pyarthaH prAJjalayA pramANazataparipuSTayA ca vAcA vyadhAyi / sahasranAmavyAkhyAne nRsiMhAdhvarigurUNAM prAk paribhASA ullikhyante, yAsu nAmnAM sannivezakramaH saMkhyAsaGketazca chalAkSarasUtravidhayA paridarzitaH / yena nyUnAdhikaparicchedapUrvakaM vyAkhyeyaviSayaniyamanaM sambhavet / yaduktam-- 'lalitAnAmasahasre chArNasUtrAnuyAyinyaH / paribhASA bhASyante saMkSepAtkaulikapramodAya || paJcAzadeka Adau nAmasu sArthadvyazItizatam / SaDazItiH sArdhAnte sarve viMzatizatatrayaM zlokAH // 'saubhAgyabhAskaraH' iti nAmApi sAbhiprAyam / AgamazAstre tapinI - tApinyAdyA dvAdazabhAskarakalAH pUjAdAvupayujyante, tadanusAreNa dvAdazakalAsu pravibhaktamidaM bhASyaM sarvathA avabhAsakamarthasamudAyasya / prakAzasya sUryadharmatvAt / kiJca, zaivazAstreSu pramAtR-pramANa- prameyAtmA tripuTIti paThyate / tatra pramAtA'gniH pramANaM sUryaH, prameyazca candraH / madhyavartinaH pramANasyobhayAvabhAsakatvaM siddhyati / anyacca 'trikhaNDo mAtRkAmantraH somasUryAnalAtmakaH ' For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (5) ityAdibhirmAtRkAyA mantrasya vA sUryAtmakatve na sandehaH / evaM bhASyasya nAmApi sArthakIbhavati / AcAryairupodghAtazlokeSvidamucyate yadaSTAbhirvAMmayAdhIzAbhiH praNIte divyanAmnAM sahasre brahmAdivismayAdhAyake mAdRzasya kA nAma gatiH ? tathApi daharAkAzavartinyA zrImAtreva preritA tAsvekA vAgdevI gurucaraNanirNejanapavitrite madIye jihvAgre Tati, saiva vyAkhyAkramaM nirvakSyatIti / idaJca bhASyaM zrutismRtinyAyapurANasUtrakozAgamazrIgurusampradAyAnananurudhyaiva likhitamityante nirUpitam / asya racanA AzvinazuklanavamyAM kAzyAM paripUrtimagAt / AcAryANAM vyAkhyAyAM sarvatra pramANasAkSyaM tattacchAstraprameyavicAraH pade pade sannidhatte mImAMsAnyAyavyAkaraNakozAdibhirartho nirNIyate / eteSAM sahajA'pi bhASA nigUDhaparibhASAsvarUpaM dhArayati / diGmAtreNa yathA 'itaravailakSaNyaM prakarSa:' / 'sarvottamatvamutkarSa:' / 'iha hi zAstraM caturdhA - padazAstram, padArthazAstram, vAkyazAstram, vAkyArthazAstraJceti / anyeSAmatraivAntarbhAvaH' / 'asti vimarzarUpA svasaMvidviSayAntarA'navabhAsinA' ityAdi / nAmasu liGgavicAro'pyaupacArikaH, brahmaNi liGgAbhAvAt- 'na strI na SaNDho na pumAn na jantuH' iti bhAgavatAt / tathApi vizeSaNavizeSyabhAve liGgasAmyasya kalpanIyatvAttathaiva vyAkhyAnaM kriyata ityuktam / kvacitpunaruktatayA''bhAsamAneSu nAmasu 'arthabhedena zabdabhedaH' iti niyamamanusRtya, athavA 'zabdabhedenApyarthabhedaH' ityuktam / viSNusahasranAmavyAkhyAsu zaGkarabhagavatpAdairapyeSA rItiraGgIkRtA / kvacidekasyApi nAmno bahu- vidhA arthAH prastUyante / tatra sarveSAM prasaGgAnusAritvaM pramANapratipannatvamAcAryairupapAdyate / evamasya bhASyasya vaiziSTyaM vaicitryaJca viduSAmapi vismayAvahamasti / 'mithyA jagadadhiSThAnA' ityatra kAcana dArzanikI dRSTi: mithyArUpasya jagato'dhiSThAnaM bhAnAdhikaraNaM rajatasyeva zuktiH / vastutastu jagato brahmapariNAmakatvaM svIkurvatAM tAntrikANAM mate jagataH satyatvameva mRdghaTayoriva brahmajagatoratyantAbhedena brahmaNaH satyatvena jagato'pi satyatvA'vazyambhAvAt / bhedamAtrasya mithyAtvasvI - kAreNAdvaitazrutInAmakhilAnAM nirvAhaH / tatazca mithyAbhUtaM jagato'dhiSThAnaM bhedaghaTita - sambandhenAvasthitiryasyAmiti vigrahAt strIliGgatopapattiH / so'yaM pariNAmavAdaH setubandhaTIkAyAM varivasyArahasye ca vitatya vyAkhyAta AcAryapAdaiH / etanmate vyAsasUtram - 'AtmakRteH pariNAmAt' iti / bhagavatpAdAnAM saundaryalaharyAmuktiH -' tvayi pariNatAyAM na hi param' iti cAnukUlaiva / kvacidutprekSitArthavivaraNe'pi zAstrAnukUlyaM yathA bhaktimatkalpalatikA' ityatra bhaktimatAM janAnAM kalpalatikeva abhimatArthadAtRtvAt / athavA ISadasamAptau kalpappratyayenApUrNabhaktAH bhaktimatkalpAH / teSAM lateva vistArakAriNI kastUrikevA''modayitrI vA / 'jyoti For Private and Personal Use Only 'q Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) SmatyAM ca kastUryAM mAdhavIdUrvayolatA' iti rabhasaH / ardhabhaktAnAM bhaktipUrtidAnadvArA santoSiketi yAvat / taduktaM zaktirahasye 'akrameNArdhabhaktyA vA bhavAnyAH kRtamarcanam / janmAntare kramaprAptyai pUrvabhaktyai ca kalpate // evaM yathA yathA nAmnAM vimarzaH kriyeta navanavA vicArapaddhatirdRggocarIbhavatIti vismayAvahaM vaiduSyam / granthasyAsya sarvo'pi prakAzanopakramastatpUrtizca sampUrNAnandasaMskRtavizvavidyAlayasya kulapatInAM pro. vi. veGkaTAcalammahAbhAgAnAmadhyavasAyena preraNayA samutsAhena ca sampanneti tebhyaH sAdhuvAdadAnamaupacArikaM bhavati / kevalaM jaganmAtuzcaraNakamalayosteSAmanAmayaM saubhAgyaJca bhUyobhUyaH prArthayAmahe | etasmin prakAzanakarmaNi nirantaraM parizrAmyato yogatantrAgamavibhAgAdhyApakasya DaoN. zItalAprasAdopAdhyAyasya yogadAnamapyavismaraNIyaM vartate / so'pi vidyApAntho bhUtvA jaganmAtu: kRpayA vardhatAmityAzAse / etatprakAzane kRtasAhAyyaH prakAzanAdhikArI DaoN. harizcandramaNitripAThimahodayo'pi bhRzaM sAdhuvAdamarhatIti / vArANasyAm kArtikapUrNimAyAm, vi. saM. 2051 / vidvajjanAnucara baTukanAthazAstri khiste For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIlalitAsahasranAmastotram -bhAskararAyakRtaM saubhAgyabhAskarabhASyam -zambhunAthakRtA bAlAtapATIkA For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upodghAtAkhyA prathamA kalA // zrIlalitAmbAyai nmH|| zrIgambhIravipazcitaH piturabhUyaH konamAmbodare vidyASTAdazakasya marmabhidabhUyaH zrInRsiMhAguroH / yazca zrIzivadattazuklacaraNaiH pUrNAbhiSikto'bhava tsa tretA tripurA trayIti manute tAmeva nAthatrayIm // 1 // gurucaraNasanAtho bhAsurAnandanAtho vivRtimatirahasyAM vIravRndainamasyAm / racayati lalitAyA nAmasAhasikAyA gurukRtaparibhASAH saMvivRNvannazeSAH // 2 // aSTAbhirvAGmayAnAmadhipatibhiramoghoktibhirdevatAbhi rmAtrAjJaptAbhiragnaM yadaraci lalitAdivyanAmnAM sahasram / yadbrahmANIramezaprabhRtidiviSadAM vismayAdhAnadakSaM tatraikasyApi nAmnaH kathamiva vivRtiM mAdRzaH kartumISTe // 3 // tathApi zrImAtrA daharakuhare sUtradharayA samAviSTA vAcAmadhipatiSu kApyanyatamikA / madIDyazrInAthatrayacaraNanirNejanajalaiH pavitre jihvAne naTati mamatA sA mama matA // 4 // AprAca:kAmarUpAhuhiNasutanadaplAvitAdApratIco gAndhArAtsindhusAAdraghuvararacitAdA ca setorvaacH| AkedArAdudIcastuhinagahanataH santi vidvatsamAjA ye ye tAneSa yatnaH sukhayatu samajAnkazcamatkartumISTe // 5 // iha khalu nikhilapuruSArthasAdhane bhagavatyArAdhane'bhyarhitatamasya rahasyanAmasahasrakIrtanasya rahasyatarasadgurusampradAyaikavedyasvarUpatvena tAnsampradAyAn ziSyAnujighRkSayA didarzayiSavaH zrImannRsiMhAnandanAthanAmAno'smadgurucaraNA: nirantaranirantarAyA api ziSyazikSAyai maGgalamAcaranti tripurAM kulanidhimIDe'ruNazriyaM kAmarAjaviddhAGgIm / For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2 www.kobatirth.org lalitAsahasranAmastotram Acharya Shri Kailassagarsuri Gyanmandir tripureti / tryAtmakaM puraM bhUpuraM maNDalakoNarekhAmantrAdisamUho vA yasyAH sA tripurA / taduktaM kAlikApurANe 'trikoNaM maNDalaM cAsyA bhUpuraM ca trirekhakam / mantro'pi tryakSaraH proktastathA rUpatrayaM punaH // trividhA kuNDalIzaktistridevAnAM ca sRSTaye / sarva tryaM trayaM yasmAttasmAttu tripurA matA // ' iti / kulasya sajAtIyasamUhasya nidhiM mAtRmAnameyarUpatripuTyA ekajJAnaviSayatvena sAjAtyAt / ghaTamahaM jAnAmItyeva jJAnAkArAt "jAnAmIti tameva bhAntamanubhAtyetatsamastaM jagata' iti zrImadAcAryabhagavatpAdokteH / tadeva hi kulam | 'sajAtIyaiH kulaM yUtham' iti kozAt / paramazivAdisvaguruparyanto vaMzo vA kulam / 'saMkhyA vaMzyene 'ti pANinisUtre / 'vaMzo dvidhA vidyayA janmanA ceti mahAbhASyAdAcAro vA kulam / 'na kulaM kulamityAhurAcAra: kulamucyate / AcArarahito rAjanneha nAmutra nandati // ' iti bhaviSyottarapurANAt / suSumnAmArge vA kulam / kuH pRthivItattvaM lIyate yasmiMstadAdhAracakraM tasya zakyasya sambandhAt / aruNA raktA zrIH kAntiryasyAstAm / kAmarAjena kAmezvarAkhyaparamazivena viddhaM sAmarasyApannamaGgaM yasyAH / triguNaiH sattvarajastamomayairdevairviSNubrahmarudraiH nitarAM nutAM stutAM ekAntAM rahodevatAm, ekAM mukhyAM tAM prasiddhAM vA azvAsAvizceti karmadhAraye zivakAma ityarthAttatsundarIM vA / 'akAro brahmaviSNvIzakamaTheSu' iti vizvaH | 'ikAro manmathaH prokta' ityanekArthadhvanimaJjarI ca / binduM sarvAnandamayaM cakraM gacchatIti tathA / mahAnbrahmANDAdirUpa Arambho yasyAstAmIDe staumItyarthaH / athAtraivaM nAmoddhAraH pradarzyate / tripuretyatra pakAra ekasaMkhyAyA vAcako rephastu dvitvasaMkhyAyAH / yadAha vararuciH 'kaTapayavargabhavairiha piNDAntyairakSarairaGkAH / netre zUnyaM jJeyaM tathA svare kevale kathitA // iti / piNDAntyairityasya vyaJjanasamUhe carama eva sAMketika ityartha: / 'aGkAnAM vAmato gatiriti nyAyAtpuretyanenaikaviMzatisaMkhyA kathitA bhavati / evamuttaratrApi / tena tri ityAkArakapadArabdhAni nAmAni trinayanetyArabhya trikoNagetyantAnyekaviMzatirevetyarthaH / nidhayo nava 'nava grahadvAranidhiprajezA' iti chAndasIyavacanAt / kulapadArabdhAni nAmAni nava 'kulAmRtaikarasikA' ityArabhya 'kularUpiNI' ityantAni | aruNAH sUryA dvAdaza / zrIpadArabdhAni 'zrImAtA' ityArabhya 'zrIzivA' ityantAni / kAmapadArabdhAni For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitainAtha rAjasaMkhyAkAni SoDaza 'kAmezabaddhamAGgalya' ityArabhya kAmakelitaraGgitA ityantAni viddhAGgIM viityakSarArabdhAnyekonacatvAriMzat 'vizukraprANaharaNA' ityArabhya 'virAgiNI' ityantAni / triguNairdevairninutAmekAntAM bindugAM mahArambhAm // 1 // triguNairguNanidhirguNapriyA guNAtIteti trINi / ninutAM nikArArabdhAni SaSTiH 'nijAruNA' ityArabhya 'nirAlambA' antAni / ekAntAM tAmbUlapUritamukhI tyekaM nAma / bindugAM bindumaNDalavAsinI, baindavAsanA, bindutarpaNasantuSTeti trINi / mahArambhAM mahApadArabdhAni dvicatvAriMzat mahAlAvaNye' tyArabhya 'mahezyantAni // 1 // lalitAnAmasahasre chalArNasUtrAnuyAyinyaH / paribhASA bhASyante saMkSepAtkaulikapramodAya // 2 // chalAkSaranAmasUtrebhyo nAmavibhAgAdervilambena kliSTatayA jJAyamAnatvAttatratyA eva paribhASAH sulabhopAyena subodhA iti vidyopAsakAnAM toSAya kathyanta ityarthaH / chalAkSarasUtrANAM vilambitArthabodhajanakatvaM tatra tatra prakaTIkariSyAmaH // 2 // paJcAzadeka Adau nAmasu sArdhadvayazItizatam / SaDazItiH sArdhAnte sarve viMzatizatatrayaM zlokAH // 3 // Adau prathamabhAge paJcAzadekazca / ekapaJcAzacchlokA ityarthaH / vakSyamANasya sahasrabhojanaprayogasya bahudina kriyamANatvapakSe prathamadina ekapaJcAzacchlokapAThaH / dhyAnazlokastu pratyahaM paThanIya iti vaiSamyadhvananAya vibhajya kathanam / nAmasu viSaye yazItyuttaraM zatamardha lokazca ante phalazrutyAdiprakaraNe / saMhatya tu trINi zatAni viMzatizca zlokA ityarthaH // 3 // dazabhUH sArdhanRpAlA adhyuSTaM sArdhanavaSaDadhyuSTam / munisUtahayAmbAzvAmbAzvoktirdhyAnamekena // 4 // atha prathamabhAgaM vibhajya darzayati-bhUH ekaH / nRpAlAH SoDaza adhyuSTaM sArdhatrayam / muniragastyaH / haYAzvapadAni hayagrIvaparANi / dazazlokA agastyoktirUpA ityAdirItyA yathAkramamanvayaH / agastyAkhyo hi mahAmuniH zrIvidyopAsakAgresarastatrabhagavato hayagrIvasya dezikendrasya mukhAdbrahmANDapurANIyairmantranyAsapUjApurazcaraNahomarahasyastotrAkhyaiH saptabhiH khaNDaiH zrImAtuH prAdurbhAvAdirahasyajAtamAkarNyato'pi paramarahasyaM nAmasahasramastIti tapobalAdeva nizcitya tadbhaktAyApi mahyaM kimiti gurubhirna dattamityanupadezanimittAMze saMdihAnaH pRcchatItyAha bhagavAn sUtaH // 4 // For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram agastya uvAca azvAnana mahAbuddhe sarvazAstravizArada / kathitaM lalitAdevyAzcaritaM paramAdbhutam // 1 // na gacchatItyaga: parvatastaM vindhyanAmAnaM styAyatItyagastyaH / styAnaM stambhanam / sA ca kathA kAzIkhaNDe draSTavyA / asaMgatatvApanodAya pUrvakathAprasaGgaM sAmAnyena smArayati-azveti / devIbhAgavate prathamaskandhe tAvadiyaM kathA smaryate / purA kila bhagavAn viSNuryajJasaMrakSaNAdighanatarakAryArthaM kRtabahujAgaraH zrAnta: zArGgadhanuSaH koTiM grIvayAvalambya nidrANo'bhUt / tadA brahmarudrAdayaH kAryavizeSasiSAdhayiSayA tajjAgaraNAya vanninAmakakRmibhyo yajJabhAgamicchadbhayo dattvA tanmukhAtpratyaJcAmatroTayan / tena koTeruccalanAcchirotyuDDInaM kvApi gatamabhUt / tataH zokAviSTAH surAstacchIrSamalabhamAnAstripurasundarI tuSTuvuH / sA tuSTA satI hayaziroyojanenainaM jIvayatetyAjJApya bhagavatyantaradhatta / tatastathA jIvito viSNurhayagrIvo bhUtvA hayagrIvAkhyaM daityaM hatavAn / rahasyajAtamakhilaM devImukhAdeva labdhavAnityAdi / so'yamazvAnano viSNureva / tadidaM vizeSyamuktavRttAntasmAraNena devyanugRhItatvAbhiprAyagarbham / ataeva mahAbuddha ityAdivizeSaNadvayaM na stutimAtram / laliteti / padmapurANe hi 'lokAnatItya lalate lalitA tena cocyata' iti nirvacanazloke cakArAdanyadapi sambhavaM nirvacanamanumatam / parAzaktisadAzivAdirUpANi zaktizivayoruttarottarApakarSavanti bahUni santi / teSAM ca lokA api bahuvidhAH / parazivAbhinnamahAzaktistu sarvalokAtItA mahAkailAsAparAjitAdipadavAcye sarvalokottame loke tiSThati / tasyAzca zarIraM ghanIbhUtaghRtavadrajastamaHsamparkazUnyazuddhasattvaghanIbhAvarUpam / anyAsAM zivazaktInAM katipayAnAM sAttvikazarIrANyapi sattvAdhikyaguNAntarAlpatvayuktAni na punaH zuddhasattvAni / ataH sarvottamaivaiSA parabrahmamUrtiH / asyA api santi rahasyabhUtA bahavo bhedAsteSu kAmezvaryAtmakamUrtireveha granthe pratipAdyeti lalitApadena sUcitam / lalitaM zRGgArahAvajanyaH kriyAvizeSaH tadvatI lalitA / tena zRGgArarasapradhAneyaM mUrtiriti sUcitam / saiva devI krIDAvijigISAdizIlatvAt / tasyAzcaritaM prAdurbhAvAdistotrasamudAyAntaM kathitaM bhavateti zeSaH / paramAdbhutaM atyuttamatvAtpUrvamazrutacaratvAdanupamatvAccetyarthaH // 1 // pUrva prAdurbhavo mAtustataH paTTAbhiSecanam / bhaNDAsuravadhazcaiva vistareNa tvayoditaH // 2 // athaitadeva vizinaSTi saptabhiH pUrvamityAdibhiH / prAdurbhAva: / 'asadvA idamana AsIt', 'sadeva somyedamagra AsIt', 'nAsadAsIno sadAsIt' ityAdizrutyekavAkyatayA For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam nirNItasya sRSTiprAkkAlikasya nirvizeSacinmAtrasya prAthamikaH kAmakalArUpapariNAmo gurumukhaikavedyaH / sa ca pUrvaM itaH prAk, paTTAbhiSekAdibhyaH prathamaM vA / tvayodita iti sarvatrAnveti / agnikuNDAtsamudbhavarUpo vA'vatAravizeSAtmA prAdurbhAvaH / paTTaM sakalabhuvanasAmrAjyAdhikArastasya viSaye'bhiSecanaM svAyattIkaraNetikartavyatArUpo'GgavizeSaH / uditamiti tu napuMsakatvena pariNamanIyam / bhaNDAkhyo'suro lalitopAkhyAne yo vistareNa varNitastasya vadho yuddhe hananaM vistareNa bahunA zabdarAzinA / 'prathanevAvazabde' iti paryudAsAcchabdabhinna eva vistAra iti rUpam // 2 // Acharya Shri Kailassagarsuri Gyanmandir varNitaM zrIpuraM cApi mahAvibhavavistaram / zrImatpaJcadazAkSaryA mahimA varNitastathA // 3 // 'kAmarAjAkhyamantrAnte zrIbIjena samanvitA / SoDazAkSaravidyeyaM zrIvidyeti prakIrtita // nirupapadasya purapadasya / pravRttinimittabhUtadharmANAM pauSkalyAddevyAH purameva mukhyaM purapadavAcyam / abhiyuktAnAM nAma zrIpadapUrvaM prayuJjIteti vacanAcchrIkArapUrvakamiha prayuktam / tacca rudrayAmale - 'anantakoTibrahmANDakoTInAM bahirUrdhvataH ityAdinA paJcaviMzatiprAkArairanantayojanavistRtaiH pariveSTitatvena varNitamekam / merorupari tatsamAnayogakSemaM saMkSiptaM lalitAstavaratne bhagavatA durvAsasA dezikendreNa varNitamaparam / kSIrasamudramadhye tRtIyamiti tu vidyAratnabhASyakArAH / mahAvibhavaviSayakaH zabdarAziryatreti tu varNanakriyAyA vizeSaNam / zrIbIjayuktA yA paJcadazAkSarI paJcadazAnAM svarANAM samAhAraH kAdividyA hAdividyA vA tasyAH / tasyAM zrIbIjayogastu catvAra IM bibhrati kSemayantaH iti zrutisiddho rahasyataraH sAmpradAyikaikavedyo'stIti kazcit / tattantreSu kvApyadarzanAtprAmANikA na manyante / uktazrutistu 5 iti hayagrIvoddhRtamantrAntaraparetyapyAhuH / tena zrIzabdaH zobhAdiparaH ; vakSyamANavyADikozena bahvarthatvAvagamAt // 3 // SoDhAnyAsAdayo nyAsA nyAsakhaNDe samIritAH / antaryAgakramazcaiva bahiryAgakramastathA // 4 // For Private and Personal Use Only SoDheti / gaNezagrahanakSatrayoginIrAzipIThAkhyanyAsaSaTkajanyAvAntarApUrvaSaTkaikaparamApUrvasAdhanIbhUto nyAsaH SoDhAnyAsa ucyate / sa ca bhUSaNamAlinyAdibhedAdanekavidhaH / AdinA cakranyAsAdiparigrahaH / nyAsakhaNDe samastanyAsaikapratipAdake granthazakale / nyAso nAma tattaddevatAnAM tattadavayaveSvavasthApanam / avasthitatvena bhAvaneti yAvat / antariti / antaryAgo nAmAdhArAdrAjadantAntaM tejastanto Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram vibhAvanam, mAnasI devapUjA vA tasya krama itikartavyatA / bahiryAgaH pAtrAsAdanAdizAntistavAntaH karmasamUhaH // 4 // mahAyAgakramazcaiva pUjAkhaNDe prkiirtitH| purazcaraNakhaNDe tu japalakSaNamIritam // 5 // sa evASTASTakAdighaTito mahAyAgaH / ete cAsmAbhirvarivasyAprakAze pUjAprakaraNa eva niruupitaaH| purazcaraNeti / pura: mantropAsterAdau dIkSottarakAlaM caraNaM paricaryA / japasya lakSaNamavasthApaJcaka-zUnyaSaTka-viSuvatsaptaka-cakranavakavibhAvanAdirUpaM cihnam / taccAsmAbhirvarivasyArahasye prathameM'za evoktam // 5 // homakhaNDe tvayA prokto homdrvyvidhikrmH| cakrarAjasya vidyAyAH zrIdevyA dezikAtmanoH // 6 // rahasyakhaNDe tAdAtmyaM parasparamudIritam / stotrakhaNDe bahuvidhAH stutayaH parikIrtitAH // 7 // hometi / homAnAM tavyANAM ca tadvidhInAM dravyaparimANAdirUpANAM ca kramaH zabdamadhye pAdavikSepo nibandhanamiti yAvat / cakrarAjasyeti TacpratyayAntam / bindvAdinavacakrAtmakasyeti tadarthaH / vidyAyAH paJcadazyAH SoDazyA vA / zrIdevyAH tripurasundaryAH / dezikAtmanoH guruziSyayoH tAdAtmyaM tadbrahmaiva AtmA svarUpaM yasya tattadAtma 'OMtatsaditi nirdezo brahmaNastrividhaH smRtaH' iti vacanAt / tasya bhAva ityarthe brAhmaNAditvAtSyaJ / sarveSAmekabrahmarUpatA / abheda iti yAvat / mantrasya nigarbhArthavarNanAvasare varivasyArahasye'smAbhiruktosya prakAra: / stotreti / bahuvidhAH paJcamIstavarAjAdirUpAH // 6-7 // mantriNIdaNDinIdevyoH prokte naamshsrke| na tu zrIlalitAdevyAH proktaM nAmasahasrakam // 8 // mantriNI mantro rAjAdhikAropayoginI mananakriyA sAsyAstItyarthe iniH / nAntatvAnDIp / amAtyetyarthaH / sA ca tantreSu rAjazyAmaletyucyate / daNDinI daNDo damanasAdhanaM tadvatI / sA ca tantreSu vArAhIti prasiddhA, te ca te devyau ca tayoH // 8 // tatra me saMzayo jAto hayagrIva dyaanidhe|| kiMvA tvayA vismRtaM tajjJAtvA vA samupekSitam // 9 // For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 7 tatreti / tatra adharmIbhUtAyAm / lalitAsahasranAmoktyabhAvavizeSyakaH saMzaya ityarthaH / sa ca catuSkoTika ityAha- kiMvetyAdinA sArdhena / vismRtiprayuktatvamekaH prakAraH / sarvajJasya vismaraNAsambhavAtprakArAntaramAha - jJAtvA veti / upekSA iSTAniSTobhayaviSayakapravRttinivRttyaudAsInyenAvasthAnam // 9 // mama vA yogyatA nAsti zrotuM nAmasahasrakam / kimarthaM bhavatA noktaM tatra me kAraNaM vada // 10 // mitrazatrubhRtyodAsInabhedena caturvidheSu jIveSu bhRtyakoTipraviSTasya ziSyasyodAsInatvAyogo bhaktijijJAsitArthopekSAyAM dezikendrasya kRpAlutvahAnizcetyatastRtIyaM prakAramAha-mama veti / nAstItyanena sAmayikAbhAva ukto nAtyantAbhAvaH / tathAtve caturthakoTerutthAnAyogAt / anadhikAriNaM pratyanukterbhRtyatvavighaTakatAyAH kRpAlutvavighaTakatvasya cAyogAditi bhAvaH / taduktaM bodhasAre 'tattadvivekavairAgyayuktavedAntayuktibhiH 1 zrIguruH prApayatyeva napadmamapi padmatAm / prApapya padmatAmenaM prabodhayati tatkSaNAt / tasmAtsarvaprayatnena sevyaH zrIgurubhAskaraH // ityuktam / tatra napadmamityekaM padam / nakAreNAyaM samAsaH / ayogye'pi yogyatAmApAdya zrIgurusUryo bodhayatIti samudAyArthaH / ato yogyatAyAmapi gururdadyAdevetyAzayena koTitrayaM svayameva nirasya kA punazcaturthI koTirityanavadhArya pRcchatikimarthamiti / bhavatkartRkoktyabhAvaH kiMprayukta ityarthaH / kAraNaM caturthI koTim / itarakoTInAM svenaiva nirastatvAditi bhAvaH // 10 // sUta uvAca iti pRSTo hayagrIvo muninA kumbhajanmanA / prahRSTo vacanaM prAha tApasaM kumbhasaMbhavam // 11 // athaikazlokaH sUtoktirUpaH / bhArate- 'nApRSTaH kasyacid brUyAditi vedAnuzAsana' miti niSedhAdapRcchakAya kimapi na vaktavyam / yattu 'apRSTastasya tadbrUyAdyasya necchetparAbhava - miti taduttarArdhaM tadapi zraddhAlupraznAsamarthaziSyaparam / zraddhAbhAve hAnismaraNAt / yadAha bodhAyana: 'azraddhA paramaH pApmA zraddhA hi paramaM tapaH / tasmAdazraddhayA dattaM havirnAznanti devatAH // iSTvA dattvApi vA mUrkhaH svargaM nahi sa gacchati / zaGkAvihitacAritro yaH svAbhiprAyamAzritaH // zAstrAtigaH smRto mUrkho dhrmtntroprodhnaat|' For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram iti / zrutirapi 'zraddhayAgniH samidhyate zraddhayA hUyate haviH' ityAdi / tatazca zraddhAbhAve pRcchakAyApi na vaktavyaM kimutApRcchakAya / tatsattve tu yadi ziSyaH prazne na samarthaH tadA praznamapratIkSyaiva gururvadediti sthitiH / prakRte tvagastya: zraddhAluH prazne samarthazca athApi kimiti na pRcchatIti cintayAno nApRSTa iti niSedhAdbhIto dezikasArvabhaumo bhagavAn hayagrIvaH ziSyakRtazuzrUSayA vazIkRto vivakSurapi bhaktipUrvakapraznAbhAvakRtavilambAdiyantaM kAlaM duHkhita ivAbhUt / adhunA tu na tathetyAha sUtaH - iti pRSTa iti / caturthakoTiviSayakapraznakarmIbhUta ityarthaH / pracchadhAtordvikarmakatayA koTivadgurorapi karmatvAt / prahRSTa: vilambApagamAditi zeSaH / tapobhiryajJAdibhiH pApakSaye satyaGkuritavividiSAkatvAdasti zraddheti yogyatAM pradarzayati- tApasamiti |cittvRttinirodhkaarnniibhuutvaayuvRttinirodhshiiltvaadpi yogyatAmAha- kumbhasaMbhavamiti / kumbhasya kumbhakasya samyak cirakAlaM bhavaH sthitiryasmiMstamityarthaH / recakapUrakayoH sArvajanInatayA sulabhatvAnnirodhapadavAcyatvAbhAvAcca tatparityAgena kumbhakasyaiva grahaNam // 11 // lopAmudrApate'gastya sAvadhAnamanAH shRnnu| nAmnAM sahasraM yannoktaM kAraNaM tadvadAmi te // 12 // atha sArdheH SoDazabhiH zlokairhayagrIvoktiH / pUrvazloka eva hayagrIvaH prAhetyuktatvAnnaitadArambhe hayagrIva uvAcetyuktiH / evamambAvacane'pyuttaratra jJeyam / bhatrabhimatadevyArAdhanaM gRhiNyA kriyamANamapyanukUladAmpatyaghaTakaM satpalyA upAstiyogyatApAdakamiti vyaJjayan vivakSitama pratijAnIte- lopAmudrApata iti / ata eva bhagavatyaiva trizatyAM vakSyate patnyasya lopAmudrAkhyA maamupaaste'tibhktitH| ayaM ca nitarAM bhaktastasmAdasya vavasva tat // iti / atra bhartRniSThabhakteH patnyAnukUlyasya samuccayArthakazcakAra iti tatraiva vakSyAmaH / athavA na kevalaM bhaktipraznAveva yogyatAvacchedako / vidyopAstivirahe tayoH sattve'pi upadeSTuryoginIzApAmnAnAt / atastatsAhityadyotanAyedaM vizeSaNam / athavA lopAmudrAzabdastadvidyAparastripurasundarIparo vA / saiva patirupAsyA yasyetyarthaH / na cAgastyavidyopAsakasya kathaM tathAtvavyapadezaH / zAkhAntarAdhikaraNanyAyena vidyayorabhedAbhiprAyeNopapatteH / na ca vidyApadavAcyayorupAstyorabhede'pyagastyalopAmudrAsaMjJayormantrayorbheda eveti vAcyam / agastyopAsitetyAdiyaugikazabdaikadezAnAM teSAM saMjJAtvAbhAvena bhedakatvAyogAt / na cAkSaranyUnAdhikabhAvAbhyAM suSisuSirayoriva bhedH| tayoH padabhedakatve'pi mntrbhedktvaabhaavaat| ata eva 'apsvantaramRta miti mantrasya For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam yAjuSAtharvaNabahvacairbhinnachandaskatvena pAThe'pi bhedAnaGgIkArastAntrikANAM saMgacchate / ataeva ca bhUtazuddhyantargatajalamaNDalazodhane vikalpena viniyogo nyAyasiddhaH / taduktam 'asvantariti mantreNa zodhayedambumaNDalam / ArthoSNihA purastAcca bRhatyA pura uSNiha // iti / evaM 'yuJjanti harI iSirasyeti mantro bahvacachandogAbhyAM chandobhedena paThyamAno'pi na bhidyate / anenaivAzayena nArmedhAkhyasAmAdhikAre 'atha pura uSNiganuSTuptenAnuSTubho nayantIti zrutau dvayorapi chandasorullekhaH / tena tantrarAjahAdividyAdhikAre paThitAnAM kAlanityAmantrANAM pArAyaNAnAM ca kAdividyAGgatvenApi lekhaH paddhatikArANAM saMgacchata iti dik / avadhAnaM viSayAntarasaJcArAbhAvastatsahitaM mano yasya tAdRzaH san / itarakoTInAM teSvarasAnAM ca tavaiva sphuritatve'pi tadvilakSaNAyAH koTervivakSitAyA jhaTiti tvadbuddhau sphuraNAyogyatvAditi bhAvaH / yat yena kAraNena 'nimittaparyAyaprayoge sarvAsAM prAyadarzana miti vArtika sarvavibhaktInAM sAdhutvAbhidhAnAt // 12 // rahasyamiti matvAhaM noktavAMste na cAnyathA / punazca pRcchase bhaktyA tasmAttatte vadAmyaham // 13 // prakaTArthasyoktau praznabhaktisadasadbhAvApekSA nAvazyakI / kintu rahasyaviSaya evoktarUpA vastusthitirityupasaMhAraM dyotayan bhaktipUrvakapraznasyopadezasya cAnvayavyatirekAvupadizati - rahasyamitIti / te tubhyaM apRSTavate iti zeSaH / anyathA na tvadutprekSitanimittAni na bhavanti / asvarasAnAM tavaiva sphuritatvAditi bhAvaH / bhaktyA bhaktipUrvakam / tasmAt bhaktiyuktapraznAbhAvakRtapratibandhasyApagamAt / tat lalitAnAmasahasram // 13 // brUyAcchiSyAya bhaktAya rahasyamapi dezikaH / bhavatA na pradeyaM syAdabhaktAya kadAcana // 14 // uktArthe saMmatimAha-brUyAditi / vaktrA pRcchakena zrotRbhizca tattvabubhutsUnAM sabhA bhavati tatra vaktRbhinnAH sarve'pi yadyapi ziSyAstathApi rahasyapadArthasya raha janabAhulyAbhAve satyeva vaktavyatvAdatra ziSyazabdena pRcchaka evAvaziSyata ityAzayena ziSyAyetyuktam / tvayApyevaM vartitavyamityAzayenAha - ziSyAyetyanuvartate pRcchakAyApi na deyamityarthaH / tenApRcchakAyApi praznAsamarthAya bhaktAya deyamiti siddhayati // 14 // abhaktAya For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram na zaThAya na duSTAya nAvizvAsAya karhicit / zrImAtRbhaktiyuktAya zrIvidyArAjavedine // 15 // abhaktatAvivaraNArthAM zrutimarthatonuvadati-na zaThAyeti / 'vidyA ha vai brAhmaNamAjagAma gopAya mA zevadhiSTehamasmi / asUyakAyAnRjave'yatAya na mA brUyA vIryavatI tathA syAm' iti hi shrutiH| tatra gurUktisamanantarameva jAtanizcayopi yaH pUrvamevaitadajJAtavaramiti vA idAnImapi na jJAtamiti vA pradarzayituM yatate sa zaTho'yatazca jAtaM nizcayaM gurave pradarzya tadrUSaNArthamevaidaMparyeNa yatamAno hetvAbhAsopanyAsazIlo duSTo'sUyakazca / gurubhaktiH sarvApi yathArtheveti jJAnaM vizvAsaH sa nAsti yasya so'vizvAso'nRjuzca / yadvA ayato'ntaHzuddhihInaH sa ceha duSTapadena saMgRhIta: / evaMsati sampradAyo mAvicchedItyata Aha- zrImAtriti / bhaktitantre- 'sA parAnuraktirIzvara ityadhikaraNAdiSu nirNItalakSaNazcittavRttivizeSo bhaktiH tayA yuktAyetyanenAbhaktanirAsaH / na kevalaM bhaktimAtramadhikAritAvacchedakamiti dyotanAya vizeSaNadvayam / vidyArAjaH paJcadazI tadvedanaM gurumukhAdupadezaH // 15 / upAsakAya zuddhAya deyaM nAmasahasrakam / yAni nAmasahasrANi sadyaHsiddhipradAni vai // 16 // nityanaimittikakarmAcaraNapUrvakaM sarvatra devyabhedabhAvanAkhyA mAnasI kriyopAstiH tadvAnupAsakaH / zuddha iti zAThyAdidoSarAhityAya / athaitadupadeze IdRzo nirbandho'sya rahasyatvAttacca mukhyatvAttacca devatAprItikaratvenAvazyakatvAditi pradarzayitumuttaro granthasandarbho nAmArambhAvadhikaH - thAnIti / yAni koTisaMkhyAkAni teSu yAni sadya:siddhipradAni dazasaMkhyAkAni ete daza stavA gaGgAzyAlakAvAlarAsabheti saMgRhItAni // 16 // tantreSu lalitAdevyAsteSu mukhyamidaM mune / zrIvidyaiva tu mantrANAM tatra kAdiryathAparA // 17 // lalitAdevyA nAmasahasrANi tantreSu catuHSaSTisaMkhyAkeSu purANeSu ca kathitAni teSvapIdaM lalitAnAmasahanaM mukhyatamamiti yojanayArthaH / 'devInAmasahasrANi koTizaH santi kumbhaje'tyuttaragranthAnusArAt / puMdevatyA mantrAH strIdevatyA vidyA iti mantravidyayorlakSaNabhede'pyasyA: zivazaktisAmarasyarUpatvAdubhayAtmateti dyotanAya mantrANAM madhye vidyetyuktam / ataeva devatAdhyAne aicchiko vikalpaH smaryate / For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 'puMrUpaM vA smaredevi strIrUpaM vA vicintayet / athavA niSkalaM dhyAyetsaccidAnandalakSaNam // iti mAlAmantre'pi strIpuMsabhedena bhedaH / etadabhiprAyeNaiva guNanidhiH zrImAtA paraMjyotirityAdIni nAmAni triliGgakAni sambhavantsyante / athavA kUTatrayAtmakatve'pi paJcadazasvaraghaTitatvAtpaJcadazAkSarazAlitvasUcanAya mantrANAmityuktam / piNDakartarIbIjamantramAlAbhedena paJcavidheSu mantreSu paJcadazAkSarANAM mantrarUpatvAt / taduktaM nityAtantre 'mantrA ekAkSarA: piNDAH kartaryo yakSarA matAH / varNatrayaM samArabhya navArNA vidhibiijkaaH|| tato dazArNamArabhya yAvadviMzati mntrkaaH| tata Urdhva gatA mAlAstAsu bhedo na vidyate // ityAdi / kAdi: kakAra AdiryasyAM sA kAdi: kAlIzakti. / ta iti tantrarAjaprasiddhakAdinAmakazaktyabhinnA vA / ataeva 'kAdisaMjJA bhavadrUpA sA zaktiH sarvasiddhaye' ityAdi / tatraiva devIMprati zivavAkyam / sA ca 'kAmo yoniH kamalA vajrapANirguhA hasA maatrishvaamindrH| punarguhA sakalA mAyayA ca purucyeSA vizvamAtAdividyA // ityAtharvaNaiH paThyamAnatraipurasUktasthAyAmRcyuddhRtA / tantrabhedenoddhRtAnAM vidyAnAM sarvavedAntapratyayanyAyenaikyepyupAsakarucyanusAreNa kalpitaM tAratamyamapyastItyAhapareti / bhAvArthaprabhRtyarthAnAM sarveSAM tatraiva sAmaJjasyAt / saptatriMzadakSaraiH SaTtriMzattattvAtItarUpAyAH kAdividyAtiriktAsvasambhavAcceti bhAva: / tadidamasmAbhirvarivasyArahasya eva vidyAntareSu tadasAmaJjasyapradarzanapUrvaM nirUpitam 'avynyjnbindunynaadtrityairvibhaavitaakaaraa| SaTtriMzattattvAtmA tattvAtItA ca kevalA vidyA / ' iti / kiJca 'yadakSaraikamAtre'pi saMsiddha spardhate nrH| ravitAyeMndukandarpazaGkarAnalaviSNubhiH // yadekAdazamAdhAraM bIjaM koNatrayAtmakam / brahmANDAdikaTAhAntaM jagadadyApi dRzyate // For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram ityAdergurumukhaikavedyo rahasyArtho na hAdividyAsu samaJjasaH / catvAra I bibhrati kSemayanta ityatrApi kAdipakSa eva svarasetyeke / hAdipakSepi tulyeti tu rahasyam / kiJca / tripuropaniSadyapi 'athaitasya para gahvaraM vyAkhyAsyAmaH' ityAdinA gAyatrIpaJcadazyorekarUpatvaM vaktuM tatpadakakArayorevaikArthatvamuktam / tanmUlakatvenaivAnyA uddhRtAH / trizatyAM kAmezvarAbhyAmapyasyA evAdaraH kriyamANo dRzyate / tantrarAje tu tRtIyakUTasyaiva prathamamuddhAreNa tatraivaikAkSaranivezenAnyayoH kUTayorlAghavenoddhArAya hAdividyaivAdRteti jJeyam / ataeva traipurasUkte-'SaSThaM saptamamatha vahvisArathim' ityUcA kAdeH pazcAdeva hAderuddhAraH kRtaH / 'zivaH zaktiH kAmaH iti saundaryalaharIsthazlokadvayaM dvedhApi vyAkhyAyata iti dik // 17 // purANAM zrIpuramiva zaktInAM lalitA yathA / zrIvidyopAsakAnAM ca yathA devo varaH zivaH // 18 // upAsakAnAmityantAzcatasro nirdhAraNe SaSThyaH / upAsteH paramaM phalamupAsyAbhedaH / sa ca parazive sArvakAlika evAstItyupAsakatvaM tasyApyaviziSTam / kathamanyathA tasyAdinAthatvaM tadabhedAnusandhAnamasmadAdInAM ca saMgacchate / devyabhedAnusandhAnadAyabalalabdhAbhedena guruNA saha ziSyasyApyabhedAnusandhAnAddevyabhedalAbhasya nAthaikadvArakatAyAH siddhAntarahasyatvAdityAzayenAha-varaH ziva iti / paramaziva ityarthaH / tena guNirudrAdinirAsaH // 18 // tathA nAmasahasreSu varametatprakIrtitam // 19 // spaSTam / ardhazloko'yam // 19 // yathAsya paThanAddevI prIyate lalitAmbikA / anyanAmasahasrasya pAThAnna prIyate tathA / zrImAtuH prItaye tasmAdanizaM kIrtayedidam // 20 // mukhyatve hetumAha-yathAsyeti / yathA niravadhikamityarthaH / anyeSAM zivaviSNvAdInAM nAmasahasamanyacca tannAmasahasraM ca tasyeti vA / athaitatpAThaM vidhatte / prItaya iti tAdarthyacaturthyA sarvebhya: kAmebhya ityAdAviva kIrtanakaraNakabhAvanAbhAvyatvapratItiH / idamiti tu dhAtvarthakarma saktUnitivat / ataeva tena nyAyenaiva viniyogabhaGgena matvarthalakSaNayA nAmasahasrakIrtanena zrImAtRprItiM bhAvayediti vidhe: paryavasito'rthaH / athavA somAdidravyANAM yAgasAdhanatvena tRtIyAzruteH pratyakSatvAcca tatra tathA vAkyArthavarNane'pi prakRte nAmnAM varNAnityatvavAde tAlvoSThapuTavyApArarUpakIrtanajanyatvAttannityatvavAde'pi dhvaneranityatvena kIrtanajanyadhvanyabhivyaGgyatAyA For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam varNAtmakadravyeSu svIkArAdanutpannasyAnabhivyaktasya vA kIrtanajanakatvAyogAnnAmAbhivyaJjakakIrtaneneSTaM bhAvayedityevArthaH / kIrtanaM ceha vAcikamAnasobhayasAdhAraNam / nAmapaThanavannAmasmaraNasyApi vacanAntareSu phalazravaNAt / tasmAditi hetvadhikaraNanyAyenArthavAdaH / anizaM yAvajjIvam / tenAgnihotravannityakAmyobhayarUpamidaM karmeti sidhyati // 20 // Acharya Shri Kailassagarsuri Gyanmandir bilvapatraizcakrarAje yo'rcayellalitAmbikAm / tulasIpatrairebhirnAmasahasrakaiH // 21 // 'tulasIbilvapatrANi dhAtrIpatrANI pArvati / arcane cakrarAjasya nocitAnyeva sarvathA // parvA atha kIrtanasyAnyAzrayeNApi phalasambandhamAha - bilvapatrairiti sArdhena | vacanAntareNa prAptamantaryAgabahiryAgabhedena dvividhamapi pUjanaM bilvapatrAdyanyatamakaraNakaM cakrarAjAdhikaraNakamarcayedityekena padena yacchabdayogAdanUdyate / tatra tAtparyagrAhakANi padAntarANIti ya iSTyetyAdivAkya iva noddezyAnekatvaprayukto vAkyabhedaH / nAmasahasrakairiti tu kIrtyamAnAbhiprAyaM kIrtanaparyavasAyi / tenArcanavizeSAzritena nAmakIrtanena, yadyapi rudrayAmale iti niSedhaH pratIyate tathApi sahasranAmakaraNakArcane viziSya bilvapatrANAM vidhAnAnniSedhastaditakaraNakArcanaparo vyavatiSThate // 21 // sadyaH prasAdaM kurute tatra siMhAsanezvarI / cakrAdhirAjamabhyarcya japtvA paJcadazAkSarIm // 22 // 13 sadyaH prasAdaM bhAvayedityarthaH / atha yAvajjIvavAkyena prAptaM jIvanAvacchinnaM kAlasAmAnyaM vizeSeNopasaMharati - cakrAdhirAjamiti / arcanottaraM yaH kriyamANo nityajapastaduttarakAle nityaM sakRtkIrtayedityarthaH / 'darzapUrNamAsAbhyAmiSTvA somena yajetetivadayaM kAlArthaH saMyogaH / arcanajapakIrtanAnAM pratyekaM vidhibhiH phale viniyogena kRtArthatvAt / ataeva japapUjAdeH kAlopalakSaNArthatvAt 'anapAyo hi kAlasya lakSaNaM hi puroDAzAviti nyAyena tadabhAve'pi kartavyatAM prAptAmanuvadati --- japeti / AdinA nyAsAdiparigrahaH // 22 // japAnte kIrtayennityamidaM nAmasahasrakam / japapUjAdyazakto'pi paThennAmasahasrakam // 23 // For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 lalitAsahasranAmastotram ___upAstiM prati japAdInAM sarveSAmaGgatvAnnityakarmAGgeSu yathAzaktyupabandhasya siddhAntasiddhatvAdazaktyA japAdyakaraNe taduttarakAlatvAbhAve'pi tadupalakSitakAlasyAnapAyAdekapuroDAzAyAmiSTAvupAMzuyAjavannAmasahasrakIrtanaM kartavyamevetyarthaH // 23 // sAGgArcane sAGgajape yatphalaM tadavApnuyAt / upAsane stutIranyAH paThedabhyudayo hi saH // 24 // ___ nanu kimidaM kIrtanaM zaktasyocyate tadazaktasya vA / nAdya / nityakarmatvAdeva zaktaM prati tatprApteH punaranuvAdavaiyarthyAt, nAntyaH / azaktaM prati vidherapyayogAt kimutAnuvAdasya / 'AkhyAtAnAmartha bruvatAM zaktiH sahakAriNI tinyAyAdityata Aha- sAGgeti / aGgaiH sahitaM sAGgam / AvaraNapUjanasahitapradhAnadevatApUjanasya kullukAsetumahAsetujapasahitavidyAjapasya ca nyAsAdezca yatphalaM taduddezenApi paThedityarthaH / ayaM bhAvaH / yadi nyAsArcanajapakIrtaneSvanyatamasyaikasyaiva karaNe zaktistadA nyAyato vikalpe prApte tadapavAdena kIrtanameva vidhIyate / tena 'yadi satrAya dIkSitAnAM sAmyuttiSThAsetsomamapabhajya vizvajitA yajete'tyatra satrAbhAve vihitavizvajidyAgavadasya pratinidhitvam, parantu vacanabalAtpUjAdiphalamapi / vizvajitastu na satraphalaM mAnAbhAvAditi / idAnImupAsanAM pratyavaikalpikamaGgatvaM kIrtanasyetyAha-upAsana iti / saptamyA 'tatra jayAn juhuyAdityatrevAGgitvabodhaH / tadaGgatvenetareSAM trailokyamohanakavacAdirUpANAM stotrANAM pAThe'bhyudayaH phale vizeSaH / apAThe tu nAGganyUnatvakRto doSaH / tena teSAM kratvaGgatvabodhakAnAM tattatprakaraNasthavacanAnAM vikalpe paryavasAyakamidaM vAkyam / tena SoDazigrahavaditareSAmaGgatvaM 'navalakSaprajaptApi tasya vidyA na sidhyatI'tyAditattatprakaraNasthavAkyeSu siddhipadaM tattatpAThajanyAbhyudayaviziSTavidyAphalamaparamityadoSaH // 24 // idaM nAmasahasraM tu kIrtayennityakarmavat / cakrarAjArcanaM devyA japo nAmnAM ca kIrtanam // 25 // idaM tu na tAdRzamaGgam apitu nityakarmavat sandhyAvandanavat / svAbhAvikapratiyogikavikalpAsahatvamAtrArthakoyaM vatiH / tatazca saMyogapRthaktvanyAyena kIrtanaM kratvarthapuruSArthobhayarUpamiti mantavyam / arcanAdiprAyapAThenApyupAsanAGgatvameva drddhyti| devyA vidyAyAH / kAkAkSinyAyenobhayatrAnveti // 25 // bhaktasya kRtyametAvadanyadabhyudayaM viduH| bhaktasyAvazyakamidaM nAmasAhasrakIrtanam // 26 // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam bhaktasya upAsakasya / abhyudayaM abhyudayakaram / matvarthIyo'c / zreyaskaramityarthaH / arcanAdiprAyapAThAdarcanAditulyatvaM mA prasAMkSIdata Aha-bhaktasyeti / japapUjApekSayApIti zeSaH / tatphalajanakasyoktatvAditi bhAvaH // 26 // I tatra hetuM pravakSyAmi zrRNu tvaM kumbhasambhava / purA zrIlalitAdevI bhaktAnAM hitakAmyayA // 27 // tatphalajanakatvamasya kathamityAzaGkaya tatra nimittaM vaktuM stotrapratipAdyAyA devatAyA nikhilazivazaktigaNopAsyatvamukhena sarvottamatvadyotikAM kathAmupakramatetatretyAdinA / na hyatra 'anUyAjAnyakSyanbhavatIti hetuvAdavatsvArthatAtparyakatvadyotanAya prakarSeNa vakSyAmIti pratijJA / ata evArtavAdadhiyA nopekSasveti dyotayituM zRNutvamiti svAbhimukhIkaraNam / avAptasakalakAmatvena devyAH svArthakAmanAbhAvAdAhabhaktAnAmiti // 27 // vAgdevIrvazinImukhyAH samAhUyedamabravIt / vAgdevatA vazinyAdyAH zRNudhvaM vacanaM mama // 28 // 15 mukhe Adau gaNanIyA mukhyA vazinyeva mukhyA yAsAM tA vazinyAdyAH / AdinA kAmezvaryAdikaulinyantasaptakaparigrahaH / tAsAmevAhvAne parikarAlaGkAreNa hetugarbhaM vizeSaNaM vAgdevIriti / krIDAvijigISAdyutistutivyavahAramodamadakAntigatayo'tra sarve dIvyaterarthAH natu svapraH / devatAnAmasvapnatvAt / vAcA krIDanti vijigISanti dyotante stuvantItyAdirItyA vA vAgdevyaH / vAGmayamAtre svAtantryAttAsAmeva cikArayiSita - stotrArthamAhvAnamiti bhAvaH / idaM vakSyamANavRttAntarUpam / athAdhyuSTazlokairambAvacanam / he vazinyAdyAH ! yato yUyaM vAgdevatAstato mama vacanaM zRNudhvamiti yojanA / yuSmAkaM vAgIzvaratvAnmadvacanazravaNepi bhavatInAmevAdhikAra iti protsAhana vyaGgyam // 28 // bhavatyo matprasAdena prollasadvAgvibhUtayaH / madbhaktAnAM vAgvibhUtipradAne viniyojitAH // 29 // For Private and Personal Use Only nanu vazinyAdyupAsakA devatA api vAgIzvarya: saMpatitAH kiM tvadAjJAvAkyazravaNenAdhikAriNya ityAzaGkayAha -- bhavatya iti / tatazceti zeSaH sarvatrAdhyAhRtya yojyaH / prakarSeNotkarSeNa lasantyo vAcAM vibhUtaya aizvaryaM yAsAM tAH / itaravailakSaNyaM prakarSaH / sarvottamatvamutkarSaH / tena sarvottamadevatAprasAdalabdhAyA vidyAyA eva sarvavidyottamatvAttadvatya evaM sarvottamastotrakaraNe'dhikAriNya iti dhvaniH / nanu nakulIdevyAdayo'pi bhagavatIprasAdalabdhavAgaizvaryazIlA eveti tA eva stotrakaraNAya Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 lalitAsahasranAmastotram viniyujyantAmata Aha-madbhaktAnAmiti / nakulIvAgIzvaryAdayastu lalitAbhaktaiH saha vivadamAnAnAM pareSAM vAcastambhanAdiSu viniyuktAH / tatazca sahasranAmastotrasyApi vAgvibhUtirUpatvena tasya lalitAmbAbhaktebhya eva ditsitatvena nakulyAdestatkaraNe viniyojane vazinyAdyadhikArabhaGgApattiriti dhvanyam // 29 // maccakrasya rahasyajJA mama naampraaynnaaH| mama stotravidhAnAya tasmAdAjJApayAmi vaH // 30 // nanu vazinyAdibhirapi stotrANi kRtAni santyeva kimanena nUtanenetyata Aha-maccakrasya rahasyajJA iti / cakrasya bindvAdibhUpurAntasya rahasyaM vAsanAmayaM zarIraM jAnantIti tathA / athavA / asti vimarzarUpA svasaMvidviSayAntarAnavabhAsinI / tasyA jhaTityuccalanAkArapratibhonmajjanAtmako'ntaHparispandaH pUrNAhaMbhAvanAmakasturyAvasthAnAmakazca / tasya ca zaktayo'nantavidhAstAsAM samUhazcakraM tasyAnusandhAnaM gurumukhaikalabhyaM rahasyaM tasmin sati svabhinnasya sarvasyApi svasminnevopasaMhAro bhavati / tathA ca zivasUtram-'zakticakrAnusandhAne vizvasaMhAraH' iti / 'gururUpAya' iti ca / tadidaM jAnantIti tathA / tatazcetareSu stotreSu cakrarahasyaM na prakAzitamasti / cikArayiSite tu tadapi prakAzyamastIti vyaGgyam / nanu aruNopaniSadguhyopaniSatripuropaniSadAdiSu cakrarahasyamapi prakAzitamevAstIti kimanenetyata Aha-mama nAmaparAyaNA iti / nAmazabdo devatAvAcakaprAtipadikaparo mantraparazca saundaryalahayam-i 'zivaH zaktiH kAmaH' iti mantroddhArazloke mantrAkSarANyudhRtyAnte 'bhajante varNAste tava janani nAmAvayavatAm iti prayogAt dvividhayoH zabdayorekazeSaH / tena nAmopadezApadezena cakrarahasyakathanaM mantrANAmuddhArazcopaniSatsu na labhyate / tAdRzApUrvastotrakaraNe tu bhavatInAmeva nAmajJatvAdadhikAra iti vyajyate / tasmAduktahetupaJcakAt vo yuSmAnevAhamAjJApayAmi nAnyA iti yojanA // 30 // kurudhvamaGkitaM stotraM mama nAmasahasrakaiH / yena bhaktaiH stutAyA me sadyaH prItiH parA bhavet // 31 // AjJaptavyArthamevAha-kurudhvamiti / nAmasahasrakairitItthaMbhUtalakSaNe tRtIyA / sahasranAmopalakSitaM mama stotraM kurudhvamityanvayaH / stotraM vizinaSTi-mamAGkitamiti / mama nAmrA cihnitamityarthaH / aGkanaM nAma caramazloke nAmaprakSepaH / yathA kAmadevAGke rAghavapANDavIya kAvyalakSmya) kirAtArjunIye ca / prakRte ca yadyapyambAyA anantAni nAmAni tathApi lalitetyasAdhAraNaM nAma / guNirudrezvarAdipatnISvapi bhavAnyAdinAmaprayogeNa teSAM sAdhAraNyAt / tripurasundarIti nAmno'pi tantrAntare pratipattithinityAyAH For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 saubhAgyabhAskara-bAlAtapAsahitam sattvAt / ataH sahasranAmasamAptizloke phalazruticaramazloke ca lalitAmbiketi nAmna ullekhaH // 31 // hayagrIva uvAca ityAjJaptA vacodevyaH zrIdevyA llitaambyaa| rahasyairnAmabhirdivyaizcakruH stotramanuttamam // 32 // atha sArdhanavabhiH zlokaH punarapi hayagrIvavAkyam / atra pUrvazlokArdhena paunaruktyAbhAvAdevamuktam / rahasyaizcakrarAjasya mantroddhArarahasyAbhyAM sahitaiH / matvarthIyo'cpratyayaH // 32 // rahasyanAmasAhasramiti tadvizrutaM param / tataH kadAcitsadasi sthitvA siMhAsane'mbikA // 33 // ___ stotranAmno'nvarthakatApradarzanAya tannirvakti-rahasyanAmasAhasamiti / tadvizrutaM paraM itipadasya vAradvayamanvayaH / rahasyagarbhitatvAddhetoH rahasyanAmasahasamiti paraM atizayena vizrutaM prasiddhamityarthaH / siMhAsane avasthAnaM sarveSAM darzanArtham // 33 // svasevAvasaraM prAdAtsarveSAM kumbhasambhava / sevArthamAgatAstatra brhmaanniibrhmkottyH||34|| sevAvasara: sevArthamavakAzaH / brahmANIti nAyaM brahmazabdAnDIp 'indravaruNetyAdisUtre brahmazabdapAThAbhAvenAnugamAyogAt / apitu brahma vedAnaNati zabdAyate vyAharatIti yAvat / sa brahmANazcaturbhirvadanaizcaturvedavaktA brahmetyarthaH / tasya strItyarthe puMyogalakSaNo DIS / tathA ca svacchandazAstrayogaH(zloka:)- 'brahmANItyapara zakti brahmaNotsaGgagAminIti / brahmANamAnayati jIvayatIti vA brahmANI / ato na 'pumAMstriye'tyekazeSaprasaktiH / athavA brahmANIzabdo bhAratIkoTiparaH / tatsametA brahmakoTaya iti zAkapArthivAderAkRtigaNatvAnmadhyamapadalopI samAsa: / bahuvacanaM koTisaMkhyAparam / tena prakRtipratyayAbhyAM militvA koTiguNitA koTiriti sidhyati / jaladhisaMkhyAkA brahmANyastAvanta eva brahmANazcetyarthaH / ataeva rudrayAmale sarvamaGgalAdhyAnaprakaraNe-'AvRtAM brahmasahitabrahmANIkoTikoTibhi rityAdi smaryate // 34 // lakSmInArAyaNAnAM ca koTayaH smupaagtaaH| gaurIkoTisametAnAM rudrANAmapi koTayaH // 35 // lakSmIkoTisametA nArAyaNakoTInAM koTaya ityarthaH / rudrANAmityapi rudrakoTInAmityarthakam / yathAzrute tAvadekaikasya rudrasya koTikoTigaurIsametatvAvagatiH syAt For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 lalitAsahasranAmastotram pUrvAbhyAM zaktibhyAM saha saMkhyAyAM vaiSamyaM ca / yadi punarbahukoTisaMkhyAkarudrasamudAyasyaiva vizeSyatvAbhiprAyeNa gaurIkoTisametatvarUpaM vizeSaNaM natvekaikarudrasya vizeSyatvAbhiprAyeNeti paryAlocyate tadA yathAzrutameva sAdhu / sarvANi bahuvacanAni punaranantasaMkhyAparANi brahmANDAnAmAnantyaM prati brahmANDasRSTyadhikAriSu trayasyAvazyakatvena teSAmAnantye vivAdAbhAvAt / teSAM yugapadAhvAnaM tu sarvabrahmANDeSvasya prasiddhisampAdanAyetyAkUtam // 35 // mantriNIdaNDinImukhyAH sevArthaM yAH smaagtaaH| zaktayo vividhAkArAstAsAM saMkhyA na vidyate // 36 // vividhAkArA iti / 'parA zaktizcAdizaktiricchAjJAnakriyA blaa| bAlAnnapUrNA bagalA tArA vAgvAdinI praa|| gAyatrI caiva sAvitrI siddhalakSmIH svayaMvarA / nakulI turagArUDhA kurukullA ca reNukA // saMpatkarI ca sAmrAjyalakSmIH padmAvatI zivA / durgA bhadrAkRtiH kAlI kAlarAtriH subhadrikA // chinnamastA bhadrakAlI kAlakaNThI sarasvatI / ' ityAdyA rudrayAmalAdau prasiddhAH / yadyapi pUrvatrApi koTaya iti bahuvacanenAsaMkhyAtatvamevoktaM tathApIha tattatsamAnasaMkhyAkA: pratyekaM bAlAdayaH sajAtIyA eva / parasparavijAtIyA apyanantA ityAzayena tAsAM nAmnAM viziSya nirdeSTumazakyatvAtsaMkhyA na vidyata ityuktama / athavA'saMkhyA asaMkhyanAmadheyamityarthaH / na vidyate na zakyate vaktumiti zeSaH / samyak khyAtIti saMkhyA nAmanirdeSTetyartho vA // 36 // divyaughA mAnavaughAzca siddhaughAzca smaagtaaH| tatra zrIlalitAdevI sarveSAM darzanaM dadau // 37 // divi bhavA divyA dikpAlAdyA devAH / mAnavAH puNyAH brahmarSayo vizvAmitrAdyAH / siddhAH sanakanAradAdyA yoginaH / teSAmoghAH saMkhyAvizeSaH / tathA ca rudrayAmale 'anekakoTidikpAlaizcandrArkavasukoTibhiH / sanakAdyaizca yogIndraiH saptarSINAM ca kottibhiH|| nAradAdimahaughAnAM koTibhiH paridAritAm / ' For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam iti / tenaughA iti bahuvacanamanekakoTiparam / yadyapyogho nAma saMkhyAvizeSo na jyotiHzAstre pradRzyate / yaduktam 'ekadazazatasahasrAyutalakSaprayutakoTayaH kramazaH / arbudamabje kharva nikharvamahApadmazaGkavastasmAt // jaladhizcAntyaM madhyaM parArdhamiti dazaguNottarAH sNjnyaaH| iti / nApi vAyupurANe / tatra hi 'zRNu saMkhyAM parArdhasya parasyApyaparasya ca' ityAdi 'koTikoTisahasrANi parArdhamiti kIrtyate' ityantaM yathApUrvamuktvoktam 'parArdhadviguNaM cApi paramAhurmanISiNaH / zatamAhuH paridRDhaM sahasraparipanakam / tato'yutaM ca niyutaM prayutaM cArbudaM ttH|| nyarbudaM kharbudaM kharva nikharva zaGkapadmako / samudraM madhyamaM caiva parArdhamaparaM ttH|| evamaSTAdazaitAni sthAnAni gaNanAvidhau / / zatAnIti vijAnIyAnyuddiSTAni manISibhiH // iti / tathApi rAmAyaNe yuddhakANDe 'zataM zatasahasrANAM koTimAhurvipazcitaH' ityArabhya 'zataM samudrasAhasramahaugha iti vizrutamityante zaGku-mahAzaGku-vRnda-mahAvRnda-padma-mahApadmakharva-mahAkharva-samudra-mahaughAkhyA uttarottaraM lakSalakSaguNitA dazasaMkhyA uktAstatra 'nAmaikadeze nAmagrahaNa mitinyAyenaughapadamAtraM prayuktam / athavA paraprakAzAnandanAthAdyAH sapta paramaguravo gaganAnandanAthAdyA aSTau parAparaguravo bhogAnandanAthAdyAzcatvAro'paragurava ityoghatrayaM divyAdipadavAcyam / idaJca kAmarAjasantAnAbhiprAyeNoktam / lopAmudrAsantAnabhedena vidyAbhedena ca mitrezAnandanAthAdIni bahUnyodhatrayANi jJAnArNavAdiSu draSTavyAni / divyAdigurukramastu gurUpadezAdavagantavyaH / tatra sarveSAmiti saMkhyAvizeSo mahaughaparyAyaH / bahuvacanamapyanantAnantaparam / yajurvedasaMkhyAprAyapAThe parArdhAyasvAhetyasyottaramuSasesvAhetyArabhya sarvasmai svAhetyantA aSTaumantrAH zrUyante / tatratyAzcoSA AdayaH zabdAH saMkhyAH prAyapAThAllakSalakSaguNotarasaMkhyAvAcakA vaktavyAH / tadayaM saMgrahaH / 'uSovyuSTitathodeSyannudyannudita eva c| svargolokazca sarvazcetyevanAmnAyate shrutau| etAH parArdhAtparataH saMkhyA lakSaguNottarA: iti / evaM sati rAmAyaNaikavAkyatApi labhyate / rAmAyaNIyamahAzaGko jyoti:zAstrIyaparArdhaparyAyatvAt / sati sambhave smRtermUlAntaragaveSaNAyA ayogAt / na caivaM For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 lalitAsahasranAmastotram sarvapadasya saMjJArUpatvena sarvanAmatAnApattiH / sarvanAmapadasyAnvarthakatayA caramasaMkhyAvAcakasyApi sarvapadasya samastavAcakatayA tadupapatte: / ataeva zrutAvapi smAyAdezazcaturthA upapadyate / tasya chAndasatve tu prakRte suDAgamo'pi tathaiveti jJeyam // 37 // teSu dRSTvopaviSTeSu sve sve sthAne yathAkramam / tatra zrIlalitAdevIkaTAkSAkSepanoditAH // 38 // utthAya vazinImukhyA baddhAJjalipuTAstadA / astuvannAmasAhauH svakRtairlalitAmbikAm // 39 // vizvakarmazAstre nRpasya dakSataH putrasya vAmabhAge'STamantriNa ityAdirItyoktam / kramamanatikramya yathAkramam / atra svazabda Atmani vAcye puMliGga eveti prakRte vAgdevatAtmaparopi svakRtairityatra puMliGga eva bhavati sarvanAmno vRttimAtre puMvadbhAvo vA // 38-39 // zrutvA stavaM prasannAbhUllalitA prmeshvrii| sarve te vismayaM jagmurye tatra sadasi sthitAH // 40 // te sarve brahmANIprabhRtayo'pi / prasAdavismayayormUlaM tu zabdArthayoralaGkArAdipuSTiradoSatA | yathA viSNusahasranAmAdiSu 'kSetrajJo'kSara eva cetyAdau nirarthakAvyayaprayogaH zatAvadhinAmnAM dviruktiH keSAMcitriruktizcaturuktizca na tatheha stobhaprayogaH punaruktirvA / yadyapi bhagavatpAderbhASye tatrArthabhedo varNitastathApyarthabhedena nAmnAM bhedAGgIkAro nAnArthocchedAdyApattyA naanygtikH| arthAbhede'pyUccAraNabhedAdapi bhedApattizca / tathA cakrarahasyamantroddhArAdirUparahasyArthAntarANAmapi camatkRtAnIti / tAni ca gurumukhAdeva yadyapi vedyAni tathApi vidvaccittacamatkArArthaM kvacitkvacidarthAntarANi tatra tatra diGmAtreNa pradarzayiSyAmaH // 40 // tataH provAca lalitA sadasyAndevatAgaNAn / mamAjJayaiva vAgdevyazcakruH stotramanuttamam // 41 // sadasi sthitAnsadasyAnprati provAca vismayanirAsArthamiti zeSaH / atha SaDbhizlokairambAvAkyam / mamAjJayaiva na tu svapratibhAmAtreNa / ato nAtra vismayaH kartavya iti bhAvaH // 41 // aGkitaM nAmabhirdivyairmama priitividhaaykaiH| tatpaThadhvaM sadA yUyaM stotraM matprItivRddhaye // 42 / For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam ayaM prAthamiko vidhiH / pUrvoktastvetadanuvAdarUpo'pi vaktRzrotRbhedAdvidhireva / ataeva punaHzravaNasyAnanyaparatvAbhAvena zAkhAbhedena punaH zrutAgnihotravidhInAmiva na karmabhedakatvam // 42 // pravartayadhvaM bhakteSu mama nAmasahasrakam / idaM nAmasahasraM me yo bhaktaH paThate'sakRt // 43 // sampradAyaH pravartanIya iti vidhatte / bhakteSu zrIvidyAdIkSiteSu vakSyamANeSu kAmyaprayogeSu sati sambhave stotrAvRttiH kartavyeti vidhatte - idamiti / yaH sakRdekavAramapi paThati // 43 // mama priyatamo jJeyastasmai kAmAndadAmyaham / zrIcakre mAM samabhyarcya japtvA paJcadazAkSarIm // 44 // tasmai kAmAndadAmIti / kimuta bahuvAramityanayA bhaGgayA kAmyaprayogeSvAvRttividhAnAbhAve'pyasyaivAvRttividhAne tAtparyaM dAkSAyaNayajJavidhivat / anyathA homavidheragrabindunipAtamAtreNa zAstrArthasiddhivatsakRtpAThenaiva tatsiddhirAvRttau mAnAbhAvAtparisaMkhyAdyarthaM sakRttvavidhAnasya vaiyarthyApAtAt / prathamavidhAvuktasya sadAtanatvasyopasaMhArArthamAha-zrIcakra iti / upalakSaNApAye'pyupalakSyAnapAya iti nyAyabala - labhyamarthamAha || 44 // pazcAnnAmasahasraM me kIrtayenmama tuSTaye / mAmarcayatu vA mA vA vidyAM japatu vA na vA // 45 // azaktasya japArcanAdeH phalamitaeva labhyamityAha // 45 // kIrtayennAmasAhasramidaM matprItaye sadA / matprItyA sakalAnkAmA~llabhate nAtra saMzayaH // 46 // spaSTam // 46 // 21 tasmAnnAmasahasraM me kIrtayadhvaM sadAdarAt / hayagrIva uvAca iti zrIlalitezAnI zAsti devAnsahAnugAn / AjJApayAmAsa tadA lokAnugrahahetave // 47 // For Private and Personal Use Only atha adhyuSTazlokairhayagrIvavAkyam / yadyapyupAntyazlokAntametadvAkyameva / tathApi madhye dhyAnazlokaH prakSipta iti vadantItyevamuktam / ambAyA vacanamupasaMharati / Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 lalitAsahasranAmastotram bhagavatIcchArUpAyAH zAsanAjJAparaparyAyapravartanAya nityatvAcchAstIti pravartamAnanirdezo'pyupapadyate / 'Akruzya putramaghavAnyadajAmilo'pi nArAyaNeti mriyamANa iyAya mukti mitivat // 47 // tadAjJayA tadArabhya brhmvissnnumheshvraaH| zaktayo mantriNImukhyA idaM nAmasahasrakam // 48 // nigamayati // 48 // paThanti bhaktyA satataM llitaapritussttye| tasmAdavazyaM bhaktena kIrtanIyamidaM mune // 49 // tatra hetuM pravakSyAmItyupakrAntamarthamupasaMharanneva saGgatidarzanapUrvakaziSyAvadhAnAya pratijAnIte // 49 // Avazyakatve hetutve mayA prokto munIzvara / idAnIM nAmasAhasaM vakSyAmi zraddhayA zRNu // 50 // Avazyakatva iti // 50 // atha dhyAnazlokaH sindUrAruNavigrahAM trinayanAM mANikyamaulisphura tArAnAyakazekharAM smitamukhImApInavakSoruhAm / pANibhyAmalipUrNaratnacaSakaM raktotpalaM bibhratIM saumyAM ratnaghaTastharaktacaraNAM dhyaayetpraammbikaam||51|| asya zrIlalitAsahasranAmastotramAlAmantrasya vazinyAdibhyo vAgdevatAbhya RSibhyo namaH zirasi / anuSTupchandase namaH mukhe / zrImahAtripurasundaryai devatAyai hRdaye / ka 4 bIjAya nAbhau / sa 3 zaktaye guhye / ha 5 kIlakAya pAdayoH / caturvidhapuruSArthasidhyarthe jape viniyogAya sarvAGge / kUTatrayadvirAvRtya bAlayA vA SaDaGgadvayam / atha 'RSirgurutvAcchirasi dhyeyatvAddevatA hRdi / chandokSaratvAjjihvAyAM nyastavyaM mntrvittmaiH|| ityAdirItyA RSinyAsasthAnAni prapaJcasAroktAni zaivazAktAdibhedena nyAse mudrAvizeSAH padArthAdarzoktAstattadvAsanAzca japaprakaraNa evAsmAbhirvivRtA iti neha likhynte| mANikyazabdAttasyedamityaN / arzaAdyac / tatazca mANikyakirITavati maulau sphuran zobhamAnastArAnAyakazcandra eva zekharaH zirobhUSaNaM yasyAstAm / uttamaparo vA For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam maulizabdaH / mANikyazreSThavatsphurannityAdipUrvavat / AsamantAtpInau puSTau vA 'Udhastu klIbamApInamiti kozAdUdhovadvA vakSoruhau yasyAstAm / alibhiH bhramaraiH pUrNaratnamayaM caSakaM vATIm / __ 'caSakaM ca kaTorI ca vATikA khArikA tathA / kacolI gAthikA ceti nAmAnyekArthakAni vai // iti ratnasamuccaye'bhidhAnAt tadantargatasya madhunaH sugandhitvAnmadhupapUrNatA / yadvA 'aliH surApuSpalihoriti haimakozAnmadyamalipadavAcyam / ratnaM ghaTe tiSThati etAdRzo raktacaraNaH paJcamo dravo yasyAstAmiti / evaM paribhASAyAM caturbhiH zlokaiH sahasranAmnaH prathamo bhAgo vivRta iti zivam // 51 // // iti zrIbhAsurAndakRte saubhAgyabhAskare / upodghAtaparaiH zlokaiH prathamA tapinIkalA // 1 // ||iti zrImatpadavAkyapramANapArAvArapArINadhurINasarvatantrasvatantrazrImannRsiMhayajvacaraNArAdhakena bhAratyupanAmakazrImadgambhIrarAyadIkSitasUrisUnunA bhAskararAyeNa bhAsurAnandanAthetidIkSAnAmazAlinA praNIte saubhAgyabhAskare lalitAnAmaparibhASAmaNDalabhASye upodghAtaprakaraNaM nAma prathamA kalA // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 atha prathamazatakaM nAma dvitIyA tApinIkalA atha paribhASAmaNDale nAmArambhakavarNAneva vibhAjakopAdhIkRtya dvAtriMzadvidhAni vakSyamANAni nAmAni vivecayitumekapaJcAzanmAtRkAsu grAhyavarNAnvicinoti akSu zarAccharavarNAstataH samAnantyamau kacayoH / atha madhyAnyAMstapayordvitIyamantye tyajennavamam // 5 // akSu SoDazasvarANAM madhye zarAt prAthamikapaJcAkSarANi gRhItvA / lyablope paJcamI / zaravarNAn SaSThAdidazamAntAn paJcavarNAMstyajet / tataH avaziSTAnAmekAdazAdiSoDazAntAnAM madhye samAndvAdazacaturdazaSoDazAn / kacayoH kavarga-cavargayoH antimau ghakAra-DakArau jhakAra-akArau ca / athAnantare Tavarge madhyAnyAn DakArabhinnAMzcaturo varNAn / tapayoH tavarga-pavargayoH dvitIyaM thaMkAraM phakAraM ca / antye yavargIyadazAkSareSu navamaM lakAraM tyajet / tattadakSarAdinAmadheyAnAmabhAvAditi bhAvaH // 5 // ataeva 'dvAtriMzadvedabhinnA yA tAM vande'haM parAtparAmiti sUtasaMhitoktiretatparetyAzayenAha itthaM ziSTAnuSTubvArabdheSu nAmasu tu sNkhyaaH| arvanaTatridvISvekadvicatuHkaMjapAnavaradhIrAH // 6 // itthamekonaviMzativarNAnAM tyAgenAvaziSTA anuSTubvarNAH dvAtriMzatsaMkhyAnyakSarANi tairArabdheSu nAmasu saMkhyAM vacma ityarthaH / tadevAha sArdhena / atraikaikaM padamekaikAkSarAdinAmnAM saMkhyeti kramaH / tathAhi / arv| akArAdIni nAmAni catvAriMzat (40) / naTa | AkArAdIni daza (10) / ikArAdIni trINi (3) / IkArAdIni dve (2) / ukArAdIni paJca (5) / iSuzabdasya bANaparatvena tadarthakatvAt / ekArAdi nAmekaM (1) / okArAdIni dve (2) / aMkArAdIni catvAri (4) / kaMja | kakArAdInyekAzItiH (81) / pAna / khakArAdyekam (1) / pakArAtpUrvaM nakArIyabindulekhastu chandonusArAdaniSTAbhAvAccoktaH / vara / gakArAdIni caturvizatiH (24) / dhIraH / cakArAdInyekonatriMzat (29) // 6 // kiMdhUpadvistambhachalabhayamAMse pade varaH sngg| prakaTagayAjalavATIdhusidharme mAkhakholkaTIkAdhIH // 7 // kiN| chakArAdyamekaM nAma (1) / dhuup| jakArAdInyekonaviMzatiH (19) / DakArAdIni dve (2) / stambha / takArAdIni SaTcatvAriMzat (46) / chala / dakArAdIni For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam saptatriMzat (37) / bhy| dhakArAdIni caturdaza (14) / maaNse| nakArAdIni paJcasaptati: (75) / pde| pakArAdInyekAzItiH (81) / vrH| bakArAdIni caturvizatiH (24) / snggH| bhakArAdIni saptatriMzat (37) / prktt| makArAdIni dvAdazottarazatam (112) / gy| yakArAdIni trayodaza (13) / jl| rephAdIni nAmAnyaSTatriMzat (38) / vaattii| lakArAdIni caturdaza (14) / dhusi / vakArAdInyekonAzItiH (79) / dhrme| zakArAdInyekonaSaSTiH (59) / maa| SakArAdIni paJca (5) / khakholka / sakArAdIni dvAviMzatyuttarazatam (122) | ttiikaa| hakArAdInyekAdaza (11) / dhIH / kSakArAdIni nava (9) / nAmAnItyarthaH // 7 // itthaM nAmasAhasraM sAdhakalokopakArakaM vihitam / guNagaNasadasadbhAvAvAzritya brahmaNo'mbAyAH // 8 // itthaM pUrvoktaprakAreNa / sAdhakAnAM tattanmAtRkAbhimAnyamRtAkarSiNIndrANyAdikSamAvatyantadevatA: sisAdhayiSUNAM lokAnAmupakArakamasmAbhirvihitamuktamityarthaH / tattadakSarArabdhanAmasaMkhyAjJAnena sadyaH pApAdvimucyata iti / atra zrImAtRzabdena lalitAmbAyA iva mAtRkAsarasvatyAstadabhinnAnAmamRtAdInAmapi saMgraha iti suvacanam / athavA devyA ananteSu nAmasu zIghraM sAdhakopakArakatvena klRptAnyeva nAmAni vAgdevatAbhiriha saMgRhItAnItyarthaH / nanu nirguNe brahmaNi dharmalezarAhityAdguNakriyAjAtirUDhInAM zabdapravRttinimittAnAmasambhavAccatuSTayyapi zabdAnAM pravRttirna tatra yujyata ityata Aha / guNagaNeti / brahmaNo'mbAyA iti samAnAdhikaraNe SaSThyau // 8 // ayaM bhAvaH / brahma dvividhaM sakalaM niSkalaM ceti / dve brahmaNI veditavye paraM cAparaM ceti zruteH smRtezca / tatra sakalamaparam / tadvividhaM jaganniyAmakaM jagadAtmakaM ceti / taduktam- 'jaganniyantA jagadAtmakazceti / anyatrApi-'zivaH kartA zivo bhoktA zivaH sarvamidaM jagat' iti / devI dAtrI ca bhoktrI ca devI sarvamidaM jagaditi ca / 'sthitisaMyamakartA ca jagato'sya jagacca sa' iti ca / 'so'kAmayata bahu syAM prajAyeyeti zrutizca / akAmayateti nimittatAyA bahu syAmiti pariNAmyupAdAnatAyAzca pratIteH / 'prakRtizca pratijJAdRSTAntAnuparodhA'dityadhikaraNe 'AtmakRte pariNAmAditi brahmasUtraM ca / tatra jagadAtmakaM brahma carAcarabhedAd dvividham / dvividhamapi hirnnygrbhaadibhedaadviydaadibhedaaccaanekvidhm| jaganniyantrapi niyamanasya sRSTisthitilayatirodhAnAnugrahabhedenAnekavidhatvAdbrahmaviSNurudrAdibhedenAnekavidhameva / teSvapyekaikasya bhaktAnujighRkSayA tattadvAsanAnusAreNa kAryabhedena ca gRhItAnAM rUpANAmanantatvAttattadviziSTaveSeNAnantyameva / taduktaM suprabhede yatInAM mantriNAM caiva jJAninAM yoginAM tathA / dhyAnapUjAnimittaM hi tanUhaNAti mAyayA. For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 lalitAsahasranAmastotram iti / kAlikApurANe mAyaikA bhinnarUpeNa kamalAkhyA sarasvatI / sAvitrI sA ca sandhyA ca bhUtA kAryasya bhedataH // " iti / bRhannAradIye'pi jagatkI zakti prakRtya, 'umeti kecidAhustAM zaktiM lakSmI tathA pare / bhAratItyapare cainAM girijetyambiketi ca // durgeti bhadrakAlIti caNDI mAhezvarIti ca / kaumArI vaiSNavI ceti vArAhI ca tathA pare // brAhmIti vidyAvidyeti mAyeti ca tathA pre| prakRtizca parA ceti vadanti paramarSayaH // " iti / zrutizca ekadhA bahudhA caiva dRzyate jalacandravaditi / devIpurANe devyA vA eSa siddhAntaH paramArtho mahAmate / eSA vedAzca yajJAzca svargazca sakalaM jagat // devyA vyAptamidaM vizvaM jagatsthAvarajaGgamam / ijyate pUjyate devairanapAnAtmikA ca saa|| sarvatra zAGkarI devI tanubhirnAmabhizca saa| vRkSepUrdhyA tathA vAyau tyaumnyapvagnau ca sarvazaH // " iti / niSkalaM tvekavidhameva / tadetatsarvaM kUrmapurANe himavantaM pati devIvAkyena spaSTIkRtam azakto yadi mAM dhyAtumaizvaraM rUpamavyayam / tadA me sakale rUpe kAlAdye'nantabhedini // yadeva rUpaM me tAta manaso gocarastava / taniSThastatparo bhUtvA tadarcanaparo bhava // yattu me niSkalaM rUpaM cinmAnaM kevalaM zivam / sarvopAdhivinirmuktamekamevAmRtaM param / jJAnenaikena tallabhyaM klezena paramaM padam // iti / evaMsthite saguNe brahmaNi zaktyA zabdAnAM pravRttirnirAbAdhaiva / pravRttinimittabhUtAnAM dharmANAM sattvAt / nirdharmaka tu zabdA lakSaNayA pravartante / viziSTakevalayostAdAtmyarUpasya zakyasambandhasya sambhavAt / nirguNe mithyArUpasya sambandhasya svIkAre'pi svasamAnasattAkadharmazUnyatvarUpanirdharmakatAyA brahmaNo'napAyAt / atItAnAgataghaTAdiviSayakajJAnIyaviSayatAsambandhasyevAnyatarasminsaMsRSTa For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 27 tvamAtreNaiva tAdAtmyasyApi sambandhatvAGgIkArasambhavAdvA / ataeva trizatyAM vakSyate 'lakSyArthalakSaNAgamyeti / anayA ca rItyA bhagavatyA nAmAnyanantAnyeva / vakSyati ca hayAsyaH- 'devInAmasahasrANi koTizaH santi kumbhajeti / saurasaMhitAyAM yAjJavalkyaM prati sUryavacanaM mAyAM prakRtya, iti / devIbhAgavate'pi Acharya Shri Kailassagarsuri Gyanmandir 'asyA nAmAnyanantAni tAni varNayituM mayA / na zakyAni munizreSTha kalpakoTizatairapi // ' 'asaMkhyAtAni nAmAni tasyA brahmAdibhiH suraiH / guNakarmavidhAnAdyaiH kalpitAni ca kiM bruve // ' iti / kiMbahunA zabdamAtraM brahmaparam / ataeva prakRte'pi kAnicinnAmAni jIvAvasthAbhedaparANi dRzyante vizvarUpA taijasAtmiketyAdIni / kAnicittu jIvavizeSaNaparANi mAlinyAdIni / sthAvaravizeSaNaparANi mahyAdIni / saguNabrahmavizeSaNaparANi mukundetyAdIni / tattacchaktiparANi rametyAdIni / tattadavatAravizeSakRtaguNakriyAdighaTitAni 'bhaNDAsurendranirmuktazastrapratyastravarSiNI tyAdIni / nirguNabrahmaparANi paraMjyotirAdIni dRzyante / evamanye'pi bahavo bhedA UhyAH / evaMsati yadyapi zabdajAtaM sarvamapi devInAmaiveti sahasranAmagaNanaprayAso vyartha eva / tathApi teSu yairyairnAmabhistAvatpurAtanA mahAmahimAno devIbhaktA devIM stutvA prasAditavantaH svAnmanorathAn sAdhitavanto devImukhAnnAmno'sya mAhAtmyaM bhavatviti varAndApitavantaH svayameva vA varAn dattavantastAnyeva nAmAni saMgRhItuM gaNanAprayAsaH sArthakaH / sa cAnyeSvapi sahasranAmasu tulya eva / asya tu tebhyo'pi mahattvamadhikajanaparigrahadArjyAcchIghraphalakatvetarAsAdhyaphalakatvAdibhirbahubhirhetubhiriti tu pUrvameva vyaktIkRtamuttaratrApi kariSyate / tadetatsarvamabhipretyoktaM viSNudharmottare 'ekasyaiva samastasya brahmaNo dvijasattama / nAmnAM bahutvaM lokAnAmupakArakaraM zRNu // nimittazaktayo nAmnAM bhedinyastadudIraNAt / vibhinnAnyeva sAdhyante phalAni dvijasattama // yacchaktimannAma yasya tattasminneva vastuni / sAdhakaM puruSavyAghra saumyakrUreSu vastuSu // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 lalitAsahasranAmastotram iti / tenedamapi sidhyati / annakAmAnnadAyai nama iti, vasukAmo vasudAyai nama iti, bhIto bhayApahAyai nama iti, baddho bandhamocanyai nama iti japedityAdi / yadyapi vAyupurANe 'araNye prAntare vApi jale vApi sthale'pi vA / vyAghrakumbhIracorebhyo bhayasthAne vizeSataH // svapaMstiSThantrajanmArge prajapanbhojane rataH / kIrtayetsatataM devIM sa vai mucyeta bandhanAt // , iti devInAmakIrtanasAmAnyasyaiva bandhanivartakatvamuktam / vAmakezvaratantre'pi - 'manasA saMsmaratyasyA yadi nAmApi sAdhakaH / tadaiva mAtRkAcakre vidito bhavati priye // ' iti nAmasmaraNasAmAnyasya mAtRcakrAntaM prasiddhiH phalamuktam / tathApi caturdhAkaraNanyAyena viSNudharmottaravacanenaiteSAmupasaMhArAdatratyo nAmazabdo bhayApahatyetyAdinAmavizeSaparatvena vyavatiSThate / ata eva nAmavizeSAzrayeNa phalavizeSa: kAzIkhaNDe smaryate 'umAnAmAmRtaM pItaM yeneha jagatItale / na jAtu jananIstanyaM sa pibet kumbhasambhava // umeti dvyakSaraM mantraM yo'harnizamanusmaret / na smareccitraguptastaM kRtapApamapi dvija // ityAdi / nanvevaMsati phalazrutau sarvaphalakatvokterapyanenaiva nyAyenopasaMhAraH prasajjate / tatazca sarvarogaprazamanImityAdinA vakSyamANasya sarvaphalapradatvavacanasya nAtIva sArthakyam / na cArthavAdatvena sArthakyam / vede tathA suvacatvepi purANeSvasambhavAt / taduktaM bRhannAradIye 'purANeSvarthavAdatvaM ye vadanti dvijAdhamAH / tairarjitAni puNyAni tadvadeva bhavanti vai // samasta karmanairmUlyasAdhanAni purANAnyarthavAdAni bruvannarakamaznute // narAdhamaH / ityAdIti cet / maidam / tattannAmnAM zaktibhedena phalabhede siddhe tatsamaSTyanuvAdakatvena tatsArthakyasambhavAt / na cAnuvAdasyApyarthAnuvAdAntaH pAtitvenoktaniSedhavAkyavirodhaH / tatratyArthavAdapadasyAtmavapotkhedanAdivAkyasamAnayogakSemaguNavAdaparatvAt / pratimAsu zilAbuddhiM kurvANo narakaM vrajedityAdau zilAtve satyeva zilAbuddhiniSedhasya zilAntarasAdhAraNadevatAnAvirbhAvabuddhiniSedhaparatvavat / vastu For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam tastu 'sarvebhyaH kAmebhyo darzapUrNamAsAviti vAkyasya darzapUrNamAsAbhyAM svargakAmo yajetetyanena phalAMzenopasaMhAraH / na hiMsyAtsarvAbhUtAnI' tiniSedhasya 'na brAhmaNaM hanyA dityanenApi nopasaMhAra iti siddhAntaH / vizeSakAkAGkSAyAM satyAmevopasaMhArAvatArAt / anayorvidhiniSedhayoH sarvapadaghaTitatvena viziSyaviziSyaiva sarveSAM phalAnAM prANinAM copasthityA bhAvanAnvaye kIdRzaM phalaM kiMjAtIyaH prANata vizeSAkAGkSAyA anudayAt / taduktaM tantravArtike iti / kAlikApurANe'pi - 'sAmAnyavidhiraspaSTaH saMhiyeta vizeSataH / spaSTasya tu vidhernAnyairupasaMhArasambhavaH // ' iti / tatA ca prakRte'pi sarvebhya kAmebhya ekaikaM nAmeti vidhiparyavasAnasyAvazyakatvAd 'yacchaktimannAma yasyeti viSNudharmottaravacanasya pAdyavAyavIyadevInAmasAmAnyAzritavidhyupasaMhArakatAyA nAmAMze svIkAre'pi phalAMze tadasvIkAraH / sarvapadaghaTitasyaiva vidhiparyavasAnasya bahubhirvacanaiH siddhatvAt / tathA ca devIvacanam 'kIrtayenAmasAhasramidaM matprItaye sadA / matprItyA sakalAnkAmA~llabhate nAtra saMzayaH // 'ye stuvanti jaganmAtarbhavatImambiketi ca / jaganmayIti mAyeti sarvaM teSAM prasidhyati // ' iti / viSNupurANe devIMprati viSNuvacanam Acharya Shri Kailassagarsuri Gyanmandir iti / yAjJavalkyasmRtau 'ye tvAM mAyeti durgeti vedagarbhAmbiketi ca / bhadreti bhadrakAlIti kSemyA kSemaMkarIti ca // prAtazcaivAparAhNe ca stoSyantyAnamramUrtayaH / teSAM hi prArthitaM sarva matprasAdAdbhaviSyati // ' 'vinAyakasya jananImupatiSThettato'mbikAm / dUrvAsarSapapuSpANAM dattvArghyaM vinivedayet // ' iti / vidhAyopasthAnamantraM liGgaM ca samaryate 'rUpaM dehi yazo dehi bhagaM bhagavati dehi me / putrAndehi dhanaM dehi sarvAnkAmAMzca dehi me // ' For Private and Personal Use Only 29 Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram iti / devIbhAgavate'pi 'na tadasti pRthivyAM vA divi prApyaM sudurlabham / prasannAyAM zivAyAM yadaprApyaM nRpasattama / te mandAste'tidurbhAgyA rogaiste samupadrutAH / yeSAM citte na vizvAso bhavedambArcanAdiSu // iti|hrivNshe'pi 'brahmA viSNuzca rudrazca cndrsuuryaagnimaartaaH| azvinau vasavazcaiva vizve sAdhyAstathaiva ca // mahendraH sahaparjanyo dhAtA bhUmirdizo daza / gAvo nakSatravaMzAzca grahA nadyo hradAstathA // saritaH sAgarAzcaiva nAnAvidyAdharoragAH / tathA nAgAH suparNAzca gandharvApsarasAM gaNAH // kRtsnaM jagadidaM prItaM devInAmAnukIrtanAt / ' iti / na caivaM paryavasannasya vidherannadAvasudAdinAmabhedena bahurUpatvAtsarvebhyaH kAmebhyo'nnadeti nAma kIrtayediti vidhinaiva siddhe viSNudharmottarIyasyAnnakAmonnadeti nAma kIrtayediti vizeSavidhivaiyarthyApattiriti vAcyam / asya paryanuyogasya svargakAmavidhAvapi tulyatvAt / anena vidhinaiva svargaphalakatvaM jJAtvAnuSThAne. svargo nAnyathetyabhyudayaziraskatvAdirUpasamAdhAnasyApi tulyatvAt / paramArthatastu tantrANAM smRtitvAvizeSe'pi manvAdismRtInAM karmakANDazeSatvaM tantrANAM tu brahmakANDazeSatvamiti siddhAntAduttaramImAMsIyadevatAdhikaraNanyAyena devatAvigrahAdestAntrikairaGgIkArAttattatkAmanApUrakatvAdiguNakaM brahma dhyAtavyamiti dyotanameva vizeSavidhe: prayojanam / tathA ca zrutiH-'annAdo vasudAno vindate vasu ya evaM vedeti / annamAsamantAdatta ityannAdaH / vasuno dhanasya dAnaM yasmAtsa vasudAnazca paramezvarastamevaMprakAreNa yo vedopAste sa vasvannaM ca vindata iti tadarthAt / kiJca / 'annadAyai nama' iti mantreNa sArvakAmyavacanena bhayaharaNakAmaprayoge kriyamANe gauNamukhyAdhikaraNanyAyena tasya mantrasya jaghanyavRttyA bhayApahatvaprakArakasmRtijanakatAyA: siddhatve'pyannakAmaprayoge mukhyavRttyaivAnnapradatvaprakArakasmRtijanakatayA devatAyA api jhaDityarthopasthitistatprasAdo'pi jhaDityeva syAditi vizeSadyotanamapi prayojanam / ataeva skAnde sUtagItAyAM nAmasu gauNamukhyabhedena phalabhedaH smaryate / 'nAmAni sarvANi tu kalpitAni ___ svamAyayA nityasukhAtmalape / tathApi mukhyAstu zivAdizabdA bhavanti saMkalpanayA zivasya / For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam mukhyazabdajapato munIzvarAH satyameva paramezvaro bhavet / tasya vaktrakamale sadAzivo nRtyatisma paramezayA saha // ityalaM vistareNa // 8 // idAnIM chalAkSarasUtroktarItyaiva pratinAmadheyamakSarANi saMcikhyAsuH zleSeNa guruM praNamati mantrAdyojayati guNI nvcrnnstriNshdrdhaabhH| ekArdhatrayadeho bhUmadahArItasaptapAllezaH // 9 // mantrANAmAdyo mUlakAraNaM zrIgurusArvabhaumo jayati sarvotkarSeNa vA vartate / 'mokSasya mUlaM yad jJAnaM tasya mUlaM mahezvaraH / tasya paJcAkSaro mantrI mantramUlaM gurorvacaH // iti vacanAt / tameva vizeSaNairvizinaSTi / guNI paramArthato nirguNo'pi-'vidyAvatArasidhyarthaM svIkRtAnekavigrahaH / ' nave nityanUne caraNe raktazuklAkhye yasya saH / taduktam 'vande gurupadadvandvamavAGmanasagocaram / raktazuklaprabhAmizramatayaM traipuraM mahaH // " iti / athavA 'pavitraM caraNaM cakraM lokadvAraM sudarzanamiti kozAnnavacakrAtmakaH / trailokyamohanAdisarvAnandamayAntacakrarAjAbhinna iti yAvat / triMzatAmadhU paJcadazAkSarANi zrIvidyAntargatAni tadAbhastattulyastadrUpa ityarthaH / 'niraJjanaH paramasAmyamupaitIti zrutAvabhede'pi tulyatoktidarzanAt / eko mukhyazcAsAvardhatrayadehazca ardhaM ca trayaM ca / adhyuSTamiti yAvat / tAdRzI sArdhatrivalayAkArA kuNDalinyeva sarvadevatArUpA deha AtmA yasya saH / bhUtulyo mado mahAmada ityarthastaM harati / yadvA bhUmA brahmAnandastaM datte'taeva hArI manoharaH / yo vai bhUmA tatsukhamiti zruteH / ptA: jaTA: tAbhiH sahita: saptaH, paramazivastatpAdau lAti Adatte viSayIkarotIti saptapAllA zivapadabhakti: itA prAptA saptapAllA yena saH ataeveza: paramazivaH zivabhaktibalalabhyatadabheda iti samuditArthaH / ptA ityekAkSarasya jaTAvAcakatvaM 'sa ptAH saptAzvanunnAruNakiraNanibhAH pAtu bibhratritvanetraH' itiprayoge prasiddham / AdityapurANaprasiddhapazcimodadhitIrasthasaptakoTIzvaranAmanirvacanazloke'pi "adyApyasti vipazcitAmapi mahatsandehakoTidvayaM yaH zrutyA jagadIzvaro nigaditaH saptaH kimapto'tha saH / For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 lalitAsahasranAmastotram tatrezaH prathamaiva koTiriti kiM nizcAyanAya sphuTa nAmnaiva prathito bhavatparazivaH zrIsaptakoTIzvaraH // iti / atra saptAptazabdau sajaTanirjaTavAcinausantau zivaviSNuparau / IdRzyA ca rItyottarazlokAnAmapi prakRto'prakRto vArtho varNayituM zakyo'pi granthavistarabhayAtpaNDitairUhituM zakyatvAcca niSprayojanatvAcca tamupekSya nAmavibhAgaparatvenaiva vyAkhyAntaraM prastUyate / mantrAdyo jayati mantrANAmAdAvuccAraNIyaH praNavo jayati / 'OMkAro vartulastAro mantrAdyaH praNavo dhuvaH' iti mAtRkAkozAt / kAlikApurANe'savatyanoMkRtaM pUrva parastAcca vizIryate' ityanenAdAvante coccAryatvena praNavasya vidhAnAt / ataeva zATyAyana:- 'dAnayajJatapasvAdhyAyajapadhyAnasandhyopAsanaprANAyAmahomadaivapitryamantroccAraNabrahmArambhAdIni praNavamuccArya pravartayediti / kAtyAyanahepi praNava prakRtya, 'brahmArambhe virAme ca yAgahomAdiSu zAntipuSTikarmasu / cAnyeSvapi kazyanaimittikAdiSu sarveSu viniyogosya // iti / dAlbhyapariziSTe'pi 'brahmayajJo japo homo devarSipitRkarma ca / anoMkRtya kRtaM sarvaM na bhavetsiddhikArakam // iti / ataeva 'OMkAreNa sarvA vAk saMtRNNe ti zrutiH / sarvo mantra: saMpuTita iti tadarthaH / 'utRdira hiMsAnAdarayoriti dhAtoH samupasRSTatve ubhayamelanArthakatayA dIrghasome saMtRNNAvitividhau na saMtRNatyasaMtRNehi hanu iti niSedhe'pi prayogadarzanAt / nanu sahasranAmastotrasya mantratve praNavapuTitatvaM yujyeta tadeva tu na sambhavati / mAnAbhAvAt / ataeva trizatyAM mantratvasyAhatya vidhi: - kavalaM nAmabuddhiste na [ kAryA teSu ] kumbhaja / mantrAtmakatvameteSAM nAmnAM nAmAtmatApi ca // iti cet na / taccodakeSu mantrAkhyetyadhikaraNe mantraprasiddhiviSayatvasyaiva mantralakSaNatvokteH / atra ca tAntrikANAM mAlAmantratvavyavahAradarzanAt 'zivazaGkararudrezamahezvaramRDAvyaye tisandarbhe tu mantraprasiddhabhAvena nAmatvamAtram / kevalaM nAmabuddhiste iti tvIdRzasandarbhasya parisaMkhyApakaM na punaH sahasranAmasamAkhyAtasya / ata eva sahasranAmamantro'yaM japitavyaH zubhAptaye' ityAdivacanAni gaNezasahasranAmAdiSu dRzyante ityAdyantayoH praNava AvazyakaH / tasya varNabhedena svarabhedAdayaH kalikApurANe smaryante "sa udAtto dvijAtInAM rAjJAM syAdanudAttakaH / pracitazvorujAtAnAM manasApi tathA smaret // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 saubhAgyabhAskara-bAlAtapAsahitam caturdazasvare yosau zeSa aukArasaMjJikaH / sa cAnusvAracandrAbhyAM zUdrANAM seturucyate // zUdrANAmAdiseturvA viseturvA ydRcchyaa| dvisetavaH samAkhyAtAH sarvathaiva dvijaatyH|| iti / dvijAtInAM brAhmaNAnAm / rAjJA kSatriyANAm / UrujAtAnAM vaizyAnAm / manasApIti vaizyamAtrAnvayi / candro nAdaH / setuH praNavaH / dvisetava AdyantapraNavoccAraNazIlA: / dvijAtayastraivarNikA iti tadarthaH / yattvAtharvaNabrahmaNe vedabhedena svaravyavasthA zrUyate / svaritodAtta ekAkSara oMkAra Rgvede, traisvaryodAtta ekAkSara oMkAro yajurveda, dIrghaplutodAtta ekAkSara oMkAraH sAmavede, hrasvodAtta ekAkSara oMkAro'tharvavede sAmavedaviSayiSveveti nAtropayujyate / evaM praNavaM pradarzya zrImAtetyAdIni triSaSTinAmAni vibhajyante-guNItyAdinA / yadyapyatra mUlakAraiH svazAstropayuktaparibhASA nyAyamUlatvena viduSAM sulabhA ityAzayenaikIkRtya na darzitAstathApi ziSyAnujighRkSayAsmAbhiratra kathyate / kaTapayavargabhavairiti pUrvoktazloke DakAra-akArayoH zUnyasaGketaH kRta / iha tu dazatvasaMkhyAyAM kriyate / tasyA evApekSaNAt / zUnyasyAnapekSaNAcca / kakArAdibhiryotitasaMkhyAyA AzrayAstcekaikanAmAntargatAkSarANi svararUpANi / 'caturazchayatAvAdyakSaralopazceti paNinisUtre, 'eSa vai saptadazaH prajApati rityAdizrutiSu ca saMkhyAyAH svaramAtrAzrayatvadarzanAt / ekadvitryAdisaMkhyAvAcakapadAni tu yatra pAdo'| vA vizeSyatvena nirdizyate tatra tAni pAdArthAtmakanAmasaMkhyAparANi / yatra ca vizeSyanirdezamantareNa prayujyante tatra samasaMkhyAkAkSaranAmasaMkhyAparANi / tatrApyardhasyArdhayorardhAnAM vA samAptiparyantaM yAni nAmAni tatparANyeva na punastripAdapaJcapAdAntargatanAmaparANi / ekadvitricatu:pAdAdyantargatavarNAnAM na sAGketikArtha prayoga iti / etadudAharaNAni nyAyAzcAvasara eva vyaktIbhaviSyanti / guNI gakAra-NakArau tritvapaJcatvasaMkhyAparau tasyAzca nAmavizeSyakatve trINi paJca ca nAmAnIti paryavasAnAttAvatA katibhirakSarairekaikaM nAmetyAkAkSAyA anirAsenAkAkSitavidhAnaM jyAya iti somacayaneSTyadhikaraNanyAyenAkSarANyeva vizeSyANi svIkriyante / teSAM ca nAmAntarasAMkaryeNa vizeSyatvasvIkAre'pyuktadoSatAdavasthyAdekasya nAmnastrINyevAkSarANItyAdirevArthaH sidhyati / caturakSarAntargatAkSaratrayasyAvayutyAnuvAde vaiyarthyAt / etena ajrAT iti chalAbharasUtre'cAM SoDazasu saGketaH / iyaM ca saMkhyAkSaraniSThA halbhiruktA saMkhyA tu nAmaniSThA / tatazca ityukte ekaM nAma tryakSaramityartha iti bhramo nirastaH / prakRte varNaikatvAdevaikaM nAmetyarthasya lAbhAt / prathamaM nAmeti tu varNaprAthamyAdeva setsyatItyaMzastu sUtreSvatrApi samAnaH / nava caraNA yasminvAksamUhe sa navacaraNaH / For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 lalitAsahasranAmastotram tasya navadhA vibhajya nidezabalAdekaikasya caraNasyaikaikanAmAtmakatvaM dhvanyate / tathA ca navazabdoditA saMkhyA nAmasvevAnveti nAkSareSu / atra navazabdAnnavatvasaMkhyAyA iva nakAravakAroditadazacatu:saMkhyayojhaDiti na pratItiH / ataH pratItizaighyamAntharyAbhyAM saMkhyAvAcakapadAkSarANAmiha sambhUyaikArthapratyAyakatvameva / ekatra caraNAdizabdasamavadhAnamahimnA saMkhyAvAcakazabdAnAM nAmadheyAnvitasvArthakatvameva nAkSarAnvitasvArthakatvamiti siddhe caraNAdivizeSyasamarpakapadAbhAve'pi nAmAnvitasvArthakatvaM kluptaM na daNDena parANudyate / ekatra nirNItaH zAstrArtho'satibAdhake'nyatrApIti nyAyAt / AdityaH prAyaNIyaH payasicaruriti vidherasthAlIvacanasyApi caruzabdasyAditimodaneneti vAkyazeSavazAdodanArthakatve nirNIte sauryaM carumityAdau vAkyazeSAbhAve'pyodanArthakatvAnapAyAt / IdRzAsAMkAryasidhyarthameva cAkSarasaMkhyAyAM vAcyAyAM guNAdizabdAntarANAmeva prayogo na punarnavadazAdisaMkhyApadAkSarANAmiti vyavasthApi sidhyati / triMzadardhAH / samAMzasyApyaMzatvamAtravivakSAyAmaniyataliGgo'rdhazabdaH / 'ardhaM napuMsaka miti sUtre kaH punaH puliMGga iti bhASyasyAniyataliGgaparatvenaiva kaiyaTena vyAkhyAnAt / vA puMsyardha iti kozAcca / tena Sor3azaSoDazAkSarANi triMzannAmAnItyarthaH / bhakArasya caturakSarAtmakamekanAmeti / ekapadasya taduttaramekanAmetyarthe siddhanyAyAt dvAdazAkSaramiti sidhyati / ekasminnardhe tAvata eva parizeSAt / ardhAtparato'rdhAntaragrahaNena tanmadhye nAmasamAptyayogAt / 'yatirviccheda' iti piGgalasUtreNArdhAnte'vasAnavidhAnAt / avasAnasya ca padasamAptivyApyatvAt / na cArdhAnyUnameva nAma samApyatAmiti vAcyam / tathAtve ekapadavaiyarthyAt / rUpapadena dvAdazasaMkhyAyA uktaparibhASAnusAreNa vaktuM zakyatve'pi yakSaraikAkSare nAmanI iti bhramo mAprasaJjIti tathA noktam / ata eva dazAdhikA saMkhyA pAribhASikAnekAkSarasAdhyatvAnneha paribhASayA nirdizyata ityapi niyamo draSTavyaH / tato'rdhatrayaM trINi nAmAni tatoSTAbhiraSTAbhirakSaraiDhe / tatazcaturbhi: paJcabhiraSTAbhibhyiAM SaDbhizcAkSaraiH SaNnAmAni / tata: saptabhizcaraNaiH sapta / tatastribhiH paJcabhiTTai nAmanI ityevaM zlokArthaH // 9 // atha nAmnAmarthaH prastUyate / teSu strIpuMnapuMsakaliGgAnAM nAmnAM vizeSaNarUpatvena teSAM krameNa cidAtmA brahmetyAdIni vizeSyasamarpakapadAni nirdiSTAni / padAnusArINyeva hi liGgAni na tu vAstavikaM brahmaNyekamapi liGgaM 'na strI na SaNDho na pumAnajeturiti viSNubhAgavatAt / 'na tvamamba puruSo na cAGganA citsvarUpiNi na SaNDhatApi / nApi bharturapi te triliGgatA tvAM vinA na tadapi sphuredayam // iti / kAlidAsoktezca / ata eva devatAyA dhyAnepyaicchika eva vikalpaH smaryate / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 saubhAgyabhAskara-bAlAtapAsahitam 'puMrUpaM vA smaredevi strIrUpaM vA vicintayet / athavA niSkalaM dhyAyetsaccidAnandalakSaNam // iti vizeSyanirdezAyaiva va liGgatrayasAdhAraNasya praNavasyAdau prayogaH / tasya ca samastasya brahmaivArthaH / 'oM tatsaditi nirdezo brahmaNastrividhaH smRtaH' iti bhagavadvacanAt / akArokAramakAranAdabindubhirvyastairbrahmaviSNurudrezvarasadAzivAnAM kathanAttatpaJcakarUpamiti vA / taduktaM bRhannAradIye 'akAraM brahmaNo rUpamukAraM viSNurUpavat / makAraM rudrarUpaM syAdardhamAtraM parAtmakam // vAcyaM tatparamaM brahma vAcakaH praNavaH smRtaH / vAcyavAcakasambandhastayoH syAdaupacArikaH // iti / rUpapadaM vAcyavAcakayorabhedAbhiprAyeNAbhinnaparam / ata eva bhedaghaTito vAcyavAcakabhAvasambandha aupacArika: amukhyaH / vyAvahArika ityarthaH / anenaivAzayena puSpadantopyAha- 'samastavyastaM tvAM zaraNada gRNAtyomiti pada miti / yajJavaibhavakhaNDe tu nAnAvidhA arthA varNitA: - 'jJAtArthe jJAtamityevaM vaktavye sati tadvinA / omiti prAha loko'yaM tena jJAtasya vaackH|| ajJAtArthe tathAjJAtamiti prApte tu vAcake / omiti prAha loko'yaM tena jJAtasya vAcakaH // sandigdhArthaM tu sandigdhamiti prApte tu vAcake / omiti prAha loko'yaM tena sndigdhvaackH|| AkAzAdipadArthAnAM ye zabdA vAcakA bhuvi / vinA tAnakhilAnzabdAn loka omiti bhASate // ataH prayogabAhulyAt ghaTakuDyAdizabdavat / AkAzAdipadArthAnAM vAcakaH praNavaH smRtH|| sarvAvabhAsakatvena brahmaNA sadRzaH smRtaH / sarvAvabhAsakaM mantramimaM japati yo dvijaH // sarvamantrajapasyoktaphalaM sa labhate'cirAt / ' iti / bRhatpArAzarasmRtirapi 'praNavo hi paraM tattvaM trivedaM triguNAtmakam / tridevataM tridhAmaM ca triprajJaM triravasthitam // For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 lalitAsahasranAmastotram trimAtraM ca trikAlaM ca triliGga kavayo viduH / sarvametatrirUpeNa vyAptaM hi praNavena tu // agniH somazca sUryazca tridhAmeti prakIrtitam / antaHprajJaM bahiHprajJaM ghanaprajJamudAhRtam // hatkaNThe tAluke ceti tristhAnamiti kIrtyate / akArokAramakAraistrimAtra ucyate sa tu // karmArambheSu sarveSu trimAtraM taM prakIrtayet / sthitvA sarveSu zabdeSu sarve vyAptamanena hi // na tena hi vinA kiJcidvaktuM yAti girA yata / ' iti / gopathabrAhmaNe'pi-'oMkAraM pRcchAmaH / / ko dhAtuH kiM prAtipadikaM kiM nAmAkhyAtaM kiM liGga kA vibhaktiH kaH svaraH' ityAdinA mahatA khaNDena tatsvarUpanirNaya: prapaJcasAre praNavapaTale vyAkhyAtRbhiH pApAdAcAryairapi praNavArthadIpikAdigranthAntare ca kRto bhUyAnasya vistaro draSTavyaH / loke hi duHkhadazAyAM mAtuH smaraNaM prasiddham / anubhUtAstu mAtaro na tApatrayaharaNasamarthAH / taduktamabhiyuktaiH 'nAnAyonisahasrasambhavavazAjjAtA jananyaH kati prakhyAtA janakA kiyanta iti me setsyanti cAgre kati / eteSAM gaNanaiva nAsti mahataH saMsArasindhorvidhe ItaM mAM nitarAmananyazaraNaM rakSAnukampAnidhe // iti / ato durantaduHkhaharaNakSamAsu sarvottamA jaganmAtaiva svasmindayAvattvApAdanAya mAtRtvenaiva stotavyA stotrasandarbhaprayojanamokSAdirUpaphalatvenApi stotavyetyAzayenAha zrImAtA zrImahArAjJI zrImatsihAsanezvarI / zrIti / zriyo lakSmyA mAtA zrIriti gIrupalakSaNaM tadvAcakameva vA / tathA ca vyADikozaH - bAlAtapA // zrIgaNezAya namaH // namaH zrIgurunAthasya caraNAmbujabhAsvate / mhaamohnishodbhuutduHkhbhuutaughshtrve|| saubhAgyabhAskarAkhya te (khye'smin) bhASye bhAskaranirmite / smstvidyaasiddhaantsaarrtnmhoddhau| For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 'lakSmIsarasvatIdhItrivargasampadvibhUtizobhAsu / upakaraNaveSaracanAvidyAsu zrIvidye prathite // Acharya Shri Kailassagarsuri Gyanmandir iti / tathA ca zrIgIrjanakatvAnneyaM tatsamAnakoTibhUtA rudrANI kiMtu tattritayajanayitrI parazivamahiSI parAbhaTTAriketyuktaM bhavati / yadvA zriyaM lakSmIM mAti paricchinatti / paricchedyApekSayA paricchedasyAdhikyAvazyaMbhAvAdanavadhika zrIrUpo mokSa ityartha: / 'sAhi zrIramRtA satAmiti zrutiprasiddham / trayIM mAti brahmaNe bodhayati paricchedena vyasRjati vA | 'yo brahmANaM vidadhAti pUrva yo vai vedAMzca prahiNoti tasmA' iti zruteH / prAthamikAbhivyaktirUpA vyAsarUpA vetyarthaH / zriyaM viSaM mAti kaNThe sthApayatIti vA anayoH pakSayornAma pulliGgaM bhavati / zivazaktyorabhedAtprakAzo vimarzo vA vizeSyaH / 'zrImAtre nama' iti mantre vizeSAbhAve'pyarthAnusandhAne vizeSaH / athavA 'abhiyuktAnAM nAma zrIpadapUrvaM prayuJjIta / zrIcakra zrIzailavidyAzrIphalAdikava dityabhiyuktaprasiddhermAteti padamAtrasyotpAdiketyarthaH / vinigamanAvirahAtsarveSAmiti lAbhAt / 'yato vA imAni bhUtAni jAyante iti avizeSazrutezca / ataeva nirupapadA evezvarezAnAdizabdAH parazivavAcakAH / atazca 'IzAno bhUtabhavyasyetyAdAviva jaganmAteti kvacitpratisambandhinirdeze'pi mAtRpadamAtrasya tripurasundarIvAcakatvaM na vihanyate / yadvA / hasakalaraDeti vyaJjanaSaTkasya bAlAyAH svaratrayeNAnte yojane kUTatrayAtmako jAyamAno mantro mAtetyucyate / 'mAyA kuNDalinI kriyA madhumatIti' mantrapArAyaNoddhArazloke mAtRpadasya tathA vRddhairvyAkhyAnAditi mantroddhAraparA bAlAnAM mandabuddhInAmavagAhaH sudurlabhaH / iti matvA bhASyasAraM nAmArthaikaprakAzakam // bAlAtapAkhyaM zrIdevyAH sAdhakAnAM sukhAvaham / karomi devatAprItyai sAdhakendrairniyojitaH // 37 vyAkhyAvagantavyA / rAjazabdAnnAntatvAnGIpi kRte pazcAnmahacchabdena samAse 'Anmahata' ityAtve zrIyuktA mahArAjJIti madhyamapadalopasamAse rUpam / na tu mahArAjazabdATTitvAnGIp / tathAtve mahArAjItyApatteH / sakalaprapaJcajAtapAlane'dhikRtetyarthaH / rAjazabdazakyatAvacchedakanRpatvakoTau pAlanasya niviSTatvAt / tathA ca zrutiH - 'yena jAtAni jIvantIti For Private and Personal Use Only zrIriti bhAratI gauryorupalakSaNam / tathA ca zrIbhAratI gaurINAM mAtA / tena trimUrtizakti (ktI) nAM kAraNabhUtatvAdiyaM parabrahmaNaH zaktirityuktaM bhavati / zrImAtre iti caturthyantam / ataeveyaM maharAjJI / bhAratyAdyAH kevalaM rAjJyaH / iyaM tu zrIyutA mahatI rAjJI / mahArAjyai iti ca // nRpAdhiSThitamAsanaM siMhavacchreSThatvAt siMhAsanamityucyate / akhila prapaJcasAmrAjyazobhAyutatvAcchrImat / tasyezitrI Izvarye iti ca // Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 lalitAsahasranAmastotram atra zrIvidyAyAM nigUDhasyAkSaratrayasyoddhAraH / tatraikaM tAvatSoDazIkaletyucyate / 'sacchiSyAyopadeSTavyA gurubhaktAya sA kale, ti vacanAtprAyeNAdhunikairbahubhirgurumukhAjjAtam / tacca 'zivaH zaktiH kAma' iti vidyoddhArazloke saundaryalaharIvyAkhyAnollekhane prakaTIkRtaM caturlakSmImanuSu prAthamiko mantra iti / itaradvayaM prakAzavimarzarUpam / taduktaM saMketapaddhatau "akAraH sarvavarNAgnaH prakAzaH paramaH shivH| hakAro'ntyaH kalArUpo vimarzAkhyaH prkiirtitH|| iti / anayopari rahasyatvAdeva "madhyabinduvisargAntaH samAsthAnamaye pre| kuTilArUpake tasyAH pratirUpaM viyatkale // ' ityAdibhiYDhAthaireva zlokaioginIhRdaye svarUpaniSkarSaH kRtaH / tatprakAzanaM cAsmAbhirvarivasyArahasyasetubandha eva kRtamiti netanyate / rAjJItyaMzena mAyArAjJImantroddhAraH / ata eva na TacpratyayAntatvena prayogaH / / nRpAdhiSThitamAsanaM siMhAsanamucyate / AsaneSu siMha: zreSThamityarthe rAjadantAditvAtpUrvanipAtaH / zrImatprapaJcasAmrAjyalakSmIvacca tatsiMhAsanaM ca tasyezvarI IzitrI / siMhAbhinnamAsanamiti vA / devyAH siMhAsanArUDhatvAt / taduktaM devIpurANe nAmanirvacanAdhyAye 'siMhamAruhya kanyAtve nihato mhisso'nyaa| mahiSaghnI tato devI tathA siMhAsanezvarI // iti / yadvA siMhazabdo hiMsArthakaH / taduktaM vaiyAkaraNaiH 'hisidhAtoH siMhazabdo vazakAntau zivaH smRtH| varNavyatyayataH siddhau pazyakaH kazyapo yathA // iti / tena siMhena hiMsayA'sanaM kSepaNaM nirAsa iti yAvat / 'asu kSepaNe itidhAtoryuT / saMhAra iti samudAyArthaH / tatrezvarI samarthA / tathA ca shruti:'ytpryntybhisNvishntiiti| yadvA makAraH paJcasaMkhyAparaH / santi siMhAsanasamAkhyAtAzcaitanyabhairavyAdisampatpradA bhairavyantA aSTau mantrAH / teSu trayaM yugmarUpaM dvayamekaikarUpamityevaM paJcaiva diGmadhyabhedena siMhAsanAni jJAnArNave kathitAni / 'paJcasiMhAsanagatA kathaM sA tripurA praa| kathayasva mahezAna kathaM siMhAsanaM bhavet // siha For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iti pRSTe, www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam ityArabhya 'prathamaM zrRNu devezi brahmA sRSTikaro yadA / nizcetano'tha devezIM tadA tripurasundarIm // samArAdhyAbhavatkartA sRSTestu paramezvari / brahmANaM taM samArAdhya tapasA mahatA priye // zakro'bhUddevarAjoyaM pUrvasyAM dizi pAlakaH / tadA prasannA tripurA pUrvasiMhAsane sthitA // ityAdinA / teSAM paJcasiMhAsanAnAmIzvarImityanena mantroddhAraH | evaM tribhirnAmabhiH sRSTisthitilayakartRtvena brahma lakSayitvA prakRtapurANoktamAtRprAdurbhAvAdikathAkramaM prAyeNAzrayanneva tirodhAnAnugrahAparaparyAyabandhamokSapradatvenApi saprapaJcaM lakSayitumupakramate Acharya Shri Kailassagarsuri Gyanmandir cidagnikuNDasambhUtA devakAryasamudyatA // 52 // cidagnItyAdinA zivazaktyaikyarUpiNItyantena / citkevalaM brahma tadevAgnikuNDaM avidyAlakSaNatamovirodhitvAt / 'antarnirantaranirindhanamedhamAne mohAndhakAraparipanthini saMvidagnAvityAdau cidvahnirUpakaprayogadarzanAt / zaktisUtramapi - cidvahniravarohapade channopi cinmAtrayAmeyendhanaM puSyatI'ti / tadbhASyaM ca citireva vizvagrasanazIlatvAdvahniriti / ta samyak abhedena bhUtasthitacaitanyAkhyadharmarUpeNAvasthitA na tu jAtA / 'tatra jAtaH, tatra bhavaH' iti pANininA bhUjanidhAtvorbhedena kIrtanAt zaktizaktimatorabhedAcca / taduktaM saMkSepazArIrakAcAryaiH- 'cicchaktiH paramezvarasya vimalA caitanyamevocyate iti / yadvA prasiddhamagnikuNDameva cit / cidagnipadayoreva vopamitasamAsaH / 'jJAnAgniH sarvakarmANi bhasmasAtkurute'rjune'tyAdau rUpakadarzanAt / tasya kuNDAtsambhUtA prAdurbhUtA utpannetyarthaH / 'dhundhumArastato'bhavadi'tyAdau bhavaterutpattAvapi prayogAt / taduktaM reNukApurANe - reNunAmAbhavatputra ikSvAkukulavardhanaH ityArabhya tasya tapo devIvaraM ca varNayitvA, 'etasminnantare yajJe vahnikuNDAcchanairdvijA / divyarUpAnvitA nArI divyAbharaNabhUSitA // 39 'vahneH zItAMzubimbAbhA sahasA nirgatA bahiH / ekaiva tu jagaddhAtrI dvitIyA nAsti kAcana // ' For Private and Personal Use Only cidrUpoyo'gnistatkuNDAtprAdurbhUtA / bhUtAyai iti ca // devAnAM kArye bhaNDAsuravadhAdi tadarthamudyatA AvirbhUtA / udyatAyai iti ca // 52 // Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 lalitAsahasranAmastotram ityantena / brahmANDapurANe'pi bhaNDAsurapIDitaM zakraM nirvarNya 'kuNDaM yojanavistAra samyakRtvAtizobhanamityAdinA cidagnikuNDe devaiH kRtaM svasvamAMsahomamuktvoktam 'hotumicchatsu deveSu kalevaramanuttamam / prAdurbabhUva paramaM tejaHpuJjamayaM mahat // koTisUryapratIkAzaM candrakoTisuzItalam / tanmadhyataH samudabhUccakrAkAramanaupamam // tanmadhyato mahAdevImudayArkasamaprabhAm / ' ityArabhya 'tAM vilokya mahAdevI devAH sarve savAsavAH / praNemurmuditAtmAno bhuuyobhuuyo'khilaatmikaam|| ityantam / nityAyA utpattyasambhavamAzaMkya samAdhatte-devakAryeti / devAnAM kAryANi bhaNDAsuramahiSAsuravadhAdIni tadarthamudyatA AvirbhUtA / prakRtivikRtibhAvAbhAvena tAdarthyacaturthyantena saha samAsAyoge'pi zeSaSaSThyA samAsaH / taduktaM mArkaNDeyapurANe devAnAM kAryasidhyarthamAvirbhavati sA ydaa| utpanneti tadA loke sA nityApyabhidhIyate // iti / kUrmapurANe'pi himavantaMprati bhagavatyoktam ahaM vai yAcitA devaiH saMsmRtA kAryagauravAt / vinindha dakSaM pitaraM mahezvaravinindakam // dharmasaMsthApanArthAya tavArAdhanakAraNAt / menAdehAtsamutpannA tvAmeva pitaraM zritA // ' ityAdi // 52 // evaM cidrUpatvena prakAzAtmakatAmuktvA vimarzAtmakaM rUpamAha udyadbhAnusahasrAbhA cturbaahusmnvitaa| udyaditi / bhAnUnAM kiraNAnAM sahasraM yasya sa bhAnusahana: sUryaH / tasyodyattvaM . vizeSaNam / vartamAnakAlikodayavattvaM tadarthaH / vartamAne laTa: zatRzAnacorvidhAnAt / tena lauhityaM dhvanyate / udyatAM bhAnUnAM raktasUryANAM yatsahanamAnantyaM tena tulyeti vA / atilohiteti phalito'rthaH / uktaM hi svatantratatre udyA (dyatA) bhAnUnAM raktasUryANAM yatmahanaM tadiva AbhA yasyAH / AbhAyai iti ca // caturbhirbAhubhiH samyagatisundaratayA anvitA yutA / anvitAyai iti ca // For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam 'svAtmaiva devatA proktA lalitA vizvavigrahA / lauhityaM tadvimarzaH syAdupAstiriti bhAvanA // ' Acharya Shri Kailassagarsuri Gyanmandir iti / bAmakezvaratantre'pi svayaM hi tripurAdevI lauhityaM tadvimarzanamiti / IdRzaprakAzavimarzasAmarasyApannAyA devyAstrINi rUpANi sthUlaM sUkSmaM paraM ceti / karacaraNAdiviziSTaM sthUlam / mantramayaM sUkSmam / vAsanAmayaM param / taduktaM yogavAsiSThe bhagavatA 'sAmAnyaM paramaM ceti dve rUpe viddhi me'nagha / pANyAdiyuktaM sAmAnyaM yattu mUDhA upAsate // paraM rUpamanAdyantaM yanmamaikamanAmayam / paramAtmAdizabdenaitadudIryata // brahmAtmA 41 ityAdi / 'sAmAnyaM dvividhaM proktaM sthUlasUkSmavibhedata' ityanyatrApi / yattu gaGgAdInAM jalAdimayaM rUpaM tatsthUlataraM caturtham / sUkSmasyApi punastraividhyaM vakSyate / teSu sthUlaM nirdizati-caturiti / dhyAnoktAvayavamantropalakSaNametat / bAhumAtraparameva vA / rAgasvarUpapAzADhyA krodhAkArAGkazojjvalA // 53 // 'icchAzaktimayaM pAzamaGkuzaM jJAnarUpiNam / kriyAzaktimaye bANadhanuSI dadhadujjvalam // ' bAhuprasaGgAdAyudhAnAM trividhaM rUpamAha - rAgeti caturbhiH / rAgo'nuraktizcittavRttivizeSaH / iccheva vA / rAga eva svaM vAsanAmayaM rUpaM yasya sthUlasya pAzasya tenADhyA vAmAdhaH karetyuktA / krodho dveSAkhyA cittavRttiH / AkArazabdAdarzaAdyaci AkAraM saviSayakaM jJAnamityarthaH / ghaTo'yamityAkArakaM jJAnamityAdau viSayaparatvenAkArapadaprayogAt / krodhapadameva jJAnaparamiti tu kazcit / tatkrodhoGkuza iti zrutivirodhAdvakSyamANasmRtAveva jJAnapadasya krodhaparatvasambhavAdayuktam / tasmAt dveSajJAnobhayAtmakenAGkuzenojjvalA zobhamAnadakSAdha: karA / tathA coktaM pUrvacatu:zatIzAstre pAzAGkuzau tadIyau tu rAgadveSAtmakau smRtau iti / tantrarAje'pi vAsanApaTale'manobhavedikSu dhanuH pAzo rAga udIritaH / dveSa: syAdaGkuzaH paJcatanmAtrA puSpasAyakAH // " / iti / uttaracatuHzatIzAstre tu For Private and Personal Use Only ityuktam // 53 // rAgaH icchA saH svaM rUpaM yasya pAzasya tenADhyA / ADhyAyai iti ca // krodho dveSaH sa AkAro asya aGkuzasya tena ujjvalA zobhamAnA / ujjvalAyai iti // 53 // Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram manorUpekSukodaNDA paJcatanmAtrasAyakA / saMkalpavikalpAtmakakriyArUpaM mana eva rUpaM yasya tAdRzamikSurUpaM puNDrekSumayaM kodaNDaM dhanuryasyA vAmordhvakare sA tathoktA / paJcasaMkhyAni tanmAtrANi zabdAdIni viSayAH / tadeva tanmAtraM paJcabhUtAnAmetadeva rUpamityarthaH / taduktaM mahAsvacchandasaMgrahe 'bhUtamAtrasvarUpo'rthavizeSANAM nirUpakaH / zabdastu zabdatanmAtraM mRduussnnkvinishcyH|| viziSTasparzarUpazca sparzatanmAtrasaMjJakaH / nIlapItatvazuklatvaviziSTaM rUpameva ca // rUpatanmAtramityuktaM madhuratvAmlatAyutam / rasatanmAtrasaMzaM tu saurbhyaadivishesstH|| gandhaH syAdgandhatanmAtraM tebhyo vai bhUtapaJcakam / iti / etAni tanmAtrANyeva sAyakAH bANA yasyA dakSordhvakare sA tathoktA / taduktaM vAmakezvaratantre- 'zabdasparzAdayo bANA manastasyAbhavaddhanuriti / kAdimate'pi bANAstu trividhAH proktAH sthUlasUkSmaparatvataH / sthUlAH puSpamayAH sUkSmA mantrAtmAnaH samIritAH // parAzca vAsanAyAM tu proktAH sthUlAn zRNu priye / kamalaM ta kairavaM .raktaM - kalArendIvare tathA // sahakArakamityuktaM puSpapaJcakamIzvari / ' iti / teSAM nAmAni tu kAlikApurANe 'harSaNaM rocanAkhyaM ca mohanaM zoSaNaM tathA / mAraNaM cetyamI bANA munInAmapi mohadA // ' iti / jJAnArNave tu 'kSobhaNaM drAvaNaM devI tathAkarSaNasaMjJakam / vazyonmAdau krameNaiva nAmAni paramezvari // iti / tantrarAje tu 'madanonmAdanau pazcAttathA mohanadIpanau / zoSaNazceti kathitA bANAH paJca puroditaaH|| mana eva rUpaM yasya IdRzaM ikSumayakodaNDasya dhanuryasyAH sAH / kodaNDAyai iti // paJcasaMkhyA tanmAtrANi zabdAdiviSayAH tAnyeva sAyakA: zarA yasyAH sA / sAyakAyai iti // For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam iti / athAyudhamantroddhAraH / razca agazca svaM ca teSAM samAhAro rAgasvam agazabdena sthANurhakAraH | 'haH zivo gaganaM sthANuriti kozAt / svaM sabinduka IkAraH / tena rephahakArekArabindusamAhAro rUpaM sUkSmAkhyaM yasya pAzasyetyAdi / hakArottaramiha rephosvagantavyaH paH sampradAyAt / kroca dhazca A ca krodhAH / tadupari zrUyamANaH kArapratyayo dvadvAntatvAt pratyekaM sambadhyate / krokAradhakArAkArA ityarthaH / no jjvalAH anusvAreNa zobhamAnAH / kau zeta iti kuzaH aMkArAbhinnaH kuzo'GkuzaH / mana iti thakArasya saMjJA / thakArAdhikAre 'dakSanAsAdhipo iti kozAt / kodaNDo'nusvAraH 'aMkArazcaJcukodaNDa' iti kozAt / manorUpaH kodaNDaH thakArAbhinnoMkAraH krodhAkAretyAdinAmasu dakArarephakakAralakArayakArasakAravakArA A I U svarAH sabindukA vivakSitAH / itaradavivakSitam / teSAM yathAsampradAyaM yoge bAgabIjAni sidhyantIti / AyudhabIjavibhAgastu gurumukhAdava mana' gantavyaH / 43 nijAruNaprabhApUramajjad brahmANDamaNDalA // 54 // nijaH svakIyo yo'ruNaprabhAyA raktimakAnteH pUraH pravAhastasminmajjanti tadabhedena bhAsamAnAni brahmANDAnAM maNDalAni yasyAH sA / prAtaHkAle saubhAgyAdinyAsavizeSeSu yAdRzaM dhyAnaM vihitamasti tAdRzarUpavatItyarthaH // 54 // campakAzokapunnAgasaugandhikalasatkacA / idAnIM agnikuNDApAdAnakasthUlarUpaprAdurbhAve zIrSasya prathamatvAddevImukhAbhinnavAgbhavakUTasya paJcadazyAM prathamatvAcva: zIrSamArabhyaiva pAdapadmAntaM varNayitumArabhate / campakAdizabdA vRkSe zaktA api tattatpuSpeSvapi nirUDhalAkSaNikAH / dvihInaM prasave sarva mityagnipurANakozAt / campakAni cetyAdi dvandvaH / saugandhikAni kahlArANi taiH puSpaiH lasantaH zobhamAnAH kacA: ziroruhA yasyAH sA / lasacchabdo'ntarbhAvitaNyartho vA / tena puSpeSu svIyaparimalApAdakAH kacA iti phalati / taduktam 1 'jAnAsi puSpagandhAn bhramara tvaM brUhi tattvaM me / devyAH kezakalApe gandhaH kenopamIyet // iti / cchA saH svaM rUpaM yasya pAzasya tenADhyA / ADhyAyai iti ca // krodha nijaH svakIyaH yaH aruNaprabhAyA: lohi [ta ] kAnte puraH pravAhaH tasminmajjanti nimagnAni brahmANDAnA maNDalAni yasyAH sA / maNDalAyai iti // 54 // For Private and Personal Use Only campakAdipadairnirUDhalakSaNayA tatpuSpANi gRhyante / tairlasantaH zobhamAnAH kacA: ziroruhI (hA ) yasyAH / kacAyai iti || Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 lalitAsahasranAmastotram kuruvindamaNizreNIkanatkoTIramaNDitA // 55 // kuruvindamaNaya: padmarAgAkhyAH zoNAH kAmAnurAgAdibahuguNazIlA: ratnavizeSA / taduktaM garuDapurANe ratnAdhyAye 'tasyAstaTeSUjjvalacArurAgA bhavanti toyeSu ca padmarAgAH / saugandhikotthAH kuruvindajAzca mahAguNAH sphaattiksmprsuutaaH|| saugandhikakUravindasphaTikAdyantargatapASANAdiprabhedAstadgarbhe padmarAgamaNInAmutpattiH / teSu kuruvindodbhaveSveva / 'bndhuukgunyjaashklendrgopjpaashshaasRksmvrnnshobhaaH| bhAjiSNavo dADimabIjavarNAstathApare kiMzukavarNabhAsa / ' iti / atra tasyA ityasya rAvaNagaGgAyA ityarthaH / ye tu rAvaNagaGgAyAM jAyante kuruvindakAH / padmarAgA ghanAkAraM bibhrANAH susphuTArciSaH // ityupakramAt / guNAtizayo'pi tatraiva kathitaH - 'kAmAnurAgaH kuruvindajeSu zanairna tAdRk sphaTikodbhaveSu / mAGgalyayuktA haribhaktidAzca vRddhipradAste smaraNAdbhavanti // iti / IdRzAnAM zreNyA paGktyA kanatA dIpyamAnena koTIreNa mukuTena maNDitA / IdRzavizeSaNaviziSTAM devIM dhyAyatAM bhaktyAdyabhivRddhirbhavatIti dhvaniH / kuruvindAzca maNayazceti dvandva iti tu kazcit / tadralotpattyajJAnAt // 55 // ___assttmiicndrvibhraajdliksthlshobhitaa| candrasyASTamI kalA yasyAM tithau vardhate hrasati vA sA tithiraSTamItyucyate / tatsambandhI yazcandro'STakalAyuktaH samacandrArdhamiti yAvat / tadvadvibhrAjatA virAjamAnena alikasthalena lalATadezena zobhitA / 'lalATamalikaM godhiri'tygnipuraanniiykoshaat| kuruvindamaNaya: padmarAgAkhyAH raktamaNayaH / teSAM zreNyA paktyA kanattA dIpyamAnena koTIreNa makuTena maNDitA bhUSitA / maNDitAyai iti // 55 // aSTamI sambandhI yazcandraH ardhavRttarUpaH tadvadvibhrAjatA virAjamAnenAlikasthalena lalATapradezena zobhitA / zobhitAyai iti // For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam mukhacandrakalaGkAbhamRganAbhivizeSakA // 56 // mukhameva candra iti rUpakaM tatkalaGkatvena tulyo mRganAbhe: kastUryA vizeSaka: tilako yasyAstathoktA / kalaGkatilakayorupamAnopameyabhAvaH || 56 || vadanasmarabhAGgalyagRhatoraNacillikA / vadanameva smarasya kAmarAjasya mAGgalyagRhaM tasya toraNo bahirdvArameva, cillikA bhrUlatA yasyA: / 'cillikA bhrUlatAyAM syAditi nAmakalpadrumaH / 'AbhugnamasRNacillI' ti lalitAstavaratnaM ca / paramparitarUpakam / prAcInapAThaprayogAccillIzabda eva bhrUparo jJeyaH / vaktralakSmIparIvAhacalanmInAbhalocanA // 57 // 45 vaktralakSmyA mukhakAnteH parIvAhe jalapUre caladbhyAM caJcalAbhyAM mInAbhyAM tulye locane yasyAH / mInasyevekSaNaM yasyA iti vA / mInAnAM vIkSaNamAtre zizunAmabhivRddhiH na tu stanyadAnAdineti prasiddheH / tena kaTAkSamAtreNa bhaktapoSaketyarthaH // 57 // navacampakapuSpAbhanAsAdaNDavirAjitA / tArAkAntitiraskArinAsAbharaNabhAsurA // 58 // navaM nUtanaM campakasya puSpaM na tu kevalakalikA / ISadvikasitA gandhaphalIta yAvat / tena tulyo yo nAsAdaNDastena virAjitA tArA / maGgalAkhyA zuklAkhyAca tArakAdevIvizeSo vA / tayoH kAntiM tiraskaroti jayatIti tathA / tAdRzena nAsAbharaNena mANikyamauktikAdibhyAM ghaTitena bhAsurA zobhamAnA // 58 // kadambamaJjarIklRptakarNApUramanoharA / kadambamaJjaryA nIpavallaryA klRptaH kalpitaH karNapUraH karNoparibhAge avasthApya - mAnaH zekharastena manoharA ramaNIyA / mukharUpacandrasya kalaGkAbhaH kalaGkasadRzo mRganAbhe: kastUryAvizeSakastilako yasyAH sA / vizeSakAyai iti // 56 // vadanameva smarasya manmathasya mAGgalyagRhaM tasya toraNo bahirdvAraM tadeva cillikAbhUryasyA sA / cillikAyai iti / vaktrasya mukhasya yaH (yA) lakSmIH kAntiH tasyA parIvAhe (pU) re caladbhyAM caJcalAbhyAM mInAbhyAM tulye locane [ cala ]dbhizcaJcalaimanaistulyAni locanAni yasyAH sA / locanAyai iti // 57 // navaM nUtanaM yaccampakapuSpAM (paM) ISadvikasita (taM) tena tulyena nAsAdaNDena nAsikAvaMzena virAjitA / virAjitAyai iti // For Private and Personal Use Only tArAyA nakSatrasya yA kAntiH tAM svakAntyA tiraskaroti yattAdRzena nAsAbharaNena bhAsurA zobhamAnA / bhAsurAyai iti // 58 // kadambasya maJjaryA puSpeNa klRptaH kalpitaH karNapUraH karNordhve sthApitaH zekharaH tena manoharA ramaNIyA | manoharAyai iti // Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 lalitAsahasranAmastotram tATaGkayugalIbhUtatapanoDupamaNDalA // 59 // tATaGkayugalaM karNAbharaNadvayaM tasya svarNAdibhavasya prakRte'bhAvAt / abhUtatadbhAve ciH / tathA sampadyamAne tapanasya sUryasyoDupasya candrasya ca maNDale yasyAH / taduktam sUryacandrau stanau devyAstAveva nayane smRtau / ubhau tATaGkayugalamityeSA vaidikIzrutiH // 59 // iti || 59 // pdmraagshilaadrshpribhaavikpolbhuuH| padmarAgazilaivAtinirmalatvAtpratibimbagrAhitvAccAdarzo darpaNaM taM paribhavatyavajAnAti / tatopyatizayena kAmezvarapratibimbagrAhitvAcchoNatvAcca / IdRzI kapolabhUgaNDabhittiryasyAH / navavidrumabimbazrInyakkAriradanacchadA // 60 // navAM nUtanAM vidrumabimbayoH pakvagravAlatuNDIphalayoH zriyaM kAntiM nyakkuruto'dha: kurutastato'pyAdhikyenaunnatyAt tAdRzau radanacchadAvauSThau yasyAH / sA bhavati zuddhavidyA yedantAhantayorabhedamati rityukterdattAtreyasaMhitAdiSu zrIvidyAyAstAdRzAbhedaparatvena vyAkhyAnAtmaiva zuddhavidyocyate / // 6 // shuddhvidyaangkraakaardvijpngktidvyojjvlaa| zuddhAyA avidyAmalapratispardhinyA vidyAyAH SoDazIrUpAyA aGkarANAmivAkAra: svarUpaM yasya tena dvijapaGkitadvayena dantapaGkitayugalenojjvalA zobhamAnA / zrImAturhi ___ tATaGkayugalaM karNAbharaNadvayAM (yaM) tathAbhUte tapanoDupayoH sUryacandrayormaNDale yasyAH sA / maNDalAyai iti // 59 // padmarAgazilAtmako ya AdarzaH taM paribhAvati avajAnAti / IdRzI kapolabhUrgaNDapradezo yasyAH sA | bhuve iti / navAM nUtanAM vidrumabimbayo pakvapravAlatuNDIphalayoH zriyaM kAntiM nyakkurutaH adhaHkuruto dazana(radana)cchadau oSThau yasyA sA / chadAyai iti // 60 // ____ zuddhAH doSarahitAH yAH vidyA: mokSasAdhanIbhUtavedAdayo mantrAdyAzca tAsAM aGkurAH / yathAhi vistRtasya vRkSasya saMkSiptaM rUpaM aGkuraH evaM vidyAGkurAkArA: ye dvijAH dantAsteSAM yatpaGktidvayaM For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam ___47 mUlAdhArAdibhyaH parApazyantyAdikrameNa vaikharyAtmanA mukhAnniHsRtAsatI SoDazIvidyA pazcAtkarNAtkarNopadezena visRtAbhUt / tatra zabdabrahmarUpasya bIjasyocchUnatAvasthA parA sphuTitAvasthA pazyantI mukulitAvyaktaM daladvayaM madhyamA / samyagvikAsena prasRtaM mithaM saMsRSTamUlaM daladvayaM vaikharI | tadeva cAGkarapadavAcyam / taddazAyAM dantasAmyamapyastyeva / SoDazAkSarAGkarANAM pratyaGkaraM daladvayAd dvAtriMzaddantasaMkhyAsampattirapi / atastAnyaGkarANyeva mUrtimanti dantarUpANIti tAtparyam / dvijazabdazleSaNa samAsoktyalaGkAreNArthAntaramapi / vedAdayo vidyA hi brAhmaNamevAzritya tiSThanti / 'vidyA ha vai brAhmaNamAjagAma' iti zruteH / tenApratiSThAH satyo'nyatra vistaraM prApnuvanti / atohetoAhmaNA eva vidyAGkurarUpAH / tatazca zuddhA nirmalA satI vidyAGkurAkArA ca satI yAvad dvijAnAM brAhmaNAnAM paGkitastadvayenojjvalA / brAhmANAnAmapyambAmukhAnniHsRtatvena ta eva mUrtimanto dantA iti tAtparyam / yadvA 'zudvavidyA ca bAlA ca dvAdazArdhA mataGginI'tyAdikrameNAnuttaraparyantA dvAtriMzaddIkSAstanveSu prasiddhAstadvijapadikapadenocyante / dIkSAyA api janmarUpatvAt / upanayanApekSayA dvitIyatvAcca / 'dIkSA janma tRtIyaM syAditi vacanasya mAturudarAjjanmamelanAbhiprAyakatvenAvirodhAt / zuddhavidyA tryakSarI saivAGkuramArambho yasyAH sA zuddhavidyAGkurA / akAretyatrAGaparato'kAraprazleSeNAGkarayorabhividhyanuttaravAcakatvenAnuttaraparyantetyarthaH / zuddhavidyAGkurA ca sA AkArA ca sA dvijapaGkitazceti karmadhArayottaraM tasyA dvayenojjvalA bhAsamAneti vigrahaH / sampradAyakramAyAtadvAtriMzaddIkSitAntaHkaraNaiH puruSadhaureyaireva labhyA nAnyairiti bhAvaH / karpUravITikAmodasamAkarSidigantarA // 61 // 'elAlavaGgakarpUrakastUrIkesarAdibhiH / jAtIphaladalaiH puugairlaangglyuussnnnaagraiH|| cUrNaH khadirasAraizca yuktA karpUravITikA / ' tenojjvalA kSobhamAnA akhilA vidyAH / aGkurAkAreNa saMkSeparUpeNa devatAmukhe dantAtmakatayA sthitA iti bhAvaH / ujjvalAyai iti // 'elAlavaGgakarpUrakastUrIkeza (sa)rAdibhiH / jAtIphalairdalaiH pUgairlAGgalyUSaNanAgaraiH // cUrNaiH khAdirasAraizca yuktA karpUravITikA / ' iti prasiddhakarpUravITikAyAstAmbUlasyAmodaM svAbhimukhena samyagAkarSanti ityAkarSAH IdRzA digantarasthA devatA yasyAH sA / digantarasthA devatAH parimalalubdhAH svAbhimukhyena parimalamAkarSantItyarthaH / antarAyai iti // 61 // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 48 www.kobatirth.org lalitAsahasranAmastotram itilakSaNalakSitasya tAmbUlasyAmodaM parimalaM samAkarSanti svasvAbhimukhyena prasArayanti yA dizaH prAcyAdyA daza devatAstA evAntaM paridhAnaM yasyAH sA / tAbhirdevatAbhirambAmukhakamalavigalattAmbUlakavalanApekSiNIbhirapi tadalAbhAtprathamaniHsRtaparimala evAhaMpUrvikayA yaugapadyena samAkRSya sarvAbhirgRhyate / tallipsayaiva hi tA AvRtya parito'dRzyaveSeNa sthitA iti tAtparyagatyotprekSAdhvananAdiha vastunAlaGkAradhvaniH | athavA yasyA vITikAmodena parimalAtizayena samAkarSINi surabhilAni digantarANi seti / ityamaraH // 61 // Acharya Shri Kailassagarsuri Gyanmandir 'AmodaH so'tinirhArI vAcyaliGgatvamAguNAt / samAkarSI tu nirhArI suraMbhirghANatarpaNaH // nijasaMlApamAdhuryavinirbhartsitakacchapI / nijasya svIyasya svataH zobhanasya brahmaviSayakasya vAlApasya varNAtmakazabdasya mAdhuryeNa maJjulatayA viziSya niHzeSeNa bhartsitA tiraskRtA kacchapI vINA yA sA / samAsAntavidheranityatvA ghRtazceti na kap / kacchapasya strI kacchapIti tu kazcit / tat' kacchapI mahatIvINetyAdikozadarzanAt / amarakozazeSo'pi vINAmadhikRtyAha 'vizvAvasoH sA bRhatI tumbarostu kalAvatI / sA nAradasya mahatI sarasvatyAstu kacchapI // ' iti / loke hi varNAbhivyakterabhAve'pi SaDjAdisvarAbhivyaktimAtreNa jJAtacarAneva varNAnunnIya mAJjulyamAtralipsayaiva hi vINAnAde rucirityanubhavaH / kacchapyAstu sArasvatatvAdeva zukasArikAdivadISatspaSTavarNAbhivyaktirapyasti / spaSTataravarNAbhivyaktitadadhikamAdhuryazAlinaH saMllApasya tu sarvAtizayatve nAsti vivAda iti ata eva saundaryalaharyAm 'vipaJcyA gAyantyA vividhamapadAnaM pazupatestvayArabdhe vaktuM calitazirasA sAdhuvacane / tadIyaimAdhuryairapalapitatantrIkalaravAM nijAM vINAM vANIM niculayati colena nibhRtam // ' iti / nijasya svasya yaH saMlApaH varNamayazabdoccAraH tasya mAdhuryeNa vinirbhatsitAvizeSeNa tiraskRtA kacchapI vINA yayA sA / kacchapyai iti // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 49 mandasmitaprabhApUramajjatkAmezamAnasA // 62 // smitamISaddhAsa: so'pi mandaH tasya prabhApUre lAvaNyapravAhe majjatIti majjat / na tu magnam / ekatra magnasyAvayavAntarasaJcAravilopApatteH / idaM tvavayavAntarasaJcArArthaM yatate tasmAnniHsartuM nAbhivAJchati ceti vartamAnanirdezena dhvanitam / kAmaH kalAzarIraghaTako binduragnISomAkhyo raviH / taduktaM kAmakalAvilAse bindurahaGkArAtmA rviretnmithunsmrsaakaarH| kAmaH kamanIyatayA kalA ca dahanenduvigrahI binduH // iti / sa evezvaro rAjarAjezvarastasya mAnasaM yasyAH sA tathoktA / mImAMsakamate vibhunopi manaso majjanakathanena prabhApUrasya niravadhikAdhikyaM dhvanyate // 62 // anaaklitsaadRshycibukshriiviraajitaa| vAgdevatAmArabhyAdya yAvadvarNayituM pravRtteH kavibhiranAkalitaM AsamantAdabhivyApya na kalpitaM samyak na labdhaM sarasopamAnasyAlAbhAt / api tu mukhamukuravRntarUpayatkiJcidupamAnena labdhaprAyaM yatsAdRzyamaupamyaM yasyAstAdRzyA cibukazriyA virAjitA / kAmezabaddhamAGgalyasUtrazobhitakandharA // 63 // kAmezena paramazivena baddhaM yanmAGgalyasUtraM kAmojjIvanahetubhUtaM saubhAgyAbharaNaM tena zobhitA kandharA zirodhiryasyAH // 63 // ___knkaanggdkeyuurkmniiybhujaanvitaa| aGgaM dadAtItyaGgadaM zarIraghaTakamityarthaH / 'kanakamevAGgadaM yeSAM taiH suvarNekazarIrakaiH / keyUrairdobhUSaNaizcaturbhiH kamanIyA ramaNIyA ye bhujAstairanvitA yuktA / aGgadakeyUrayorAkRtivailakSaNyamAzrityAbharaNadvayaparaM vA vyAkhyeyam / ataeva brahmottarakhaNDe saptame'dhyAye zivadhyAnaprakaraNe prayoga: - 'dadhAnaM nAgavalayakeyUrAGgadamudrikA' iti / anyatrApi 'keyUrAGgadahArakaGkaNamukhAlaGkAravibhrAjitAmiti / 'keyUramaGgadaM dobhUSa'tyagnipurANaM tu bhujabhUSaNatvenAnugamayya kathanaparam / tadanusAritvAd amarasiMho'pi tatpara evetyadoSaH / mandasmitamISaddhAsaH tasya prabhApUre lAvaNyapravAhe majjat kAmezamAnasaM yasyAH sA / mAnasAyai iti // 62 // anAkalitaM alabdhaM kavibhiH sAdRzyaM yasyAzcibuka zriyaH tayA virAjitA zobhamAnA / virAjitAyai iti // ___ kAmezena baddhaM yanmAGgalyasUtraM saubhAgyAbharaNaM tena zobhitA kandharAgrIvA yasyAH sA / kandharAyai iti // 63 // ___ kanakamayairaGgadaiH keyUraiH bAhubhUSaNaiH kamanIyA: sundarA ye bhujA: catuHsaMkhyAH tairatvitA yutA / anvitAyai iti // For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 lalitAsahasranAmastotram ratnapraiveyacintAkalolamuktAphalAnvitA // 64 // ratnakhacitagraiveyeNa grIvAbharaNacintAkena cArthAtsauvarNena lolaizcaJcalairibhAvamApannairmuktAphalaizcAnvitA / ratnamayaM grIvAsambandhi yaccintAkaM tadadhastiryakpaGktirUpeNa lambamAnairmuktAphalairityekAbharaNaparaM vA / cintAkamAndhradezuSu prasiddham / lalATikAparyAya iti tu kazcit / tattAdRzakozAlekhanAccintyam / grIvAyAmeva cintA dhyAnaM yeSAM te graiveyacintAkAH / uparyuparyApAtata eva dhyAnaM ye kurvanti na punardaharAntardevAnAM draDhayituM kSamAste madhyamAdhikAriNa ityarthaH / lolAH satRSNA adhamAdhikAriNaH 'lolazcalasatRSNayo rityagnipurANAnuyAyyamaraH / muktA uttamAdhikAriNa ityarthaH / eSAM trayANAmapi yAni ratnabhUtAnyAphalAni alpaphalAnyadhikaphalAni ca / 'AGISadarthe'bhivyAptAviti kozAt / tairanvitA taddAne tatparA iti prakRtAprakRtobhayaviSayakazleSaH // 64 // kaameshvrpremrtnmnniprtipnnstnii| kAmezvarasya premaiva ratnamaNi: ratnottamaH / tatpaNanaviSaye pratipaNabhUtau stanau yasyAH / maNizabdo ratnapara: sanstanayoreva vizeSaNaM vA / stanaratne vikrIya premaratnaM krItavatIti bhAvaH / tena dviguNamUlyadAnena krayavikrayAbhyAM ca sutarAM parasparasvatApAyena premaparAvRttyabhAvaH pAtivratyAtizayAzceti vinimayAlaGkAreNa vastudhvaniH / nAbhyAlavAlaromAlilatAphalakucadvayI // 65 // nAbhirevAlavAlo latAvApazvabhro yasyA romAlyabhinnalatAyAstasyAH phalabhUtA kucadvayI yasyAH seti paramparitarUpakamutprekSAsambandhAtizayoktizceti saGkaraH // 65 // lkssyromltaadhaartaasmunneymdhymaa| lakSayituM yogyA lakSyA jJApyamAneti yAvat / jJAyamAnasyaiva liGgasyAnumitiM prati kAraNatvAt / liGgajJAnamAtrasya kAraNatAvAdepi liGgajJAnayorvizeSyavizeSaNabhAve vinigamanAviraheNobhayato'pi kAraNatAyA duSpariharatvAt / anAgatAderapi bauddhAkArasya sattvAt / tathA ca gautamasUtram- 'buddhisiddhiM tadasaditi / lakSyA yA romalatAdhAratA romAvalirUpavalyAvApasthAnatvam / AdhAratAsambandhena romalataiva liGgamiti yAvat / tayA samyagunneyaM pramAnumitiviSayo madhyamaM valagnaM yasyAH / nAbhyadhaHpradezo ratnamayena graiveyeNa grIvAbharaNena cintAkena calolairmuktAphalairhArabhAvamApannai: anvitA yutA / anvitAyai iti // 64 // kAmezvarasya premaiva ratnamaNiH / tatpaNane pratipaNabhUtau stanau yasyAH stanya iti // nAbhirevAlavAlo latA vApagataH yasyA IdRzI yA romAvalirUpA latAttasyAH phalabhUtaM kucadvayaM yasyAH sA / kucadvayyai iti || 65 // lakSayituM yogyA lakSyA / jJAyamAnA / IdRzI yA lomalatAyA AdhAratA tayA samunneyaM anumiti viSayIbhUtaM madhyamaM madhyabhAgo yasyAH sA | madhyamAyai iti // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51 saubhAgyabhAskara-bAlAtapAsahitam madhyamAkhyaghanAvayavavAn romalatAtvAditi prayogaH / madhyamasya romalatayA samarthanAkAvyaliGgAlaGkAraH / yadyapi 'nirAdhAro hA rodimi kathaya kasyAdya purata' ityAdAviva svAnyatarabhAgAnekavarNAyAH padamadhyayateH sAdhutAyAH samudrAdyantasthAparatvenaiva vyavasthitatvAtpAdAntayate: 'praNamata bhavabandhaklezanAzAya nArAyaNacaraNasarojadvandvamAnandadAyI'tyAdAvivAdhAratetyasya madhye na sAdhutvaM tathApi rAtamANDavyAdimunInAM chandaHzAstrapravartakAnAM prAcAmAcAryANAM ca mate yateranaGgakArAttadrItyA sAdhutvamupapadyate / paiGgalaM tu kaliyugIyagranthamAtraparamiti pradarzitaM chndobhaaskre'smaabhiH| stanabhAradalanmadhyapaTTabandhavalitrayA // 66 // stanayorbhAreNa gauraveNa dalata iva madhyasya dAArthaM kRtaH paTTabandha: kanakapaTTikAbhirbandha eva valitrayaM yasyAH setyutprekSAtizayoktI // 66 // . __arunnaarunnkausumbhvstrbhaasvtkttiitttii| atizayenAruNamaruNAruNaM kAntAyAH karatalarAgaraktarakta itivadatizayasya vIpsayA dyotanAt / aruNavadanUruvadaruNaM vA / kusumbhena raktaM kausumbhaM ca yadvastraM tena bhAsvatI bhAsurA kaTyAstaTI yasyAH // ratnakiMkiNikAramyarazanAdAmabhUSitA // 67 // ratnamayIbhiH kiGkiNikAbhiH kSudraghaNTikAbhI ramyeNa razanAbhinnena dAmnA sauvarNamekhalAsUtreNa bhUSitA // 67 // kaameshjnyaansaubhaagymaardvorudvyaanvitaa| kAmezenaiva jJAte tadekasAkSike saubhAgyamArdave lAvaNyakomalatve yayostayorUrvodvayenAnvitA / stanayorbhAreNa gurutvena daladiva truTyadivasthitaM yanmadhyaM dADhArthaM kRtaH paTTabandhaH kanakapaTTikAbhirbandha iva valitrayaM yasyAH sA / trayAyai iti // 66 // aruNa ivAnUrurivAruNaM yatkausumbhaM kusumbhena raktaM Ida (dR)zena vastreNa bhAsvatI zobhamAnA kaTyAstaTIpradezo yasyAH sA / taTyai iti // ratnamayIbhiH kiGkiNikAbhiH kSudraghaNTikAbhiH ramyeNa razanAtmakadAmnA mekhalAsUtreNa bhUSitA / bhUSitAyai iti // 67 // kAmezenaiva jJAte saubhAgyamArdave saundaryamRdutve yayostAda(dR)zorudvayenAnvitA / anvitAyai iti // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 52 lalitAsahasranAmastotram mANikyamukuTAkArajAnudvayavirAjitA // 68 // mANikyamukuTaM akhaNDamANikyena nirmitaM mukuTaM TopikAnAmakaM nyubjaM ziraHprAvaraNaM yattasyevAkAro yayostayorjAnunoruruparvaNordvayena virAjitA // 68 // indragopaparikSiptasmaratUNAbhajaGghikA / Acharya Shri Kailassagarsuri Gyanmandir indragopAH prAvRSeNyAH AraktatamA kRmivizeSAH taiH paritaH kSiptau khacitau yau smarasya kAmarAjasya tUNau niSaGgau tAbhyAM tulye jaGghe eva jaGghike yasyAH / yadi taiH khacitau syAtAM tadopamA sambhAvyetetyupamAyAmabhUtatvAMzadhvaniH / gUDhagulphA kUrmapRSThajayiSNuprapadAnvitA // 69 // gUDha mAMsala gulphau pArNI yasyAH / kUrmayoH pRSThe jayata iti jayiSNunI ye prapade pAdAgre tAbhyAmanvitA / jayiSNupadamiSNucpratyayAntam / na tu 'glAjisthazcastu riti ksnupratyayAntaM jiSNurityApatteH / iSNuco vidhAnaM tu 'bhuvazcetisUtre cakArasyAnuktasamuccayArthakatvena vRttikRtA vyAkhyAnAt / tatsUtre chandasItyanuvRttistu na kAryA / 'bhUSNurbhaviSNurbhavitetyamarakoze prayogAt / prayogazaraNA vaiyAkaraNA iti nyAyAt / tasmAdviSNubhrAjiSNuvajjayiSNurapi sAdhureva // 69 // nakhadIdhitisaJchannanamajjanatamoguNA / nakhAnAM pAdanakhacandrANAM dIdhitibhiH kiraNaiH samyak channo lopito namatAM brahmaviSNvAdijanAnAM tamoguNo'jJAnaM yasyAH / pAdadhyAnenAjJAnanAza iti bhAvaH / yadvA asyAzcaraNayugasya nakhacandrasya namajjanakirITamaNigaNacchAyApratibimbabAhulyena dIdhitInAM viziSyabhAnAbhAve tAsAM tamonAzAya namajjanahRdayAntaH praveza utprekSate kaviriti bhAvaH / tathA ca matsyapurANa- padmapurANayoH pArvatyAH sAmudrika lakSaNAni dRSTavato nAradasya vAkyam 'na jAto'syAH patirbhadre lakSaNaizca vivarjitA / uttAnahastA satataM caraNairvyabhicAribhiH // svacchAyayA bhaviSyeyaM kimanyadbahubhASyate / ' mANikyena nirmitaM yanmukuTaM TopikAnAmakaM nyujva (bja ) ziraH prAvaraNaM tamyevAkAro yayorjAnunostayordvayena virAjitA / virAjitAyai iti // 68 // / indragopAH varSAkAlodbhavA AraktakRmivizeSAH / taiH paritaH kSiptau vyAptau yau smarasya madanasya tUNIrau zaradhI tayorivAbhA yayoste jaGghike jaGghe yasyAH sA / jaGghikAyai iti // gUDhau mAMsala gulphau pAde maNibandhau yasyAH sA gulphAyai iti / kUrmapRSThe jayanta iti kUrmapRSThe jayiSNU IdRze prapade pAdAgre tAbhyAmanvitA / anvitAyai iti // 69 // nakhAnAM pAdanakhAnAM dIdhitibhirjyotsnAsadRzaiH kiraNaiH samyak chinno lopito namatAM bhaktajanAnAM tamoguNaH ajJAnaM yasyAH sA / For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 53 saubhAgyabhAskara-bAlAtapAsahitam iti menAMpratyukterdurlakSaNAnyevemAni kathitAnIti bhrAmyatA himavatA saduHkhaM pRSTo nArada uvAca 'harSasthAne'pi mahati tvayA duHkhaM nivedyate / aparicchinnavAkyArthI mohaM yAsi mahAgire // ityAdinA na jAto'syAH patirityAdivAkyAnAmarthaM nirvAnte kathitam 'yattu proktaM mayA pAdau svacchAyAvyabhicAriNau / asyAH zRNu mamAtrApi vAco'tha zailasattama / caraNau padmasaGkAzAvasyAH svacchanakhojjvalau / surAsurANAM namatAM kiriittmnnikaantibhiH|| vicitravargAsyanti svacchAyAM pratibimbataiH / pravizya nAzayiSyanti teSAM hArda tamoguNam // iti / padadvayaprabhAjAlaparAkRtasaroruhA // 70 // padadvayasya caraNayugalasya prabhAjAlena sauSThavAdiguNasamUhena parAkRte niraste saroruhe kamale yasyAH sA // 70 // sijaanmnnimiirmnndditshriipdaambujaa| siJjAnAH bhUSaNajanyazabdavizeSaM kurvANA maNayo yayostAbhyAM maJjIrAbhyAM pAdakaTakAbhyAM maNDitA zrIryayostAdRze padAmbuje yasyAH 'navRtazcetyavikalpito'pi kapratyayaH zrIzabdasya nadIsaMjJAniSedhAdeva na bhavati / 'hrasvo napuMsaka' iti hrasvastu saMjJApUrvakavidheranityatvAnneha bhavati / maNDite zrIyukte pAdAmbuje yasyA iti tripadabahuvrIhirvA / marAlImandagamanA mahAlAvaNyazevadhiH // 71 // marAlo haMsaH svabhAvAdeva mandagatiH / tatrApi strIjAtIyA vizeSata iti marAlyevopAttA / tasyA iva mandagamanaM yasyAH / mahato lAvaNyasyAtizayitasaundaryasya zevadhirnidhiH / 'nidhirnA zevadhirityagnipurANAt / ata eva 'paravalliGga dvandvatatpuruSayo riti pANinIyasUtrAt puliGgamidaM nAma / tena 'zevadhaye nama' ityeva prayogo na pAkSika: 'zebadhye nama' iti // 71 // padadvayasya ya: prabhAjAla: kAntisamUha: tena parAkRtAni saroruhANi yasyAH sA | saroruhAyai iti // 70 // siJjAne zab kurvANe maNimaye maJjIre pAdakaTake tAbhyAM maNDitA bhUSitA zrI: zobhA yayorIdRze padAmbuje yasyAH sA / ambujAyai iti // marAlIva haMsIva mandaM gamanaM yasyAH sA / gamanAyai iti / mahadatyutkRSTaM yallAvaNyaM saundarya tasya zevadhinidhiH / zevadhaye iti // 71 // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 lalitAsahasranAmastotram sarvAruNA'navadyAGgI srvaabhrnnbhuussitaa| vAsanAbharaNakusumakAntyAdikaM sarvamevAruNaM yasyAH / avadyAni nindyAni na bhavantItyanavadyAni sulakSaNAnyaGgAni avayavA yasyAH / sarvezcUDAmaNiprabhRtipAdAGgulIyakAntaiH kAlikApurANoktaizcatvAriMzatA kalpasUtroktairanyairapi vAbharaNabhUSitA / evaM sthUlaM rUpamuktvA tadavasthitisthAnAnyAha zivakAmezvarAGkasthA zivA svAdhInavallabhA // 72 // zivakAmetyAdinA / kamanIyatvAtkAma: 'kAmaH kamanIyatayetyukteH / kAmaM yathecchaM rUpamasyeti vA kAmaH / IdRzavyutpattyaiva manmathe kAmapadapravRtteH kAlikApurANe pradarzanAt 'jagatsu kAmarUpatve tvatsamo naiva vidyate / atastvaM kAmanAmnApi khyAto bhava manobhava // iti / prajJAnameva vA kAmaH / tathA ca zrutiH-'yadetaddhRdayaM manazcaitatsaMjJAnamajJAnaM vijJAnaM prajJAnaM medhA dRSTitirmatirmanISA jUtiH smRtiH saGkalpaH kraturasuH kAmo vaza iti sarvANyevaitAni prajJAnasya nAmadheyAni bhavanti' iti / atra prajJAnazabdena ziva evocyate / skAnde brahmagItAyAM tathaivopabRMhaNadarzanAt zaGkarAkhyaM tu vijJAnaM bahudhA zabdyate budhaiH / ' keciddhRdymityaahuH.........................|| ityArabhya 'vaza ityAstikAH kecitsarvANyetAni santatam / prajJAnasya zivasyAsya nAmadheyAnyasaMzayam // ityantam / jagatsisRkSAvAnIzvaraH kAmapadavAcyaH / tathA ca bRhadAraNyake zrUyate"Atmaivedamagra AsIdeka eva so'kAmayatetyAdyetAvAnvai kAmaH' ityantam / 'zivazcAsau kAmazcAsAvIzvarazceti karmadhArayaH / guNirudramadanayornirAsAya padatrayI / tasyAGke sarvaM vasanAbharaNAdikaM aruNaM yasyAH sA / aruNAyai iti // anavadyAnyanindyAnyaGgAni yasyAH sA | aGgaya iti / sarvairAbharaNai bhUSitA / bhUSitAyai iti || zivAtmako yaH kAmezvara: manmatharudrAdibhinnaH parazivAtmakaH / tasyAGke vAmotsaGge tiSThatIti sA / aGkasthAyai iti // zivAbhinnatvAcchivA / zivAyai iti / svAdhIno vallabho yasyAH sA / vallabhAyai iti // 72 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 55 vAmotsaGge tiSThati niSaNNA / ataevAha zivA / vaza kAntau zivaH smRtaH / kAntiricchA / parazivecchArUpetyarthaH / icchArUpAyAH zakteH zivAdhArakatvAditi bhAvaH / zivAbhedAdvA zivA / tatraM zivapadaniruktistu zaivAgame 'vRtteH sAkSitayA vRttiprAgabhAvasya ca sthitaH / bubhutsAyAstathA jJo'smItyApAtajJAnavastunaH // asatyAlambanatvena satyaH sarvajaDasya tu / sAdhakatvena cidrUpaH sadA premAspadatvataH // AnandarUpaH sarvArthasAdhakatvena hetunA / sarvasambandhavattvena sampUrNaH zivasaMjJitaH // jIvezatvAdirahitaH kevalaH ziva eva sa / ' iti / zivaM karotIti vA zivazabdAt 'tatkarotI tiNyantAtpacAdyaci TAp / zete'sminsarvamiti vA / 'sarvanighRSvariSvetyAdinA kartRbhinne'rthe auNAdikanipAtanAt / zivAH zobhanA guNA asyAM santIti vA / arzaAditvAdac / jainendravyAkaraNe tu 'zivAdayazceti sUtram / tatsubhUticandreNa vyAkhyAtam / zAmyatIti ziva: kvana itvamaGgalopazca nipAtyata iti / 'samedhayati yaM nityaM sarvArthAnAmupakramam / ziveti yanmanuSyANAM tasmAdeva zivaH smRtaH // iti bhaarte| 'samA bhavanti me sarve dAnavAzcAmarAzca ye / zivaGkarosmi bhUtAnAM zivatvaM tena me surA // iti ca / 'yo yoniM yonimadhitiSThatyeko yasminnidaM saM ca vicaiti vizvam' iti zrutiH / 'trilocanaM nIlakaNThaM prazAntamiti ca / tadetatsarvaM zivASTottarazatavyAkhyAne saMgRhItamasmAbhiH - 'prakRtyA nairmalyAdamalaguNayogAdapi zamAjjagatyAdhAratvAdbhajadamRtadAnAcca bhavataH / balAdicchAzakteH paramaziva vedAntanikarai rasAdhAraNyena vyavahRtimayAsI: ziva iti // zivAbhedA vA zivA / tadabhedasya pravRttinivRtti (mitta)tA ca liGgapurANe darzitA 'yathA zivastathA devI yathA devI tathA zivaH / tasmAdabhedabuddhyaiva ziveti kathayantyumAm // iti / tatraiva sthalAntare 'umAzaGkarayorbhedo nAstyeva prmaarthtH| dvidhA'sau rUpamAsthAya sthita eko na sNshyH|| For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ityArabhya 56 lalitAsahasranAmastotram iti / paramAtmA zivaH proktaH zivA saiva prakIrtiteti ca / yajJavaibhavakhaNDe'pi www.kobatirth.org iti / Agame tu Acharya Shri Kailassagarsuri Gyanmandir 'karuNAsAgarAmenAM yaH pUjayati zAGkarIm / kiM na siddhyati tasyeSTaM tasyA eva prasAdataH // ityantam / athavA | vAyorbhAryA zivAnAmnI / uktaM ca laiGgai-- cinmAtrAzrayamAyAyAH zaktyAkAre dvijottamAH / anupraviSThA yA saMvinnirvikalpA svayaMprabhA // sadAkArA parAnandA saMsArocchedakAriNI / sA zivA paramA devI zivAbhinnA zivaGkarI // iti | Agame'pi - iti / 'bAlenduzekharo vAyuH zivaH zivamanorameti ca / vAyupurANe'pi - IzAnasya caturthI yA tanurvAyuriti smRtA / tasya patnI zivAnAma putrazcAsya manojava // ' iti / yadvA / zivaM mokSaM dadAtIti zivA / taduktaM devIpurANe 'samastabhuvanavyApI bhartA sarvazarIriNAm / pavanAtmA budhairdeva IzAna iti kIrtyate // IzAnasya jagatkarturdevasya paramAtmanaH / zivA bhAyA budhairuktA putrI cAsya manojava // 'zivA muktiH samAkhyAtA yoginAM mokSadAyinI / zivAya jayate devI tato loke zivA smRtA // ' pAvakasyoSNateveyaM bhAskarasyeva dIdhitiH / candrasya candrikeveyaM zivasya sahajA zivA // ' iti / evamicchAdidharmarUpApi na dharmiNaMprati guNabhUtetyAha - svAdhIneti / svasyAtmano'dhIna Ayatto vallabho bhartA kAmezvaro yasyAH / zivasya zaktyadhInAtmalAbhakatvAddharmyeva dharmAdhIna ityarthaH / taduktaM kAlikApurANe nityaM vasati tatrApi pArvatyA saha narmakRt / madhye devIgRhaM tatra tadadhInastu shngkrH|| 'zakto yayA sa zambhurbhuktau muktau ca pazugaNasyAsya / tAmenAM cidrUpAmAdyAM sarvAtmanAsmi nataH // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam iti | skAnde'pi 'jagatkAraNamApannaH zivo yo munisttmaaH| tasyApi sAbhavacchaktistayA hIno nirarthakaH // iti / zrImadAcAryabhagavatpAderapyuktam zivaH zaktyA yukto yadi bhavati zaktaH prabhavituM na cedevaM devo na khalu kuzalaH spanditumapi // iti / svAdhIno vallabho yayeti vA / zaryAtikanyAyA: sukanyAyAH patirazvibhyAM svasamAnarUpa: kRta iti taM viziSyAjAnatyA bhagavatImArAdhyaiva svAdhInIkRta iti devIbhAgavate saptamaskandhe kathA smaryate 'zaraNaM te jaganmAtaH prAptAsmi bhRshduHkhitaa| rakSa me'dya satIdharma namAmi caraNau tava // ityAdiprArthanottaram, 'evaM stutA tadA devI tayA tripurasundarI / hRdi tasyA dadau jJAnaM yenAdhInaH patirbhava // ' ityAdyukteH / evaM zacyA indraprAptirapi SaSThaskandhoktehodAhartavyA || 72 // yadyapi bhaktimImAsAyAM 'tatpratiSThA gRhapIThavaditisUtre gRhe tiSThati pIThe tiSThatIti prayogAvizeSAdubhayorapyadhikaraNatvaM mukhyameva na tu sAkSAtparamparAsambandhAdirUpatAratamyapIThabhUbhAgasyApi gRhantargatatvAdityuktama tathApi guhe kva tiSThatItyAkAGkSAnudayAtpIThamapekSyetareSAmadhikaraNAnAM tAratamyamanubhavasiddhamastyeva / tena nyAyena mukhyatvAtkAmezvaravaHmotsaGga prathamamuktvA sthalAntarANyAha sumerumadhyazRGgasthA zrImannagaranAyikA / sumerumadhyazRGgasthetyAdinA / sumerohemAdremadhyazraGge tiSThatIti tatsthA / zobhane merumadhyazRGgeti vA / meruparvate hi zivatrikoNavattrINi zRGgANi teSAM madhye caturthaM zRGgamasti / taduktaM lalitAstavaratne durvAsamahAmunibhiH - sa jayati suvarNazailaH sakalajagaccakrasaMghaTitamUrtiH / kAJcananikuJjavATIkandaladamarIprapaJcasaGgItaH // harihayanairRtamArutaharitAmanteSvavasthitaM tasya / vinumaH sAnutritayaM vidhiharigaurIzaviSTapAdhAram // madhye punarmanohararatnarucistabakarajitadigantam / upari catuHzatayojanamuttuGga zRGgApuGgavamupAse // sumerohemAdreryanmadhyazRGga tasmintiSThatIti sA / zRGgasthAyai iti // zrImallakSmIvadyannagaraM zrIvidyAnagaraM tasya nAyikA rAjJI / nAyikAyai iti // For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram iti / zrImallakSmIvadyannagaraM nirupapadameva nagarapadaM vidyAnagaravAcakaM tasya nAyikA adhipatiH / tacca nagaraM dvividhaM ekaM tAvanmadhyameruzRGgastham / taduktaM lalitAstavaratne 'tatra catuHzatayojanapariNAhaM devazilpinA racitam / nAnAsAlamanAzaM namAmyahaM nagaramAdividyAyAH // ' iti / tatra madhyazRGge / catvAri zatAnIti vigrahaH / na tu 'catuHzatamutkRti riti piGgalasUtra iva caturadhika zatamiti / uttarazloke prathamaprAkArasya prathamaM rahanapUrvakaSaTzatasakhyAkayAjanaparimita iti parimANoktivirodhAt / nAnAsAlaiH paJcaviMzatibhiH prAkArairiti tadarthaH / aparaM sakalabrahmANDabahirUlabhAge sudhAsAgaramadhyagataratnadvIpastham / taduktaM rudrayAmale 'anekakoTibrahmANDakATInAM bhiruultH| sahasrakoTivistIrNaM sudhAsindhostu madhyame // ratnadvIpe jagaddvIpe zatakoTipravistare / paJcaviMzatitattvAtmapaJcaviMzativaprakaiH // trilakSayojanottuGgaiH zrIvidyAyAH puraM zubham / ' ityAdi / vidyAratnabhASye tu kSIrasamudramadhye'pyekaM puramastItyuktaM parantu tasya caturviMzatiprAkArA ityasakRduktaM tatraikasya prAkArasya nyUnatvaM gaveSaNIyam / zrImannagarazabda: zrIcakraparo vA / 'cakra puraM ca sadanamagAraM nagara guheti vizvAkhyokteH / 'kagajadazAre'tyAdigauDapAdIyasUtre zrIpurasya cakraparatvena tadbhASye vyAkhyAnAcca / naitamRSimaviditvA nagara pravizet', 'devAnAM pUrayodhyA', 'amRtenAvRtAM purI mityAdizrutiSu nagarAdipadAnAM cakre prayogadarzanAcca 'nagaracakra-' (?) ityAdirudrayAmalAt / cintAmaNigRhAntasthA paJcabrahmAsanasthitA // 73 // merau tu svalpaparimANam, 'zRGgAravarNavaprasyottarataH sakalavibudhasaMsevyam / cintAmaNigaNaracitaM cintAM dUrIkarotu me sadanam // iti lalitAstavaratnAt / gauDapAdIyasUtrabhASye tu sarveSAM cintitArthapradamantrANAM nirmANasthAnaM tadeveti tasya cintAmaNigRhatvamityuktvA tannirmANaprakAro visteraNa varNitaH / cintAmaNirabhISTaprado maNistairnirmita yadgRhaM tasyAntastiSThatIti sA / antasthAyai iti // paJcabrahmamaya yadAsanaM brahmaviSNvAdipAdayutaM maJca tasmin sthitA / sthitAyai iti // 73 // For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam paJcabhirbrahmabhirnirmitamAsanaM maJcakarUpaM tatra sthitA / taduktaM bahurUpASTakata bhairavayAmalatantre ca 'tatra cintAmaNimayaM devyA mandiramuttamam / zivAtmake mahAmaJce mahezAnopabarhaNe // atiramyatale tatra kazipuzca sadAzivaH / bhRtakAzca catuSpAdA mahendrazca patadgrahaH // tatrAste paramezAnI mahAtripurasundarI / Acharya Shri Kailassagarsuri Gyanmandir iti / bhRtakAH bhRtyAH druhiNaharirudrezvarA ityarthaH / AgneyAdIzAnAntavidikSu brahmAdaya uparyadhaHstambharUpAH madhye puruSarUpA api zrIdhyAnAcchaktibhAvaM prAptA mIlitAkSA nizcalA ityAdikaM purANAdavagantavyam // 73 // mahApadmATavIsaMsthA kadambavanavAsinI / 59 mahAnti padmAni yasyAmIdRzyAmaTavyAM vane samyaktiSThati / padmATavIsvarUpamUrdhvaM 'trilakSayojanAyAmamahApadmavanAvRtam iti rudrayAmaloktamekam / lalitAstavaratnoktamanyat'maNisadanasAlayoradhimadhyaM dazatAlabhUmiruhRdIrgheH / parNaiH payodavarNairyuktAM kANDaizca yojanottuGgaiH // militaistAlIpaJcakamAnairmilitAM ca kesarakadambaiH / santatagalitamarandasrotoniryanmilindasandohAm 11 pATIrapavanabAlakadhATIniryatparAgapiJjaritAm 1 padmATavIM bhajAmaH parimalakallolapakSmalopAntAm // 'bindusthAnaM sudhAsindhupaJcayonyaH suradrumAH / tatraiva nIpazreNI ca tanmadhye maNimaNTapam // tatra cintaamnnimym.........................|' iti / brahmarandhrasthitasahasradalapadmamapi padmATavItyucyate / uktaM ca svacchandatantre'tasmAdUrdhvaM kulaM padmaM sahasrAramadhomukha miti prakramya mahApadmavanaM cedaM samAnaM tasya coparIti / brahmANDapiNDANDayoraikarUpyAcca / idaM cAruNopaniSadbhASye- 'ANDIbhavajamAmuhu'ritivAkyavyAkhyAnAvasare spaSTIkRtam / kadambAnAM nIpAnAM vane vasatIti tathA / cintAmaNigRhaM parito maNimaNTapaM tatparitaH kadambavanam / taduktaM bhairavayAmale ityAdi / kanakarajataprAkAramadhyabhUH saptayojanA / tasmAdddviyojanonnatAH kadambavRkSAH santItyapi purANe sthitam / For Private and Personal Use Only mahAnti padmAni yasyAM IdRzI yA aTavIvanaM tasyAM samyak tiSThatIti sA / saMsthAyai iti // kadambAnAM vane vasatIti sA / vAsinyai iti // Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 lalitAsahasranAmastotram sudhAsAgaramadhyasthA kAmAkSI kAmadAyinI // 74 // sudhAsAgaraH pIyUSavarNaH sa cordhvastha eka: 'amRtenAvRtAM purI miti zrutiprasiddhaH / piNDANDe bindusthAne sahasrArakarNikAcandramadhye'nyaH / aparAjitAkhye saguNabrahmopAsanAprApte nagare aranAmakaNyanAmakau dvau sudhAhRdau sAgarapratimau / zArIrakabhASye'anAvRttiH zabdAditisUtre kathitAvanyau / avizeSAtsarve'pIha gRhyante / teSAM madhye tiSThatIti tathA / kAme kamanIye akSiNI yasyAH / samAsAntaSTac / kAmezvara eva netraM yasyA iti vA / netraviSayatvAnnetratvamupacaryate / kAJcIpIThAdhiSThAtryA idamasAdhAraNaM nAma / taduktaM brahmANDapurANe 'sarvajJA sAkSibhAvena tattatkAmAnapUrayat / tadRSTvA caritaM devyA brahmA lokapitAmahaH // kAmAkSIti tadA nAma dadau kAmezvarI ca / iti / kAmAnmanorathAn dadAtIti kAmadAyinI / kAmezvarameva vA bhaktebhyo vitarati zivAbhedadAnAbhiprAyeNa vA kAmadAyinI / kAmaM manmathaM dyati khaNDayatIti vA kAmada: zivastena ayinI zubhAvahavidhimatI / 'ayaH zubhAvaho vidhirityamaraH / athavA dAyo nAma pitrAdiparamparArjita svam / tata: kAmezvareNa dAyavatI / tadabhinnAnAdisiddhasvabhAvavatItyarthaH // 74 // atha paribhASAyAM catuHSaSTinAmAni vibhajate ardhacaturviMzatitanudodbhava........guNagaNo dshpaat| dambhAvahagomedAbhAvehacaturguNA guNairgaGgA // 10 // ardhAnAM caturviMzatiH tatastakArAtSaDakSaramekaM nAma / tato nakArAddazAkSaram / nakArasya zUnye saGketitatve'pi tAvanmAtrasya nAmAkSarasaMkhyatvAyogAdakArAntarasAhityApekSAyAM prathamopasthitinyAyenaikAGkasamAveze dazasaMkhyAvAcakatvasiddheH / Tavarge dazamatvAdapi tatsiddheH dazapAditi / tatraikAdazAnAM pAdAtmakanAmnAM sattve'pi chandonurodhAdavayutyAnUdhaikAdaza: pAda: pRthag uttarArdhe dakAreNa nirdiSTa: / caturiti catvAri nAmAnItyarthaH / na tu caturakSaramekaM nAmeti / tathAtve ekenaiva ghakAraDhakArAdyakSareNa siddhe'dhikoktervaiyarthyAt / ekAdyAdisaMkhyAvAcakapadasambandhibhinnaireva vagairakSarasaMkhyAvyavahArasyAsAGkaryArthamaGgIkArasyoktatvAcca / tatazcatvAri nAmAni sudhAyA amRtasya yaH sAgaraH samudraH tanmadhye tiSThatIti sA ! madhyasthAya' iti // kAmAni kamanIyAni akSINi yasyAH sA / kAmAkSyai iti // kAmAnabhISTAn dadAti sA / dAyinyai iti // 74 // For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 61 katikatyakSarANItyAkAGkSAyAM parasparAkSarasaMkhyAvaiSamye mAnAbhAvAt 'samaM syAdazrutatvAditinyAyena samasaMkhyAkSarANIti siddhe'rdhasyArdhayorardhAnAM vA madhya evetyapi niyamAccatvAricatvAryaSTAvaSTau vAkSarANIti siddhyati na tu navanavetyAdi / ardhAtparato dvitIyanAmasamAptyApatteH chandaHsUtravirodhena tasyAniSTatvAt / caturaSTasaMkhyayoranyataraniyamastu bhaktipriyA bhaktigamyA bhaktivazyA bhayApahA' ityardhaparyAlocanavatAM vyutpattimatAM ca sujJAna eva / navayaM granthaH sahasranAmAkSarANA- muddhArAya gurucaraNaiH kRtaH kintu jJAtAkSarAnprati vibhAgapradarzanAya / atazcAkSarajJAnasApekSatvAdvyutpannaizcatuzcaturakSarANIti jJAtuM zakyameva / na ca tairanyatrApyevameva jJAtuM zakyatvAdgranthavaiyarthyam / vyutpannAnAmapi sandehasya pracuraM pradarzayiSyamANatvAt / anyathA chalAkSarazUtrANAmapi vaiyapatteH / athApi yadyaSTAkSare dve nAmanI vibhajyene tadA guNairiti gakAreNa 'zaraccandranibhAnane tyatra zaraccamiti tryakSarasya bhinnanAmatvApattiH / tatrApi bhramAdiSTApattiM vadantastu nAtrAdhikAriNaH / taduktaM yogavAsiSThe-- nAtyantamajJo nota jJaH so'sminzAstre'dhikAravAniti tulyAvimau paryanuyogasamAdhI sarvazAstreSvapIti // 10 // ___ atha devyAH sthUlarUpasya kAryANi spaSTatayA vadanneva rahasyabhUtaM paraM rUpaM rahasyoktibhireva varNayitumArabhate devarSigaNasaMghAtastUyamAnAtmavaibhavA / devarSItyAdinA / devagaNa RSigaNazca yastayoH saMghAtena mahAsamudAyena stUyamAna AtmA svarUpaM yasya tAdRzaM vaibhavaM yasyAH, stUyamAnAtmavaibhavamAtmano vyApakatvaM yasyA vA sA / athavA devarSigaNai: saMghAtaza: stUyamAnaM bahuprakAreNa stUyamAnamityarthaH / yadvA saMghAto narakavizeSastannirAsArtha stUyamAnamityAdi / pApasya prAyazcittamityAdau SaSThyA nAzyanAzakabhAvasambandhArthakatvadarzanAdihApi SaSThIsamAsaH / yadvA samyak ghAto bhaNDAsuravadhastaduddezena stUyamAnamityAdi / ataevottaranAmani taduttarabhAvitavadhodyogakathanam / ataeva brahmANDapurANe bhaNDAsurapIDitairdevaiH kutaM 'jayadevi jaganmAtarityAdinA devIstavaM nirvAmbayA varaM vRNudhvamityukte devAnAM vAkyam 'yadi taSTAsi kalyANi vayaM daityendrpiidditaaH| durlabhaM jIvitaM cApi tvAM gatAH zaraNArthinaH // ityAdi / anyatrApi 'tataH kadAcidAgatya nArado bhgvaanRssiH| praNamya paramAM zaktimuvAca vinayAnvitaH // devAnAM RSINAM gaNAnAM gaNadevAnAM AdityavasvAdInAM ca yaH saGghAta: samudAyaH tena stUyamAnamAtmanovaibhavaM yasyAH sA / vaibhavAyai iti // For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 62 ityArabhya www.kobatirth.org lalitAsahasranAmastotram 'ayaM bhaNDAsuro devi bAdhate jagatAM trayam / tvayaikayaiva jetavyo na zakyastvaparaiH suraiH // ' ityArabhya ityantam / vastutastu devA brahmAdayaH / RSayo vasiSThAdayaH / devarSayo nAradAdayaH | devarSayazca devarSayazceti vigrahaH / gaNAH AdityAdayaH / 'AdityavizvavasavastuSitAbhAsvarAnilAH / mahArAjikasAdhyAzca rudrAzca gaNadevatAH // ' ityagnipurANAt / teSAM saMghAtaH samudAya: 'anekakoTidikpAlaizcandrArkavasukoTibhirityAdirudrayAmaloktastena stUyamAnamityarthaH / tena na gaNasaMghAtapadAbhyAM paunaruktyaM zaGkanIyam / atha pararUpaparatvapakSe devAdistUyamAnatva vizeSaNAdakhilAnugatamakhilaparicitamakhilapremAspadaM caitanyamevAtmeti zaivazAstrokta svarUpaM dhvanitam | agnipurANe'pi - 'tasya caitanyamAtmeti prathamaM sUtramIritam / jJAnabandha itIdaM tu dvitIyaM sUtramIzituH // iti / tatazca devAdibhiH stUyamAnaM paricIyamAnamAtmanaH / 'svAtmaiva devatA proktA lalitA vizvavigraheti tantrarAjoktAyA AtmAbhinnadevatAyA vaibhavaM vibhutvamanantazaktisaMvRtatvarUpaM prAbhavaM yasyAH seti varNanIyam / atha 'devakAryasamudyateti yatsthUlarUpasya kAryamuktaM tatprapaJcayati / bhaNDAsuravadhodyukta zaktisenAsamanvitA // 75 // bhaNDanAmako'surastadyuddhAdikaM ca lalitopAkhyAne vistareNa prasiddhataram / taduktaM tatraiva brahmANDapurANe manmathadAhaM prakramya, 'atha tadbhasma saMvIkSya citrakarmA gaNezvaraH / tadbhasmanA tu puruSaM citrAkAraM cakAra sa // ' Acharya Shri Kailassagarsuri Gyanmandir 'etaddRSTvA tu caritaM dhAtA bhaNDitibhaNDiti / yaduvAca tato nAmnA bhaNDo lokeSu kathyate // ityantam / tasyAsuratvamapi tatraivoktam 'rudrakopAnalAjjAto yato bhaNDo mahAbalaH / tasmAdraudrasvabhAvazca dAnavazcAbhavattataH // bhaNDa nAmako yo'surastasya vadhe hamane udyuktA yAH zaktaya: tAsAM senAbhiH samyaganvitA yuktA / samanvitAyai iti // 75 // For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 63 iti / tasya daityasya vadhe hanane udyuktAnAM zaktInAM strIdevatAnAM senAbhiH sainye samyak vyUhanirmANinAnvitA yuktA / samyagabhedenAnvitA vA / tathA ca gauDapAdIyaM sUtram'bhaNDAsurahananArthamekaiva anekA' iti yadvA bhaNDo nirlajjaH sa ca prakRte jIvabhAvamApanno dehI / tadAhu: 'saccitsukhAtmA'pi jaDAsthiratvaduHkhAdibhiH klizyasi bhaNDimAyamiti / tasyAsUn prANAn rAtyAdatte tatsarvaM svaM taddvato dharmo bhaNDimeti yAvat / jJAnabandha iti sUtrokto bandha iti bhAvaH / asyAtmA jJAnamiti sUtradvayaM sandhAvakArazleSAzleSAbhyAmAtmanyAtmatvajJAnAbhAvo'nAtmanyAtmatvajJAnaM ca ANavamalapadavAcyatvena prasiddho bandha ityarthastadbhASya'vArtikayoruktaH / tasya vadho yasmAttadudyuktamudyoga udyama iti yAvat tasya yAH zaktayaH sAmathyAni tAsAM senayA samUhena samanviteti rahasyArthaH / tathA ca zivasUtrANi - 'udyamI bhairavaH / zakticakrAnusandhAne vizvasaMhAraH / zaktisandhAne zarIrotpattiH bhUtasandhAne bhUtapRthaktvavizvasaMghaTTA ityAdIni tadvArtikAni yathA 11 1 'yoyaM vimazarUpAyAH prasarantyAH svasaMvidaH / jhaDityuccalanAkArapratibhAnmajjanAtmakaH udyamo'ntaH parispandaH pUrNAhabhAvanAtmakaH / sa eva sarvazaktInAM sAmarasyAdazeSataH // vizvatobharitatvena vikalpAnAM vibhedinAm / alaM kavalananApAtyanvarthAdeva bhairavaH // yosyamuktaH svasaMvittarudyogo bhairavAtmakaH / asyAsti mahatI zaktiratikrAntakramAkramA // niHzeSanirjAcacchaktisanAkramaNalampaTA riktAriktAbhayAkArApyanyaitaddUSiNI parA // tathaiva svAtmacidbhittau prameyollAsanAditaH / parapramAtRvizrAntiparyantaspandarUpayA sRSTisthitilayAntAkhyA bhAsA zaktiprasAraNAt / prapaJcaviSayaM caJcatpaJcakRtyaM prapaJcitam // tayA prasAritasyAsya zakticakrasya yatpunaH / sandhAnamantarA mAyA soktakramavimarzanam // tasminsatyasya vizvasya kAlAgnyAdikalAvadheH / saMhAra: syAtsvasaMvittivahnisadbhAvalakSaNaH // icchAzaktirumatyAdisUtroktA zaktirasya yA / sandhAne yoginastasyAstanmaye bhAvane sati // tadvazAttattadicchArhazarIrotpattiriSyate bhUtAnAM dehadhIprANazUnyAnAM grAhakAtmanAm // 11 1 For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 64 lalitAsahasranAmastotram grAhyANAM sthAvarANAM ca sandhAnaM paripoSaNam / pRthaktvamatha vizleSo vyAdhyAdiklezabandhanAt // vizvasya dezakAlAdiviprakRSTasya saMghaTTazcakSurAdyakSa pratyakSIkaraNAdikam etatsarvaM bhavecchaktisandhAne sati yatpunaH / ityAdi / puMstvazaktirbAlye tirohitApi yauvane yathA samullasati tathA vicitrA: zaktisamUhA jIve vidyamAnA apyajJAnavazAttirohitAH udyoge sati tu sarvA api tAH samullasantIti tu samudAyArthaH // 75 // sampatkarI samArUDhasindhuravrajasevitA / Acharya Shri Kailassagarsuri Gyanmandir // yoginaH / asti sampatkarInAma kAciddevatA / yA tAvat svatantratantre- 'sampatkarIti kApyasti vidyA sA'cintyavaibhave tyArabhya evaM trivarNA sA vidyA vidhAnaM cAtha kathyata ityantena varNitA / sA hi tripurasundaryA gajeSvadhikRteti lalitopAkhyAne prasiddham / 'lalitAparamezAnyA aGkuzAstrAtsamudgatA / sampatkarI nAmadevI' tyArabhya 'raNakolAhalaM nAma sAruroha mataGgaja'mityAdikamuktvA tAmanvagA yayuH koTisaMkhyAkA kuJjarottamA' ityantam / tayA samyaggajazAstrakathitopAyairArUDhAnAmArohaNAdinA niyamitAnAM sindhurANAM bhadramandramRgAdibhedabhinnagajAnAM vrajena hAstikena sevitA / athavA sukhasampanmayI cittavRttiH sampatkarItyucyate tasyAM samArUDhairviSayIbhUtaiH sindhuravrajaiH zabdAdiviSayasamUhaiH sevitA / tathA ca kAdimate- 'indriyArthAngajAnpUrve tannAmnaiva samarcayediti / ekasmin jJAne viSayIbhUtAyAstripuTyA vivicya sambandhajJAnarUpA cittavRttiH sukhasampatkarI / taduktaM pratyabhijJAyAm 'grAhyagrAhakasaMvittisAmAnye sarvadehinAm / yoginAM tu vizeSo'yaM sambandhe sAvadhAnataH // iti / tadidaM 'lokAnandaH samAdhisukhamiti zivasUtravyAkhyAyAM spaSTam | 'mAtrA svapratyayAnusandhAne naSTasya punarutthAna miti sUtre varadarAjenoktam 'mAtrA padArtharUpAdyAsteSvebhizcakSurAdibhiH / akSaiH svapratyayo nAma tatastvagrAhyavedanam // sandhAnaM tu samastaM tadahamityanusaMhatiH / amuSminsati naSTasya haritasyoktavargataH // turyasya punarutthAnaM bhUya unmajjanaM bhavet / aikyasampatraM tasya yogIndrasyeti ziSyata // ' For Private and Personal Use Only iti / sampatkaryAkhyA yA mUladevyaGkuzAtprAdurbhUtA devatA tayA svazaktisenayA sahitayA samyak gajazAstroktarItyA ArUDhau (Dho) yaH sindhurANAM gajAnAM vrajaH samudAyaH tena sevitA / sevitAyai iti / Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ityArabhya azvArUDhAkhyA tAvadazveSvadhikRtA / taduktaM brahmANDapurANe saubhAgyabhAskara - bAlAtapAsahitam azvArUdAdhiSThitAzvakoTikoTibhirAvRtA // 76 // kAciddevatA tantre prasiddhA / yasyAstrayodazAkSaro mantraH sA 'atha zrIlalitezAnyAH pAzAyudhasamudbhavA / ati tvaritavikrAntirazvArUDhA calatpuraH // ' 'aparAjitanAmAnaM samAruhya hayaM yayau / bahavo vAtajavanA vAjinastAM samanvayuH // ' Acharya Shri Kailassagarsuri Gyanmandir ityantam / ataeva tripurAsiddhAnte nAmanirukti': 'turaGgeSu sthiratvAcca sAzvArUDheti gIyata' iti / tayAdhiSThitAnAM svAyattIkRtAnAM azvAnAM koTiguNitakoTibhirjaladhisaMkhyAbhirbahvIbhirAvRtA | yadvA 'indriyANyazvarUpANi tatra pazcimato yajediti kAdi vacanAdazvapadenendriyANi kathyante / tadArUDhaM manaH / manasa indriyadvAraiva vRttinirgamAt / tatazcaikena manasA asaMkhyAtAnIndriyANyadhiSThAya tattatsukhAni bhunaktItyarthaH / azvArUDhairiti bahuvacanAntena vigrahe bahubhirmanobhiryugapadanantendriyAdhiSThAtrItyarthaH / AtmAkhyadevatArUpo yogI pUrvoktodyamAbhyAsavAMzcedicchAmAtreNa sarvazarIrAbhimAnI bhavatIti bhAvaH / tathA ca zivasUtrANi - 'vismayo yogabhUmikAH / icchAzaktirumA kumArI / dRzyaM zarIramiti / tadvArtikAni ca 'yathA sAtizayAnande tasya cidvismayo bhavet / tathAsya yogino nityaM tattadvedyAvalokane // niHsAmAnyaparAnandAnubhUtistimitendriye 1 pare svAtmanyatRptyaiva yadAzvaryaM sa vismayaH // sa eva khalu yogasya paratattvaikarUpiNaH / bhUmikAstat kramArohaparavizrAntisUcikAH 11 1 IdRgvismayavidyogabhUmikArUDhacetasaH parabhairavatAM yuktyAbhyasamAnasya zAzvatI // tasyaiva yogino yecchAzaktiH saiva bhavatyumA / parA bhaTTArikA saiva kumArIti prakIrtitA // 65 For Private and Personal Use Only azvArUDhAkhyA zrIdevI pAzAdAvirbhUtA devatA tayA adhiSThitAnAM svAyattIkRtAnAM azvAnAM yA koTiguNatA koTi : tAdRzAnekAbhiH koTibhirAvRtA paritaH saMvRtA / AvRtAyai iti // 76 // Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 66 iti // 76 // www.kobatirth.org iti / sUtrAntaraJca 'yathA tatra tathAnyatre 'ti / lalitAsahasranAmastotram sadAzivAdikSityantavizvasargAdilIlayA kumArI kuM mahAmAyA bhUmiM mArayatItyapi // kumArI copabhogyasya yogino bhairavAtmanaH / kumArI nAnyabhogyasya bhoktrekAtmyena tiSThati // umA kumArI santyaktasarvasaGgA mahezituH / ArAdhanaparA tadvadicchAzaktistu yoginaH // ayameva sphuTopAyo dRSTo'nuttaradezikaiH / evamIdRkprabhAvecchAzaktiyuktasya yoginaH // yadyadRzyamazeSaM taccharIraM tasya yoginaH / ahamitya pRthaktvena prativatpratibhAsanAt // evaM dehe ca bAhye ca sarvatraivAsya yoginaH / dRzyaM zarIratAmeti zarIraM cApi dRzyatAm // ' Acharya Shri Kailassagarsuri Gyanmandir 'yatra svAbhAvikA dehe sphuTIbhUtA svatantratA / yathA tatra tathAnyatra dehe bhavati yoginaH // sphuTIbhavati yuktasya pUrNAhantAsvarUpiNI / ' yatra etadrathatrayaM cakrarAjarathArUDhasarvAyudhapariSkRtA / cakrarAjakiricakrageyacakrAdayo rathaprabhedA rathazAstre lalitopAkhyAne ca varNitA: 'AnandadhvajasaMyukto navabhiH dazayojanamunnamrazcaturyojanavistRtaH mahArAjJIzcakrarAjarathendraH mantritAbhA ( NyambA ) mahAcakre gIticakre saptaparvANi coktAni tatra devyazva tAH zRNu / kiricakrarathendrasya paJcaparvasamAzrayAH // devatAzca zRNu prAjJa nAmAni zRNvatAM jayaH / cakrarAjaratho yatra tatra geyarathottamaH // geyarathastatra kiricakrarathottamaH / tatra trailokyamiva jaGgamam // For Private and Personal Use Only parvabhiryutaH / 11 pracalanbabhau / rathottame // - cakrarAjAkhyo yaH zrIdevyA rathaH taM ArUDhAni yAni sarvANyAyudhAni devatArUpANi taiH pariSkRtA alaGkRtA / pariSkRtAyai iti // Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam ityAdi / teSu cakrarAjAkhyaM rathamArUDhaH sarvairAyudhaiH pariSkRtAlaGkRtA yuddhakAle devI / rathasamIpe devyA: sarvANyAyudhAni cakrarAjarathe paripUrya sthApitAni santItyarthaH / yadvA cakrarAjaM zrIcakrameva rathastamArUDhAni yAni sarvAyudhAni sarvANyAtmajJAnasAdhanAni tairityAdi / yajJAyudhAni sambharatItyAdau sAdhane prAyudhazabdaprayogadarzanAt / ANavopAya-zAktopAya-zAmbhavopAyAdayaH zaivazAstroktasAdhanavizeSA yogazAstroktAzca te zrIcakrAnna bhidyanta ityarthaH / tathA ca sUtram-'nAsikAntamadhyasaMyamAtkimatra savyApasavyasauSumyeSviti / cakrasiddhau satyAM yogamArge kimapi nAvaziSyata ityarthaH / athavA cakrarAjameva ratha AdhAro yasya taccakrezatvAkhyA siddhiritiyAvat / tAmArUDhaM tadAne'dhikRtaM yatsarvAyudhaM sarvANi karmAdirUpANyAyudhAni sAdhanAni yasmiMstat 'sarva karmAkhilaM pArtha jJAne parisamApyata iti vacanAjjJAnam / zuddhavidyetyarthaH / tayA pariSkRtA / tathA ca zivasUtram- 'zuddhavidyodayAccakrezatvasiddhiriti / vArtikAnyapi 'yadAparimitAM siddhimanicchanpunaricchati / vizvAtmavatprathArUpAM parAM siddhiM tadAsya tu // zuddhavidyodayAccakrarAjatvaM siddhimRcchati / vaizvAtmyaprathanAkAGkSI saMdhatte zaktimAtmanaH // yadA yogI tadA tasya sdaashivpdspRshH| Izvaro bahirunmeSo nimeSo'ntaH sadAzivaH // sAmAnAdhikaraNyaM ca sadvidyAhamidaM dhiyoH / iti nItyA jagatsarvamahameveti yA matiH // sA zuddhA nirmalA vidyA tadIyAdudayAtsphuTAt / unmajjanAtsa cicchaktimAtmano nityamAmRzet // yadA yogI tadA tasya cakrezatvamanuttaram / mAhezvaryA samAvezotkarSAtsidhyati yogina // iti / geyacakrarathArUDhamantriNIparisevitA // 77 // geyacakrAkhyaM rathamArUDhayA mantriNyA zyAmalAdevyA paritaH sevitA / yadvA geyaM prasiddhaM cakraM yasya tAdRzo ratho yasya sUryamaNDalasya tatrArUDhAbhirmantriNIbhividyopAsakAbhiryoginIbhiH parisevitA / athavA geyo mukhyazcakrAkhyo ratho yasyAH sA tripurasundarI tasyA ArUDhamArohaNaM buddhau viSayIkaraNamanusandhAnamiti yAvat / tena geya cakrAkhyaM rathaM AruDhA | yA mantriNI rAjazyAmalA tayA paritaH samantAtsevitA / sevitAyai iti // 77 // For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 68 lalitAsahasranAmastotram yo mantriNIH / mantro'syAstIti mantri mantravIryaM tannayati viSayIkarotIti tadanubhavastena parisevitA / AtmanaM tripurasundaryAzvAbhedenAnusandhAne kriyamANe yattAvat tantrarAH kathitaM garumukhaikavedyaM mantravIryayojanaM tasyAnubhavo bhavatItyarthaH / tathA ca sUtram-'mahAhradAnusandhAnAnmantravIryAnubhava' iti / 'mahAhRda iti proktA zaktirbhagavatI parA / anusandhAnamityuktaM tattAdAtmyavimarzanam // mantravIryamiti proktaM pUrNAhantAvimarzanam / tadIyo'nubhavastasya sphuraNaM svAtmanaH sphuTam // ' Acharya Shri Kailassagarsuri Gyanmandir iti / etacca 'vidyAzarIrasphuratA mantrarahasya miti sUtre bhagavatA zrIkSemarAjena vistareNa sphuTIkRtam // 77 // kiricakrarathArUDhadaNDanAthApuraskRtA / kirirvarAhaH 'kolaH potrI kiriH kiTi rityamarAt / tadAkRtIni tadAkRSTAni vA cakrANi yasya taM rathamArUDhayA daNDanAthayA vArAhyAkhyayA devyA puraskRtA sevitA / 'sarvadA daNDapANitvAd daNDanAthetigIyata iti tripurAsiddhAnte daNDanAthanAmanirvacanAt / athavA kiraya iti kiraNAH sRSTaya iti yAvat / idamupalakSaNaM sthitilayayoH teSAM cakraM samUha eva rathaH tasyArohe'pi daNDanAthena kRtAntena puraskRtA na svAdhInIkRtA / sRSTisthitilayAntaH patito'pi yogI na yamayAtanAviSayaH / aluptAnusandhAna iti yAvat / tathA ca sUtram -' tatpravRttAvapyanirAsa: svasaMvettRbhAvAditi / vyAkhyAtaM bhagavatA kRSNadAsena 'teSAM sRSTyAdibhAvAnAM pravRttAvapyanAratam / unmajjane'pi niSkampayogAvaSTambhazAlinaH // anirAsaH svasaMvettRbhAvAdapracyutirnijAt / udyatturyacamatkArAdupalabdhisvabhAvataH // ' iti / jvAlAmAlinikAkSiptavahniprAkAramadhyagA // 78 // jvAlAmAlinInAmikA caturdazItithinityA / tayA hi zrImAtaramabhito vahnimayaH prAkAro nirmitaH / tadAkSiptasya nirmitasya vahnimayasya prAkArasya kiricakranAmakaM rathamArUDhA / yA daNDanAthA vArAhI tayA puraskRtA sevitA / puraskRtAyai iti // jvAlAmAlinIti caturdazI nityA / tayA AsamantAtparitaH kSiptasya nirmitasya vahnimayaprAkArasya sAlasya madhyabhAge gacchatI [ti] sthitA sA / madhyagAyai iti // 78 // For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 69 saubhAgyabhAskara-bAlAtapAsahitam varaNasya madhyagA madhyabhAge sthitA / tathA ca brahmANDe jvAlAmAninIM prati devIvacanam vatse tvaM vahnirUpAsi jvaalaamaalaamyaakRtiH| tvayA vidhIyatAM rakSA bAlasyAsya mhiiysH|| zatayojanavistAraM parivRtya mahItalam / triMzadyojanamunnamrajvAlAprAkAratAM vrajet // ityAdi / yadvA nanu parasparavilakSaNasRSTyAdisaMvRtasya jJAninaH kathamadvaitAnusandhAnalopAbhAva ityata Aha-jvAleti / jvAlAnAM mAlinikA mAlAstAzca AkSiptAstatkSaNe utpannAzca vahnaH prAkArAH prakArAH sphuliGgAdayasteSAM madhyagA tad draSTutvena tatsraSTratvena ca madhyavartinI vivadamAnayordvayormadhyasthavannirvikArA / sRSTyAdikartRtvena tadvikAre'pyavikAriNIti yAvat / taduktaM spandazAstre avasthAyugalaM cAtra kAryakartRtvazabditam / kAryatA kSayiNI tatra kartRtvaM punarakSayam // kAryonmukhaH prayatno yaH kevalaM so'tra lupyate / tasmillupte'pi lupto'smItyabudhaH pratipadyate // na tu yo'ntarmukho bhAvaH srvjnytvgunnaaspdH| tasya lopaH kadAcitsyAdanyasyAnupalambhanAt // iti / cidvahnirUpasya jJAnino visphuliGgajvAlAditulyajagataH kAryasya nAze'pi vahnitvarUpaprakAzakatvasya prakAzAtmakatvasya vA na kSatiriti phalitArthaH / na ca zivakAryasya kSayiSNutvena zivaniSThakartRtvasya nAzAbhAve sAdhakasya yoginaH kimAyAtamiti vAcyam / asyApi zivatulyatvena 'tathAparyanuyogAnarhatvAt zivatulyo jAyata' iti sUtrAt / uktaJca 'svazaktipracayo vizvAmiti sUtre vArtikakAraiH 'zaktayo'sya jagatkRtsnaM zaktimAMstu mheshvrH| ityAgamadizA vizvaM svazaktipracayo yathA // zivasya tatsamasyApi tathAsya parayoginaH / iti / athavA / jvAlAmAlinikAsu zaktitrikoNeSu paJcasu kSiptAnAM samarasabhAvamApannAnAM vahniprAkArANAM zivatrikoNAnAM caturNAM madhye bindurUpeNa tiSThatIti | taduktamuttaracatuHzatIzAstre 'tacchaktipaJcakaM sRSTyA layenAgnicatuSTayam / paJcazakticaturvahnisaMyogAccakrasambhavaH // iti // 78 // For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 lalitAsahasranAmastotram bhnnddsainyvdhodyuktshktivikrmhrssitaa| bhaNDAsurasya sainyasya caturaGgabalasya vadhe udyuktAnAM saMyatAnAM zaktInAM nakulyAdInAM vikrameNa parAkrameNa harSitA / yadvA / bhaNDo jIvabhAvastasya sainyaM tadanuguNAdvaitaviSayiNyo vRttayastasya vadhe udyuktAnAmadvaitavRttirUpazaktInAM vizeSeNa krama: pAdavikSepastena harSitA / svAnandAMze AvaraNanAzAt / tadidamuktaM zaktisUtre-'tadaparijJAne svazaktivyAmohitA saMsAritva miti / tasya svakartRkapaJcavidhakRtyasyAparijJAne svAbhi: zaktibhiH khecarI-gocarI-dikcarI-bhUcarIsaMjJAbhirvyAmohitaiva saMsAritvamiti tadarthaH / tAsAM ca zaktInAM pazubhUmikApatibhUmiketi bhUmikAdvaividhyena pramAtranta:karaNabahiHkaraNaviSayabhAvAdyApattistadbhASye draSTavyA / etadvadhodyuktazaktayazcaitaduttarasUtre kathitAH tatparijJAne cittamevAntarmukhIbhAvena cetanapadAdhyArohAccitiriti / antarmukhIbhAvazabdena vRttivizeSarUpAH zaktaya ucyanta iti / nityAparAkramATopanirIkSaNasamutsukA // 79 // kAmezvaryAdicitrAntAH paJcadazatithinityAkhyA devatAH / yAsAM mantrA jJAnArNave tantrarAje ca bhedenoddhRtAH / tAsAM parAkramasyATopo vistAro damanakAdicandraguptAntapaJcadazasenAnIvadhaparyanta: tasya nirIkSaNe samyagutsukA / pakSe nityA anAdisiddhAH svAtmazaktayastatparAkrame kSaNe uttarottaramutsukA / sakRjjAtApi jJAnakalAntarmukhatAyAmevotsAhaM janayantI satI vardhate / uktaJca yogavAsiSThe 'sarvA eva kalA jantoranabhyAsena nazyati / iyaM jJAnakalA tvantaH sakRjjAtApi vardhate // iti // 79 // bhnnddputrvdhodyuktbaalaavikrmnnditaa| bhaNDAsurasya putrANAM caturbAhvAdhupamAyAntAnAM triMzatsaMkhyAkAnAM vadhe udyuktAyA bAlAkhyadevyA navavarSAyA svaputryA vikrameNa nanditA hRSTA / uktaJca brahmANDe 'tAbhinivedyamAnAni sA devI llitaambikaa| putryA bhujApadAnAni zrutvA prItiM samAyayau / ' iti / bhaNDasya bhaNDAsurasya yatsainyaM senA tasya vadhe udyuktAnAM sannaddhAnAM zaktInAM vikrameNa parAkrameNa harSitA / saJjAtaharSA / harSitAyai iti // nityAnAM kAmezvaryAdicitrAntAnAM ya: parAkramasyATopa: vistAra: tannirIkSaNe samyagatizayenotsukA / utsukAyai iti // 79 // ____ bhaNDasya bhaNDAsurasya ye putrA: teSAM vadhe saMhAre udyuktAyA bAlAyAH svakumAryA vikrameNa nanditA hRSTA / nanditAyai [iti] || For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 saubhAgyabhAskara-bAlAtapAsahitam mantriNyambAviracitaviSaGgavadhatoSitA // 80 // mantriNyambayA zyAmalAmbayA viracitena viSaGgAkhyasya daityasya vadhena toSitA / viSaGgavizukrau bhaNDAsurabhrAtarau / taduktaM brahmANDe 'purA bhaNDAsuro nAma sarvadaityazikhAmaNiH / pUrvadevAnbahuvidhAnyaH sraSTuM svecchayA paTuH // vizukraM nAma daiteyavargasaMrakSaNakSamam / zukratulyavicArajJaM dakSAMsena sasarja saH // vAmAMsena viSaGga ca sRSTavAnbhrAtarAvubhau / ' ityAdi // 80 // vishukrpraannhrnnvaaraahiiviirynnditaa| vizukrAkhyasya daityasya prANAn haratIti haraNaM tAdRzena vArAhInAmikAyA daNDinIdevyA vIryeNa zauryeNa nanditA | tripurAsiddhAnte vArAhIpadaniruktiryathA 'vArAhAnandanAthasya prsnntvaanmheshvrii| vArAhIti prasiddheyaM varAhavadanena ca // iti / pakSe bhaNDaputrA ANavAdayo malA: viruddhaH saGgo viSaGgo viSayAbhilASaH, viSaM gacchatIti vA viSAtmaka iti yAvat / ata eva 'yo viSastho jJAnazaktihetuzceti sUtre viSaviruddhatvAdaviSazabdo mAhezvaryAdizaktimaNDalaparatvena kSemarAjavRttau vyAkhyAtaH / viruddhaM zukraM tejo yasya sa jIvabhAvaH / vizeSeNa zucaM zokaM rAti krAmatIti vA / ayasmayAditvAtpRSodarAditvAdvA pakSadvaye zabdasiddhiH / bAlAmantriNIvArAhya antaravRttivizeSAstAbhisteSAM kSayeNa svAtmadevatA tuSyatIti / tadidamuktaM 'balalAbhe vizvamAtmasAtkarotIti zaktisUtre | cittireva balaM tallAbhe unmagnasvarUpAzrayeNa vizvaM svAbhedena bhAsayatIti tad bhASyam / tathA 'tadArUDhapramite tatkSayAjjIvasaMkSaya' iti zivasUtre vArtikakAraiH-- 'tadityuktacare dhAmni saMvettRtvasvarUpiNI / ArUDhA pramitiH saccinmadvimarzanatatparA // yasya tasyAsya taditi proktANavamalAtmanaH / abhilASasya rUDhasya kSayAjjIvasya sNkssyH|| mantriNyambayA rAjazyAmalayA viracito vizeSeNa kRto yo vizukrasya bhaNDAsurabhrAturvadhaH tena toSitA tRSTA / toSitAyai iti // 80 // viSaGgAkhya aparabhrAtuH prANAnAM haraNe (vA)rAhyA daNDanAthAyA yadvIryaM zauryaM tena nanditA / nanditAyai iti // For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram iti / asuranirmitairnAnAvidhairvijairyantritAndevAnvIkSya zrImAtrA tadAtva eva svabharturmukhAlokanamAtreNASTAviMzatyo mahAgaNapatirutpAditastena tadIyaM vighnayantraM nirbhidya devA mocitAH / uktaJca brahmANDapurANe 'tataH sA lalitAdevI kAmezvaramukhaM prati / dattApAGgA samahasannAtivyaktaradAvali // tasyA mandasmitarucaH kuJjarAkRtimAnmukhe / kaTakroDagaladAnaH kazciddevo vyajRmbhatA // ' ityAdi / tadidaM nAmadvayenAha / kAmezvaramukhasya parazivavadanacandrasyAlokAbhyAM sAkUtavIkSaNacandrikAbhyAM kalpita utpAditaH zrImAnmahAngaNezvaro yasyAH sA / yadvA sUtrokto jIvakSayo nityatvAnna yujyata ityAzaGkaya jIvabhAvasya kSayaparatvena samAdhatte kAmezvaramukhAlokakalpitazrIgaNezvarA // 81 // kAmezvara iti / kAmezvaraH kevalanirguNaH zivastanmukhAlokena tadanubhavena kalpitaM zrIgaNezvaratvaM puryaSTakAdhIzvaratvaM yayA sA / puryaSTakapramAtRtvAhantAbhimAniviziSTasya jIvapadavAcyatvena tattAdAtmyAbhimAnasya svAtmasvarUpaniSkarSajJAnajanyena puryaSTakezvaratvajJAnena nAze vizeSaNAbhAvAprayukto viziSTAbhAva iti bhAvaH / taduktaMm 'bhUtakaJcukI tadA vimukto bhUyaH patisamaH para' iti zivasUtrevArtikakAraiH 'tadetyuktAbhilASasya prshmaajjiivsNkssye| puryaSTakapramAtRtvAbhimAnagalanAdasau // dehArambhakarairbhUtairaspRzadbhirahaM padam / kaJcukIva vizeSeNa mukto nirvANabhAgyataH // bhUyo bAhulyataH patyA samo'yaM paramezinA / tattvarUpaM samAviSTazcidAnandaghanAtmakam // tata eva paraH pUrNaH samyak tanmayatAM gtH| iti / ayamevArthaH zaktisUtre'pyukta:--'cidAnandalAbhe dehaprANAdiSvavabhAsamAneSvapi cidaikAtmyapratipattidADhaya jIvanmukti riti / 'madhyavikAsAccidAnandalAbha' ityuttarasUtre tu madhyavikAso yazcidAnandalAbho hetutvenoktaH sa iha vakSyamANamahAgaNezapadena grAhyaH / yazca madhyavikAse'pyupAyastatto'pyuttarasUtre vikalpakSayAdirUpo varNyate sa iha kAmezvaramukhAlokapadenoktaH / praharSitetyanena tu cidAnandalAbha uktaH / eteSAM svarUpaniSkarSastu pratyabhijJAhRdaye'nusandheyo vistarabhayAnnehocyate // 81 // ____ kAmezvarasya mukhAlokamAtreNa kalpitaH udbhAvitaH zrIgaNezvaro mahAgaNapatiryayA / gaNezvarA iti // 81 // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 saubhAgyabhAskara-bAlAtapAsahitam mhaagnneshnirbhinnvighnyntrprhrssitaa| mahAgaNezena niHzeSeNa. bhinnai zitairvighnayantraiH pratyUhasamUhayantraNaiH prakarSaNa harSitA / gavyUtimAtrAyAme zilApaTTe alasAdidevatASTakapuTitazUlASTakopetadigaSTakaM jayavinaM nAma yantraM vilikhya devIsainye vizukreNa nikSiptaM tanmahAgaNapatinA cUrNIkRtamiti lalitopAkhyAne prasiddham / bhaNDAsurendranirmuktazastrapratyastravarSiNI // 82 // bhaNDenAsurendreNa daityarAjena nirmuktAnAM zastrANAmastrANAM pratikUlAnyastrANi varSatIti tathA / zastrAstrayorbhedo dhanurveda-'dhRtvA praharaNaM zastraM muktvAtvastramitIrita'miti / pakSe mahAgaNAnAmIzvaratvenAtmanyAtmatAjJAnAbhAvAdAvidyakavRttirUpANAM vighnAnAmastrANAM ca parAhantAnusandhAnadhArArUpapratyastrai zena nAmadvayamadhyAtmarItyApi vyAkhyeyam // 82 // kraanggulinkhotpnnnaaraaynndshaakRtiH| karAmulyo dakSavAmakaradvayasyAGgulyo daza tAsAM nakhasandhiSUtpannA nArAyaNasya dazAkRtayo matsyAdidazAvatArA yasyAH sA / bhaNDAsureNa sarvAsurAstraM nAma sakala daityotpAdanamastraM prayuktaM tena somaka-rAvaNa-bali-hiraNyAkSAdaya utpannAH snto'yudhynt| tato devyA dakSahastAGguSThAdivAmahastakaniSThikAntAGgulinakhebhya: krameNa matsya-kUrmavarAha-nArasiMha-vAmana-bhArgava-dAzarathi-haladhara-kRSNa-kalkirUpadazAvatArAnutpAdya te niSUditAH / uktaJca brahmANDe-- 'dakSahastAGguSThanakhAnmahArAzyAH smutthitH| mahAmatsyAkRtiH zrImAnAdinArAyaNo vibhuH // ityArabhya dazAvatAranAthAste kRtvetthaM karma duSkaram / lalitAmbAM namaskRtya baddhAalipuTAH sthitaaH||' mahAgaNezena nirbhinnaM niHzeSeNa nAzitaM yadvighnayantram / gavyUtimAtravistRtAyAM zilAyAM yallikhitvA zaktisainye AlasyAdikamudbhAvya vighnakaraNAya zaktisainye vizukreNa nikSiptamiti prasiddham / tena prakarSeNa harSitA / harSitAyai iti / ___ bhaNDanAmakenAsurendreNa nirmuktAnAM prayuktAnAM zastrANAM pratikUlAni nAzakAnyastrANi varSIti sA / varSiNye iti // 82 // ____ karayoraGgulayaH daza tAsAM nakhebhya utpannA nArAyaNasya viSNorAkRtayaH avatArA yasyAH / AkRtaye iti / For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 lalitAsahasranAmastotram ityantena / pakSe jIvasambandhinyo jAgradAdayo'vasthA paJcezvarasambandhIni sRSTyAdIni kRtyAni paJcetyevaM dazAkRtayo'pi nakhamAtreNotpannA bhavantIti anAyAsenotpadyanta ityatra tAtparyam / nArAyaNazabdo jIvezvarayorupalakSakaH / dazAzabdo'vasthAparaH / kRtizabdaH kRtyaparo vA / mahApAzupatAstrAgninirdagdhAsurasainikA // 83 // SaDakSarAtpAzupatAstramantrAdayaM bhinno mahApAzupatAstramantraH / pUrva Izvaradevatyo'ntya: sadAzivadevatyaH / 'rudrAdayaH pizAcAntAH pazavaH prikiirtitaaH| teSAM patitvAtsarvezo bhavaH pazupatirmataH // iti laiGgAt / pazupateH Izvarasya sadAzivasyedaM pAzupatam / azvapatyAditvAnna patyuttarapadalakSaNo Nyapratyaya: / mahacca tatpAzupataM ca mahApAzupataM sadAzivAstraM tasyAgninA nirdagdhA asurasya bhaNDasya sainikA yayA sA | pakSe'bhyAsatAratamyenottarottarotpannA utkRSTA advaitavRttaya eva mahApAzupatAstrAgnayaH asurasainikA AvidyakavRttayaH // 83 // kAmezvarAstranirdagdhasabhaNDAsurazUnyakA / kAmezvarasya yadastraM tanmahApAzupatAdastrAdapyadhikam / tasyAgninA nirdagdhaM bhaNDAsureNa sahitaM zUnyakAkhyaM tadIyanagaraM yayA sA / tathA ca brahmANDe 'athaikazeSitaM duSTaM nihatAzeSabAndhavam / krodhena prajvalantaM ca jagadviplavakAriNam // mahAsuraM mahAsattvaM bhaNDaM caNDaparAkramam / mahAkAmezvarAstreNa sahasrAdityavarcasA // gatAsumakaronmAtA lalitA prmeshvrii| tadastraprahitailaiiH zUnyakaM tasya pattanam // sastrIkaM ca sabAlaM ca sagoSThadhanadhAnyakam / nirdagdhamAsItsahasA sthalamAtramaziSyata // zUnyakaM tatpuraM nAma zUnyamAsIdyathArthataH / mahat yatpazupatisambandhyastraM tasyAgninA niHzeSeNa dagdhA: bhaNDanAmakAsurasya sainikA / senAnAyakAH yasyAH sA / sainikAyai iti // 83 // ____ kAmezvarasya kAmezvarasambandhyastrasya agninA niHzeSeNa dagdhaM bhaNDAsurasahitaM zUnyakaM nAma tanagaraM yasyAH (yayA) sA / zu(zU)nyakAyai iti // For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam iti / yadvA / AtmAkhyadevatAyA jIvadazAyAmeva sAyujyamuktiM prAptasya zivatulyasthitimiyatA prabandhena kathayitvA sAmprataM prArabdhavazAtsthitasya dagdhapaTAbhAsasya dvaitabhAnasya tattulyena liGgazarIrAdinA saha nAzamAtmajJAnena vadan zivamAtrAvazeSamAha / kAmezvarAstraM cidagniH / cidAtmana eva sarvakAmyamAnatvena kAmezvaratvAt / 'AtmanaH kAmAya sarvaM priyaM bhavati' iti zruteH / bhaNDAsuro dvaitabhAnakaro jIvabhAvaH / zUnyaketipadasya dagdhapaTAbhAsadvaitabhAnamarthaH / zUnyavAdisammataM zUnyameva vA / jIvabhAvasahitasya zUnyabhAvasya cidagninApagame cinmAtramavaziSyata iti sidhyati / zUnyazabdAdrikte'rthe yAvAdigaNapAThAtkan / evaM bhaNDAsurapIDitairdevaiH stutA satI bhaNDahananAntaM devakAryaM kRtvA tadante santuSTairdevaiH punaH stutetyAha brahmopendra mahendrAdidevasaMstutavaibhavA // 84 // brahmeti / brahmaviSNuzakrAdyairdevaiH samyak stutaM vaibhavaM parAkramo yasyAH / 'asminnavasare devA bhaNDasaMhAratoSitAH / sarve'pi sevituM prAptA brahmaviSNupurogamAH // ' 75 ityAdi brahmANDapurANAt / pakSe brahmaNaH saMstutaM paricitaM vibhutvamaparicchinnatvaM sarvAtmatvaM yasyA AtmarUpadevatAyAH sA // 84 // haranetrAgnisandagdhakAmasaJjIvanauSadhiH / harasya tRtIyanetrasthena agninA samyak dagdhasya bhasmIkRtasya kAmasya manmathasya saJjIvanauSadhiH jIvAtuH / viraktatarasyApi kAmezvarasya svAbhimukhIkaraNAt / bhaNDAsurahananottaraM brahmAdibhiH prArthitayA lalitAmbayA punarmanmatho jIvita iti kathAyA brahmANDapurANe smaraNAcca / etena pitrA nirbhartsito bAlo mAtraivAzvAsyate kileti nyAyo'pyanugRhItaH / anenaivAzayenoktaM brahmavaivarte - 'harau ruSTe gurustrAtA gurau ruSTe na kazcaneti / na ca tatra haripadasyopAsyadevatopalakSaNatvena tripurasundarIko - pAttrANakartRtvaM paramazivasyaiva guruparamparAvadhitvAdvaktavyaM na punarvaiparItyamiti zaGkayam / paramazivasyApi zrIvidyopAsakatvenopAsanAyAzca gurumantareNAyogAttadapekSAyAM tripurasundaryA eva tadgurutvasvIkArAt / ataeva yoginIhRdaye zivenaiva pArvatIM pratyuktam'anyAyena ca dAtavyaM nAstikAnAM mahezvari / evaM tvayAhamAjJapto madicchArUpayA prabho // ' For Private and Personal Use Only brahmopendramahendrAdidevaiH samyak stutaM vaibhavaM parAkramo yasyAH sA / vaibhavAyai iti // 84 // harasya zivasya tRtIyaM yannetraM tasyAgninA samyagdagdhasya kAmasya manmathasya saJjIvane oSadhirUpA / oSadhyai iti // Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram iti pravRtti prati icchAyA: kAraNatvAcchivasya pravartikA bhagavatyeveti siddhaM tasyA gurutvam / ataeva gurumUrtiriti nAma vakSyate / 'zaktyA vinA zive sUkSme nAma dhAma na vidyata' ite | catuHzatIzAstrAdicchAzaktiviziSTasyaiva parazivasyAdinAthatvena tantreSu gaNanAnna tripurasundaryA gurumaNDalAntarAdinAthAtpUrvagaNanapUjanAdyApatticodyAvakAza: / tathA ca mahAsvacchandatantre 'guruziSyapade sthitvA svayameva sadAzivaH / praznottarapadairvAkyaistantraM samavatArayat // iti / svayamevetyanena prakAzavimarzAzayorvibhajanena parasparaM guruziSyabhAvaH sUcita: / pravartakatvapraSTratve devIniSThayorvaktRtvapravartyatve zivaniSThayorgurutvaziSyatvayoravacchedake iti tadbhedAdavirodha: / etadeva dyotayituM madicchArUpayeti vizeSaNaM prabhupadena sambodhanaM ca / vastutastu AdinAthAdarvAgAdizaktyambAnAmnA dvitIyasthAne gaNyata eveti na tataH pUrvaM punargaNanApattiH / sadAzivanAmakatRtIyaguruM pratyAdinAthAvacchinnAyA Adizakte reva gurutvAd dvitIyasthAna eva gaNanIyatayA na tayoH paurvAparye vinigamanAviraho'pIte dik / yadvA haraNaM hara: AtmasvarUpApahAraH, harantIti vA harAH AtmApahartArasteSAM netA nAyaka: sa eva AsamantAd vyApto'gniH svasvarUpAnyathAkaraNAt / mUlAjJAnamiti yAvat / tasya mUlAjJAnAdhikatvAt / tena samyagdagdho yaH kAmo jIvabhAvamApannaH kAmezvarasvarUpa AtmA tasya samyagAvaraNaparAvRttyabhAvapUrvaka jIvane svasvarUpAvAptau oSadhirmUlikA / etadupAsanayA vidyArUpayA'vidyAnivRttyA svasvarUpAvAptilakSaNo mokSa iti bhAva: / manmathasya dAhAtpUrvaM sazarIrasya jIvata eva pazcAdazarIrajIvanadRSTAntAdAtmano'pi pUrvaM brahmaNa eva sato'vidyAvazAtsazarIrasyeva sthitasya tannivRttAvazarIratApUrvakabrahmaikyaprAptirdhvanyate / dhvanitaM caivameva zaivazAstrAntimAdhikaraNe 'bhUyaH syAtproktamilana miti / vArtike'pi 'punazca proktacaitanyasvarUpamilanAtmakam / parAyogAdirUDhasya bhavetparamayoginaH // bhUyaH syAditi vAkyasya sphuTa evAyamAzayaH / yacchivatvamamuSyoktaM nApUrvaM tattu yoginaH // svabhAva eva tnmaayaashktiprotthaapitaanijaat| nAnAvikalpadaurAtmyAtparAbhUtamiva svtH|| vimRSTaM gurunirdiSTaproktopAyakrameNa tat / zivatvaM vyaktametIti zivanodIritaM zivam // ' iti zaktizAstrAntimAdhikaraNe'pi 'nijasaMvidevatAcakrezvaratvaprAptiriti sUtrAvayave nijapadena tathaiva sphoritamiti / For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 77 iyatA prabandhena devyAH paraM rUpaM sUkSmataratvAtsUkSmarUpAtparAtparato vaktavyamapi rahasyoktiviSayatvAtsthUlarUpakAryeNa bhaNDAsuravadhena saha zleSalipsayA pUrvamevoktvA kramaprAptaM sUkSmarUpaM sthUlarUpAbhinnatvena varNayati ___zrImadvAgbhavakUTaikasvarUpamukhapaGkajA // 85 // zrImadvAgbhavetyAdinA / sUkSmarUpamapi sUkSmasUkSmatarasUkSmatamabhedAttrividhaM paJcadazIvidyA kAmakalAkSaraM kuNDalinI ceti bhedAt / teSvAdyaM nAmatrayeNocyate / zrImajjJAnapradAyakatvAdimAhAtmyazIlaM vAgbhavatyasmAditi vyutpattyA vAgbhavanAmakaM kUTaM paJcAkSarANAM samudAya evaikaM mukhyaM svaM nijaM rUpaM yasya tAdRzaM mukhapaGkajaM yasyAH / taduktam- 'netroSThAparagalavarNazAlivAcAM / sambhUtirmukhamiti vAgbhavAkhyakUTam' iti // 85 // knntthaadh:kttipryntmdhykuuttsvruupinnii| kaNThasyAdha: kaTiparyanto yasya sa madhyabhAga: sa eva madhyasthakAmarAjAkhyasya SaDakSarasamUhasya svaM nijaM rUpamasyAH / paTujyotiSmatI locane itivatkarmadhArayAdapi matvarthIyaH / zaktikUTaikatApannakaTyadhobhAgadhAriNI // 86 // sarjanazaktimattvAcchaktinAmakena kUTena caturakSarasamUhenaikatAmabhedamApannakaTeradhobhAgaM dhArayatIti tathA / taduktam 'kAmaste hRdi vasatIti kAmarAja sraSTutvAttadanu tavAmba zaktikUTam / ' iti // 86 // mUlamantrAtmikA mUlakUTatrayakalevarA / caturvidhapuruSArthamUlakAraNatvAnmUlaM paJcadazAkSarI saiva mananAttrAyata iti mantraH / ' AtmA svarUpaM yasyAH / taduktam pUrNAhantAnusandhyAtmA sphUrjanmananadharmataH / saMsArakSayakRttrANadharmato mantra ucyate // zrImatI sarvotkRSTA vAgbhavatyasmAditi zrImadvAgbhavaM IdRzaM kUTaM varNasamUhaH saubhAgyavidyAyAH prathamaM kUTam / tadevaikaM mukhyaM svarUpaM IdRzaM mukhapaGkajaM yasyAH sA / paGkajAyai iti // 85 // kaNThAdha:kaTiparyantaM madhyakUTasya kAmarAjakUTasya svarUpaM yasyAH sA | svarUpiNyai iti // zaktyAkhyena tArtIyena kUTena ekatAM abhedamApannaM prAptaM IdRzaM kaTeradhobhAgaM dhArayatIti sA | dhAriNyai iti // 86 akhila pumarthamUlabhUto mantraH saubhAgyavidyArUpa: sa AtmAsvarUpaM yasyAH sA / AtmikAyai iti // mUlasya kUTatrayamevoktarItyA kalevaraM deho yasyAH sA / kalevarAyai iti / For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nAmAnyAha 78 lalitAsahasranAmastotram iti / mUlasya kUTatrayamevoktarItyA kalevaraM sthUlarUpaM yasyAH kUTatrayameva kalevaraM sUkSmarUpaM yasyA iti vA | vastutastu mUlazabdAbhyAM kAmakalAkSaramucyate / kUTatrayapadena tryAtmakasamudAyaghaTakAvayavA ucyante / ayavaye tayapo vidhAnAt / kAmakalAyAM tUrdhvabindurekastadadhastiryagbindudvayaM tadadho sArdhakaleti trayo'vayavA gurumukhaikavedyAH / ta eva kramAdvidyAkUTatayA sthUlarUpamukhAdyavayavAtmanA ca pariNatA iti sUkSmataraM kuNDalinyAkhyaM sUkSmatamaM vararUpaparaM nAmadvayaM samaSTivyaSTibhedeneti nAthacaraNAgame vistaraH / evaM brahmANDAntargatarUpamuktvA piNDrANDAntargataM kuNDalinyAkhyaM rUpaM vaktumupakramate / sA hi mUlAdhArAkhye cakre sArdhatrivalayAkAreNa suptA satI yogibhirutthApya SaTcakrANi brahmaviSNvAdigranthIMzca bhedayantI sahasrAraM nItA satI tatkarNikArUpacandramaNDalAdamRtaM srAvayati / ayogibhirapi bhAvanAmAtreNa sarvApyeSA prakriyA sampAdyate tatprakriyAparANi Acharya Shri Kailassagarsuri Gyanmandir kulAmRtaikarasikA kulasaGketapAlinI // 87 // kulAmRtetyAdinA / kulaM sajAtIyasamUhaH / sa caikajJAnaviSayatvarUpasAjAtyApannajJAtRjJeyajJAnarUpatrayAtmakaH / ghaTamahaM jAnAmItyeva jJAnAkArAt / jJAnabhAsanAyAnuvyavasAyApekSAyAM dIpabhAsanAya dIpAntarApekSApatteH / uktaM cAcAryabhagavatpAdaiH- 'jAnAmIti tameva bhAntamanubhAtyetatsamastaM jagaditi / tatazca sA tripuTI kulamityucyate / taduktaM cidgaganacandrikAyAm - meyamAtRmitilakSaNaM kulaM prAntato vrajati ya vizramam' iti / UrdhvAdharabhAvena vidyamAneSu svacchandasaMgrahAdau prapaJciteSu dvAtriMzatpadmeSu sarvAdhastanaM padmaM tripuTIsambandhAbhAvAdakulamucyate / taduparisthAni kulasambandhIni / yadvA / kuH pRthvItattvaM lIyate yatra tatkulamAdhAracakraM tatsambandhAllakSaNayA suSumNAmArgo'pi / ataH sahasrArAtsravadamRtaM kulAmRtam / zarIraM kulamityukta' miti svacchandasaMgrahoktyA zarIrasambandhitvAdvA tatkulAmRtam / tatra mukhyatayA rasikA tadrasAsvAdanaparA / 'puSpitAyA: kulAgAraM dRSTvA yo japate nara' iti kAlItantre prayogAttatratyAmRtarahasyarasiketi vA / upAsyopAsakavastujAtasya cittvena sAjAtyAttatsamudAyapratipAdakaM zAstramapi kulam / tathA ca kalpasUtre prayogaH:- 'kulapustakAni ca gopAyediti / 'darzanAni tu sarvANi kulameva vizanti hI tyAgame ca / 'na kulaM kulamityAhurAcAraH kulamucyata iti kuH pRthvI / idaM ca jalAdizivatattvAntopalakSaNam / tallIyate yatra paramazive tatsambandhi yadamRtaM svarUpavimarzaH tatra rasikA / rasikAyai iti / kulasya paramazivasya yaH saGketaH niyatiH tAM pAlayatIti sA / pAlinyai iti // 87 // For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ityAgame / saubhAgyabhAskara - bAlAtapAsahitam bhaviSyottarapurANavacanAt AcAro'pi kulaM tayoH saGketAn tatratyarahasyAni pAlayati pazuSu na prakAzayati sAmpradAyikaparamparAyai prakAzya tantuM pravartayati ceti tathA, 'cakrasaGketako mantrapUjAsaGketakAviti / trividhastripurAdevyAH saGketaH paramezvari // ' 'kulAGganaiSApyatha rAjavIthIH pravizya saGketagRhAntareSu / vizramya vizramya vareNa puMsA saGgamya saGgamya rasaM prasUtaH // iti cintAmaNistave ca pratipAdito'yamarthaH // 87 // Acharya Shri Kailassagarsuri Gyanmandir kulAGganA kulAntasthA kaulinI kulayoginI / kulaM nAma pAtivratyAdiguNarAzizIlo vaMzastatsambandhinyaGganA yathA guptA tatheyamapyavidyAjavanikayA guptatvAtkulAGganA / taduktaM kulArNave 'anyAstu sakalA vidyA: prakaTA maNikA iva / iyaM tu zAmbhavI vidyA guptA kulavadhUriva // ' 'pUjanIyA janairdevI sthAne sthAne pure pure / gRhe gRhe zaktiparaigrame grAme vane vane // ' iti / bhagavAnparazurAmo'pyAha 'anyA vidyA vezyA ivAtiprakaTA' ityAdi / kulasyAntaH mAtRmeyayormadhye mitirUpeNa sthitA | kulazAstrasya madhye jJeyatvena vA sthitA / pratigRhaM pratidezaM pratidehaM prativaMzaM vA pUjyatvena tiSThati / 'kulaM janapade gRhe / sajAtIyagaNe gotre dehe'pi kathitaM kulamiti vizvaH / taduktaM bhaviSyottarapurANe 79 'kulaM zaktiriti proktamakulaM ziva ucyate / gaskulasya sambandhaH kaulamityabhidhIyate // iti / adhaHsthitaM raktaM sahasradalakamalamapi kulam / tatkarNikAyAM kuladevIdaleSu kulazaktayazca santIti svacchandatantre'sya vistaraH / IdRgarthasya kulapadasya parataH sambandhasAmAnyArthe taddhite kaulam / iti tantroktam / zivazaktisAmarasyaM vA kaulaM tadvatI kaulinI bAhyAkAzAvakAze cakraM vilikhya tatra pUjAdikaM kaulamiti rUDhyocyate iti kazcit / kule uktArthaka yogaH For Private and Personal Use Only kulasya paramazivasyAGganAzaktiH / aGganAyai iti // kulasya parazivasyAntaH sAratayA tiSThatIti sA / antasthAyai iti // kule bhavaM kaulaM parazivotpannaM jagat / tadasyAstIti kaulinI / kaulinyai iti / kulasya para zivasya yogaH nityasambandhaH tadvatI / yoginyai iti // Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 lalitAsahasranAmastotram sambandho'syA iti kulayoginI / chalAkSarasUtrakAraiH kaulinI kulayoginItyaSTAkSarasyaikanAmatvaM yaduktaM tatropapattiM dazame zatake vakSyAmaH / akulA samayAntasthA samayAcAratatparA // 88 // suSumNordhvasthitaM sahasrArapadmamakulamityucyate / tathA ca svacchandasaMgrahe-'adhazcordhvaH suSumNAyAH sahasradalasaMyutamityArabhya 'paGkajadvayamIzAni kulAkulamayaM zubhAmityantam / tadrUpatvAttanniSThatvAdvA'kulA / na vidyate kulaM dehavaMzAdikaM yasyA iti vA / daharAkAzAvakAze cakraM vibhAvya tatra pUjAdikaM samaya iti rUDhyocyate / sa ca sarvairyogibhiraikamatyena nirNIto'rtha iti saMGketarUpatvAdapi samayaH / tatpratipAdakatvAd vasiSTha-zuka-sanaka-sanandana-sanatkumArAkhyatantrapaJcakamapi samayapadena vyavahriyate | tadantastatpratipAdyatayA tiSThati / yadvA / samaM sAmyaM yAtIti samaya: zivaH / Ato'nupasarge kaH' samayAdevI ca tayorekazeSaH / sAmyaM ca parasparaM zivazaktyoH paJcavidhaM adhiSThAnasAmyamanuSThAnasAmyamavasthAnasAmyaM nAmasAmyaM rUpasAmyaM ceti / adhiSThAnaM pUjAdhikaraNaM cakrAdi / anuSThAnaM sRSTyAdikRtyam / avasthAnaM nRtyAdikriyA / nAma bhairavAdi / rUpamAruNyAdi / asya ca vistAro vAsanAsubhagodayavyAkhyAne lallena kRtaH / tayorante svarUpe tiSThati / 'antaHprAnte'ntike nAze svarUpe'timanohara' iti vizvaH / rudrayAmale dazabhiH paTalairupadiSTa AcAraH samayAcAra ityucyate / yadvAH / dIkSitasya gurukaTAkSavazAt SaDvidhaikyacaturvidhaikyAnyatarAnusandhAnadADhaye mahAvedhAkhyasaMskAre ca mahAnavamyAM jAte sati pazcAnmUlAdhArAdutthitA devI maNipUre pratyakSA bhavati / tAM tatraiva pAdyAdibhUSaNAntairupacAraiH sampUjyAnAhataM nItvA tAmbUlAntamabhyarcya vizuddhicakraM nItvA tatratyacandrakalA- rUpairmaNibhiH pUrayitvA AjJAcakraM nItvA nIrAjya sahasradalakamale saraghAmadye sadAzivena saMyojya tiraskariNIM prasArya samIpaM mandire svayaM sthitvA yAvadbhagavatI punarnirgatA satI mUlAdhArakuNDaM pravizati tAvattatraiva samayaM pratIkSetetyAkAro gurumukhaikavedyaH samayAcAraH / tayorubhayavidhayorapi tatparA AsaktA // 88 // kuH pRthvI / idaM ca paJcamahAbhUtopalakSaNam / tatra lIyate iti kulaM nazvaram / tasmAdanyA akulA / akulAyai iti // samaya: sacchAstrasaGketaH tasyAnte tatsevanAnte prApyatvena tiSThatIti sA / antasthAyai iti // AcaraNamAcAraH samayaH pUrvokta AcAro yeSAM teSu tatparA AsaktA / tatparAyai iti // 88 // For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 81 saubhAgyabhAskara-bAlAtapAsahitam mUlAdhAraikanilayA brhmgrnthivibhedinii| mUlAdhArAkhyaM caturdalaM padmaM tatkarNikAyAM madhye bindau kulakuNDanAmake mukhamAcchAdya kuNDalinI tatra sarvadaiva suptA tiSThati / ataevaitadAdhAratvAtsuSumNAmUlatvAcca mUlAdhAra ityucyate / sa evaiko mukhyo nilayo vAsasthAnaM yasyAH / SaTcakreSu praticakramAdyantayorkIdvau granthI / tatra brahmagranthidvayaM svAdhiSThAnIyaM vizeSeNa bhinattIti tathA // iti zrIbhAsurAnandakRte saubhAgyabhAskare / Adyena zatakenAbhUdviyA tApinI kalA // 100 // iti zrImatpadavAkyetyAdibhAskararAyakRte lalitAsahasranAma paribhASAbhASye prathamazatakaM nAma dvitIyA kalA // 2 // mUlAdhAraH gudoghe liGgAdhaH vidyamAnaM caturdalaM kamalaM suSumNAyA mUle AdhArabhUtatvAt mUlAdhAra ityucyate / sa ekaH mukhyo nilayo yasyAH sA | nilayAyai iti // SaTsu cakreSu Adyantayojhai granthI suSumNAmArganirodhakau / tatrasyAdhiSThAnamaNipUrAnAhatAkhyAni trINi cakrANi brahmaviSNurudrANAM sthAnAni / tatmIpe vidyamAno granthirapi brahmagranthItyAdi tattannAmnocyate / mUlAdhAre prasuptasarpA kuNDalinI yogibhirutthApitA jhaTiti granthI nirbhidya suSumNAmArgeNa brahmarandhasthacandramaNDalaM pravizya taccandramaNDalagaladamRtadhArAbhirdehamAplAvayatItyAgamaprasiddham / tadetadAha brahmagranthItyAdi / brahmasaMjJakaM granthiM vizeSeNa bhinattIti sA / bhedinyai iti || For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyazatakaM nAma tRtIyA dhUmikA kalA maNipUrAntaruditA viSNugranthivibhedinI // 89 // nAbhau dazadale padye sAmayikapUjAyAM maNibhI ratnaiH pUryate bhUSyate devIti taccakra maNipUrapadavAcyam / tasyAntaradhaHsthitaM granthiM bhittvoditA prakaTitA / taduparisthitaM viSNugranthiM viziSya bhinattIti tathA / viSNormaNipUracakrasthitatvena tadgranthyoviSNugranthisaMjJA / evaM brahmarudragranthisaMjJe api jJeye // 89 // AjJAcakrAntarAlasthA rudrgrnthivibhedinii| bhrUmadhye dvidalapajhe AjJApakasya zrIguroravasthAnAdAjJAcakrasaMjJA / tAvatparyantaM manovigrahAbhyAse ISad jJAnodayo bhavatIti vA / AGISadarthakaH / tadantarAle tiSThati / rudragranthidvayaM hRdayagatAnAhatacakrIyaM vibhinattIti tathA / anuSThAne etadvaiparItyamunneyam / pAThakramAdarthakramasya balIyastvAt 'arthAcce ti pAJcamikanyAyAt / yadvA / zrIvidyAyAM catvAraH khaNDA: Agneya-saura-saumya-candrakalAkhyAH / ta eva vAgbhava-kAmarAja-zakti-turyAkhyAzca / teSAM caturNAM madhye trayo hallekhAkhyA granthayaH / tAzca tinaH krameNa rudraviSNubrahmasaMjJakAH / tattrayaM bhinatti tadantaH pravizati / tadabhidheyetyarthaH / vastutastu dattAtreyasaMhitAyAM SaDarthaprakaraNoktakaulikArthaparamidaM nAmaSaTkam / taduktaM tatraiva 'mUlAdhArAdikaM cakraSaTkaM kulamiti smRtam / granthitrayaM tatra devicatritayagarbhitam // pRthvyApyacakradvitayaM brahmagranthipadoditam / vahnisUryamayaM cakradvayaM tejomayaM mahat // nAbhau dazadalaM kamalamasti / antarArAdhanAvasare sAdhakai:(kA) devyaGga maNimayabhUSaNairApUrayanti tatreti tanmaNipUram / tadantaH tanmadhye uditA AvirbhUtA / uditAyai iti // viSNugranthiM vibhinattIti sA / bhedinyai iti // 89 // bhrUmadhyasthaM dvidalakamalamAjJApaGkaja(jaM)[ta] sya guroH sthAnatvAdAjJAcakram / tadantarAle tiSThatIti sA / sthAyai iti // rudragranthiM vibhinattIti mA / bhedinyai iti // For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 83 viSNugranthipadenoktaM taijasaM sarvasiddhidama / vAyvAkAzadvayIrUpaM cakradvitayamuttamam // rudragranthipadenoktaM maGgalAyatanaM mahat / ' ityAdi / sahasrArAmbujArUDhA sudhAsArAbhivarSiNI // 90 // sahanasaMkhyAkA arA dalAni yasya tadambujaM kamalaM brahmarandhrAdhaHsthamArUDhA / sudhAyAstatkarNikAcandrasambandhinyA AsAro dhArAsampAtastamabhivarSituM zIlamasyAH 'amRtasya dhArA bahudhA dohamAnaM, caraNaM no loke sudhitAndadhAtu' iti zruteH // 90 // . taDillatAsamaruciH SaTcakopari sNsthitaa| ___ taDitsaudAminyeva latA vallI tathA samA ruci: kAntiryasyAH / 'vidyullekheva bhAsvare'ti zruteH / 'SaDavayavakAniA cakrANIti madhyamapadalopI samAsaH / tena 'dvigo'ritiDIppratyayo na bhavati / tAni ca mUlAdhAra-svAdhiSThAna-maNipUrAnAhata-vizuddhAjJAcakranAmakAni / teSAmupariH sahasrAre samyak sthitA / mahAsaktiH kuNDalinI bisatantutanIyasI // 91 // ___ mahe utsave tatratyazivazaktisamAyogarUpe AsaktistatparatA yasyAH / 'maha uddhava utsava' ityamaraH / vahnitejasyAsaktiryasyA vA / 'maha utsavatejaso riti vizvaH / mahatI A samantAtsaktiH saMyogo yasyA vA / kuNDale asyAH sta iti kuNDalinI AkRtyA bhujaGgI vA / tatsvarUpaM ca tantrarAje 'mUlAdhArasthavahnayAmatejomadhye vyvsthitaa| jIvazaktiH kuNDalAkhyA prANAkArAtha taijasI // prasuptabhujagAkArA trirAvartA mhaadyutiH| mAyAzIrSA nadantIM tAmuccaratyanizaM khage // suSumNAmadhyadeze sA yadA karNadvayasya tu| pidhAya na zRNotyenaM dhvaniM tasya tadA mRtiH // " brahmarandhre sthitamadhomukhaM zvetasahasradalaM kamalaM sahasrAramucyate / sahasrArAkhye'mbuje aaruuddhaa| ArUDhAyai iti // sudhAyA AsAra: dhArAsaMpAta: tam abhitaH sarvato varSatIti sA / varSiNyai iti // 90 // taDillatAyAH vidyullatAyAH samA ruciH kAntiryasyAH sA | rucyai iti // mUlAdhArAdyAjJAntAnAM SaTcakrANAmupari sahasrAre samyak sthitA / sthitAyai [iti] // mahe utsave AsaktiH prItiryasyAH sA / saktyai iti // kuNDalinIzaktirUpA / kuNDalinyai iti // visaM kamalanAlaM tasya tanturiva tanIyasI sUkSmarUpA / tanIyasyai iti // 91 // For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 lalitAsahasranAmastotram ityAdi / yogavAsiSThe cUDAlopAkhyAne 'puryaSTakAparAkhyasya manaso jIvanAtmikAm / viddhi kuNDalinImantarAmodasyeva majarIm // iti / nAmanirvacanaM ca devIpurANe- 'yataH zRGgATakAkArA kuNDalinyucyate tata' iti yadvA vAgbhavabIjasya kuNDalinIti saMjJA / tadrUpA bisatantuH kamalanAlaM tadeva tantustadvattanIyasI atizayena kRzAkRtiH / 'nIvArazUkavattanvI pItA bhAsvatyaNUpame ti zruteH / 'kulAmRtaikarasikA' ityArabhyeyatparyantA muktA prakriyA sarvApIti spaSTIkRtA vAmakezvaratantre bhujaGgAkArarUpeNa mUlAdhAraM samAzritA / zaktiH kuNDalinInAma bisatantunibhA zubhA // mUlakandaM phaNAgreNa daMSTrAkamalakandavat / mukhena pucchaM saMgRhya brahmarandhaM samanvitA // padyAsanagatA svasthA gudamAkuJcya sAdhakaH / vAyumUrdhvagataM kurvankumbhakAviSTamAnasaH // vAyavAghAtavazAdagniH svAdhiSThAnagato jvalan / jvalanAghAtapavanAghAtairunnidrito'hirAT // brahmagranthiM tato bhittvA viSNugranthiM bhinttytH| rudragranthi vibhidyaiva kamalAni bhinatti SaT // sahasrakamale zaktiH zivena saha modite / sA cAvasthA parA jJeyA saiva nirvRtikAraNam // iti / aruNopaniSadyapi zrUyate 'uttiSThata mA svapta agnimicchadhvaM bhaartaaH| rAjJaH somasya tRptAsaH sUryeNa sayujoSasaH // " iti / iyaM copaniSatsarvApi bhagavatIparaiva / upabRMhaNadarzanAt / 'aruNopaniSadgIte ti zyAmalAsahasranAmasu pAThAcca / pRzninAmakAnAmupAsakAnAM parasparamuktiriyaM bhAratIsarasvatIvidyeti yAvat / tatsambandhino bhAratAH / he zrIvidyopAsakAH, uttiSThata upAstikrame pravartadhvam / mA svapta pramattA mA bhUta / antarbhAvitaNyartho vA kuNDalinIkarmakAvimau dhAtU yojanIyau / agniM svAdhiSThAnagatAgnitejomayIM kuNDalinImicchadhvaM icchAdaNDenAhatyotthApayadhvam / sUryeNa sayujA vizuddhyanAhatacakrayomadhyavartisUryasahitena tenAgninA / uSaso dagdhasya drutasyeti yAvat / somasya umayA rAjarAjezvaryA sahitasya rAjJo rAjarAjezvarasya sahasrArIyacandramaNDalAntargatasya vA / For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam 85 arthAdamRtena tRptAso bhavataM tRpyata / agnikuNDalinImutthApya sUryakuNDalinyA saMyojya tAbhyAM candramaNDalazivazaktisAmarasyena drAvayitvA tadutthAmRtadhArAbhirdvisaptatisahasranADImArgAnApUrya tRptA bhavatetyarthaH / tRptAsa ityatra 'Ajjase 'rityasugAgamaH / tathA'yatkumArI mandrayate yadyoSidyatpativratA / ariSTaM yatkiJca kriyate agnistadanuvedhati // Acharya Shri Kailassagarsuri Gyanmandir kuH pRthvItattvaM mriyate lIyate yasmiMstatkulakuNDaM kumAraM tatsambandhinI kumArI kulakuNDalinI / mandrayate mandrasvareNa nadati / ataeva rodanAvasthAsAhityAtkulakuNDAdutthApanasyotpattirUpatvAcca sadya utpannA kumArItyucyate / yoSit taruNI tAruNyalakSaNasUryeNAnAhatAduparibhAge sAhityAt / pativratA patiM brahmarandhrasthaM kAmezvaraM vratayati bhuGkte / 'payovrataM brAhmaNasyetyAdi prayogAt / evaM kaumAratAruNyasambhogairariSTaM zubhaM pIyUSavarSaNarUpamanyadapi yatkiJcitsA kriyate karoti tatsarvamagniH svAdhiSThAnagato'nuvedhati sAdhayati / agnijvalanenaiva candramaNDaladravAditi bhAvaH / etadupabRMhaNaM sanatkumAratantre 'pRznayo nAma munayaH zrIvidyopAsakA mithaH / sambhUyopadizantyetAmutthApayata mA ciram // karNikAyAmadhiSThAne vahnimicchatha bhAratA: / sUryeNa saha vidrAvya rAjJaH somasya tRpyate // '' ityAdi pAtivratye bhujaGgamyA agnireva sahAyavAnityantam / evaM 'lokasya dvAramarcimatpavitram / jyotiSmadbhrAjamAnaM mahasvat / amRtasya dhArA bahudhA dohamAnam / caraNaM no loke sudhitAndadhAtviti mantro'pi lokasya brahmalokasya dvAraM sAdhanam / arcirjyotirmahaHzabdA agnisUryacandrakalAvAcakAH / caraNazabdazcarati yAtAyAtaM karotIti vyutpattyA kuNDalinIparaH / sAmAnye napuMsakam / sudhitAn tRptAn / hakArasya dhakArAdezo'rciHzabde sakAralopazca chAndasaH / kuNDalinI agnyAdisthAnamAgatAta sudhAvRSTiM kurvatyasmAMstRptAnkarotvityarthaH / tadidamupabRMhitaM zukrasaMhitAyAm-- 'pAvakasyArciSA bhAnorjyotiSA mahasA vidhoH / dohamAnA sudhAdhArA dvisaptatisahasradhA // guptAcArA kuNDalinI tRptAnasmAMstanotu sA / ' iti / atra guptaM yathA tathA caratIti caraNapadasyArthaH / evaM vasiSThAditantreSvapyupabRMhaNAni draSTavyAni // 91 // For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 86 www.kobatirth.org lalitAsahasranAmastotram bhavAnI bhAvanAgamyA bhavAraNyakuThArikA / bhavaM mahAdevaM saMsAraM kAmaM vA Anayati jIvayatIti bhavAnI / taduktaM devIpurANe nirvacanAdhyAye 'rudro bhavo bhavaH kAmo bhavaH saMsArasAgaraH / tatprANanAdiyaM devI bhavAnI parikIrtitA // ' Acharya Shri Kailassagarsuri Gyanmandir iti / yadvA jalamUrteH paramezvarasya bhava iti saMjJA / tasya patnI uSAnAmnI / putraH zukrAkhyaH / taduktaM liGgapurANe 'bhava ityucyate devairbhagavAnvedavAdibhiH / saJjIvanena lokAnAM bhavasya paramAtmanaH // uSA kIrtitA bhAryAsutaH zukrabhva sUribhiH / iti / vAyupurANe'pi - 'bhavasya yA dvitIyA tu tanUrApaH smRteti vai / tasyoSA nAmikA patnI putrazcApyuzanA smRtaH // ' iti / bhavazabdaniSpattirapi tatraiva 'yasmAdbhavanti bhUtAni tAbhyastA bhAvayanti ca / bhavanAdbhAvanAccaiva bhUtAnAM sa bhavaH smRtaH // ' iti / atra tAbhya ityasyAdbhya ityarthaH / tasmAdApo bhavaH smRtA ityupakramya pAThAt / bhavaM jIvanarUpaM jalamapyAnayati jIvayatIti bhavAnI / yadvA bhavasya strItyarthe puMyogalakSaNo GIp / indravaruNetyAdinAnugAgamaH / iyaJca sthAnezvarAkhyapIThasyAdhiSThAtrI devatA / taduktaM padyapurANe'STottarazatadevItIrthamAlAdhyAye- 'sthAnezvarebhavAnyAkhyA bilvake nAmapatraketi / evaM rUpapaJcakaM nirvarNya tatprAptyupAyaM katipayairnAmabhirAha / bhAvanA tAvad dvividhA - zAbdI bhAvanA ArthI bhAvanA ceti / tatra zAbdI vaidikazabdaniSThAcAryecchAsamAnayogakSemA / Izvarecchaiveti tu mImAMsakavAdakautUhale nirUpitamasmAbhiH / ArthI tu pravRttirUpA | kArakANAM parasparasambandharUpetyapi tatraiva nirUpitam / tAbhyAmagamyA gamyA vA karmamArgAviSaya iti vA tajjanyacittazuddhirUpA vetyarthaH / yadvA bhAvanA trividhA / taduktaM kUrmapurANe 'brAhmI mAhezvarI caiva tathaivAkSarabhAvanA / tisrastu bhAvanA rudre vartante satataM dvijA // ' bhavatyasmAtsarvamiti bhavaH parazivastasya patnI bhavAnI / bhavAnyai iti // bhAvanA saguNanirguNAdyupAsanA | tayA gamyA jJeyA / gamyAyai iti // bhavaH saMsAraH sa evAraNyaM tattulyatvAt / tasya kuThArikA chedanakartrI / kuThArikAyai iti // For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 87 saubhAgyabhAskara-bAlAtapAsahitam iti / anyatrApi 'trividhAM bhAvanAM brahman procyamAnAM nibodha me| ekA madviSayA tatra dvitIyA'vyaktasaMzrayA // antyA tu saguNA brAhmI vijJeyA triguNA tridhaa| iti / idaM cendradyumnaprati kUrmAvatArasya bhagavato vacanam / etallakSaNaniSkarSazca ratnatrayaparIkSAyAM dIkSitaiH kRtastata evAvagantavyaH / yadvA 'AjJAntaM sakalaM proktaM tataH sakalaniSkalam / unmanyante pare sthAnaM niSkalaM ca tridhA sthitam // iti / yoginIhRdayoktalakSaNAstisro bhAvanAH / tAbhirgamyA jJeyA / bhava: saMsAra evAraNyamatigahanatvAt punaH punaH prarohAcca / tasya kuThAreva kuThArikA / 'dvayoH kuThAra' iti kozAt strIliGgatA / tacchettrItyarthaH / bhadrapriyA bhadramUrtibhaktasaubhAgyadAyinI // 92 // bhadraM maGgalaM priyaM yasyAH / bhadro gajavizeSastajjAtIyA gajAH priyA yasyA iti vA / bhadrA bhavyA mUrtiH svarUpaM yasyAH / 'brahma tanmaGgalaM viduriti viSNupurANAt / 'maGgalAnAM ca maGgala miti bhAratAcca / 'bhagaH zrIkAmamAhAtmyavIryayatnArkakIrtiSvi''tyAgneyapurANoktA bhagapadArthAH zobhanA yasyAM sA subhagA lalitaiva tasyA bhAva: saubhAgyaM tadabheda iti yAvat / yattu padmapurANe 'ikSavastarurAjazca niSpAvA jIradhAnyake / vikAravacca gokSIraM kausumbhaM kusumaM tathA // lavaNaM cASTamaM tadvatsaubhAgyASTakamucyate / iti vacane parigaNitaM tadapi maGgalakAryopayuktatvAcchrIkaratvAtsaubhAgyameva / suSThu bhAgyaM niyatiryasya tasya bhAvo vA saubhAgyam / bhaktebhyastAni dadAtIti tathA || 92 // ___ atredaM bodhyam / mahAzaktirityArabhyaitatparyantAni nava nAmAni baDaN iti chalAkSarasUtreNa nirdiSTAni / tathAhi vararucisaGkete yavargo'STAnAmiha tu navAnAM saMjJetyuktaM 'kAjJAdvAH, Tayau ceti sUtrAbhyAM kakAramArabhya jhakAramabhivyApya dvArANi nava bhavanti / TavargayavargAvapyevamiti tadarthaH / piSuH / pavarga iSUNAM paJcAnAM saMjJA / bhadraM maGgalaM priyaM yasyAH sA / priyAyai iti // bhadrA maGgalA mUrtiH svarUpaM yasyAH sA / mUtya iti / suSTubhAgyaM daivam / tasya bhAvaH saubhAgyam / bhaktebhyaH saubhAgyaM dadAtIti sA | dAyinyai iti // 92 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 lalitAsahasranAmastotram etAnyakSarANi nAmasaMkhyAdyotakAni / ajrAT / aco rAjaH SoDazAntasaMkhyAvAcakA bhavanti / yuyutsAH / ikAra Adau tata ukAraH / etadvayaM yasmAdakSarAtparatastadakSaraM sAH / akAreNa sahitaM tayornAma / yathA kiku ityanayoH ka iti saMjJA TiTu ityanayoH Ta' iti / phIpAtpRDavaH / phIkArAtparataH pRkArazcettadyugalasya DakAraH saMjJA / pakArAtparatazcettadyugalasya bakAra: saMjJA / puToN / saMpuTIkaraNasya N iti saMjJA / evaJca baDaNiti sUtrasya DakAreNa puTito bakAra ityarthaH / tena DabaDa iti sidhyati / tatazca phITapipupRphITa iti sapta varNA bhavanti / dve nAmanI caturakSare / tatra prathamanAmna AdyamakSaraM pavargIyam / tRtIyaM nAmASTAkSaram / tadAdyamakSaraM ca pavargIyam / tato dvitripaJcAkSare / tadAdye pavargIye / tataH SaSThaM nAmASTAkSaram / tadAdyamakSaraM ca pavargIyam / tato dve caturakSare / tayorAdyaM nAma pavargIyAdimAkSarakam / tato'STAkSaramekaM nAma / tadAdyamakSaraM ca pavargIyamiti / evaM nava nAmAnItyetAvAnsUtrArtha iti dik | bhaktipriyA bhaktigamyA bhaktivazyA bhayApahA / bhaktirdvividhA - mukhyA gauNI ceti / tatrezvaraviSayako'nurAgAkhyazcittavRttivizeSo mukhyabhaktiH / tathA ca bhaktimImAMsAsUtram - 'sA parAnuraktirIzvare' iti / 'athAto. bhaktijijJAse'tisUtropAttA bhaktistatpadArthaH tasyAH pareti vizeSaNam / parAM mukhyAM bhaktivizeSamuddizyAnuraktirlakSaNatvena vidhIyata iti tadarthaH / ataeva pareti gauNIM vyAvartayatIti bhASyam / 'gauNyA tu samAdhisiddhiriti sUtre gauNI bhaktiH sevArUpA kathitA / tathA ca garuDapurANe 'bhaja ityeSa vai dhAtuH sevAyAM parikIrtitaH / tasmAtsevA budhaiH proktA bhaktisAdhanabhUyasI // ' Acharya Shri Kailassagarsuri Gyanmandir iti / tadbhedAH smaraNakIrtanAdayo bahavaH / tena 1 "bhaktiraSTavidhA hyeSA yasminmlecche'pi vartate / sa viprendro yatiH zrImAn sa muniH sa ca paNDitaH // ityAditya-garuDapurANayorvacanam / 'bhaktirnavavidhA rAjan' ityAdi bhAgavataM vacanam / 'bhaktirdazavidhA jJeyA pApAraNyadavopameti dazavidhatvapratipAdakaM bRhannAradIyavacanamanya bhaktirmukhyAnuraktiH sA priyA yasyAH sA / priyAyai iti // bhaktyA niruktayA gamyA upalabhyA | gamyAyai iti // bhakteruktalakSaNayA vazyA parAdhInA / vazyAyai iti // bhayAni jarAmaraNAdi nimittAni apahantIti sA / apahAyai iti // For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam jvaitAdRzamavayutyAnuvAda eva / IdRzo bhaktipadArthaH priyo yasyAH sA / tathA ca zivapurANe 'kRtakRtyasya tRptasya mama kiM kriyate naraiH / bahirvA'bhyantare vA'pi mayA bhAvo hi gRhyate // iti / atra bhAvazabdena bAhyA sevArUpA ceSTA'bhyantaro'bhiprAyazca gRhyate / bhaktyA saMrAdhanena gamyA pratyakSA / tathA ca zrutiH 'parAJci khAni vyatRNatsvayambhUstasmAtparAG pazyanti nAntarAtman / kazciddhIraH pratyagAtmAnamaikSadAvRttacakSuramRtatvamicchan / ' iti / smRtirapi- 'yoginastaM prapazyanti bhagavantaM sanAtanamiti / 'IzvarapraNidhAnAdveti yogasUtre'pyevam / praNidhAnapadasya bhaktiparatayA rAjamArtaNDe vyAkhyAnAt / [bhakti brahmasUtramapi-'apisaMrAdhane pratyakSAnumAnAbhyA miti / avyaktamapi brahma bhaktyA pratyakSaM bhavatIti zrutismRtibhyAM tathA'vagamAditi tadarthaH / 'bhaktyA tvananyayA zakya ahamevaMvidho'rjuna / jJAtuM draSTuM ca tattvena praveSTuM ca paraMtapa // iti bhagavadvacanamapi / atra praveSTumityanena brahmabhAvAkhyo mokSa ucyate, so'pi bhaktyaiva labhyata ityarthaH / tena 'prakRte gamyapadaM prApyaparatvenApi vyAkhyeyam / 'brahmasaMstho'mRtatvametIti zrutau niSThAparyAyabhaktivAcinA saMsthApadena tathA pratipAdanAt / ataeva bhaktimImAMsAyAm- 'tatsaMsthasyAmRtatvopadezAditi sUtram / brahmamImAMsAyAm'taniSThasya mokSopadezAditi sUtraJca / nityAtantre'pi bhaktilakSaNakathanapUrvakaM tasyAkhilapuruSArthapradatvamuktam 'uktalakSaNasampanne gurau tatproktayostathA / vidyAnuSThAnayoH sthairyadhiyaH saMzayanAzanI // tArakatvApramattatve bhaktiruktAkhilArthadA / yayA vihInA niyatamihAmutra ca duHkhitA // iti / athavA bhaktirlakSaNA tayA gamyA bodhyA / viziSTazaktikAnAM satyajJAnAdipadAnAM nirdharmakabrahmavAcakatvAyogAt / ataeva trizatyAM vakSyate'lakSyArthA lakSaNAgamyeti / 'sarveSAM vaikamantryamaitizAyanasya bhaktipAvanatvAtsavamAnAdhikAro hIti jaiminisUtre bhaktipadasya lakSaNAyAM prayogaH / AsmAkIne zivastave'pi 'na me zaktiH zrImanmahimaparamANorapi nutau tathApi tvadbhaktiM vyatanavamavaSTabhya kimapi / na maJcAH krozanti pravacanamathApi pravavRte yathA loke bhaktyA paraziva na zaktyA svagatayA' / For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 lalitAsahasranAmastotram iti bhakteruktalakSaNAyA vazyA parAdhInA / bhaktyA vazyeti vA / 'svatantrApi zivabhaktipAratantryatvamaznuSa' iti vacanAt / bhayAni jalasthalAdiprayuktAdIni sarvANyapahantIti bhayApahA / 'AnandaM brahmaNo vidvAnna bibheti kutazcaneti zruteH / tathA ca vAyupurANe 'araNye prAntare vApi jale vApi sthale'pi vaa| vyAghrakumbhIracorebhyo bhayasthAne vishesstH|| AdhiSvapi ca sarveSu devInAmAni kIrtayet / ' iti / zAmbhavI zAradArAdhyA zarvANI zarmadAyinI // 93 // zambhoriyaM strI zAmbhavAnAmiyaM mAtA vA zAmbhavI / yogazAstre mudrAvizeSasyedaM nAma | tallakSaNaM tatraiva 'antarlakSya bhirdRssttirnimessonmessvrjitaa| eSA sA zAmbhavI mudrA sarvatantreSu gopitA // iti / kalpasUtre tu dIkSAstisraH- zaktI: zAmbhavI mAntrI ceti / vibhajya tallakSaNAnyuktAni devIbhAgavate 'aSTavarSA ca zAmbhavI ti kanyAvizeSasya nAmoktaM tadrUpA vetyarthaH / zAradayA sarasvatyA vAgdevatAbhizca ArAdhyA, zArade zaradRtau varSAdau vA ArAdhyA / 'atha zaratsamAH / saMvatsara' ityamarAt / 'zaratkAle mahApUjA kriyate yA ca vArSikI ti mArkaNDeyapurANe / varSasyAdau bhavA vArSikItyarthaH / 'vAsante navarAtre tu pUjayedraktadantikA miti rudrayAmalAt / zAradairvizAradaiH paNDitaiH zAlInAkhyAzramavizeSazIlairvArAdhyA / 'zAradaH pItamudne syAcchAlIne pratibhAvinIti medinI / 'akAro vAsudevaH syAdAkArastu pitAmaha' ityanekArthadhvanimaaryAmabhidhAnAttAbhyAmArAdhyetyakSaradvayazleSeNArthe siddhe zAradA cAsAvArAdhyeti karmadhArayo vA / tatra zAradAMzaniruktiH kAlIpurANe 'zaratkAle purA yasmAnnavamyAM bodhitA suraiH| zAradA sA samAkhyAtA pIThe loke ca naamtH|| iti / kSitimUrteH paramazivasya zarva iti saMjJA / tasya strItyarthe puMyogalakSaNe DISyAnugAgamaH / maGgalasya mAtA sukezI nAmnItyarthaH / taduktaM laiGge 'carAcarANAM bhUtAnAM dhAtA vizvambharAtmakaH / zarva ityucyate devaH sarvazAstrArthapAragaiH // zambhoriya strI zAmbhavI / zAmbhavya iti // zAradayA sarasvatyA ArAdhyA pUjyA / ArAdhyai iti / zarvasya parazivasya strI zarvANI / zarvANyai iti // zarma sukhaM dadAtIti sA / dAyinyai iti // 93 // For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 91 vizvambharAtmanastasya zarvasya parameSThinaH / sukezI kathyate patnI tanujo'GgArakaH smRtaH // iti / vAyavIye'pi zarvasya yA tRtIyA tu nAma bhUmitanuH smRtA / patnI tasya sukezIti putrazcAGgArako mtH|| iti / zarma sukhaM dAtuM zIlamasyA: 'zarma zAtasukhAni ce tyagnipurANIyakozaH / 'sukhaM dadAti bhaktebhyastenaiSA zarmadAyinIti devIbhAgavatAt // 93 // zAGkarI zrIkarIkarotIti karaH / pacAdyac / 'kRzo hetutAcchIlye tyAdinA To vA / zaM sukhasya karaH / zaM kare yasya sa vA zaGkaraH tasya strI zAGkarI / tathA ca kAlikApurANe 'pratisargAdimadhyAntamahaM zambhuM nirAkulam / strIrUpeNAnuyAsyAmi prApya dakSAdahaM tanum // tatastu viSNumAyAM mAM yoganidrAM jaganmayIm / zAGkarIti stuviSyanti rudrANIti divauksH|| iti / karotIti karI zriyaH karI / zrIkaro viSNuH / 'zrIdharaH zrIkaraH zrImAniti viSNusahastranAmasu pAThAt / tasyeyaM zrIkarIti vA // atha paribhASAyAM SaTcatvAriMzannAmAni vibhajate rAjA caturbalendro bhUtvA balirAgamAn dvidaza / guNagaNagauNyaM gaNagomArge mArge mRgeNa bhavet // 11 // caturityekasminnardhe catuzcaturakSarANi catvAri nAmAni dvidaza dvisahitA daza / ardhatrayeNaitAdRzAni nAmAni dvAdaza / spaSTamanyat // 11 // -sAdhvI zaraccandranibhAnanA / sAdhvI pativratA / 'satI sAdhvI pativrate'tyamaraH / kAlatraye'pi patyantarayogAbhAvAdanitarasAdhAraNaM pAtivratyam / taduktaM zrImadAcAryabhagavatpAdaiH - 'kalatraM vaidhAtraM kati kati bhajante na kavayaH zriyo devyAH ko vA na bhavati patiH kairapi dhanaiH / zaGkara eva zAGkaraH tasya strI / zAGka] iti // zriyaHkarI zrIkarI / karye iti || sAdhvI pativratA | sAdhyai iti // zaratkAlacandreNa tulyam AnanaM yasyAH mA / AnanAya [iti] // For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 lalitAsahasranAmastotram mahAdevaM hitvA tava sati satInAmacarame kucAbhyAmAsaGgaH kurabakatarorapyasulabhaH // iti / devIbhAgavate'pi- 'sAdhvItyananyasAmAnyapAtivratyena gIyase' iti / zaratkAlikena candreNa tulyamAnanaM mukhaM yasyAH / zAntodarI zAntimatI nirAdhArA niraJjanA // 94 // 'zo tanUkaraNe' / zAtaM kRzam / 'Ade ca upadeze'zitI'tyAtvam / udaraM yasyAH sA zAtodarI / zatodarasyAnantaguhasya himavato'patyaM haimavatItyartho vA / zAntirasyA astIti zAntimatI / bhakteSvauddhatyAbhAvAt / AdhArAnniSkrAntA mUlAdhArAdudgatA / 'nirAdayaH krAntAdyarthe paJcamyeti samAsaH / yadvA nirgata AdhAraH adhiSThAnAntaraM yasyAH / sarvajagadadhiSThAnasya satyatvenAdhArAntarAyogAt / athavA nirAdhArAkhyapUjAsvarUpA / tathA ca sUtasaMhitAyAm-pUjA zakteH parAyAstu dvividhA samprakIrtite'tyupakramya bAhyAbhyantarabhedena dvaividhyamuktvA bAhyAyA vaidikatAntrikabhedena dvaividhyaM salakSaNaM varNayitvoktam 'pUjA yAbhyantarA sApi dvividhA prikiirtitaa| sAdhArA ca nirAdhArA nirAdhArA mahattarA // sAdhArA yA tu sAdhAre nirAdhArA tu saMvidi / AdhAre varNasaMklRptavigrahe paramezvarIm // ArAdhayedatiprItyA guruNoktena varmanA / yA pUjA saMvidi proktA sA tu tasyAM mnolyH|| saMvideva parA zaktirnetarA paramArthataH / ataH saMsAranAzAya sAkSiNImAtmarUpiNIm // ArAdhayetparAM zaktiM prapaJcollAsavarjitAm / svAnubhUtyA svayaM sAkSAtsvAtmabhUtAM mahezvarIm // pUjeyedAdareNaiva pUjA sA puruSArthadA / ' iti / atha nirAdhArapUjAkarmIbhUtasaMvitsvarUpasyaidamparyeNa niSedhamukhena vidhimukhena parAbhimatanirAsena ca nirdhAraNapUrvakaM tatprAptisAdhanopAyaM tajjanyaphalasvarUpaJca katipayairnAmabhirAha niraJjanAdibhiraSTabhiH zlokaiH / santi hi trividhAH pazavaH / ___ zAtaM kRzamudaraM yasyA: sA / udye iti // zAntirasyA astIti zAntimatI / matyai iti // nirgata AdhAraH adhiSThAnaM yasyA: svasyaiva sarvAdhAratvAt / AdhArAyai iti // nirgatamaJjanaM mAlinyamavidyAsambandho yasyAH sA / aJjanAyai iti // 94 // For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam ___93 tatrAnAtmanyAtmatAjJAnasvarUpANavamalamAtreNa yukto vijJAnakevalaH, dehArambhakAdRSTAtmakakArmaNamalavAn pralayAkala:, bhedabuddhijanakamAyAkhyamalavAn sakala iti bhedAt / eSUttarottaro mala: pUrvapUrvavyApya ityAdi nirUpitaM setubandhe'smAbhiH / tatra sakalapazunirAsAyAha / niraJjanA aJjanaM nAma kAlimA / mAyAsaGga iti yAvat / tamorUpatvenAvaraNadharmeNa sAdRzyAt / tathA ca yogavAsiSThe bhAvAbhAve padArthAnAM harSAmarSavikAradA / malinA vAsanA rAma saGgazabdena kathyate // iti / nirgatamaJjanaM yasyAH sA niraJjanA / 'niravadyaM niraJjana miti zruteH / avidyAsamparkAbhAvavatItyarthaH / mithyArUpAyA avidyAyAH svAdhiSThAne'bhAvAt / pratipannopAdhau traikAlikaniSedhapratiyogitvasyaiva mithyAtvAt / yadvA nitarAM raJjanaM rAgo raktimA santoSaNaM vA yasyAm // 94 // nirlepA nirmalA nityA nirAkArA nirAkulA / pralayakAle'tivyAptiM nirasyati / karmasambandhena lepastasmAnniSkAzitA / 'na mAM karmANi limpanti' iti smRteH / yadvA lepaH karmasambandhaH sa nirgato yasyAH jJAnena sA nirlepA / taduktaM yajJavaibhavakhaNDe 'karmabhi sakalairapi lipyate brahmavitpravarazca na sarvathA / padmapatramivAdbhiraho parabrahmavitpravarasya tu vaibhavam // " gItAsvapi 'lipyate na sa pApena padmapatramivAmbhaseti / vijJAnakevale'tivyAptiM pariharati / nirmalA ANavamalAbhAvavatI, malastadAtmA tadabhAvavatI vA / muktajIvastu lakSya eva / nityamuktetyanena vA tannirAsa: / yadvA nityazucino mAlinyabhramAdhAyakatvAdavidyaiva malastadabhAvatvAnnirmalA | malasya mithyAtvAt / tadadhiSThAnaM tu na tathetyAha / nityA kAlatraye'pyabAdhyA / tena kSaNikavijJAnamevAtmetyau (ttAni)tpAtikabAhyanirAsa: / 'avinAzI vA are'yamAtmeti zruteH / tithinityA kAlanityA mantrarUpA vA / sAkAravijJAnavAdimAdhyamikanirAsAyAha / AkArasya saguNarUpasya kalpitatvAnnirAkArA / taduktaM viSNubhAgavate 'sa vai na devAsuramartyatiryaG na strI na SaNDho na pumAnna jntuH| nAyaM guNaH karma na sanna cAsanniSedhazeSo jayatAdazeSaH // lepaH karmasambandhaH sa nirgato yasyAH sA / lepAyai iti // nirgataH mala: vikArarUpaH doSo yasyAH sA | malAyai iti // nityA kAlatrayA bAdhyA / nityAyai iti // AkAra: avayavaH sa nirgato yasyAH sA / AkArAyai iti / nirgatA AkulA cintA yasyAH sA | AkulAyai iti / For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 lalitAsahasranAmastotram iti / Akuleti bhAvapradhAno nirdezaH / avidyAsamparke'pyAkulatvAbhAvAnnirAkulA / nirgatA AkulacittA yasyA iti vA / tAdRzAnAM dUreti yAvat / AkulatvaM sarvAbhAva: zUnyaM vA / tena zUnyavAdigambhIrAkhyabAhyanirAsaH / tArkikamataM nirasyati / nirguNA niSkalA zAntA niSkAmA nirupaplavA // 95 // guNazUnyatvAnnirguNA / 'sAkSI cetA kevalo nirguNazceti zruteH / guNAnAM zarIradharmatvena ciddharmatvAbhAvAcca / taduktaM matsya-padmapurANayorhimavantaMprati nAradena 'yaduktaM ca mayA devI lakSaNairvarjiteti ca / zRNu tasyApi vAkyasya samyagarthaM vicAraNAt // lakSaNaM daivakoTyaGkaH zarIraikAzrayo gunnH| iyaM tu nirguNA devI naiva lakSayituM kSama // iti / sAvayavameva brahmeti mataM nirasitumAha / nirgatA: kalA aMzA vAstavikA yasyAH / 'aMzo nAnAvyapadezAditi sUtram / 'mamaivAMzo jIvaloka' iti smRtizca kalpitAzAbhiprAyatvAdaviruddhA / nirguNacintA vA niSkaletyucyate / taduktaM vijJAnabhairavabhaTTArakaiH 'dhyAnaM yA niSkalA cintA nirAdhArA niraashryaa| __ na tu dhyAnaM zarIrasya mukhahastAdikalpanA // iti / niSkalA kalAtItA vA / zAntA zamavatI / 'niSkalaM niSkiyaM zAnta miti tripuropaniSat / zakAro'nto yasya tadrUpA / amRtabIjAtmiketi yAvat / AzAnteti vA chedAddigantavyAptatvoktyAtmanaH paricchinnatAvAdidigambaranirAsaH / 'satyakAmaH satyasaMkalpa' ityAdizrutyA tAdRzameva brahmeti mataM nirasyati / nirgata: kAma icchA yasyAH sA niSkAmA / 'avAptAkhilakAmAyAstRSNA kiMviSayA bhavet' iti devIbhAgavatAt / 'netinetyAtmeti zruteH 'pUrNamadaH pUrNamida miti zrutezca aupAdhikaguNaparANi zrutyantarANIti bhAvaH / niSkamamatIti vA / 'ama gatyAdiSu' / upaplavo nAzaH sa nirgato yasyAH / niHzeSeNAtizayena upa samIpa eva piNDANDa eva plavo'mRtasavaNaM yayA sA nirupaplavA / nirbandhAdipadeSvatizayAdyarthe niraH prayogAt / tathA cAruNopaniSadi'Aplavasva praplavasva ANDIbhavaja mA muhuriti // 95 // ____nirgatA guNAH sattvAdayaH yasyAH sA / guNAyai iti // nirgatA kalA aMzA yasyA sA / kalAyai iti // zAntA zamavatI | zAntAyai iti // nirgata: kAma icchA yasyAH sA / kAmAyai iti // nirgata upaplavo nAzo yasyAH sA / upaplavAyai iti // For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam nityamuktA nirvikArA niSprapaJcA nirAzrayA / nityaM muktA yasyA bhaktAH sA / nityaM yathA tathA muktA vA / nityaM muJcati mucyate vA nityamuktasya bhAvastattA vA / mokSarUpetyarthaH / pradhAnasya manasazca nirAsAyA''ha / nirgatA vikArAH sAMkhye prasiddhA mahadAdyAstrayoviMzatiryasyAH / taduktaM sAMkhyatattvakaumudyAm 'mUlaprakRtiravikRtirmahadAdyAH prakRtivikRtayaH sapta / SoDazakastu vikAro na prakRtirna vikRtiH puruSaH // iti / nirgatAH prapaJcAH kSityAdisaJcayaprasAraNavistArA yasyAH sA niSprapaJcA / 'prapaJcaH saJcaye prokto vistAre ca pratAraNa' iti vizvaH / 'prapaJcopazamaM zivamadvaitaM caturtha manyanta' iti zruteH / zarIrAzritaM brahmeti cArvAkamataM nirastamiti / sarvAzrayasyAzrayAntarAyogAnnirAzrayA / 'vizvaM pratiSThitaM yasyAM tasyAH kutra pratiSThitiriti vacanAt / ___nityazuddhA nityabuddhA niravadyA nirantarA // 96 // kAlatraye'pi mAlinyAbhAvAnnityazuddhA / 'asparzazca mahAzuciriti zruteH / 'atyantamalino deho dehI cAtyantanirmala' iti smRtezca / 'nahi vijJAturvijJAterviparilopo vidyate' iti zrutimabhisandhAyAha / nityabuddhA cidrUpA / zuddhabuddhau jinavizeSau tau nityau yasyAH prasAdAditi vA / SaTdarzanapUjAyAM jainadarzanopAsyatvenApi devyAH pUjAdarzanAt tadupAsyatArAnAmakadevIrUpeti yAvat / nirgataM avA garyamAvidyakavikArajAtaM yasyAH / 'niravadyaM niraJjanam' iti zruteH / avadyAnnarakAnnirgatA yatprasAdAditi vA / tathA ca kUrmapurANe 'tasmAdaharnizaM devIM saMsmaretpuruSo yadi / na yAtyavadyaM narakaM saMkSINAzeSapAtakaH // iti / liGgapurANe'pi 'mAyAntAzcaiva ghorAdyA aSTAviMzatikoTayaH / narakANAmavadyAnAM pacyante tAsu pApinaH // anAzritA bhavAnIzaM zaGkaraM nIlalohitam / nityaM muktAH bhaktAH yasyAH sA / muktAyai iti // nirgatAH vikArAH pariNAmAdibhAvAH yasyAH sA | vikArAyai iti // nirgataH prapaJca: kSityAdirUpaH yasyAH sA / prapaJcAyai iti // nirgataH AzrayaH zaraNaM yasyAH sA | a[r ]zrayAyai iti // nityaM zuddhA: pAparahitAH janA yasyA sA | zuddhAyai iti // nityabuddhAH buddhimantaH jJAninaH janA yasyA sA | buddhAyai iti // nirgatamavadyaM gadya yasyAH sA / AvadyAyai iti // nirgatamantaraM bhedo yasyAH sA / antarAyai iti // 96 // For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lalitAsahasranAmastotram Acharya Shri Kailassagarsuri Gyanmandir 96 ityAdi / avakAzAvadhibhedacchidrANyantarapadArthAH tairvirahitA nirantarA / 'antaramavakAzAvadhiparidhAnAntarddhibhedatAdarthe / chidrAtmIyavinAbahiravasaramadhye'ntarAtmani ca // ityamaraH / ya etasminnudaramantaraM kurute'tha tasya bhayaM bhavati iti zruteH / tena sajAtIyAdibhedatrayatadeva brahmeti matanirAsaH // 96 // niSkAraNA niSkalaGkA nirupAdhirnirIzvarA / sarvakAraNasya kAraNAntarAbhAvAnniSkAraNA / 'sakAraNaM karaNAdhipAdhipo na cAsya kazcijjanitA na cAdhipa' iti zruteH / niHzeSaM kAraNaM prathamaM yasyAmiti vA / tajjanyAnandavatItyarthaH | 'mahApadyavanAntasthAM kAraNAnandavigrahAmiti vacanAt / kalaGkaH pApaM tadabhAvAnniSkalaGkA / 'zuddhamapApaviddhamiti zruteH / upa samIpe AdadhAti svIyaM dharmam ityupAdhiH / 'upasarge ghoH kiH / svIyaM lauhityaM sAmIpyamAtreNa sphaTike samarpayajjapAkusumamupAdhiH / tadvactiterbhedena bhAne'vidyaivopAdhistadrahitA nirupAdhiH / yadvA / niSkalaGkatvAdyasAdhAraNadharmeSu sAdhyeSu devyAstAdAtmyena hetutve nirupAdhitvaM nAma vyApyatvAsiddhyabhAvaH saddheturityarthaH / sakhaNDopAdhirakhaNDopAdhizceti dvividhairapi dharmaiH zUnyeti vA / mImAMsAzAstraM sAkhyazAstraJca dvividhaM sezvaraM nirIzvaraM ceti / tadubhayarUpatvAnnirIzvarA / sarveSAmIzvaryA IzvarAntarAbhAvAdvA / nIrAgA rAgamathanA nirmadA madanAzinI // 97 // athAntaHkaraNabhedAnAmAtmatvanirAsAyAriSaDvargatyAgasya sAdhanatvabodhanAya ca rAga icchA tadabhAvAdavAptasakalakAmatvAnnIrAgA / athavA 'dveSapratipakSabhAvAdrasazabdAcca rAga' iti zANDilyasUtre bhakterapi rAgapadavAcyatvAbhidhAnAttanniSkrAntetyarthaH / nIraM jalamagaH parvatastadubhayarUpA vA / bhaktAnAM vairAgyadAnena rAgaM mathnAtIti rAgamathanI | kartaryapi lyuTo mahAbhASye nahi kAraNayoreva lyuDucyat' ityAdigranthena sAdhitatvAdiha 'rAgadveSAbhiniveSAH klezA' iti yogasUtrokto rAgo gRhyate / madarAhityAnnirmadA / madaM nAzayati madanaM dhattUramaznAtIti vA madanAzinI // 97 // nirgataM kAraNaM yasyAH sA / kAraNAyai iti // nirgataH kalaGkaH apavAdo yasyAH sA / kalaGkAyai iti // nirgata upAdhirguNAdhAyako yasyAH sA / upAdhayeti // nirgata Izvaro yasyAH sA svasmin sarvaizvaryasattvAt / IzvarAyai iti // rAgaH prItiH sa nirgato yasyAH sA / rAgAyai iti // bhaktAnAM viSayagataM rAgaM mathnAtIti sA / mantha (tha)nyai [iti] | madaH mohakAraNAtmAstabdhatArUpaH cittavRttivizeSaH / sa nirgato yasyAH sA / madAyai iti // sevakAnAM made ( daM) nAzayatIti sA / nAzinyai iti // 97 // For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 971 saubhAgyabhAskara-bAlAtapAsahitam nizcintA nirahaGkArA nirmohA mohanAzinI / cintAzabdaH smRtisAmAnyavacano'pi duHkhajanakasmRtivizeSe nirUDhalAkSaNikaH / 'cintA citAsamA jJeyA cintA vai bindunAdhikA / citA dahati nirjIvaM cintA dahati jIvitam // iti prayogAt / 'cintA chale cullikAyA miti vizvakozAcchalamapyarthaH / tadubhayarAhityAnnizcintA / 'vaikArikastaijasazca bhUtAdizcetyahaM vidheti vacanAntrividho'haGkArastadrAhityAnnirahaGkArA / moho vaicityaM tadabhAvAnnirmohA / mohamekatvajJAnadAnena nAzayatIti mohanAzinI / 'tatra ko mohaH kaH zoka ekatvamanupazyataH' iti zruteH / nirmamA mamatAhantrI niSpApA pApanAzinI // 98 // mamazabdo vibhaktipratirUpakamavyayaM mabhedamityAkArakabuddhiparam / sA ca bhedaTitasambandhaM svarasato viSayIkaroti / svAbhinne tadabhAvAnnirmamA / mamatAyAstAdRzyA buddhyA hantrI / pApa gahityAnniSpApA para nAzayati svIyavidyAyA japAdinA bhaktAnAmiti tathA / 'yatheSIkAtUlamagnau protaM pradyatevamevAsya pApmAnaH pradUyanta iti zruteH / tathA ca vasiSThasmRtiH-- 'vidyAtapobhyAM saMyuktaM brAhmaNaM japanatyakam / sadA'pi pApakarmANameno na pratiyujyate // jApinAM hominAM caiva dhyAyinAM tIrthavAsinAm / na saMvasanti pApAni ye ca snAtAH shirovrtaiH|| iti / pAjhe puSkarakhaNDe 'meruparvatamAtro'pi ra ziH pApasya karmaNaH / kAtyAyanIM samAsAdya nazyati kSaNamAtrataH // durgArcanarato nityaM mahApAtakasambhavaiH / doSairna lipyate vIra padyapatramivAmbhase / ' cintA duHkhajanakasmRtiH / sA nirgatA yasyAH sA | cintAyai iti || ahaGkAro'bhimAnaH sa nirgato yasyA sA / ahaGkArAyai iti // mohaH smRtipratibandhaka: cittavRttiH sa nirgato yasyAH sA / mohAyai iti // bhaktAnAM mohaM nAzayatIti sA / nAzinyai iti // mameti mamakAro mamAyamityabhimAnavizeSaH / sa nirgato yasyAH sA / mamAyai iti // sa evAbhimAno mamatA tasyA hantrI / hantryai iti || nirgataM pApaM yasyAH sA / pApAyai iti || sevakAnAM pApaM nAzayatIti / nAzinyai iti // 98 // For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 98 lalitAsahasranAmastotram ityAdi / devIbhAgavate'pi 'chittvA bhittvA ca bhUtAni hatvA sarvamidaM jagat / praNamya zirasA devIM na sa pApairvilipyate // sarvAvasthAgato vA'pi yukto vA sarvapAtakaiH / durgA dRSTvA naraH pUtaH prayAti paramaM padam // ityAdi / brahmANDapurANe'pi 'varNAzramavihInAnAM pApiSThAnAM nRNAmapi / yadrUpadhyAnamAtreNa duSkRtaM sukRtAyate // iti // 98 // niSkodhA krodhazamanI nirlobhA lobhanAzinI / dveSyasyaivAbhAvAnniSkrodhA / 'na me dveSyo'sti na priya' iti bhagavadvacanAt / bhaktAnAmariSaDvargAntargataM krodha zamayati nAzayatIti krodhazamanI / krodhasya duSTatvamA pastambenoktam 'krodhayukto yadyajati yajjuhoti yadarcati / sa tasya harate sarvamAmakumbho yathodakam // iti / atyantamaudAryAnnirlobhA / lobhaH sarvaguNAnhantIti ninditaM lobhaM bhaktAnAM nAzayatIti tathA / niHsaMzayA saMzayaghnItantrarAje gurulakSaNakathanadazAyAm-'asaMzayaH saMzayacchinnirapekSo gururmata' ityuktvA tayorvizeSaNayorlakSaNamuktam-'asaMzayastattvavicca tacchittatpratipAdanAditi / tAdRzagurvabhedAdidaM nAmadvayam / ni:saMzayA saMzayanIti / 'chidyante sarvasaMzayA' iti zruteH smRtezca / atha paribhASAyAmekonapaJcAzannAmAni vibhajate guNabhuvigomRgazRGge mUlamaghAbhogagauravAbhAve / sthUNAGgamahAnto dvirbhavadUSitavAkcaturvibhA'joSTau // 12 // dviriti paJcAkSaraM nAmadvayam / ekasminnardhe dazAkSarANAmeva parizeSAt / caturaSTapade caturakSarakanAmadheyacatuSTayASTakapare / spaSTamanyat // 12 // nirgataH krodho yasyAH sA / krodhAyai iti // sevakAnAM krodhaM zamayatIti sA / zamanyai iti // nirgataH lobhaH yasyAH sA / lobhAyai iti || sevakAnAM lobhaM nAzayatIti sA / nAzinyai iti // nirgataH saMzayaH sandeho yasyAH sA / saMzayAyai iti // sevakAnAM saMzayAn ghnantIti saMzayanI / saMzayadhyai iti // For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 99 saubhAgyabhAskara-bAlAtapAsahitam -nirbhavA bhavanAzinI // 99 // utpattirAhityAnnirbhavA / 'anAdimatparaM brahmeti zruteH / bhavaM saMsAraM nAzayatIti tathA / tathA ca zaktirahasye 'navamyAM zuklapakSe tu vidhivaccaNDikAM nRpa / ghRtena snApayedyastu tasya puNyaphalaM zRNu // daza pUrvAndaza parAnAtmAnaM ca vizeSataH / bhavArNavAtsamuddhRtya durgAloke mahIyate // iti / korme'pi saiSA dhAtrI vidhAtrI ca paramAnandamicchatAm / saMsAratApAnnikhilAnnihantIzvarasaMjJayA // iti / devIbhAgavate'pi 'ahaM vai matparAnbhaktAnaizvaraM yogamAzritAn / saMsArasAgarAdasmAduddharAmyacireNa tu // iti bhagavatIvAkyam / yadvA / bhavanAzinItaTaM nRsiMhamagamaditi bRhajjAbAlopaniSat prasiddhanadIvizeSarUpA // 99 // nirvikalpA nirAbAdhA nirbhedA bhedanAzinI / vikalpaH zUnyaviSayakaM zabdajanyaM jJAnam / tathA ca yogasUtram-'zabdamAtrAnupAtI vastuzUnyo vikalpa' iti / khaNDanakhaNDakhAdye'pi-'atyantAsatyapi hyarthe jJAnaM zabda: karoti hI ti / phalaparIkSAyAM gautamasUtramapi-'buddhisiddhaM tadasa diti / tanniSkrAntA nirvikalpA / 'atyAdayaH krAntAdyarthe dvitIyayeti samAsaH / tadatikramazca zabdajanyatvAMze / tena nirviSayakanityajJAnarUpeti phalitam / athavA vikalpaH prakAro na vidyate yasyAM caramavRttau tadrUpeti / yadvA viruddhaH kalpaH pakSo vikalpastadabhAvavatI / svaviruddhapakSAntarAbhAvAt / sarvasya cAbhinnatvAnnirvizeSeti paryavasito'rthaH / 'arUpavadeva hi tatpradhAnatvAditi tArtIyIke brahmamImAMsAdhikaraNe nirvikalpaikaliGgatAyA brahmaNaH sAdhi bhava utpattiH sa nirgato yasyAH sA / bhavAyai iti || sevakAnAM bhavaM utpattiM nAzayatIti sA / nAzinyai iti / / 98 // vikalpaH savikalpaM jJAnam / tanniSkrAntA nirvikalpA / kalpAyai iti // nirgataH AsamantAdvAdhaH niSedho yasyA Aropitasya hi bAdhonAdhiSThAnasyeti / asyAH sarvAdhiSThAnatvAt / bAdhAyai iti // nirgataH me(bhe )do yasmAt (syAH) sA / sarvAtmatvAt / bhedAyai iti // ne (bhe)daM advaitajJAnapradAnena bhaktAnAM nAzayatIti sA / nAzinyai iti // For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 lalitAsahasranAmastotram tatvAt nedaM rajatamiti jJAnena rajatabAdhe'pIdaM padArthasyeva bAdhAbhAvAnnirAbAdhA / anyo'nyAbhAvasya pratiyogitvasambandhenAnuyogitvasambandhena cAbhAvAnnirbhedA / taduktaM kaurme 'tvaM hi sA paramA zaktiranantA parameSThinI / sarvabhedavinirmuktA sarvabhedavinAzinI // ' iti / tatraiva sthalAntare 'zaktizaktimatorbhedaM vadantyaparamArthataH / abhedaM cAnupazyanti yoginastattvacintakAH // iti / bhedajJAnaM bhedameva vA vyAvahArikaM tattvajJAnena nAzayatIti tathA / nirmAzA mRtyumathanI niSkriyA niSparigrahA // 100 // ___ nAzo'ntastadabhAvAnnirmAzA | 'satyaM jJAnamananta miti zruteH / bhaktAnAM mRtyu mathnAtIti tathA / 'atha kasmAducyate mAmRtAdityamRtatvaM prApnotItyakSayatvaM prApnoti nityantaM prApnoti svayaM rudro bhavatIti puropaniSadukteH / vihitaniSiddharUpakriyArAhityAnniSkriyA / 'azarIraM vAva santaM na priyApriye spRzataH' iti zruteH / yadvA kriyAnvayamantareNaiva kAdikArakabhAvamApannA / taduktaM viSNupurANe 'yathA sannidhimAtreNa gandhaH kSobhAya jAyate / manaso nopakartRtvAttathA'sau paramezvaraH // iti / nirgataH parigraho yasyA: 'parigrahaH parijane patnyAM svIkAramUlayoriti medinI // 10 // nistulA nIlacikurA nirapAyA niratyayA / upamAbhAvAnnistulA hetudRSTAntavarjita miti tripuropaniSat | nIlAzcikurAH kuntalA yasyAH / apAyo'tyayo nAzastadrahitA / 'atyayo'tikrame daNDe vinAze doSakRcchrayo riti vizvakozAnusAreNAtikramAdirahitA niratyayA / nirgata: nAzaH yasyAH sA / nAzAyai iti // bhaktAnAM mRtyuM manAtIti sA | mathanyai iti // vihI(hi)ta niSiddhAdi kriyAbhyo nirgatA | kriyAyai iti // nirgataH parigraha: svIkAro yasyAH sA / AptakAmatvAt / parigrahAyai iti // 100 // nirgatA tulA upamA yasyAH sA / tulAyai iti // nIlAzcikurAH kuntalAH yasyAH sA / cikurAyai iti // nirgata: apAyaH vizleSa: vyApakatvAt yasyAH sA / arpa(pA)yAyai iti // nirgata atyayaH daNDaH sarvezvaratvAt yasyAH sA / atyayAyai iti / For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam durlabhA durgamA durgA du:khahantrI sukhapradA // 101 // durlabhA yoginAmapyasAdhyatvAt / ataeva durgamA adhigantumazakyatvAt / adurgameti vA chedaH / na vidyate durgamo yasyA iti tadarthaH / durgamAkhyadaityavadhaprayojiketi yAvat / ata eva durgA / taduktaM mArkaNDeyapurANe pAJcarAtre lakSmItantre ca bhagavatyaiva 'tatraiva ca vadhiSyAmi durgamAkhyaM mahAsuram / durgAdevIti vikhyAtaM tanme nAma bhaviSyati // ' 'subalAdibhaye durge tAritA ripusaGkaTe / devAH zakrAdayo yena tena durgA prakIrtitA // Acharya Shri Kailassagarsuri Gyanmandir iti / kAzIkhaNDe'pi 'durgA nAma mahAdaitya' ityAdiradhyAyaH sarvo'pyetatpara eva / iyaM ca bhImarathItIre sannatikSetravAsinI / durgApadaniruktirdevIpurANe'pi 101 iti / iyaJca vArANasyAM subAhunAmne rAjJe varadAnena tena prArthitA satI devyanena nAmnA prasiddhA satI sthitA / taduktaM devIbhAgavate tasmai varadAnottaraM tatprArthanAprakaraNe'nagare'tra tvayA mAtaH sthAtavyaM sarvadA zive / durgAdivIti nAmnA vai tvaM zaktiriha saMsthitA // ' iti / doSai rAgadveSAdibhirvarjitA / iti / navavarSA kanyApi durgetyucyate / tadapyuktaM tatraiva - navavarSA bhavedurge ti tena tadrUpA vetyarthaH / duHkhasya sAMsArikasya hantrI / 'tadatyantavimoko'pavarga' iti gautamasUtrAt / 'duHkhenAtyantavimuktazcarati iti zrutezca / sukhAnyaihikAmuSmikakaivalyarUpANi prakarSeNa datte sukhapradA / 'ras hyevAyaM labdhvAnandI bhavati' iti zruteH / etasya vistaraH pAdye puSkarakhaNDe caramabhAge SaDbhiradhyAyairdraSTavyaH // 101 // duSTadUrA durAcArazamanI doSavarjitA / duSTAnAM doSavatAM dUrA aprApyA / na bhajanti kutarkajJA devIM vizvezvarIM zivAmiti devIbhAgavatAt / durAcAraM zAstraviruddhAcAraM zamayatIti tathA / vakSyati ca purastAt / 'nityakarmAnanuSThAnAnniSiddhakaraNa / yatpApaM jAyate puMsAM tatsarvaM nazyati drutam // ' durlabhA bAhyaprayatnairasAdhyatvAt / durlabhAyai iti // bAhyajJAnairadhigantumazakyatvA [d] durgamA / durgAyai iti // durgAsuranAzinI / durgAyai iti // bhaktAnAM duHkhahantrI / hantryai iti // sukhaM bhaktAnAM prakarSeNa dadAtIti sA / pradAyai iti // 101 // For Private and Personal Use Only duSTAnAM dUrA aprApyA / dUrAyai iti // sevakAnAM durAcAraM zamayatIti sA / zamanyai iti || do rAgAdibhirvarjitA / varjitAyai iti // Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 lalitAsahasranAmastotram sarvajJA sAndrakaruNA samAnAdhikavarjitA // 102 // sarvaM jAnAtIti sarvajJA / 'yaH sarvajJaH sarvavi 'diti zruteH / 'sarvajJA sarvavettRtvAditi devIpurANAcca / sAndrA ghanA karuNA yasyAH / na tatsamazcAbhyadhikazca dRzyata iti zrutau darzananiSedhena tadviSayayoreva niSedhAtsamAnAdhikAbhyAM varjitA // 102 // sarvazaktimayI sarvamaGgalA Acharya Shri Kailassagarsuri Gyanmandir atha saguNarUpamAzrityAha-bAlAbagalAdinikhilazaktyabhedAtsarvazaktimayI | brahmamayaM jagadityAdAviva mayaDabhedArthako'pi / sarvadevazaktisamUharUpatvAdapi sarvazaktimayI / taduktaM pAJcarAtra - lakSmItantrayorindraprati devyaiva 'mahAlakSmIrahaM zakra ! punaH svAyambhuve'ntare / hitAya sarvadevAnAM jAtA mahiSamardinI // madIyA: zaktilezA ye tattaddevazarIragAH / sambhUya te mamAbhUvan rUpaM paramazobhanam // AyudhAni ca devAnAM yAni yAni surezvara / macchaktayastadAkArA AyudhAni tadA'bhavan // ' iti / mArkaNDeyapurANe tvayamartho vistareNa varNito draSTavyaH | 'padArthazaktayo yA yAstAstA gaurIM vidurbudhA' iti laiGgAdasaMkucitArthaka eva sarvazabdo vA / sarvANi maGgalAni yasyAH / devIpurANe tu - 'sarvANi hRdayasthAni maGgalAni zubhAni ca / ipsitAni dadAtIti tena sA sarvamaGgalA // zobhanAni ca zreSThAni yA devI dadate hare / bhaktAnAmArtiharaNI teneyaM sarvamaGgalA // ' iti / iti zrIbhAsurAnandakRte saubhAgyabhAskare / dvitIyazatakenAbhUt tRtIyA dhUmrikA kalA // 200 // // iti zrImatpadavAkyetyAdibhAskararAyakRte lalitAsahasranAmabhASye dvitIyaM zatakaM nAma tRtIyA kalA // 3 // sarvaM jAnAtIti sA / jJAyai iti // sAndrA ghanA bhakteSu karuNA yasyAH sA / karuNAyai iti // samAnAdhikAbhyAM varjitA / sarvottamatvAt / varjitAyai iti // 102 // sarvazaktyabhinnA / mayyai iti // sarvANi maGgalAni bhaktAnAM yasyAH sA / maGgalAyai iti // For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyazatakaM nAma caturthI marIcyAkhyA kalA -sdgtiprdaa| svargAdimokSAntAH sadgatIH sato brahmaNo'vagatiM jJAnaM vA satAM gatirvA pradadAtIti tathA / 'gatistvaM matistvaM tvamekA bhavAnI'tya bhiyuktokteH / pAye 'trikAlaM pUjayedyastu caturdazyAM narAdhipa / sa gacchati paraM sthAnaM yatra devI vyavasthitA // ityArabhya 'durgApUjopakaraNaM svalpaM vA yadi vA bahu / kRtvA vittAnusAreNa rudraloke mahIyate // ityantaizcaturbhiradhyAyaiH pratyupacAraM guNakAmavidhibhiH krameNa samastalokagatipratipAdakAni vacanAnIhopaSTambhakatvena yojanIyAni / / sarvezvarI sarvamayI sarvamantrasvarUpiNI // 103 // ataeva sarvasvAmitvAtsarvezvarI / asaMkucitasvAmitvamabhedaM vinA na nirvahatItyAha / sarvamayI kSityAdizivAntatattvAbhinnA | taduktaM kAmike 'caturviMzatyuttaraM yadbhuvanAnAM zatadvayam / bhuvanAdhvA sa saJcintyo romavRndAtmano vibhoH // paJcAzadvarNarUpeNa stuvanvarNAdhvakalpanA / asau tvagAtmanA'cintyo devadevasya zUlinaH // saptakoTimahAmantrairmUlavidyAsamudbhavaiH mantrAdhvA sandhirAtmA'sau vicintyaH pArvatIpateH // anekabhedasaMbhinnA mantrANAM padasaMhatiH / padAdhvetyucyate somyA zirAmAMsatayA sthitH|| pRthivyAdIni SaDviMzattattvAnyAgamavedibhiH / tattvAdhvetyuditAnyeSa zuklamajjAsthirUpadhRk // satI uttamA yA sAlokyAdigatiH tAM prakarSeNa bhaktebhyo dadAtIti sA | pradAyai iti // ___ sarveSAM pipilikAdibrahmAntAnAM IzvarI svAminI / Izvaryai iti // sarvaM kSityAdizivAntatattvaM tanmayI tadabhinnA | mayyai iti // sarveSA mantrANAM svarUpaM asyAH sA / svarUpiNyai iti // 103 // For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 lalitAsahasranAmastotram iti / etadevAvayutyAnuvadati tribhiH / sarve saptakoTisaMkhyAmantrA: svarUpamasyAH / zrUyate ca sundarItApinIye-'pUrvottarAbhyAM vidyAyA anekAH parikluptA' iti / spaSTataraM ca gauDapAdaiH-'vidyAyAH pUrvottarAbhyAmanekA jAtA' ityAdibhiH saptabhiH sUtraiH sarvamantrAtmakatvaM varNitaM tadbhASye ca prapaJcitam / tatraiva 'tathA yatratatrANIti sUtre varNita prameyamAha || 103 // sarvayantAtmikA sarvatantrarUpA manonmanI / sarveSAM ghaTArgalAdInAM yantrANAmAtmasvarUpamevAtmikA / pratyayasthA ditItvam / vAmakezvarAdisarvatantrANyeva rUpaM zarIramasyAH / sarvatantrairnirUpyA vA / taduktam -- 'bahudhA'pyAgamairbhinnAH panthAna: sichidetavaH / tvayyeva nipatantyete srotasvinya ivArNavaH // iti / zarIrapakSe'pi kAmikAgame-- kAmikaM pAdakamalaM yogajaM gulphayoryugam / pAdadvayAGgalIrUpe kAraNaprasRtAhvaye // ajitA jAnunoyugmaM dIptamUrudvayaM vibhoH / pRSThabhAgeM'zumAnasya nAbhiH zrIsuprabhedakam // vijayaM jaTharaM prAhuini:zvAsaM hRdayAtmakam / svAyambhuvaM stanadvandvamanalaM locanatrayam // vIrAgamaH kaNThadezo rurutantraM zrutidvayam / makuTaM mukuTaM tantraM bAhavo vimalAgamAH // candrajJAnamuraH proktaM bimbaM vadanapaGkajam / prodgItatantraM rasanA lalitaM gaNDayoyugam // siddha lalATaphalakaM santAnaM kuNDaladyam / kiraNaM ratnabhUSA syAdvAtulaM vasanAtmakam // aGgopAGgAni romANi tantrANyanyAni kRtsnshH| evaM tattvAtmakaM rUpaM mahAdevyA vicintayet // ' sarveSAM pUjyAnAM dhAryANAM ca yantrANAM AtmasvarUpaM iti sA / AtmikAyai iti // sarvANi tantrANi catuHSaSTyAdibhedabhinnAni rUpaM yasyAH sA | rUpAyai iti / / yoginaH viSayAsaktirAhityena hRdi niruddha manonmanItyucyato tasya paramapurUSArthasAdhakatvenAtmazaktibhUtatvAdiyameva tadrUpA / unmanyai iti // For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 105 iti / bhrUmadhyAdaSTamaM sthAnaM brahmarandhrAdadhastanam / manonmanIti kathitaM tadrUpA / tatsvarUpaM svacchandasaMgrahe 'yA zaktiH kAraNatvena tadUrdhva conmanI smRtA / nAtra kAlakalAmAnaM na nattvaM na ca devatA // sunirvANaM paraM zuddhaM rudravaktraM taducyate / zivazaktiriti khyAtA nirvikalpA niraJjanA // iti / ataeva 'vAmadevAya namo jyeSThAya nama' iti zrutau prasiddhasya manonmanAkhyazivasya zaktiriti ca / tripuropaniSadyapi 'nirastaviSayAsaGga sanniruddhaM mano hRdi / yadAyAtyunmanIbhAvaM tadA tatparamaM padam // iti / yogazAstre mudrAvizeSasya saMjJA / tallakSaNaM tatraiva 'netre yayonmeSanimeSamukte vAyuryayA varjitarecapUraH / manazca saGkalpavikalpazUnyaM manonmanI sA mayi sannidhattAm // iti / bRhannAradIye'pi 'dhyAnadhyAtRdhyeyabhAvo yadA pazyati nirbharam / tadonmanatvaM bhavati jJAnAmRtaniSevaNAt // ' iti / manAsyunmanyante utkRSTajJAnayuktAni kuruta iti vA / sandhirArSaH / mAhezvarI mahAdevI mahAlakSmIrmuDapriyA // 104 // 'yo vedAdau svaraH prokto vedAnte ca pratiSThitaH / tasya prakRtilInasya yaH paraH sa mahezvaraH // ' iti zrutiprasiddhasya mahezvarapadasya triguNAtItatvaM zakyatAvacchedakam / taduktaM laiGge 'tamasA kAlarudrAkhyo rajasA knkaannddjH| sattvena sarvago viSNuY=rguNyena mahezvaraH // ' iti / avicchinnatvamatra tRtIyArthaH / mahezvarapadasya tadvAcye lakSaNA | kAlarudrAkhya ityupakramAnusArAt / tena tadavacchinno mahezvaraH / ____ mahezvarasyeyaM mAhezvarI / Izvaryai iti // mahatI pramANairaparicchinnA devI dyotanazIlA | devyai iti // mahatI cAsau lakSmIH ca / lakSmyai iti // mRDasya parazivasya priyA / priyAyai iti // 104 // For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 106 www.kobatirth.org lalitAsahasranAmastotram 'satyena brahmacaryeNa liGgamasya yathA sthitam / samarcayanti ye lokAstanmahezvara ucyate // ' iti / bhArate - 'mahezvaraH sa bhUtAnAM mahatAmIzvarazca sa iti ca / yasya paJcaviMzativyUho vAtulazuddhe pratipAditaH so'pi mahezvarastasyeyaM mAhezvarI / mahatI ca sA devI ca mahAdevI | mahattvaM ca pramANAgamyazarIrakatvam / taduktaM devIpurANe 'bRhadasya zarIraM yadaprameyaM pramANataH / dhAturmaheti pUjAyAM mahAdevI tataH smRtA // iti athavA candramUrteH zivasya mahAdeva iti saMjJA tasya patnI / budhasya mAtA rohiNInAmnI devItyarthaH / tathA ca lai 'samastasaumyavastUnAM prakRtitvena vizrutaH / somAtmako budhairdevo mahAdeva iti smRtaH // somAtmakasya devasya mahAdevasya sUribhiH / dayitA rohiNI proktA budhazcaiva zarIrajaH // iti / vAyavIye'pi - Acharya Shri Kailassagarsuri Gyanmandir 'nAmnA devasya mahatazcandramAstanuraSTamI / patnI tu rohiNI tasya putrazvAsya budhaH smRtaH // iti / seyaM gaNDakyAM cakratIrthAdhiSThAtrI devatA / 'zAlagrAme mahAdevI' ti pAdme puSkarakhaNDe devItIrtheSu parigaNanAt / tatraiva 'karavIre mahAlakSmI riti parigaNitAM devImAha mahAlakSmIH / mahatI ca sA lakSmIzca / mahAviSNoriyaM patnI / karavIraM kalau kolApuramiti prasiddham / athavA ambikAMzabhUtaiveyam / taduktaM mailAratantre'mahAlanAmakaM daityaM syati kSapayatIti ca / mahAlasA mahAlakSmIriti ca khyAtimAgatA // upatyakAyAM sahyAdreH pazvimodadhirodhasi / ' iti / zivapurANe'pi zivaM prastutya - 'tasyAGkamaNDalArUDhA zaktimahizvarI parA / mahAlakSmIriti khyAtA zyAmA sarvamanoharA // iti / AyuSyasUkte- 'zriyaM lakSmImambikAmaupalAGgAmityatra lakSmIpadamAtrasya pArvatyAM prayogazca / tena padena pUjyavAcimahatpadasya sanmahatparametyAdisUtreNa samAsaH / 'sarvasyAdyA mahAlakSmIstriguNA sA vyavasthiteti mAkaNDeyapurANaJca / trayodazavarSAtmaka For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 107 kanyArUpA vA / kanyAM prakramya trayodaze mahAlakSmI riti dhaumyaina kathanAt / 'mRDa sukhane' iti dhAtorvizvasthitikartuH sattvaguNavataH zivasya mRDa iti saMjJA / 'janasukhakRte sattvodriktau mRDAya namo nama iti mahimnastavAt / tasya priyA // 104 // mahArUpA mahApUjyA mahApAtakanAzinI / mahad rUpacatuSTayamapekSyotkRSTaM rUpaM yasyAH / taduktaM viSNupurANe'parasya brahmaNo rUpaM puruSaH prathamaM dvija / vyaktAvyakte tathaivAnye rUpe kAlastathA param // pradhAnapuruSavyaktakAlAnAM paramaM hi yat / pazyanti sUrayaH zuddhaM tadviSNoH parama padam // pradhAnapuruSavyaktakAlAstu pravibhAgazaH / rUpANi sthitisargAntavyaktisadbhAvahetavaH // ' iti / mahatI ca sA pUjyA ca mahApUjyA / pUjyAnAM zivAdInAmapi pUjyetyarthaH / tathA ca pAdma-devIbhAgavatayoH ziva-brahma-viSNu-kubera - vizvadeva- vAyu-vasu-varuNAgni-zakrasUrya-soma-graha- rAkSasa-pizAca mAtRgaNAdibhedena tattatpUjanIyadevImUrtibhedo mantre zailendranIlasvarNaraupyapittalakAMsyasphaTikamANikyamuktAphalapravAlavaiDUryatrapusIsavajralohavikArarUpo vistareNa darzitaH / atrAgnizakrasUryA mANikyamayImeva pratimAM pUjayanti / itaradyathAsaMkhyaM yojanIyam / mahAnti brahmahatyAdIni pAtakAni nAzayatIti tathA / tathA ca brahmANDe 'kRtasyAkhilapApasya jJAnato'jJAnato'pi vA / prAyazvittaM paraM proktaM parAzakteH padasmRtiH // ' iti / brahmottarakhaNDe'pi 'bahunAstra kimuktena zlokArthena vadAmyaham / brahmahatyAzataM vA'pi zivapUjA vinAzayet // ' iti / 'mahApAtakazabdena vIrahatyaiva kathyata iti tvartharatnAvalyAmuktam / atraiva saubhAgyaratnAkarAdiSu prAyazcittaprakaraNe pApatAratamyena paJcadazyA japasaMkhyAyAM tAratamyavacanAnyupaSTambhakatvena yojanIyAni / mahadaparicchinnaM rUpaM yasyAH sA / rUpAyai iti || mahatI cAsau pUjyA ca / pUjyAyai iti // bhaktAnAM mahAntibrahmahatyAdipAtakAni nAzayatIti sA / nAzinyai iti // For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org kAlikApurANe'pi brahmAdInAmapi mohakatvAnmahAmAyA / taduktaM mArkaNDeyapurANe'jJAninAmapi cetAMsi devI bhagavatI hi sA / balAdAkRSya mohAya mahAmAyA prayacchati / ' lalitAsahasranAmastotram mahAmAyA mahAsattvA mahAzaktirmahAratiH // 105 // 'garbhAntajJAnasampannaM preritaM sUtimArutaiH / utpannaM jJAnarahitaM kurute yA nirantaram // pUrvAtipUrvasaMghAtasaMskAreNa niyojya ca / AharAdau tato mohamamatvAjJAnasaMzayam // krodhoparodhalobheSu kSiptvA kSiptvA punaHpunaH / pazcAtkAmena yojyAzu cintAyuktamaharnizam // AmodayuktaM vyasanAsaktaM jantuM karoti yA / mahAmAyeti saMproktA tena sA jagadIzvarI // Acharya Shri Kailassagarsuri Gyanmandir iti / yadvA 'mAyA dambhe kRpAyAM ceti kozAtkRpAbahulA / sato bhAvo balaM guNaH / prANinazca sattvapadArthAH / sattvaM guNe pizAcAdau bale dravyasvabhAvayoriti vizvaH / mahAnti sattvAni yasyAH, mahatI sarvajagannirvAhakatvAdirUpA vistRtA vividhA ca zaktiH sAmarthyaM yasyAH sA / 'zaktirbale ca sAmarthye tathA praharaNAntare' iti yAdavaH / balAyudhapakSAvapIha yojyau / uktaJca viSNupurANe 1 'ekadezasthitasyAgnerjyotsnA vistAriNI yathA / parasya brahmaNaH zaktistathaitadakhilaM jagata || iti / 'tatrApyAsannadUratvAdbahutvaM svalpatA yataH / jyotsnAbhedo'sti tacchaktestadvanmaitreya vidyate // ' iti / mahAzaktiH kuNDalinItyatra yadi tRtIyAkSarasya tAlavyatvanizcayastadAtrAkAraprazleSaH kartavya iti na paunaruktyam / na vidyate mahatI zaktiryadapekSayeti bahuvrIhi: / 'na tatsamazcAbhyadhikazca dRzyata iti zruteH / chalAkSarasUtre paribhASAyAM cAnayozcaturakSaratvoktibalAtkvacitpustakeSUpalambhAcca mahAsanA-mahAzanApadayoriva bhedamaGgIkRtyAsmAbhistathA vyAkhyAtam / na hyetadviSNusahasranAmAdivatpunaruktizatA mahatAmapi mohinItvAnmahAmAyA / mAyAyai iti // mahatsatyaM (ttvaM ) balaM yasyAH sA / sattvAyai iti || mahatya icchAdizaktayo yasyAH sA / zaktyai iti // mahatI ratiH prItiH jJAninAM yasyAM sA / ratyai iti // 105 // For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 109 krAntaM yenArthabhedamAtramaGgIkRtya zabdata aikyaM soDhavyaM syAditi / bhahatI viSayaratibhyo'dhikA ratiH prItirjJAninAM yasyAM sA / mahAkAmasundarItvAdvA mahAratirityucyate || 105 // mahAbhogA mahaizvaryA mahAvIryA mahAbalA / ___ mahAnAbhogaH kSityAdirUpo vistAro yasyAH / bhogaH sukhaM vA dhanaM vA mahadyasyA iti vA / aizvaryamIzvaratA vibhUtizcetyubhayaM mahadyasyAH / mahAnti vIryANi zukrAdIni yasyAH / 'vIrya zukre prabhAve ca tejaHsAmarthyayorapi' iti vizvaH / mahAnti balAni gandhAdIni yasyAH / 'balaM gandhe rase rUpe sthAmani sthaulyasenayoH / balo halAyudhe daityabhede balini vAyasaH // iti vizvaH / vAyasapakSe bhusuNDAdayo yatprasAdAnmahAnto jAtA iti yojyam / tathA ca yogavAsiSThe vasiSThaprati bhusuNDAkhyasya vAyasasya vAkyam bhAtarazcaNDatanayA vAyasA ekaviMzatiH / bhrAtRbhiH saha haMsIbhirbrAhmI bhagavatI tathA // ciramArAdhitAsmAbhiH samAdhivirame sati / prasAdaparayA kAle bhagavatyA tataH svayam // tathaivAnugRhItAHsmo yena muktA vayaM sthitA / ' ityAdi / atha paribhASAyAM catvAriMzannAmAni vibhajate bhuvi hi caturvehArdhaM catuSpadAdhaM bhavedavibhau / pAdatrayaguNado dvirgauNA) dvivibhAgazaravIraH // 13 // atra prAthamikaM caturiti padaM dviriti padadvayaM caikaikArdhavibhAgaparam / tenAdye catvAri nAmAni caturakSarANi antyayoraSTAkSare dve dve nAmanI iti siddhyati / catuSpadetyatra padazabda: pAdaparaH / spaSTamanyat // 13 // mahAbuddhirmahAsiddhirmahAyogezvarezvarI // 106 // mahatI ca sA buddhizca mahAbuddhiH / yasyAM buddhAvutpannAyAM jJAtavyaM nAvaziSyate sA mahatI / 'yasminvijJAte sarvamidaM vijJAtaM syAditi zruteH / mahatI buddhiryasyAH sakAzAditi mahAnA bhogo vistAro yasyAH sA | bhogAyai iti // mahadaizvaryaM vibhUtiryasyAH sA / aizvaryAyai iti // mahAnti vi(vI)ryANi prabhAvA yasyAH sA / vIryAya iti // mahadbalaM senA yasyAH sA | balAyai. iti // ___ mahatI utkRSTA buddhiH yasyAH sakAzAtsA | buddhayai iti || mahatI siddhiryasyAH skaashaatsaa| siddhyai iti // mahatAM yogezvarANAmapIzvarI / Izvarya iti // 106 // For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 110 lalitAsahasranAmastotram vA / evameva dvedhA mahAsiddhipadaM vyAkhyeyam | siddhayazvANimAdyAH prasiddhAH | anyA apyuktAH skandapurANe- www.kobatirth.org iti / mahatAM yogezvarANAmIzvarIti tathA // 106 // iti prazne 'rasAnAM svata ullAsaH prathamA siddhirIritA / dvandvairanabhibhUtizca dvitIyA siddhirucyate // adhamottamatAbhAvastRtIyA siddhiruttamA / caturthI tulyatA teSAmAyuSaH sukhaduHkhayoH // kAntervalasya bAhulyaM vizokA nAma paJcamI / paramAtmaparatvena tapodhyAnAdiniSThAtA // SaSThI nikAmacAritvaM saptamI siddhirucyate / aSTamI ca tathA proktA yatra kvacanazAyitA // mahAtantrA mahAmantrA mahAyantrA mahAsanA / mahAnti bahuphalapradAni tantrANi kulArNava- jJAnArNavAdIni mantrA bAlA - bagalAdayo, yantrANi pUjAcakrapadmacakrAmRtaghaTameruliGgAdIni yasyAH sA tathA / yadvA svatantrAkhyaM tantraM zrIvidyAkhyo mantraH siddhivajrAkhyaM ca yantraM mahatsarvottamaM yasyA: / svatantrasyAnyAnapekSatvAnmahattvam / taduktaM tatraiva 'bhagavansarvatantrANi bhavatoktAni vai purA / teSAmanyonyasApekSyAjjAyate mativibhramaH // tasmAttu nirapekSaM me tantraM tAsAM vada prabho / ' 'zRNu kAdimataM tantraM pUrNamanyAnapekSayA / gopyaM sarvaprayatnena gopanaM tantracoditam // iti / saundaryalaharyAmapyuktam Acharya Shri Kailassagarsuri Gyanmandir pazupatiH / 'catuHSaSTyA tantraiH sakalamabhisandhAya bhuvanaM sthitastattatsiddhiprasavaparatantraH punastvannirbandhAdakhilapuruSArthaikaghaTanA svatantraM te tantraM kSititalamavAtItaradidam // ' mahAnti utkRSTAni tantrANi yasyAH sA / tantrAyai iti // mahAntaH tAdRzAH mantrAH yasyAH sA / mantrAyai iti // mahAnti tAdRzAni yantrANi yasyAH sA / yantrAyai iti // mahatsarvottamaM brahmAdipAdayutamAsanaM yasyAH sA ! AsanAyai iti | For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitama iti / mantraviSaye tu 'zrIvidyeva tu mantrANA'mityAdIni kulArNava-zaktirahasyayoH paraHsahanaM varNanAni draSTavyAni / siddhivajrAkhyaM yantraM prakRtya nityAtantre smaryate / 'lalitAvidyayA vidyAmanyAM yantreNa vA'bhunA / yantramanyatsamaM vetti yo'sau syAnmUDhacetanaH // iti / mahadAsanaM kSityAdiSaTtriMzattattvarUpaM yasyAH / 'eSA bhagavatI sarvatattvAnyAzritya tiSThatIti devIbhAgavatAt / mahAyAgakramArAdhyA mhaabhairvpuujitaa|| 107 // brAhmayAdyaMzabhUtAkSobhyAdicatuHSaSTiyoginIpUjAsahito mahAyAgaH sa eva kramaH taditarasya sarvasyApi vilambitaphalapradatvenAkramatvAttenArAdhyA / 'zaktau ca paripATyAM ca kramazcalanapaGkayo riti zAzvataH / yadvA bhAvanopaniSadA pratipAdito yAgo rahasyatara: zivayogyaikasAdhyo mahAyAgaH / sa cAsmAbhistadbhASye tatprayogavidhau ca vizadIkRta iti nehocyate / bharaNaramaNavamanakartA sRSTisthitisaMhRtikArI parazivo bhairavaH sa eva mahAMstena mahAbhairaveNa pUjitA / taduktaM pAye 'zambhuH pUjayate devIM mantrazaktimayIM zubhAm / akSamAlAM kare kRtvA nyAsenaiva bhavodbhavaH // iti / mahAzambhunAtho mahAyAgena cidagnikuNDAllalitA prAdurbhAvayAmAseti lalitopAkhyAne prasiddham // 107 // mahezvaramahAkalpamahAtANDavasAkSiNI / mahAkalpe mahApralaye yanmahezvarasya mahAtANDavaM vizvopasaMhArAdAtmaikazeSasamudbhUtAnandakRtaM tatkAle'nyasya kasyApyabhAvAdiyameva sAkSiNI / taduktaM paJcadazIstave 'kalpopasaMharaNakalpitatANDavasya devasya khaNDaparazoH parabhairavasya / pAzAGkazaikSavazarAsanapuSpabANaiH sA sAkSiNI vijayate tava mUrtirekA // iti| 'eSA saMhRtya sakalaM vizvaM krIDati saMkSaye / liGgAni sarvajIvAnAM svazarIre nivezya ca // mahAyAgaH svatantratantroktaH caturbhirdivasai nirvatyaH tasya kramaH gaNeza-mAtaGgI-vArAhIbAlApUjAnAM pUrvaparIbhAvaH / tenArAdhyA / ArAdhyAyai iti // mahAbhairaveNa parazivena pUjitA / pUjitAyai iti // 107 // mahezvarasya parazivasya mahAkalpe mahApralaye svAtmaikazeSodbhUtAnandakRtaM yanmahAtANDavaM naTanaM tadA devyatiriktasya kasyApyabhAvAt tatsAkSiNI | sAkSiNyai iti // For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 lalitAsahasranAmastotram iti devIbhAgavate / mahAvAsiSThe'pi nirvANaprakaraNottarArdhe ekAzItitame sarge zatAdhikaiH zlokairatyadbhutamatibhayaGkaraM nRtyamubhayornirvaryopasaMhRtam 'Dimba DimbaM suDimba paca paca sahasA jhamyajhamyaM prajhamyaM nRtyantyAH zabdavAdyaiH srajamurasi ziraHzekharaM tAyapakSaiH / pUrNa raktAsavAnAM yamamahiSamahAzRGgamAdAya pANau pAyAdvo vandyamAnaH pralayamuditayA bhairavaH kAlarAtryA // iti / mahAkAmezamahiSI mahAtripurasundarI // 108 // mahata: kAmasya paramazivAbhinnasyezasya bhUpasya mahiSI kRtAbhiSekA patnI / trayANAM mAtRmAnameyAnAM puraM nagaraM tadAtmikA ca sA / mahatI ca sA sundarI ceti tathA // 108 // catuHSaSTyupacArADhyA catuHSaSTikalAmayI / caturadhikA SaSTizcatuHSaSTistAvanta upacArA bhagavatA parazurAmeNa kalpasUtre gaNitAH / anye'pyaSTau tantrAntare 'zivapAdaprasUnAnAM dhAraNaM cAtmaropaNam / parivAravisRSTizca gurubhaktArcanaM tathA // zaivapustakapUjA ca zivAgniyajanaM tataH / zivapAdodakAdAnaM sAGgaM prANAgnihotrakam // ete catuHSaSTiyutA upacArA dvisaptatiH / iti / caturadhikA SaSTizcatuHSaSTistatsaMkhyA upacArA: pUjAprakaraNe'smAbhiruktAH tairADhyAdhininI tadabhinnadhanazIlA | catuHSaSTikalA: zArGgadharIye kathAkoze ca zrIdharIye lakSmIpIThikAyAM ca vailakSaNyena gaNitAstA niSkRSya likhyante-- aSTAdazalipibodhastallekhanazIghravAcane citram / bahuvidhabhASAjJAnaM tatkavitAzrutanigAditAchUtam // vedA upavedAzcatvAraH zAstrAGgaSaTke dve / tantrapurANasmRtikaM kAvyAlaGkAranATakAdi dve // mahAkAmezasya parazivasya mahiSI / kRtAbhiSekA patnI / mahiSyai iti // tripurapadaM UrdhvamadhyAdhorUpalokatrayastha janaparam / teSu sundarI / mahatI utkRSTA cAsau sundarI ceti sA / sundaryai iti // 108 // caturadhikA SaSTiH tatsaMkhyAkAstantroktA ye upacArA: upAsakakRtaistai rADhyA yutA ! ADhyAyai iti // catuHSaSTikalAH gItAdivijJAnAntAH tanmayI tatpracurA / mayyai iti // For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitama ca SaT / zilpam // sAmudrikamallasUdagAruDakAH / ratnaparIkSA zAntirvazyAkarSaNavidvaSoccATamAraNAni gatijaladRSTyagnayAyudhavAgreta: stambhasaptakaM gajahayarathanarazikSA: tattatsuSirAnaddhaghanendrajAlanRttAni gItarasavAdau // caurya dhAtuparIkSApyadRzyatvam / iti bhAskara [sudhiyoM kavinoktA niSkRSya kalAzcatuHSaSTiH // iti tatpracurA | kalAzabdastantraparo vA / tAnyapi catuHSaSTirvAmakezvaratantre gaNitAni / tAni [setubandhe'smAbhirvivRtAni ] taTTIkAyAmasmAbhirvivecayiSyante / tanmayI tatpradhAnA / mahAcatuHSaSTikoTiyoginIgaNasevitA // 109 // Acharya Shri Kailassagarsuri Gyanmandir lalitAcakranavake pratyekaM zaktayaH priye / catuHSaSTimitAH koTyaM' // ' brAhmAdInAmaSTAnAM madhye ekaikasyA aMzabhUtA akSobhyAdizaktayo'STAvaSTAviti catuHSaSTiryoginyaH / tAsAmapi prAtisvikamaMzabhUtAH koTisaMkhyAkA gaNAstairmahadbhiH sevitA | vastutastantrarAjoktA eveha grAhyAH / yathA 113 iti / tAH saMhatya paJcAbjAni saptArbudAni SaTkoTyo bhavanti / navasu trailokyamohanAdicakrAdiSu praticakraM bhinnAbhinnAzcatuHSaSTikoTisaMkhyAkA yoginyaH santIti tAH saMhatya paJcAbjAni saptArbudAni SaTkoTyo bhavanti / tadidaM dyotayituM mahatpadaM koTireva vizeSaNaM vA | mahattvaM ca navaguNitatvam // 109 // manuvidyA candravidyA candramaNDalamadhyagA / 'manuzcandraH kuberazca lopAmudrA ca manmathaH / agastiragniH sUryazva indraH skandaH zivastathA // krodhabhaTTArako devyA dvAdazAmI upAsakAH / ' iti vacane saMgRhIto dvAdazaprakAraH zrIvidyAprastAraH / taduddhArazca jJAnArNave draSTavyaH / teSu manuzcandravidyobhayarUpetyavayutyAnuvAdo nAmadvayam / candramaNDalasya ekaikasya nAthasya catuHSaSTikoTiyoginyaH / evaM vidho navanAthAnAM navagaNa yAsAM mantrAH SaTsaptyuttarapaJcazatakoTisaMkhyAkAH tantrarAje uddhRtAH / mahadbhirutkRSTairakhilapUjyaizcatuHSaSTikoTiyoginIgaNaiH sevitA / sevitAyai iti // 109 // For Private and Personal Use Only vAcyavAcakayorabhedAnmanUpAsitavidyAtmikA / vidyAyai iti // candropAsitavidhAtmikA / idaM nAmadvayaM dvAdazavidyAnAmupalakSakam / tena dvAdazavidyArUpetyarthaH / vidyAyai iti || candramaNDalamadhye [dhye]yatvena gacchatitI (tIti) sA / madhyagAyai iti / Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 lalitAsahasranAmastotram madhyaM gacchantIti tathA / kuNDalinyAH sahasrArakarNikAcandrabheditvAt / sAyaMsandhyAvandane AyuSkaraprayogAdau ca candramaNDale dhyeyatvAt / zivapurANe devIprati zivavacanam ahamagnizironiSThastvaM somazirasi sthitA / agnISomAtmaka vizvamAvAbhyAM samadhiSThitam // ' iti / candramaNDalaM tu zrIcakrAbhinnamiti rahasyam / cArurUpA cAruhAsA cArucandrakalAdharA // 110 // cAru sundaraM rUpaM lAvaNyaM hAsazca yasyAH / 'tavaiva mandasmitabindurindurityukteH / paramAnandaprada: prabodhavizeSo gurumukhaikavedyo yasyA iti tu lakSaNayA kazcidUce / cALa vRddhikSayarahitAyAzcandrakalAyAH sAdAkhyAyAzcidrUpAyA dharA dhArayitrI / yadvA candrakalAkhyA rAjakanyA devIbhAgavate prasiddhA | tasyAH svapne kAmarAjabIjopAsakaH sudarzanAkhyo rAjaputra eva tvayA varaNIya ityambayA kathitam / tena cAru yathA tathA candrakalAyA: dharA AdhArabhUtetyarthaH / taduktaM tatraiva tRtIyaskandhe 'etasminsamaye putrI kAzirAjasya sattamA / nAmnA zazikalA divyA sarvalakSaNasaMyutA // ' ityupakramya 'svapne tasyAH samAgatya jagadambA nizAntare / uvAca vacanaM cedaM samAzvAsya sukhaM sthitA / varaM varaya suzroNi mama bhaktaM sudarzanam / sarvakAmapradaM te'stu vacanAnmama bhAmini // ' ityAdi // 110 carAcarajagannAthA ckrraajniketnaa| jaGgamasthAvarAtmakasya jagato'dhIzvarI / trailokyamohanAdinavacakrarAjameva niketanaM vAsasthAnaM yasyAH / pArvatI padmanayanA padmarAgasamaprabhA // 111 // himavatparvatasya stryapatyatvAtpArvatI / kvacidapavAdaviSaye'pyutsargasya pravRtterijabhAva ityAhuH / 'pradIyatAM dAzarathAya maithilI tivatsambandhasAmAnyameveha vivakSitaM na cAru sundaraM rUpaM yasyAH sA / rUpAyai iti // tayA hAsa: yasyAH sA / hAsAyai iti // cArucandrasya kalA tasyA dharA / dharAyai iti || 110 // carAcarasya sthAvarajaGgamAtmakasya jagato nAthA / nAthAyai iti // cakrarAjaH zrIcakraM tanniketanaM sthAnaM yasyAH sA / niketanAyai iti // parvatasya himavato apatyaM strI / pArvatyai iti // padmanIva nayane yasyAH / nayanAyai iti // padmarAgAkhyenAraktaratnena samA prabhA kAntiryasyAH sA / prabhAyai iti // 111 // For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 saubhAgyabhAskara-bAlAtapAsahitam vizeSa iti yuktam / padme iva nayane yasyA: sA padmanayanA / padmarAgAkhyaratnenAraktena samA tulyA prabhA kAntiryasyAstathA / padmavizeSasya kokanadasya rAgeNa raktimnA sametyAdi vA / 'trAyasva kuNDalini kuGkamapaGkatAne' iti kalyANAcAryokteramRtakuNDalinIparaM vedaM nAma // 111 // paJcapretAsanAsInA paJcabrahmasvarUpiNI / brahmAdyA: paJcApi vAmAdisvasvazaktivirahesati kAryAkSama tvAdvAmAMzena pretAH taiH kalpite Asane maJcake AsInA / taduktaM jJAnArNave 'paJca pretAnmahezAna brUhi teSAM tu kAraNam / nirjIvA avinAzAste nityarUpAH kathaM vada // ityAdinA devyA pRSTa Izvara uvAca 'sAdhu pRSTaM tvayA bhadre paJcapretAsanaM katham / brahmA viSNuzca rudrazca Izvarazca sadAzivaH // paJca pretA varArohe nizcalA eva te sadA / brahmaNaH paramezAni kartRtvaM sRSTirUpakam // vAmA zaktistu sA jJeyA brahmA preto na sNshyH| zivasya karaNaM nAsti zaktestu karaNaM yataH // ityArabhya 'sadAzivo mahApretaH kevalo nizcalaH priye / zaktyA vinA kRto devi kathaJcidapi na kSamaH // ityantam / brahmAdisadAzivAntAnAM paJcAnAmapi brahmakoTAvantarbhAvAtpaJcabrahmaNA svarUpamasyAH / taduktaM tripurAsiddhAnte 'nirvizeSamapi brahma svasminmAyAvilAsataH / brahmA viSNuzca rudrazca Izvarazca sadAzivaH // ityAkhyAvazataH paJca brahmarUpeNa saMsthitam / ' iti / yadvA / IzAna-tatpuruSAghora-vAmadeva-sadyojAtAkhyAni paJca brahmANi / tathA ca laiGge- 'kSetrajJaprakRtibuddhyahaGkAramanAMsi zrotratvakcakSurjihvopasthAni zabdAdipaJcatanmAtrANi brahmaviSNurudrezvarasadAzivAkhyAH svasvazaktirAhitye dhana'zena paJcapretAH / taiH kalpite Amane AsInA / AsInAyai iti || paJcabrahmapadena pUrvoktA brahmAdayaH / paJcabrahmaNA svarUpaM amyAH / svarUpiNyai iti // 1. tvAddhayaMzena For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 lalitAsahasranAmastotram ca paJca brahmasvarUpANI'tyuktvA teSAmAkAzAdipaJcamahAbhUtajanakatvamuktam / tAdRzasvarUpavatItyarthaH / yajJavaibhavakhaNDe'pyuktam 'eka eva zivaH sAkSAtsatyajJAnAdilakSaNaH / vikArarahitaH zuddhaH svazaktyA paJcadhA sthitaH // iti / sRSTisthityAdipaJcakRtyazaktibhiH sadyojAtAdipaJcarUpo jAta ityarthaH / garuDapurANe'pi-- 'lokAnugrahakRdviSNuH sarvaduSTavinAzanaH / vAsudevasya rUpeNa tathA saGkarSaNena ca // pradhumnAkhyasvarUpeNA'niruddhAkhyena ca sthitH| nArAyaNasvarUpeNa paJcadhA hyadvayasthitaH // ' iti / AcAryairapyuktam 'puMbhAvalIlA puruSAstu paJca yAdRcchikaM saMlapitaM trayI te / amba tvadakSNoraNuraMzumAlI tavaiva mandasmitabindurinduH // iti / cinmayI paramAnandA vijJAnaghanarUpiNI // 112 // cidabhedAccinmayI / parama utkRSTa AnandA syA: svarUpaM sA / 'yo vai bhUmA tatsukham' iti zruteH / vijJAnaM caitanyameva ghana sAndraM tadekarasaM rUpamasyAH / 'vijJAnadhana evaitebhyo bhUtebhyaH samutthAye ti zrutau vijJAnaghanapadasya cidekarasaparatvena vyAkhyAnadarzanAt / athavA vijJAnazabdo jIvaparaH / 'yo vijJAne tiSThanvijJAnamantaro yamayatI'tyAdyantaryAmibrAhmaNe tathA vyAkhyAnAt / tairghanaM samaSTyAtmakaM rUpamasyAH / STyabhimAnihiraNyagarbhAtmiketyarthaH / 'etasmAjjIvaghanA diti zrutau jIvaghanapadasya tathA vyAkhyAnAt // 112 // ___dhyAnadhyAtRdhyeyarUpA dharmAdharmavivarjitA / dhyai cintAyAm' / cintA mAnasaM jJAnaM 'pratyayaikatAnatA dhyAna'mIti yogasUtroktam / jJAnajJAtRjJeyAkhyatripuTIrUpetyarthaH / iSTAniSTaprApake karmaNI dharmAdharmoM / taduktaM matsyapurANe 'dharmeti dhAraNe dhAtumahattve vai prapadyate / dhAraNena mahattvena dharma eva nirucyate // cinmayI cidabhinnA / cinmayyai iti // parama utkRSTa Anando yasyA: sA / AnandAyai iti // vijJAnaM caitanyameva ghanaM ekarasaM rUpaM yasyAH sA | rUpiNyai iti // 112 // dhyAnaM pratyayaikatAnatA dhyAtA tatkartA dhyeyaM tadviSayaH / eteSAM rUpaM yasyAH sA / rUpAyai iti // dharmAdharmAbhyAM puNyapApAbhyAM varjitA rahitA / zAstrasyAvidvadviSayatvAt / varjitAyai iti / For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 117 saubhAgyabhAskara-bAlAtapAsahitam teneSTaprApako dharma AcAryairupadizyate / itaro'niSTaphaladastvAcAryairupadizyate // iti / saMvartasmRtirapi deze deze ya AcAra: pAramparyakramAgataH / AmnAyairaviruddhazca sa dharmaH parikIrtitaH // iti / yAjJavalkyo'pi 'ijyAcAradamAhiMsAdAnasvAdhyAyakarmaNAm / ayaM tu paramo dharmo yadyogenAtmadarzanam // iti / jaiminirapi-'codanAlakSaNo'rtho dharma' iti / atraivAdharma ityakAraprazleSaNa vihitaniSiddhakriyAtve tallakSaNe Uo / tAbhyAM vivarjitA / tiryagadhikaraNanyAyena devatAnAM karmAnadhikAritvAt / zAstrasyAvidyAvadviSayatvAdvA / yadvA dharmAdharmI bandhamokSo / 'dharmAdharmasya vAcyasya viSAmRtamayasya ceti nityAhRdayazloke tathA vyAkhyAnadarzanAttadubhayarahitA / tathA ca tripuropaniSadi zrUyate 'na nirodho na cotpattirna bandho na ca sAdhakaH / na mumukSurna vai muktirityeSA paramArthataH // iti / athavA dharmazabdo matvarthalakSaNayA dharmiparaH / adharmazabdo bahuvrIhiNA dharmaparaH / dharmidharmabhAvena rahitA / jagatA sahAtyantAbhinnetyarthaH / dharmAdharmazabdau zaktizivAkSaravAcakau tAbhyAM vivarjitA paJcadazIla (ga)teti tu rahasyArthaH / dhAtUnAmanekArthatvAdvarjanamabhivRddhiH / taccAkSaradvayaM nityAhRdaye kathitam 'madhyaprANaprathArUpaspandavyomni sthitA punaH / madhyame mantrapiNDe tu tRtIye piNDake punaH // rAhukUTadvayaM sphUrjat.................... iti / etasyArtho gurumukhAdavagantavyo varivasyArahasye vA setubandhe vA prapaJcito'smAbhiriti tato'vagantavyaH / ___ athaikonaviMzatinAmabhirjIvezvarayorbhedAnvibhajastadAtmakatvena devI stotumupakramate-vizvarUpetyAdinA / sRSTikrame hi prAthamikastamaHsargastato mahata: sargastato'haGkArasya tryAtmakasya / tataH paJcatanmAtrAparaparyAyANi sUkSmabhUtAni zabdAdIni bhavanti / teSu ca paJcajJAnazaktaya: paJca kriyAzaktayazca santi / tAsvAdyA vyaSTiveSeNa zrotrAdijJAnendriyapaJcakaM janayanti / samaSTiveSeNa tvantaHkaraNam / antyA api vyaSTiveSeNa vAgAdikarmendriyapaJcakaM samaSTiveSeNa prANaM janayanti / dharmibhUtAH zabdAdayastu gaganAdisthUlabhUtapaJcakaM janayantIti vastusthitiH / tatra For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 lalitAsahasranAmastotram vyaSTibhUtaiH sthUlabhUtopAdhibhi: sUkSmabhUtopAdhibhiH kAraNopAdhibhizcopahitaM caitanyaM krameNa vizvataijasaprAjJapadavAcyaM bhavati / samaSTibhUtaistairupahitaM tu tattvaM krameNa vaizvAnarahiraNyagarbhezvarapadavAcyam / antaHkaraNakAraNopahita: paramAtmA hiraNyagarbhaH / prANakAraNopahitastu sUtrAtmA / ubhAbhyAM kAraNAbhyAmavibhaktAbhyAmanugamayyopahitastvantaryAmItyucyate / ete traya eva brahmaviSNurudrapadaiH kramAdabhidheyA bhavanti / etacca vyaSTijIvAtmasamaSTijIvAtmaparamAtmanAM prAtisvikaM traividhyamaupaniSadAnAM matamavalambyoktam / teSAmante jAgratsvapnasuSuptInAmavasthAnAM sRSTisthitisaMhArANAM kRtyAnAM ca trayasya trayasyaivAGgIkArAt / tAntrikANAM mate tu turyaturyAtItayoravasthayostirodhAnAnugrahayoH kRtyayozca dvayordvayorAdhikyena tadavasthAkRtyApannayorjIvaparamAtmanorapyAdhikyAtprAtisvikaM pAJcavidhyam / na caitAvatA vaimatyam, trivRtkaraNapaJcIkaraNaprakriyayoriva sthUlasUkSmadRSTibhedena vyavasthopapatteH / parantu suSuptAveva prAjJasya brahmabhAvasampattyA tadatItAvasthAdvayApannasyAtmano na jIvabhAvaH / avidyAlezAnuvRtteH satvAcca na paramAtmabhAvo'pi / ata eva suSuptidazApannajIvopAdhe: kAraNazarIratveneva turyadazApannajIvopAdhermahAkAraNazarIratvena vyavahAraH 'tatparazca zivatulyo jAyata' iti zivasUtre tAdRzaH zivatulyatvena nirdiSTa: / ardhasAmyAdardhaziva iti tadarthaH / ata eva ca tato'pi parasya 'niraJjanaH paramaM sAmyamupaitIti zrutAvabhedasya paramasAmyapadena nirdeza upapadyate / anenaivAzayena pUrNajIvatAyAH pUrvazivatAyAzca taddazAyAmabhAvAnna pRthaggaNanamaupaniSadAnAm / ata eva 'mugdhe'rdhasampattiH parizeSA'dityadhikaraNe mUrchAvasthAyAH pArthakyena gaNanAbhAve'yameva hetustairupanyastaH / astyeva vA gaNanaM paJcavidhajIvopAdhInAM paJcakozapadairvyavahAradarzanAt / paramAtmanastu tirodhAnAnugrahAparayaryAyabandhamokSadAnopAdhikatvena 'Izvaro bahirunmeSo nimeSo'ntaH sadAziva' iti zaivatantroktalakSaNAnusAreNa rudrAtparato bhedadvayamakSuNNam / evaM sati vizve sthUlabhUtopahitajAgarAvasthApanacaitanyAtmakA jIvAstatsamaSTibhUto vaizvAnaro rUpaM caitanyadRSTyAtmaiva yasyAH sA vizvarUpetyarthaH / yadvA pUrvaM dharmadharmibhAvavivarjitetyuktaM tena jagadabheda: siddha ityAha vizvarUpA jAgariNI svapantI taijasAtmikA // 113 // vizvarUpeti / vizvameva yasyA rUpaM na tu vizvAdhAratvena dharmibhUtamanyadrUpamastItyarthaH / taduktaM viSNupurANe 'yathA hi kadalInAma tvakpatrAnyA na dRzyate / evaM vizvasya nAnyatvaM tvatsthAdIzvara dRzyate // vizvaH vyaSTisthUlopAdhyupahitaM caitanyaM tadrUpaM yasyAH sA / rUpAyai iti || jAgaraH brAhmendriyavilAsa asyA astIti sA | jAgariNyai iti // svapantI svapnadazAbhimAni [nI] | svapantyai iti // tejasaH vyaSTisUkSmopAdhyupahitaM caitanyam / tadAtmA svarUpaM yasyAH sA / AtmikAyai iti || 113 // For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 saubhAgyabhAskara-bAlAtapAsahitam iti / devIbhAgavate'pi prathamaskandhe 'vaTapatrazayAnAya viSNave bAlarUpiNe / zlokArdhena tadA proktaM bhagavatyAkhilArthadam // sarvaM khalvidamevAhaM nAnyadasti sanAtanam / iti / athavA sAkSAdbrahmaNo jIvabhAvo'tyantaM nIcaM rUpamiti zunakatulyatvam / ata eva nIcasevAtmakavRtte: zvavRttiriti saMjJA / nIcatara: pazubhAva iti yAvat / tAdRzaM svarUpaM vigataM yasyAH prasAdAtsA vizvarUpA / athavA SoDazakalAtmikA tripurasundarItyavivAdam / taduktaM vAsanAsubhagodaye darzAdyAH pUrNimAntAzca kalAH paJcadazaiva tu / SoDazI tu kalA jJeyA saccidAnandarUpiNI // iti / candramaNDale hi sAdAkhyA kalA vRddhihrAsarahitaikA / anyAH paJcadaza yAtAyAtabhAginyaH / tadabhinnAyAH zrIdevyA api cidrUpA kalA tripurasundarIpadavAcyaikA / anyAstu kAmezvaryAdicitrAntAstithibhedena viparivartamAnAH / tadabhinnAyAM paJcadazyAmapyekamakSaraM gurumukhaikavedyaM cidrUpaM yadvazAdasyAH zrIvidyeti saMjJA / anyAni ca paJcadazAkSarANi sarvairupAsakaiH zrUyamANAni nityAsvarUpANi / evaM candramaNDaladevIpaJcadazInAmaikyamiti tattatkalAkSarANAmapyaikyameva / ata eva paJcadazasaMkhyAnAM tithInAmakSarANAmapi trikhaNDatvaM yathA-nandA bhadrA jayA riktA pUrNeti trirAvRttena bhedena vAgbhavAdikUTabhedena ca / ata eva khaNDatrayeNaiva taittirIyAH zuklapakSarAtrINAM paJcadazAnAM nAmAnyAmananti / 'darzA dRSTA darzatA vizvarUpA sudarzanA / ApyAyamAnApyAyamAnApyAyasUnRterApUryamANApUryamANA pUrayantI pUrNA paurNamAsIti / evametaddivasAnAmapi khaNDatrayeNaiva nAmAnyAmnAyante / 'saMjJAnaM vijJAnaM prajJAnaM jAnadabhijAnat / saGkalpamAnaM prakalpamAnamupakalpamAnamupaklRptaM klRptaM zreyovasIya AyatsambhUtaM bhUta miti / anayoranuvAkayozca divasarAtrinAmatvamityapi tatraivAmnAtam / 'saMjJAnaM vijJAnaM darzA dRSTe'tyetAvanuvAkau pUrvapakSasyAhorAtrANAM nAmadheyAnIti / atra yadyapi khaNDatrayamapi samAnasaMkhyameva tathApyekAdazyA dazamIvedhe dazamItvAt 'upoSyA dvAdazI zuddhe ti vacanAddvAdazyA evaikAdazItvAccaramakhaNDAntargatatithemadhyamakhaNDe pravezAnmantre dvitIyatRtIyakhaNDau SaTcaturakSarau bhavataH / ata eva vedhAbhAvapakSAbhiprAyeNa sUryAdividyAntareSu samAnAkSarANyeva trINi kUTAni / anenaivAzayena subhagodayaTIkAyAM lallenoktam / 'ApUryamANAyAH kalAyAzcandrakhaNDAntaHsthitAyA api saurakhaNDe'ntarbhAvaH / irAkalAprabhedatvAdirApUryamANayoraikyamanusandheya miti| uktazloke darzAdyA iti padasya zuklapratipadAdyA ityarthaH / udAhRta zrutau pratipado darzanAmakatvokteH tAsAM tithInAM For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 lalitAsahasranAmastotram mantrAkSarANAM ca prAtisvikaM ziva-zakti-mAyA-zuddhavidyAditattvAtmakatvaM kaulikasAmayikamatabhedena tattadupAsanAprakArazca candrakalAyAM draSTavyaH / evaJca parasparAzedAcchuklapakSacaturthI rAtreH saMjJAbhUtamapi vizvarUpApadaM vAgbhavakUTacaturthAkSarasya zuddhavidyAtattvasya ca pratipAdakamiti tattritayAbhinnetyarthaH / athavA vizvarUpamiti napuMsakaM padam / tasya ca mithyAjagadadhiSThAnetivatstrIliGgatA / tacca kRSNapakSapaJcamIdivasavAcakam / tathA ca zrUyate-'prastutaM viSTutaM saMstutaM kalyANaM vizvarUpam / zukramamRtaM tejasvi tejaH samiddham / aruNaM bhAnumanmarIcimadabhitapattapasvat / sutA sunvatI prasUtA sUyamAnAbhiSayamANA / pIti prapAsaMpA tRptistarpayantI / kAntA kAmyA kAmajAtI yuSmatI kAmadughA / prastutaM viSTataM sutAsunvatIti / etAvanuvAkAvaparapakSasyAhorAtrANAM nAmadheyAnI'ti / tena tadrUpetyarthaH / evaM rAtrivizeSasya divasavizeSya copalakSaNarItyA zleSalipsayA caikaikasyaivopAdAne'pi sarvarAtrirUpA sarvadivasarUpA cetyarthaH paryavasyati / ata evedRzajJAne phalavizeSaH zrUyate-'sa yo ha vA etA madhukRtazca madhuvRSAMzca veda kurvanti hAsyaitA agnau madhu nAsyeSTApUrta dhayanti / atha yo na veda na hAsyaitA agnau madhu kurvanti dhayantyasyeSTApUrta miti / atra madhukRcchabdo rAtriparaH / madhuvRSazabdazca divasa paraH / yA etA: pUrvapakSAparapakSayo rAtrayastA madhukRto yAnyahAni te madhuvRSA iti vAkyazeSAt / madhu kurvanti varSanti cetyavayavazaktezca / etA yo veda tasyaitA divasasahitA rAtrayaH agnau baindavasthAnAt brahmarandhrAnmadhu kurvanti srAvayanti / asyeSTApUrtaM karmajAtaM na dhayanti pItvA na lopayanti / vyatireke'niSTamAha / atha ya ityAdinA / kuNDalinyutthApanena madhunAvaNena DAkinyAdimaNDalAplAvanarUpAntarakarmaNi satyeva bAhyAni yajJAdikarmANi saphalAni bhavanti / tadabhAve tu yasminkAle karmANi kriyante sa kAla eva teSAM karmaNAM kAlamRtyurUpo bhavatIti phalitArthaH / tadidamupabRMhitaM candrajJAnatantre antaragnau madhusrAvaM kurvatAM zizirAtmanAm / iSTApUrtAdikarmANi phalanti kila kAlataH // antaHsrAvavihInAnAM sadA santaptacetasAm / karmANi kriyamANAni kAlo asati tatkSaNAt // kAlakarSaNikaivAntaH karoti madhuvarSati / iti yo veda tasya syAd brahmarandhrAtsudhAsutiH // vaidehI janayAmAsa saraghA kAlakarSaNI / ahorAtrairimA vidyAM dazapaJcabhirakSaraiH // iti / atra tRtIyacaturthazlokayorayamartha:-kAlakarSiNyAkhyA devI madhu karotIti madhukRt rAtrirUpA | madhuvarSatIti madhuvRSA ahorUpA ca / iti prakAreNa rAtri For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 saubhAgyabhAskara-bAlAtapAsahitam divasAbhinnAM devIM yo vedetyAdi / vigato deho yasya sa videho'naGgaH kAmezastatsambandhinI vaidehI kAmezvarI ahorAtrAbhinnaiH paJcadazabhirvarNerimAM paJcadazI vidyAM janayAmAsa / tathA ca zrutiH- 'janako ha vaideho'horAtraiH samAjagAmeti / iyameva ca madhukartRtvAtsaraghA / 'saraghA madhumakSiketyamaraH / zruti rapi- 'iyaM vAva saraghA tasyA agnireva sAraghaMmadhvitItyalaM vistareNa / jAgarAkhyAvasthAlakSaNamuktamIzvarapratyabhijJAyAm 'sarvAkSagocaratvena yA tu bAhyatayA sthirA / sRSTiH sAdhAraNI sarvaprathAtmAyaM sa jAgaraH // iti / tadvAn jAgarI vizvAkhyaH sthUlazarIrAbhimAnI jIvaH / tadabhinnA jAgariNI / 'Rgnebhyo DIpa' / svapnalakSaNamapi pratyabhijJAyAm 'manomAtrapathe'dhyakSaviSayatvena vibhramAt / spaSTAvabhAsabhAvAnAM sRSTiH svaprapadaM matam // iti / svapitIti svapan svapnadazApannastaijasAkhya: sUkSmazarIravyaSTyabhimAnI jIva: tadabhinnA svapantI / 'ugitazceti DIp / taijasA uktalakSaNA jIvAstatsamaSTibhUto hiraNyagarbha AtmA svarUpaM yasyAH sA taijasAtmikA // 113 // suptA prAjJAtmikA turyAsuptaM sammadAvasthA / tallakSaNaM ca zivasUtre- 'aviveko mAyA sauSupta'miti / "sukhamahamasvApsaM na kiJcivediSa'miti smaraNAnyathAnupapattyA kalpitAstisro'vidyAvRttayo'jJAnAhantAsukhaviSayiNyaH santi yatra tatsauSuptamityarthaH / tadvAnprAjJAkhya kAraNazarIravyaSTyabhimAnI jIva: suptaH / arza aadibhyo'c| tadabhinnA suptA / prAjJA uktalakSaNA jIvAstatsamaSTibhUta Izvara AtmA svarUpaM yasyAH sA prAjJAtmikA / etadavasthAtrayasya tadbhoktRRNAMJca vivicya jJAnajanyaH zuddhavidyodayAkhyazcamatkArasturyAvasthA / taduktaM spandazAstre 'triSu dhAmasu yadbhogyaM bhoktA yazca prakIrtitaH / vidyAttadubhayaM yastu sa bhujAno na lipyate // iti / varadarAjenApi 'turya nAma paraM dhAma tdaabhogshcmkriyaa| bhede'pi jAgRdAdInAM yoginastasya sambhavet // suptA suSuptyavasthAbhimaninI / suSuptAyai iti // prAjJaH vyaSTikAraNopAdhyupahitaM caitanyam / tadAtmA svarUpe (paM) yasyAH sA / AtmikAyai iti // jAgradAdyavasthAtrayAnusyUtaM caitanyaM turyA turIya triSu santataM ityukteH / tadrUpA | turyAyai iti || For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 122 www.kobatirth.org lalitAsahasranAmastotram iti / zivasUtramapi - 'jAgratsvapnasuSuptibhede'pi turyAbhogasambhava' iti / 'triSu caturthaM talavadAsecya' miti ca / tadvAnmahAkAraNazarIrAbhimAnI jIvasturyaH / tasya vyaSTyA samaSTyA cAbhinnA turyA / turyAvasthAprAptAvupAyaH zivenoktaH - 'manaH svacittena pravize"diti / Acharya Shri Kailassagarsuri Gyanmandir 'prANAyAmAdikaM kRtvA sthUlopAyaM vikalpakam / avikalpakarUpeNa svacittena svasaMvidA // antarmukhaparAmarzacamatkArarasAtmanA 1 svadehAdipramAtRtAm // manasturyarasenAtra majjanena prazamayan pravizettatsamAvizet / ' iti / yadvA- 'zivamadvaitaM caturthaM manyanta iti zrutiprasiddhasvarUpA 'turIyA kApi devate ti zaktirahasyAt / 'turIyA kApi tvaM duradhigamaniHsImamahimeti bhagavatpAdoktezca / tripurAsiddhAnte tu 'turIyAnandanAthasya prasannatvAdvarAnane / turyeti nAma vikhyAtaM tasya devyA nirantaram // ityuktam | atha catvAriMzannAmAni paribhASAyAM vibhajate divibhAratabhuvitADaghamRdujaMgamabhovadArthadivA / vAkcaturaMghridvarddhardhAtatphalamUlaM tadeva vAdabalam // 14 // spaSTo'rthaH // 14 // asti paJcamI jIvasyAvasthA | tasyAzca rUDhyA nAmAntarAbhAvAtturyAvasthAmatikrAntatvAtturyAtItetyeva yaugiko vyavahAra ityAzayenAha - sarvAvasthA vivarjitA / sarveti / turyAvasthAmatikrAnte puruSe prAthamikAvasthAtrayAtikramasyAvazyakatvAtsarvAbhizcatasRbhiravasthAbhirvizeSeNa punarAvRttyabhAvapUrvakaM varjito rahito jIvasturyAtItastatsamaSTivyaSTyabhedAdiyamapi sarvAvasthAvivarjitetyarthaH / sA ca turyAvasthAdArdhyAdbhavati / 'turyAvaSTambhavo labhyaM turyAtItaM paraM padamiti vacanAt / varadarAjo'pyAha 'turyAbhyAsaprakarSeNa turyAtItAtmakaM padam / samprAptaH sAdhakaH sAkSAtsarvalokAntarAtmanA // tulyaH zivena cinmAtrasvacchandAnandazAlinA / ' zuddhasaMvinmAtrarUpatvAtsarvAbhi uktAvasthAbhirvizeSeNa varjitA varjitAyai iti / For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 123 iti / paJcamadazApannasya svarUpakathanAya sUtratrayam- 'zarIravRttivratam / kathA japaH / dAnamAtmajJAnamiti / svAtmAnusandhAnarUpazivapUjAsAdhanatvAccharIradhAraNaM vratarUpaM na tuccham / ataeva bhaTTotpalena zarIradhAraNaM prArthitam 'antrullsitsvcchshktipiiyuusspossitm| bhavatpUjopabhogAya zarIramidamastu me // iti / svairAbhilApamAnaM japaH / taccittasya satyagrAhitvAt / taduktaM yogasUtradvaye'nirvicAravaizAro'dhyAtmaprasAdaH , RtambharA tatra prajJeti / 'yaddhi manasA dhyAyati tadvAcA vadatIti zrutyA tadukteH sarvasyA api yathArtharUpatvena mantrarUpatvAt / taduktaM yogavAsiSThe 'sadA santo'bhigantavyA yadyapyupadizanti no| yA hi svairakathAsteSAmupadezA bhavanti taa||' iti / parebhya Atmopadeza eva dAnam / taduktaM kRSNadAsena 'proktacaitanyarUpasya sAkSAtkaraNamAtmanaH / yattajjJAnaM tadevAsya dAnaM yattena dIyate // iti / etatsUtratrayamupalakSaNaparatvena vyAkhyeyamiti manvAnaruktaM bhagavatpAdaiH- 'japo jalpaH zilpaM sakalamapi mudrAviracana'mityAdi / vArtika'pi 'iti proktaM vrataM kurvaapaM caryAM ca pAlayan / zivatulyaH sadA svAtmA shivaaraadhnttprH|| ayameva mahAyogI mhaamntrdhurndhrH| antevAsijanasyAntastatvatastatvabodhakaH // iti / evamavidyAvazIkRtasya jIvasya pAJcavidhyamuktvA vazIkRtamAyAvacchinnasyezvarasya kRtyabhedena tathAtvamAha sRSTikartI brahmarUpA gotrI govindarUpiNI // 114 // sRSTItyAdinA | AcAryabhagavatpAdairayamartho 'jagatsUte dhAteti zloke nirUpitaH / sRSTirjagannirmANaM rajoguNapradhAnasyezvarasya kRtyam / tasya kI / brahmA caturmukhastAdRza IzvaraH sa eva rUpaM ysyaaH| taduktaM viSNupurANe-'brahmaviSNuzivA brahman pradhAnA sRSTe: jagannirmANasya kI / kaJca~ iti // ata eva brahmA vidhAtA, sa: rUpaM yasyAH sA / rUpAyai iti // gopvI rakSaNaka: / gopya iti // ata eva govindaH viSNuH rUpaM asyAH / rUpiNyai iti // 114 // For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 lalitAsahasranAmastotram brahmazaktayaH iti / gopanaM jagataH sthiti: sA ca sattvaguNapradhAnasyezvarasya kRtyam / tasya kartRtvAdgotrI / govindastAdRza Izvaro viSNuH sa eva rUpamasyAH / tathA ca harivaMze nAradavAkyam 'prakRtyAH prathamo bhAga umAdevI yshsvinii| vyaktaH sarvamayo viSNuH strIsaMjJo lokbhaavnH|| iti / govindapadaniruktirviSNubhAgavate 'ahamindro hi devAnAM tvaM gavAmindratAM gtH| govinda iti nAmnA tvAM bhuvi gAsyanti mAnavAH // iti | bhArate mokSadharme'pi 'naSTAM ca dharaNIM pUrvamavindaM vai guhAgatAm / govinda iti tenAhaM devairvAgbhirabhiSTutaH // iti / harivaMze'pi 'gaureSA tu tathA vANI tAM ca vindayate bhavAn / govindastu tato deva munibhiH kathyate bhavAn // iti / 'gavAdiSu videH saMjJAyA miti zaH / 'govindo vAsudeve syAdgavAdhyakSe bRhaspatAviti vizvaprakAzakozAd bRhaspatirUpeti vA // 114 // ___ saMhAriNI rudrarUpA tirodhaankriishvrii| ___ saMhAro jagataH paramANvAdisAvazeSo dhvaMsastamoguNapradhAnasyezvarasya kRtyaM tatkarotIti saMhAriNI / rudrastAdRza IzvaraH / rujaM drAvayatIti vA rodayatIti vA / saMvartakAlInAyA vRSTeretatsUryAkhyanetrajanyatvenAzrurUpatvAt / 'sorodIdyadarodItadrudrasya rudratva miti zruteH / 'rujaM drAvayate tasmAdrudraH pazupatiH smRta' iti zivarahasyAcca / 'prANA vAva rudrA ete hIdaM sarve rodayantIti chAndogyAt / 'roderNilukace tyauNAdiko rak / aNyantAdapi ragityAhu tuSTyarthe brahmaNaH putro lalATAdutthitaH svayam / arudatsusvaraM ghoraM jagataH prbhurvyyH|| sahAra. jagat dhvasanam / taM karotIti sA / saMhArINyai iti // rudraH pazupati: rUpaM yasyAH sA / rUpAyai iti // tirodhAnaM niHzeSeNa nAzanam / tatkarotIti sA | karye iti // IzvarI tirodhAna karta(t )rUpA | Izvarye iti // For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 saubhAgyabhAskara-bAlAtapAsahitam iti bhArate | vAyavIyasaMhitAyAM tu 'ruduHkhaM duHkhaheturvA tadrAvayati yaH prbhuH| rudra ityucyate tasmAcchivaH paramakAraNam // ityuktaM sa eva rUpaM yasyAstathA / tirodhAnamAcchAdanaM niravazeSo dhvaMsaH / paramANvAderapi prakRtI layo dIpanAzatulyo ghanatarazuddhasatattvapradhAnasyezvarasya kRtyaM tatkarotIti tirodhAnakarI / tiraskariNyAkhyazaktivizeSarUpA vA / taduktaM tripurAsiddhAnte 'abhaktAnAM ca sarveSAM tirodhAnakarI yataH / zrIstiraskariNI tasmAtproktA satyaM varAnane // iti / Izvarapadena ghanatarazuddhasatvapradhAna Izvara ucyate / Izvarapadasya mAyAyA iva tAdRzasattvaguNasyApi zakyatAvacchedakatvenAnekArthatvAt / tadabhinnatvAdIzvarI / 'vanoraceti DIp | vastuta: 'sthezabhAse ti varaci gaurAditvAnDIp / aznotervA varaT iccopadhAyAH TitvAnDIp / parAhantevaizvaratvaM tadvatItyarthaH / uktaJca virUpAkSapaJcAzikAyAM vizvazarIraskandhe 'IzvaratA kartRtvaM svatantratA citsvarUpatA ceti / ete cAhantAyAH paryAyAH sadbhirucyantaH // iti / sadAzivAnugrahadA paJcakRtyaparAyaNA // 115 // ___ viralatarazuddhasattvapradhAna IzvaraH sadAzivastadabhedAtsadAzivA | adantatvATTAp / anugraho niravazeSadhvaMsamApannasya jagataH sRSTyAdau punaH paramANvAdirUpatApatti: / sA ca tAvaduktavidhasyezvarasya kRtyaM taddadAti kuruta ityanugrahadA / tirodhAnAnugrahau bandhamokSau vA / etatpakSe bahirantarunmeSanimeSalakSaNayorIzvarasadAzivayoretatpradatvaM svArasikaM bhavati / paJcavidhAnAmuktarUpANAM kRtyAnAM parAyaNam AzrayasteSu tatparA vA / tAnyabhISTAni yasyA iti vA / 'parAyaNamabhISTaM syAttatparAzrayayorapIti vizvaH / uktaJca mRgendrasaMhitAyAm 'jgjjnmsthitidhvNstirodhaanaikkaarnnm| bhUtabhautikabhAvAnAM niyamasyaitadeva hi // sadAzivA anugrahakartRrUpA / zivAyai iti / anugraha: tirohitasya jagataH sRSTerAdau prAthamikavyApArarUpaH / taM dadAti kurute iti sA | anugrahadAyai iti // paJcasUkteSu sRSTyAdikRtyeSu parAyaNA tatparA / parAyaNAyai iti // 115 // For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 lalitAsahasranAmastotram iti / AgamAntare'pi 'paJcavidhaM tatkRtyaM sRSTiH sthitisaMhRtI tirobhAvaH / tadvadanugrahakaraNaM jagataH satatoditasyAsya // iti / devIbhAgavate'pi caturthaskandhe 'sA vizvaM kurUte kAmaM sA pAlayati pAlitam / kalpAnte saMharatyeva trirUpA vizvamohinI // tayA yuktaH sRjed brahmA viSNuH pAti tayAnvitaH / rudraH saMharate kAmaM tayA sammilito jagat // sA badhnAti jagatkRtsnaM mAyApAzena mohitam / ahaM mameti pAzena sudRDhena narAdhipa / yogino muktasaGgAzca muktikAmA mumukssvH| tAmeva samupAsante devIM vizvezvarIM zivAm // iti / AcAryabhagavatpAdairapyuktaM 'jagatsUte dhAtA hariravatI'tyAdinA / zaktisUtre'pi'tathApi tadvatpaJcavidhakRtyAni karotIti / kRtyalakSaNAnyapyetaduttarasUtre-'AbhAsanaraktivimarzanabIjA vasthApanavilApanatastAnI'ti / etadarthaH pratyabhijJAhRdaye draSTavyaH // 115 // ____ bhAnumaNDalamadhyasthA bhairavI bhagamAlinI / bhAnumaNDalasya sUryamaNDalasya madhye tiSThatIti tathA / sandhyAsamaye devyAstatra dhyeyatvAt / antaradhikaraNe 'ya eSo'ntarAditye hiraNmayaH puruSo dRzyata' iti zrutau pratipAditasya rUpasya paramezvaratvanirNayAcca / tathA ca kUrmapurANe himavatkRte devIstave 'azeSavedAtmakamekavedyaM svatejasA pUritalokabhedam / trilokahetuM parameSThisaMjJaM namAmi rUpaM ravimaNDalastham // iti / bhAnumaNDalamanAhatakamalaM vA / bhairavasya parazivasya strI bhairavI / yadvA bhIrUNAM strINAM saMhatibhairavI / tasya samUha' ityANi DIp / na ca kAkaM zaukaM yauvataM gArbhiNamitivannapuMsakApattiH / bhairavapadAdvibhUtisambandhe punaraNi DIpsambhavAt / tathA ca laiGge-'arthaH zambhuH zivA vANI divA zambhuH zivA nize'tyArabhyArundhatyanasUyAzacyAdInAM gaurIrUpatvaM viziSyaviziSyoktvAnte upasaMhRtam / 'strIliGgazabdavAcyA yAH sarvA gauryA vibhUtaya' iti | tripurAmbAcakrezvarImantre madhyakUTe rephaniSkAse tasya bhAnoryanmaNDalaM tanmadhye tiSThatIti sA | madhyasthAyai iti || bhairavasya parazivasya strI bhairavI / bhairavyai iti // bhagaM SADguNyaM malati dhArayatIti sA | mAlinyai iti // For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam bhairavIti saMjJA / tanmantrAtmiketi vA / dvAdazavarSakanyArUpA vA / 'dvAdazAbdA tu bhairavIti kanyAM prakRtya dhaumyokteH / bhagaM SADguNyaM malati dhArayatIti bhagamAlinI / 'mala malla dhAraNa' iti dhAtuH / mAlApadAdvA samaSTivAcino vrIhyAditvAdiniH / bhagAGkavastumAtrarUpA vA / tathA ca laiGga - devIbhAgavatayoH -: 'ye ye padArthA liGgAGkAste te zarvavibhUtayaH / arthA bhaGgAGkitA ye ye te te gauryA vibhUtayaH // ' iti / tithinityA vizeSarUpA vA / asyA mantre tantrarAja - jJAnArNavoddhRtaprakAramapekSya dakSiNAmUrtisaMhitoddhRtaprakAre bahavo bhagazabdAH paThyante / tadAvaraNadevatAnAmAnyapi prAyeNa bhagazabdapUrvANyeveti tadbAhulyAdbhagamAlinIveyam / brahmarUpatvAtpadmAsanA / prakRtimayapatravikAramayakesarasaMvinnAlAdivizeSaNazIlaM padmamevAsanaM pIThaM yasyA vA padmAM lakSmIM sanati bhaktebhyo vibhajya dadAtIti vA / 'vana SaNa sambhaktoM / taduktamabhiyuktaiH * 'asaubhAgyaM dhatte paramasukhabhogAspadamayaM vicitraM tadvehaM bhavati pRthukArtasvarabhRtam / niviSTaH palyaGke sa kalayati kAntArataraNaM prasAdaM kopaM vA janani bhavato yatra kurute // ' Acharya Shri Kailassagarsuri Gyanmandir iti / prasAdapakSe asau iti chedaH / kArtasvaraM suvarNam / palyaGko maJcaH / kAntArasya taraNamiti / kopapakSe asaubhAgyamityekaM padam / ayaM iti chedaH / vicitraM vigatacitram / pRthukAnAmArtasvaraH / palyA aGke kAntAyA rate raNamiti zleSeNa yojyam | 'aizvaryasya samagrasya dharmasya yazasaH zriyaH / jJAnavijJAnayozcaiva SaNNAM bhaga itIraNA // ' iti / kAlikApurANe padmAsanA bhagavatI padmanAbhasahodarI // 116 // padmaH zUraH padmAsurastamasyati kSipatIti vA / bindvAdisambhavadarthAntaramapi yojyam | 'padma syAdambujavyUhanidhisaMkhyA hi binduSviti rabhasaH / 127 'bhagamaizvaryamAhAtmyajJAnavairAgyayoniSu / yazovIryaprayatnecchAdharmazrIravimuktiSu // ' For Private and Personal Use Only padmam AsanaM pIThaM yasyAH sA / AsanAyai iti // bhaga aizvaryaM asyA astIti sA / bhagavatyai iti // padmanAbhasya viSNoH sahodarI sahajAtA / sahodaryai iti // 116 // Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 lalitAsahasranAmastotram iti / koze ca prasiddhA bhagapadArthA asyAM santIti bhagavatI / devIbhAgavate tu 'utpattiM pralayaM caiva bhUtAnAM gatimAgatim / avidyAvidyayostattvaM vettIti bhagavatyasau // ityuktam / zaktirahasye tu 'pUjyate yA suraiH sarvaistAMzcaiva bhajate ytH| sevAyAM bhajatirdhAturbhagavatyeva sA smRtA // ityuktam / padmanAbhasya viSNoH sahodarI ekodarabhaghA bhaginI / ekameva brahma dharmI dharmIti rUpadvayaM prApat / tatra dharmaH pumAn strIti dvidhAbhavat / tatra pumAn viSNuH sakalajagadutpAdanabhAvaM strI tu paramazivamahiSIbhAvaM prApat / etattrayamapi militvaikamakhaNDaM brahmeti zaivamatarahasyaM kUrmapurANAdiSu prasiddhaM ratnatrayaparIkSAyAM dIkSitaivistareNa nirUpitam / etadabhiprAyeNaiva brahmapurANe puruSottamakSetramAhAtmye 'yA menAkukSisambhUtA subhadrA pUrvajanmani / kRSNena saha devakyAH sAsmijanmani kukSigA // ityAdi smaryate / yattu 'subhadrAprANanAthAya jagannAthAya maGgala miti tatraiva paThyate / tatra subhadrApadaM lakSmIparaM tAttvikAbhedAbhiprAyaM veti na kazcidvirodha iti / anyatrApi 'kAJcIkSetre purA dhAtA srvlokpitaamhH| zrIdevIdarzanArthAya tapastepe sudAruNam // AtmaikyadhyAnayuktasya tasya pratapato muneH| prAdurbabhUva tripurA padmahastA sasodarA // padmAsane ca tiSThantI viSNunA jiSNunA saha / iti / atra kAdividyAyA vAgbhavakUToddhAra: / padmAsana: kakAraH / bhaga ekAraH / tadvatItyatra kAmakalAyAH prazleSaH / padmanAbhasyopendrasya sahodara indro lakAra: / hazca udaJca hode hakArabindU tAbhyAM sahitA sahodA / sahodA ca sA rIcetyanena hRllekheti rahasyam // 116 // unmeSanimiSotpannavipannabhuvanAvalI / unmeSanimiSau netravikAsasaGkocau tAbhyAmeva krameNotpannA vipannAzca sRSTA naSTAzca bhuvanAnAM brahmANDAnAmAvalya: pngktyo| yasyAstathA / devyA animiSatve'pi prANikarmavazena tayorutpattisambhavAt / icchAmAtre tAtparyAt / taduktamAzAvatAre unmeSanimeSau netronmIlananimIlane krameNa tAbhyAM utpannAH sRSTAH vipannA: naSTA: bhuvanAnAM lokAnAm AvalyaH paGkayo yasyAH sA / Avalyai iti / / For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 saubhAgyabhAskara-bAlAtapAsahitam 'icchayaiva jagatsarvaM nigiratyudrityapIti / 'icchAmAtraM prabhoH sRSTi riti ca / kAlidAsenApyuktam 'dRSTadRzyadRzilakSaNaM jagatprAksmRtestvayi tadamba saMhRtam / unmiSatyapi punastvadudgame tvallaye nimiSati tvadicchayA // iti / gorakSeNApyuktaM mahArthamaaryAm 'visuummesadasAe desiaNAhassa jNtyo'vsro| kAlAvatthappaDhiyo vissaNimesevi tettiyo hoI // iti / [chAyA vizvonmeSadazAyAM dezikanAthasya yaavaanvsrH| kAlAvasthAprathito vizvanimiSe'pi tAvAneva bhavatI // iti / ] sahasrazIrSavadanA sahasrAkSI sahasrapAt // 117 // 'sahasrazIrSA puruSaH sahasrAkSaH sahasrapAditi zrutau sahasrazabdo'nantaparaH / zIrSazabdo mukhAderupalakSaNam / liGgaM tvavivakSitam / 'sarvataH pANipAdaM tatsarvato'kSiziromukham / sarvataH zrutimalloke sarvamAvRtya tiSThati // iti gItAsUpabRMhaNadarzanAdityAzayenAha- sahanazIrSavadaneti / 'bahuvrIhI sakthyakSNoriti SacpratyayAntAnDISi sahanAkSI / sahasrANi pAdA yasyAH sahasrapAt / sahasrapade nama iti prayogaH / 'saMkhyAsupUrvasye ti samAsAnto lopaH / devIbhAgavate tRtIyaskandhe 'sahasranayanArAmA sahasrakarasaMyutA / sahasrazIrSacaraNA bhAti dUrAdasaMzayam // iti / atra bhuvanasyAvalItyanena bhuvanezvarIbIjadvayam / sahasrAkSItyanena lakAraH | sahasrazabdo hakArasakArasAhityaparaH / tena dvitIyatRtIyakUTayoruddhAraH // 117 // AbrahmakITajananI vrnnaashrmvidhaayinii| brahmA sarvajIvasamaSTi: sthUlatamo hiraNyagarbhAkhyo jIva: kITa: atIndriyatara UrNAbhakSako vaidyakatantrekakerukamakeruketi dvaividhyena pratipAditaH stambAkhyo jiivvishessH| sahasrANi anantAni zIrSANi mastakAni vadanAni AsyAni yasyAH sA / vadanAyai iti / sahasrANyanantAnyakSINi netrANi yasyAH sA / akSya iti // sahasrANi pAdAni caraNAni yasyAH sA / pade iti // 117 // ___ brahmA sthUlasamaSTirUpo hiraNyagarbhAkhyo jIva: / kITa: stambAkhyo ati sUkSmajIvaH / brahmAdistambAntajIvAnAM jananI / jananyai iti // varNAzramayoH varNAzramadharmayoH vidhAyinI vyavasthApikA / vidhAyinyai iti // For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 lalitAsahasranAmastotram AdyantagrahaNena pratyAhAranyAyena tanmadhyapatitAH sarve'pi tanmadhyamaparimANakazarIradhAriNo jIvA gRhyante / AGabhividhau / brahmAdistambAntajIvajAtajanayitrItyarthaH / evaM nirmitAnAM jIvAnAM sanmArgapradarzanAya svAjJArUpavedAtmikA jAtA / ___ tatra karmakANDa-brahmakANDabhedena dvividhe vede karmaNi tiryagadhikaraNanyAyena devAnAM tirazcAM cAdhikArAbhAvAnmanuSyAneva varNAzramabhedena caturdhA vibhajya karmakANDena mAteva tattaddharmAnapi vyavasthApayAmAsetyAha-varNAzrameti / tathA ca kUrmapurANe himavatkRtadevIstavAnantaram 'atha sA tasya vacanaM nizamya jagato'raNiH / sasmitaM prAha pitaraM smRtvA pazupatiM patim // zRNuSva caitatparamaM guhyamIzvaragocaram / upadezaM girizreSTha ! sevitaM brahmavAdibhiH // ityAdinA sAdhanAnyuktvA 'dhyAnena karmayogena bhaktyA jJAnena caiva hi| prApyAhaM te girizreSTha ! nAnyathA krmkottibhiH|| ityupasaMhRtya karmayoganirUpaNArthaM punarapyuktam 'zrutismRtyuditaM samyakarma varNAzramAtmakam / adhyAtmajJAnasahitaM muktaye satataM kuru // dharmAtsaAyate bhaktibhaktyA sajAyate param / zrutismRtibhyAmudito dharmo yajJAdiko mtH|| nAnyato jJAyate dharmo vedAdharmo hi nirbabhau / tasmAnmumukSurdharmArtha madrUpaM vedamAzrayet // madAjJayaiva guptyarthaM vedAnAM bhagavAnajaH / brAhmaNAdInsasarjAtha sve sve karmaNyayojayat // ityAdi / nijAjJArUpanigamA puNyApuNyaphalapradA // 118 // nijAM svIyAmAjJAM vedavidbhiH zabdabhAvanAtvena vyavahRtAM rUpayanti sAdhyasAdhanetikartavyatArUpAMzatrayaviziSTAmarthabhAvanArthavAdAdibhiH kurvanti tAdRzA nigamAH nijA svakIyA yA AjJA tadrUpAH / migamA vedAdividyAH yasyAH sA / nigamAyai iti // puNyapApayoH vihitaniSiddhakarmajanyayoradRSTayoH phalaM sukhaduHkharUpaM pradadAniti sA / pradAyai iti // 118 // For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 saubhAgyabhAskara-bAlAtapAsahitam karmakANDAtmakA vedA yasyAstathA / ata eva 'tadbhUtAnAM kriyArthena samAmnAya' iti jaiminiH / kaume'pi 'mamaivAjJA parA zaktirvedasaMjJA puraatnii| RgyajuHsAmarUpeNa sargAdau sampravartate // iti / athavA santi vedAnuyAyIni zaivatantrANi kAmikAdInyaSTAviMzati: vedaviruddhAni kApAlabhairavAdIni ca / teSu vaidikAni nigamapadavAcyAni paramezvarasya mukhAdudbhUtatvAdAjJArUpANi na punarnAbhyadhobhAgAdutpannAni vedaviruddhAnItyarthaH / taduktaM devIbhAgavata-skAndayoH - 'sadyojAtamukhAjjAtAH paJcAdyAH kaamikaadyH| vAmadevamukhAjjAtA dIptAdyAH paJca sNhitaaH|| aghoravaktrAdudbhUtAH paJcAptivijayAdayaH / puMvaktrAdapi sambhUtAH paJca vairocnaadyH|| IzAnavadanAjjAtAH prodgiitaadyssttsNhitaaH| UrdhvasrotobhavA ete nAbhyadhaHsrotasaH pare // ityAdi / evaM vyavasthApite varNAzramadharmAtmake vede vihitAcaraNaniSiddhAcaraNAbhyAM sadasatphalamapi vyavasthAdAArthaM mAtaiva dadAtItyAhapuNyApuNyeti / puNyapApayoH phale svarganarako pradadAtIti tathA / taduktaM kaurme 'ye na kurvanti taddharma tadarthaM brahmaNA kRtaaH| nirayAMsteSu zamanaH pAtayettAnmadAjJayA // dharma kurvanti vedoktaM ye madbhaktiparAyaNAH / svargAdiSu zacIzAdyAstAnnayanti madAjJayA // iti / anyatrApi- 'Izvaraprerito gacchetsvarga vA zvabhrameva veti / 'kratau supte jAgrattvamasi phalayoge kratumatA'mityAdi / zivarahasye zrutirapi-'eSa eva sAdhu karma kArayati yamunninISatyeSa eva hyasAdhu karma kArayati yamadhoninISatIti / 'phalamata upapatte riti brahmamImAMsAdhikaraNe'pyayamevArthaH sAdhitaH / 'vaiSamyanaighRNye api karmasApekSatvAnna bhavata' iti ca tatraivoktam / saurasaMhitAyAmapi 'nanu dharmo hyadharmazca svasvakartA hyadhiSThitaH / antareNa mahAdevaM phalaM kartuH prayacchati // iti cettanna sAdhUktam... For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 132 lalitAsahasranAmastotram ityAdinAntaryAmibrAhmaNopabRMhaNapUrvakaM samarthyopasaMhRtam / 'zrutyanugrAhakeNApi grAhyastarkeNa zaGkaraH / sarvAtmanA sAkSAddharmAdharmaphalapradaH // ' iti // 118 // www.kobatirth.org ataH Acharya Shri Kailassagarsuri Gyanmandir zrutisImantasindUrIkRtapAdAbjadhUlikA / evaM karmakANDasya kriyArthatvamuktvA brahmakANDasya siddhavastupratipAdanaparatvamapi mAturAjJaivetyAha / zrutInAM sImantA UrdhvabhAgasAmyAdupaniSadAM bhAgAsteSu sindUravattadantargatarahasyArthavatsampadyamAnA kRtA pAdAbjadhUlizcaraNakamalarajo yayA sA tathoktA / atra viSayasyopaniSadAdernigaraNAdrUpakAtizayoktiH / zrutizabdasya strIliGgatvAdivazAdaprastutanAyikAmaNDanapratItezca samAsoktiH / tAbhyAmalaGkArAbhyAM vastuno dhvaniH / vedA api bhagavatyAH svarUpaM zRGgagrAhikayA vidhimukhena pratipAdayitumasamarthA eva / itaraniSedhamAtraM kurvantastu dUrAdeva lajjitA iva bhItA sa vA yathAkathaJcitpratipAdayantIva / tadidaM pratipAdanamitthamiti jJAnAjananAdatyalpatamamiti dhUlipadena dhvanyate / etadapi ca na vedAnAM sAmarthyAdapi tu mAturAjJayaiveti vipratyayena dhvanyata iti / tadidamuktamasmAbhiH zivastave 'sarvajJAH zrutayo'pi yAH paraziva tvatprANarUpAH priyAH zRGgagrAhikayA trapAbhRta iva tvAM na prajalpanti tAH / anyAneva tu neti neti bahuzo vAcA niSedhanti cet ko'nyastvAmidamitthamityanuvadettatrApi mAdRgjanaH // ' iti / vidhimukhena pratipAdayantastvAgamAH sthUlArundhatInyAyena taTasthalakSaNarItyaiva nirdizantItyAha / sakalAgamasandohazuktisampuTamauktikA // 119 // sakalAzca te AgamA vedAzca teSAM sandohA: samUhA eva zuktayastAbhiH sampuTaM puTitaM garbhIkRtaM pratipAditaM mauktikaM nAsAbharaNaM yasyAH sA tathoktA / mauktikapadaM zrutirUpAyAH striyaH sImante mUrdhabhUte upaniSadbhAge sindUra iva sampadyamAnA padAbjayodhUlikArajaH yasyAH sA / dhUlikAyai iti // sakalA nAGgopAGgasahitAnAm AgamAnAM vedAnAM yaH sandohaH samudAyaH / tadrUpaM yat zuktisampuTaM militaM muktAzuktiyugalaM tasminmauktikamivasthitA / mauktikAyai iti // 119 // For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 133 samIpavartisRSTyAdidharmopalakSakaM sthUlatArakAsAmyAttanyAyasmArakaJca / ambAmukhasamIpavartyasAdhAraNaM mauktikAdyeva vedaiH pratipAdyate na tu tasyAH svarUpam / 'yato vAco nivartanta' ityAdizruteriti bhAvaH / yadvA muktAzabdAtsvArthe kapratyayottaraM taddhitena mauktikamiti napuMsakarUpasiddhAvapi prathamamevANantAnDIpi kRte pazcAtkapratyaye 'DyApoH saMjJAcchandasorbahula miti hrasve ghaTI ghaTiketivanmauktiketi strIliGgamapi rUpaM bhavati / mauktikavadAcaratItyarthe kvibantAt 'apratyayAdityanenAkArapratyaye satyadantATTAbvA / evameva mithyAjagadadhiSThAnetyAdivakSyamANanAmasu draSTavyam / tenAgamasandoha eva zuktimayaH sampuTa: samudgakastatra mauktikeva mauktiketi tatpuruSa eveti na paravalliGgatAvirodhabhayena bahuvrIhirAzrayaNIya iti rUpakotprekSe / zrutisImantetyAdinA traivarNikopAsyatvaM sakalAgametyAdinA caturthavarNopAsyatvaM dhvanitamiti vA / tathA ca rudrayAmale 'yadvedairgamyate sthAnaM tattantrairapi gamyate / brahmakSatriyaviTzUdrAstena sarve'dhikAriNaH // ' iti // 119 // puruSArthapradA pUrNA bhoginI bhuvanezvarI / dharmAdIMzcaturaH puruSArthAn pradadAtIti tathA, 'ye'rcayanti parAzaktiM vidhinA'vidhinApi vaa| na te saMsAriNo nUnaM muktA eva na sNshyH|| tasmAdazeSavarNAnAM tripurAdhanaM vinA / na sto bhogApavargau tu yaugapadyena kutracit // ' iti brahmANDapurANAt / puruSo vai rudra' iti zrutyA rudraH arthapradaH puruSArthadAtRtvavAnyayA seti vA / niSkalasya brahmaNa upAsyatvaM phalapradatvaM ca zaktyAyattamiti bhAvaH / dezakAlavastukRtaparicchedarAhityAtpUrNA / 'pUrNamadaH pUrNamidaM puurnnaatpuurnnmudcyte| pUrNasya pUrNamAdAya pUrNamevAvaziSyate // iti zruteH / paJcamIdazamIpaJcadazItithisvarUpA vA / zuklapakSacaturdazIrAtrisvarUpA vA / nadIvizeSarUpA vA / bhogaH sukhasAkSAtkArastadvatI bhoginI / nAgakanyAtmikA vA / bhuvanAnAM caturdazasaMkhyAkalokAnAmIzvarI svAminI / bhuvanazabdo puruSArthAn pradadAtIti sA / pradAyai iti // pUrNA aparicchedyA / pUrNAyai iti // bhogaH sukhAdisAkSAtkara asyA iti / bhoginyai iti // bhuvanAnAM lokAnAM IzvarI svAminI / Izvaryai iti // For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 lalitAsahasranAmastotram jalaparo vA / hRllekhAbhimAnidevatArUpA vA / hRllekhAtmakamantrasvarUpA vA / tripurAsiddhAnte tu 'bhuvanAnandanAthasya prsnntvaanmheshvrii| bhuvaneSvativikhyAtA zAmbhavI bhuvanezvarI // ' ityuktam / bhuvanAnandanAtho nAma mAnavaughAntargato guruvizeSaH / dakSiNAmUrti- saMhitAyAM tu ghaTArgalayantrapaTale 'ekAkSare'pi devezi santyatra bhuvanAni tvi'tyupakramya hRllekhAghaTakAkSareSu hakArAdiSu 'vyomabIje mahezAni kailAsAdipratiSThita mityAdinA pratyekaM bhuvanAdisadbhAvaM pratipAdya 'ata eva mahezAnI bhuvanAdhIzvarI smRte'tyupasaMhRtya 'hakArAdvyomaturyeNa svareNAnilasambhava' ityAdinA bhuvanajanakatvamapyuktvA 'ata eva mahezAnI bhuvanezIti kathyata' ityupasaMhAreNa dvedhA niruktam / / ambikA'nAdinidhanA haribrahmendrasevitA // 120 // ambaivAmbikA | jaganmAtAbhAratIpRthvIrudrANyAtmakecchAjJAnakriyAzaktInAM samaSTirambiketyucyate tadrUpA vA / rAtrirUpA nidrArUpA vA / 'ambikA kaitave siddha nidrAyAM nizi kIrtyata' iti vizvaH / uktaJca navarAtradIpe skAnde-rAtrirUpA mahAdevI divArUpo mahezvara' iti / harivaMze'pi 'yA hyeSA gahvarI mAyA nidreti jagati sthitA / tasyAstanustamodvAri nizAdivasanAzinI // jIvitArdhaharI ghorA sarvaprANibhRtAM bhuvi / naitayA kazcidAviSTo jRmbhamANo muhurmuhuH|| saktaH prasahituM vegaM majanniva mahArNave / devISvapi dadhArainAM nAnyo nArAyaNAdRtaH // iti | mArkaNDeyapurANe'pi 'vizvezvarI jagaddhAtrI sthitisaMhArakAriNIm / staumi nidrAM bhagavatIM viSNoratulatejasaH // ityAdi / AdirjananaM nidhanaM maraNaJca na vidyate yasyAH sA'nAdinidhanA / athavA'nAdizabdAdAdizabdAdvA vararuciparibhASAnusAreNAzItisaMkhyocyate / AdisaMkhyAkAni ca tAni nidhanAni ca / AyughRtamitivatsAdhanalakSaNayA maraNasAdhanAnyamRtatvavighAtakAnIti yAvat / na vidyante AdinidhanAni yasyA upAsanayA ambaivAmbikA jaganmAtA / ambikAyai iti // Adinidhane janmamRtyU na vidyate yasyAH sA / nidhanAyai iti / haribrahmendraiH sevitA / sevitAyai iti // 120 // For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 saubhAgyabhAskara-bAlAtapAsahitam sA'nAdinidhanA / nidhanasAdhanAni tAvatpAzavadhabhedena dvividhAni / tatra vadhA aSTAviMzatividhAH / 'ahaMkRtA ahaMmAnA aSTAviMzadvadhAtmikA' iti viSNupurANAt / pAzAstu dvipaJcAzadvidhAH / dvApaJcAzadamI pAzA avidyAparvasambhavA' iti liGgapurANAt / evamazItiH / teSu vadhanirUpaNaM sAMkhyatantre | tatra samAsasUtrANi-'aSTAviMzatidhA zaktiH / navadhA tuSTiH / aSTadhA siddhiriti / eteSAmarthastu kArikAbhirukta: 'ekAdazendriyavadhAH sahabuddhivadhairazaktiruddiSTA / saptadazadhA tu buddherviparyayAttuSTisiddhInAm // AdhyAtmikAzcatasraH prkRtyupaadaankaalbhaagyaakhyaaH| bAhyA viSayoparamAtpaJcAnyAstuSTayo'bhihitAH // UhaH zabdo'dhyayanaM duHkhavighAtAstrayaH suhRtpraaptiH| dAnaM ca siddhayo'STau siddheH pUrvAGkazastrividhaH // iti / ayamarthaH / mukteH pUrvAGkuzaH pratighAtakastrividhaH azaktistuSTiH siddhizceti / tatrAzaktirnAmendriyANAM svArthagrahaNAsAmarthyamAndhyabAdhiryAdivaikalyakRtam / sA cendriyANAmekAdazatvAdekAdazadhA | tuSTistAvadvividhA-AdhyAtmikabAhyabhedAt / tatrAdyA prakRtyAdibhedAccaturdhA / aSTavidhAyAM prakRtyAM cittalayAnmukto'smIti tuSTi: prakRtyAkhyA / saMnyAsaveSamAtropAdAnAtkRtArtho'smIti tuSTirupAdAnAkhyA / kAlata eva setsyati kiM dhyAnaklezeneti tuSTi: kAlAkhyA / daivodayAdeva setsyatIti tuSTi gyAkhyA / etAzcAtmAnamadhikRtya bhavantItyAdhyAtmikAH / bAhyAstu zabdAdiviSayapaJcakabhedena paJcavidhAH arthAnAmarjanarakSaNavyayanAzAdidoSANAM zabdAdiSu vidyamAnAnAM katipayeSAM doSANAM ca darzanena tattadviSayeSvalaMbuddhirUpAH / evaM nava tuSTayaH / etAsAM salilAdyuttamAmbha:paryantAni nAmAni tArAdisamuditAntAni siddhinAmAni cAkara eva draSTavyAni / siddhiraSTavidhA / UhAdibhedAt / upadezAnapekSamevArthonnayanamUhasiddhiH / prAsaGgikAcchabdazravaNAdarthajJAnaM zabdasiddhiH / gurUpadezAdeva tato vivekArthajJAnamadhyayanasiddhiH / AdhyAtmikAdhidaivikAdhibhautikarUpaduHkhatrayavighAtAtmikAstinaH siddhayaH / suhRtprAptito'rthasiddhirekA vidvattapasvizuzrUSAlabhyArthasiddhireketyaSTau siddhayo nava tuSTayazca / etAsAM saptadazAnAM viparyayo'pi saptadazavidhaH / astetyAdipramuditAntAni tannAmAnyAkare draSTavyAni / ete'pyazaktibuddhipadavAcyAzceti saptadaza / ekAdazabhirindriyazaktibhiH sahASTAviMzatirvadhA iti / eteSAM ca vyavasthoktA vAyupurANe 'aSTamo'nugrahaH sargaH sa caturdhA vyavasthitaH / viparyayeNa cAzaktyA siddhyA tuSTyA tathaiva ca // sthAvareSu vipryaasaattirygyonisvshktitH| siddhyAtmanA manuSyeSu tuSTyA deveSu kRtsnazaH // For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lalitAsahasranAmastotram 136 iti dik / haribrahmendrairviSNuvidhizakraiH sevitopAsitA / zrInagare'STAdazasaptadazaprAkArayormadhye viSNoH saptadazaSoDazayormadhye brahmaNaH paJcadazacaturdazayormadhye cendrAdilokapAlAnAM devIsevArthaM nivAsasmaraNAt / devibhAgavate'pi - iti // 120 // 'brahmA viSNustathAzambhurvAsavo varuNo yamaH / vAyuragniH kuberazca tvaSTA pUSAzvinau bhagaH // AdityA vasavo rudrA vizvedevA marudgaNAH / sarve dhyAyanti tAM devIM sRSTisthityantakAriNIm // ' Acharya Shri Kailassagarsuri Gyanmandir iti / etena viSNubrahmAdimAtraviSayakAgamadraSTRNAM viSNvAdiviSayakatattvajJAnAbhAvAttadupAsanAyAM pravRttAvapi devyAgamadarzinAM vizeSadarzanAnna tadupAsanAyAM pravRttiH / na hi bhikSuko bhikSukAnyAcitumarhati satyasminnabhikSuka iti nyAyavirodhAditi dhvanyate / tadidamuktamasmAbhiH zivastave 'tvaddattaizvaryabhAjaH paramaziva kathaGkAramanyAnamartyAn yAce dehIti zakradruhiNaharimukhAnbhikSukAnbhikSuko'ham / ajJo'pi dvAdazAhakratuvikRtizatokthyAGgabhUtopi cokthyo jyotiSTomokthyadharmAnabhilaSati na tu dvAdazAhokthyadharmAn // ' nArAyaNI nAdarUpA nAmarUpavivarjitA / narasyApatyamityarthe naDAditvAtphaki nArAyaNaH zivo viSNurvA tasyeyaM nArAyaNI | nArAyaNapadaniruktistAvanmanusmRtau 'Apo nArA iti proktA Apo vai narasUnavaH / ayanaM tasya tA yasmAttena nArAyaNaH smRta // iti / brahmavaivarte'pi - 'narANAmayanaM yasmAttasmAnnArAyaNaH smRta' iti / atra nArazabdo jIvaparaH / 'nRR naye' iti dhAtumabhipretya 'nayatIti naraH proktaH paramAtmA sanAtana iti devIbhAgavatAt / narasyeme nArA iti vyutpattisambhavAt | mahAbhArate tu-- 'narAjjAtAni tattvAni nArANIti vidurbudhaH / tAnyeva cAyanaM tasya tena nArAyaNaH smRtaH // nArAyaNasya strI bhaginI vA nArAyaNI / nAra [ [ya] Nyai iti // nAdaH zaktiH bindunAdamaNipIThamaNDalamityatra tathA vyAkhyAnAt saMrUpaM yasyAH sA / rUpAyai iti // nAmarUpAbhyAM vizeSeNa varjitA rahitA / varjitAyai iti // For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam 137 ityuktasya nArAyaNasya paramazivasya strI nArAyaNI / turIyaM prakRtya saH zrIpatiH so'pi ca pArvatIpatiriti kAzIkhaNDAt / lakSmyabhedAbhiprAyeNa veyamuktiH / vastutastu 'puMyogAdAkhyAyA'miti sUtre puMyogapadena na vadhUvarabhAva eva vivakSitaH / pitRputrIbhAvarUpasambandhasyApi tatrodAharaNadarzanAt / teneha bhrAtRbhaginIbhAvarUpe puMyoge GIp / nArAyaNabhaginItyarthaH / ata eva 'nArAyaNIsahacarAya namaH zivAye - tyatraivameva vyAcakSate / nArAyaNasya gauryA sahAbhedAdapi nArAyaNI / taduktaM kUrmapurANe guNizivena iti / devIpurANe tu-- 'ahaM nArAyaNo gaurI jaganmAtA sanAtanI / vibhajya saMsthito devaH svAtmAnaM paramezvaraH // na me viduH paraM tattvaM devAdyA na maharSayaH / eko'haM veda vizvAtmA bhavAnI viSNureva ca // ' ityArabhya Acharya Shri Kailassagarsuri Gyanmandir 'jalAyanAnale (? ) kuryAtsamudrazayanAthavA / nArAyaNI samAkhyAtA naranArI: prakurvati // I iti / iyaM ca supArzvakSetre prasiddhA / uktaJca pAdme devIkSetrAdhyAye - 'nArAyaNI supArzve tu trikUTe bhadrasundarIti / hrIMkArAdiSu bindoruparyardhacandrarodhanInAdanAdAntazaktivyApakA samanonmanyAkhyAH sUkSmasUkSmatarasUkSmatamarUpA aSTau varNA vartante teSu tRtIyo varNo nAda ityucyate / tatsvarUpaM ca mahAsvacchandatantre 'rodhinyAkhyaM yaduktaM te nAdastasyordhvasaMsthitaH / padmakiJJalsaGkAzaH puraiH parivRto'saMkhyai:... sUryakoTisamaprabhaH // 1 'tasyotsaGgagatAmUrdhvagAminIM paramAM zivAm / .u' dhyAyet.. ityantaM tAdRze nAde rUpaM yasyAH sA / nAda eva rUpaM yasyA iti vA / santi hi parasparavivekena cidacidgranthirUpeNa bhAsamAnAni jagataH paJca rUpANi | 'asti bhAti priyaM nAma rUpaM cetyaMzapaJcakam / AdyatrayaM brahmarUpaM jagadrUpaM tato dvayam // ' For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 lalitAsahasranAmastotram ityabhiyuktairvivecitAni / tatra jagadrUpayo marUpayormithyAtvAttAbhyaM vivarjitA / asatyasatyayoH sambandhasyApi mithyAtvena vAstavikastAbhyAM sambandha: satyena sa bhavatIti bhAvaH / Amananti ca chandogAH / 'akAzo ha vai nAma nAmarUpayornirvahitA te yadantarA tadbrahmeti / cicchaktirUpa AkAza eva nAmarUpayornirvAhakastadubhayaM vinA yadadhiSThAnamAtramavaziSyate tadeva brahmeti tadarthaH // iti bhAskararAyeNa kRte saubhAgyabhAskare / marIcyAkhyA kalA turyA jAtA nAmnAM zatatrayAt // 300 // iti zrIpadavAkyetyAdibhAskararAyonIte lalitAsahasranAmabhASye tRtIyazatakaM nAma caturthI marIciH kalA // 4 // For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitama 139 139 caturthazatakaM nAma paJcamI jvAlinI kalA -hrIMkArI hrImatI hrIM lajjAM karotIti hrIMkArI / karmaNyaNantAnDIp / dvitIyAyA aluk / yahA hrImiti svarAderAkRtigaNatvAdavyayam / ata eva trizatyAmekonazatatamasya nAmna - turthyanto hrIM nama' ityeva prayogaH / tasyArthastu svatantratantre vyAkulAkSarazlokenokta: 'tvaMkAmAmnAnaprazavyo naanmsgnimaatvgraa| romaIyokArvirzatAnantaphAdulanAnnibim // iti / 'devatArathago iti yo vetti na kramam / 'sa vyAkulAkSare mUko devatArathago'pi san / iti tu vAcanakramaH / sRSTisthitisaMhArAstadarthatvena paryavasyanti tAnkarotIti hrIMkArI / athavA varNAtkArapratyayo'yam / gaurAderAkRtigaNatvAnDIp / bhuvanezvarIbIjasvarUpetyarthaH / hrIrasyA astIti hrImatI / tathA ca zrUyate-'lajjAmatI tuSTiriSTA ca puSTeti // atha paribhASAyAmaSTatriMzannAmAni vibhajate rAjatarekhitaliGgairaharattairbirvibhUratau retaH / hAlAmadabhuvirakto guNadambho vAjigIrNa dviH // 15 // dvirdviriti catuzcaturakSare dve dve nAmanI // 15 // -hRdyA heyopAdevavarjitA // 121 // hRdi bhavA hRdyA munihRnnivAsinI, ramaNIyA vA / hAtumupAdAtuJca yogye heyopAdeye tAbhyAM varjitA | pravRttinivRttibodhakazAstrANAmavidyAvadviSayatvAt // 121 // rAjarAjArcitA rAjJI ramyA rAjIvalocanA / hrIMkArI mAyAbIjarUpA / hrIMkAyeM iti // hrIrasyAstIti hrImatI / hrImatyai iti // hRdyA ramaNIyA / hRdyAyai iti / heyopAdeyAbhyAM hAnopAdAnaviSayAbhyAM varjitA gahitA / varjitAyai iti // 121 // rAjarAjairindrAdibhirarcitA / arcitAyai iti || rAjJaH kAmezvarasya mahiSItvAdrAjI / gajyai iti // ramyA sundarI / ramyAyai iti / rAjIvaH kamalaM tattulyAni locanAni yamyA. mA / locanAyai iti / / For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 140 lalitAsahasranAmastotram rAjarAjo manuH kuberazca tAbhyAmarcitopAsitA, kuberAdividyArUpA vA / ataeva caturdaza-paJcadazaprAkArayormadhyabhUmiM varNayatoktaM durvAsAmuninA Acharya Shri Kailassagarsuri Gyanmandir 'tallokapUrvabhAge dhanadaM dhyAyAmi zevadhikulezam / api mANibhadramukhyAnambAcaraNAvalambino yakSAn // iti / talloketi tatpadasya vAyurarthaH / rAjarAjezvarasya paTTamahiSItvAdrAjJI | ramyA saundaryavatI / rAjIvazabdena padmaM hariNo matsyo vA gRhyete / tadvallocane yasyAH sA rAjIvalocanA | 'rAjIvAkhyA mRge matsye padme rAjopajIvinI 'ti vizvaH / rAjopajIvino locayati pazyatIti vA / raJjanI ramaNI rasyA raNatkiGkiNimekhalA // 122 // bhaktAn raJjayatIti raJjanI / zuddhasphaTikasaMkAzaM paramazivamaruNAdevIjapAkusumavatsAnnidhyamAtreNa raJjayatIti vA / bhaktAn ramayati taiH saha krIDatIti ramaNI / 'jakSan krIDan ramayANa' iti zruteH / rasayitumAsvAdituM yogyA rasyA | 'raso vai sa' iti zruteH / raNantyaH kiGkiNayaH kSudraghaNTikA yasyAM tAdRzI mekhalA razanA yasyAH sA // 122 // ramA rAkenduvadanA ratirUpA ratipriyA / sUtasaMhitAyAm- 'lakSmIvAgAdirUpeNa nartakIva vibhAti yetyuktarItyA lakSmIsvarUpatvAdramA | 'kalAhIne sAnumatiH pUrNe rAkA nizAkare' ityAgneyapurANasthakozabalAdrAkenduvatpUrNacandravadvanaM yasyAH / ratireva rUpaM yasyAH kAmapatnItvAt / ramA IkAraH / rAkenduvadanA anusvArasahitA cedratirUpA kAmakalA bhavatItyuddhAraH / ratiH kAmapatnI rataM vA priyaM yasyAH / rakSAkarI rAkSasaghnI rAmA ramaNalampaTA // 123 // bhaktAn raJjayatIti sA / raJjinyai iti // bhaktAn ramayatIti sA / ramaNyai iti // yogibhiH rasayitum AsvAdayituM yogyA / rasyAyai iti // raNatkiGkiNIyuktA mekhalA yasyAH sA / mekhalAyai iti // 122 // zrIrUpatvAdramA / ramAyai iti // rAkenduH pUrNacandraH tattulyaM vadanaM yasyAH sA / vadanAyai iti // ratiriva kAmapatnIva jaganmohanaM rUpaM yasyAH sA / rUpAyai iti // ratiH priyA yasyAH sA / priyAyai iti // bhaktAnAM rakSAM karotIti sA / karye iti // rAkSasAn hantIti sA / rAkSasanyai iti // strIrUpatvAdrAmA | rAmAyai iti // ramaNe puruSe kAmezvare lampaTA lAlasA / lampaTAyai iti // 123 // For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 141 rakSA rakSaNaM bhasma vA tatkartRtvAdrakSAkarI sthitisaMhArakartI / rakSAsyeva rAkSasAstAnhantIti rAkSasaghnI / rAmA strImAtrasvarUpA / ramante'syAM yogina iti vA 'jvalitikasantebhyo Na' iti NaH / 'strIliGgamakhilaM gaurIti laiGgAt / tatraiva sthalAntare 'zaGkaraH puruSAH sarve striyaH sarvA mahezvarI / puMlliGgazabdavAcyA ye te ca rudrAH prakIrtitAH // strIliGgazabdavAcyA yAH sarvA gauryA vibhuutyH| evaM strIpuruSAH proktAstayoreva vibhUtayaH // ' iti / viSNupurANe'pi 'devatiryaGmanuSyAdau puMnAmni bhgvaanhriH| strInAmni lakSmImaitreya nAnayorvidyate param // iti / brahmavaivarte'pi 'yatkiJcitriSu lokeSu strI rUpaM devi dRzyate / tatsarvaM tvatsvarUpaM syAditi zAstreSu nishcyH|| iti / ataeva bRhatparAzarasmRtau 'striyastuSTAH striyo ruSTAstuSTA ruSTAzca devtaaH| vardhayanti kulaM tuSTA nAzayantyapamAnitA // iti / nikhilastrIrUpatvAdeva svasvaramaNeSu patiSu ramaNe sambhoge vA krIDAyAM vA lampaTA lAlasA satRSNA // 123 // kAmyA kAmakalArUpA kdmbkusumpriyaa| jJAnena prAptavyatvena mumukSubhi: kAmyAmAnatvAtkAmyA / kRSNapakSadvAdazIrAtrirUpA vA / bindutrayaM hArdhakalA cetyatra prathamo binduH kAmAkhyazcaramA kalA ceti pratyAhAranyAyena kAmakaletyucyate / tasyAH svarUpaM 'sphuTazivazaktisamAgamabIjAGkararUpiNI parAzaktirityArabhya 'kAmaH kamanIyatayA kalA ca dahanenduvigrahau bindU ityantena nirNItaM kAmakalAvilAse tadrUpetyarthaH / kAmo yoniH kamaleti vA / taduktaM tripurAsiddhAnte 'tasya kAmezvarAkhyasya kAmezvaryAzca pArvati / kalAkhyA savilAsA ca khyAtA kAmakaleti sA // yogibhiH kAmyamAnatvAtkAmyA / kAmyAyai iti // kAmasya manmathasya yA jaganmohinI kalAzaktiH tadrUpaM yasyAH sA / rUpAyai iti // kadambakusumAni priyANi yasyAH sA / priyAyai iti // For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 lalitAsahasranAmastotram iti / kAmA cAsau kalArUpA ceti vA / kAmapadamAtravAcyatAyAH kAlIpurANe pratipAdanAt 'kAmArthamAgatA yasmAnmayA sAdhaM mahAgirau / kAmAkhyA procyate devI nIlakUTarahogatA // kAmadA kAminI kAmyA kAntA kaamaanggdaayinii| kAmAGganAzinI yasmAtkAmAkhyA tena kathyate // iti / kadambakusumAni nIpapuSpANi priyANi yasyAH sA | kalyANI jagatIkandA karuNArasasAgarA // 124 // maGgalasvarUpatvAtkalyANI / pAne devIpurANe ca 'kalyANI malayAcala 'iti parigaNitamUrtivizeSarUpA / zubhAtmakA vANI kalyA tAmevANati zabdAyate'sau kalyANI / jagatyA: kandaH pUraNaM mUlaM vA yasyAH sA / 'kandaH syAtpUraNe sasyamUle jaladhare'pi ceti yAdavaH / karuNaiva raso yeSu tAdRzAH sAgarA: yasyAM sA / sAgarebhyo'pyadhikatamakaruNAzIleti yAvat / tatpuruSapakSe kandasAgarapadayoH paravalliGgatayA puMstvApattiH // 124 // kalAvatI kalAlApA kAntA kAdambarIpriyA / catuHSaSTisaMkhyAH kalA asyAM santIti kalAvatI / kala evAlApo bhASaNaM yasyAH sA / kalo maJjula AlApo yasyA iti vA / 'dhvanau tu madhurAsphuTe / kala'ityamaraH / kaM brahma tasya lAlAvat lakSaNayA atisulabha: ApaH prAptiryasyAH sakAzAditi vA / kaM lAlApaM lAlAjalaprAyaM yayeti vA / apAM samUha Apam 'RkpUrabdhUriti samAsAnto vA / kAntA kamanIyatvAt / kaM brahmaivAnta: siddhAnto yasyA iti vA / kRSNaikAdazIrAtrirUpA vA / kAdambarI uttamA madirA saiva priyA yasyAH / ata eva zrutiH parisutaM jhaSamAdyaM palaM ca bhaktAni yonIH supariSkRtAni / nivedayandevatAyai mahatyai svAtmIkRtya sukRtI siddhimeti // iti / kalyANI zubharUpA / kalyANyai iti // jagatyAH prapaJcasya kandaM mUlaM yasyAH sA / kandAyai iti // karuNaiva raso yeSu tAdRzAH sAgarAH yasyA sA / sAgarAyai iti // 124 // ___kalAzcatuHSaSTisaMkhyAH asyAM santIti sA | kalAvatyai iti // kalA madhurA AlApAH vacanAni yasyAH sA / alApAyai iti // kAntA kamanIyatvAt / kAntAyai iti // kAdambarI madirA priyA yasyAH sA / priyAyai iti // For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam varadA vAmanayanA vAruNImadavihvalA // 125 // brahmaviSNvAdibhya upAsakebhyo varAn datta iti varadA / taduktaM mAtsyapAdmayornAradena ityukte 'yaccAhamuktavAnasyA uttAnakaratAM sadA / uttAno varadaH pANireSa devyAH sadaiva tu // surAsuramunivrAtavaradeyaM bhaviSyati / ' iti / atra dAnasya prAyeNa hastakaraNakatvAdvaradaH pANirityuktam / vastuto devakAmanApUrtimAtre tAtparyaM na tu varadamudrAdhAraNe'pi | bhagavatpAdAcAryaiI 'tvadanyaH pANibhyAmabhayavarado daivatagaNastvamekA naivAsi prakaTitavarAbhItyabhinayA // 'varArthibhya surAdibhyaH kAmAnpUrayatIzvarI / dhAturvRJ varaNe proktastena sA varadA smRtA // Acharya Shri Kailassagarsuri Gyanmandir iti devIbhAgavatAcca vArAhe'pi vetrAsuravadhaprakaraNe 'navamyAM ca sadA pUjyA iyaM devI samAdhinA / varadA sarvalokAnAM bhaviSyati na saMzayaH // 143 iti iti / vAmAni sundarANi nayanAni netrANi pramANAni vA yasyAH / vAmaM mArgavizeSaM nayatIti vA / athavA karmajanyaphalaM vAmamityucyate / eSa u eva vAmaniH' zrutau saMyadvAmAdizrutau ca vAmapadasya tathA vyAkhyAnadarzanAttannayati prApa vAmanayanA / varuNasyeyaM vAruNI sAsyAstIti vAruNImAnsahasraphaNaH zeSaH / zeSaM prastutya viSNupurANe-upAsyate svayaM kAntyA yo vAruNyA ca mUrtayeti pAThAtsa yathA bhUdharaNe vihvalo na bhavati tadvadavihvalA / yadvA kharjUrIsamudbhavo raso varuNapriyatvAdvAruNI tasyA madena pAnajanyAnandena vihvalA bAhyapadArthavismaraNazIlA / svAtmAnandaikacarvaNatIti yAvat / vAruNImantaH avihvalA yayeti vA / vAruNyAkhyAM vAyudevatyAM nADIM jitavanto vAruNImanta ityucyante / uktaJca yogazAstre 'adhazcordhva sthitA nADI vAruNI sarvagAminI / pUSA digdevatA proktA vAruNI vAyudevatA // 'iti // 125 // For Private and Personal Use Only bhaktebhyo varAn dadAtIti sA / varadAyai iti // vAmAni sundarANi nayanAni yasyAH sA / nayanAyai iti // vAruNI surA tasyAH pAnena yo madaH mattatA / tena vihvalA bAhyapadArthe vismaraNavatI / vihvalAyai iti // 125 // Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 lalitAsahasranAmastotram vizvAdhikA vedavedyA vindhyAcalanivAsinI / vizvasmAtkSityAdizivAntAdadhikotkRSTA / 'vizvAdhipo rudro maharSi riti zruteH / vedai RgyajuHsAmAtharvaNairvedyA jJeyA / 'vedaizca sarvairahameva vedya' iti zruteH smRtezca / yadvA cintAmaNigRhasya catvAri dvArANi caturvedarUpANi / dvArapravezamantareNa devatAdarzanAbhAvAdvedaikavedyatvam / tathA ca zrutiH - 'RcAM prAcI mahatI digucyate dakSiNAmAhuryajuSAmapArAm / atharvaNAmaGgirasAM pratIcI sAmnAmudIcI mahatI digucyate // iti / zuddhavidyAdibhi: saubhAgyAdibhirlopAmudrAdibhisturIyAmbAdibhizcaryajuSAtharvasAmadevatAbhirvedyetyapyarthaH / vindhyAkhye acale parvate nivasatIti tathA / tathAca pAye devIkSetragaNanAyAm- 'trikUTe ca tathA sItA vindhye vindhyAdhivAsinIti / pAJcarAtra-lakSmItantre'pi vaivasvate'ntare tau ca punaH zumbhanizumbhako / utpatsyete varAnmattau devopadravakAriNau // nandagopakule jAtA yazodAgarbhasambhavA / tAvahaM nAzayiSyAmi nandAkhyA vindhyavAsinI // ' iti / mArkaNDeyapurANe'pyeSo'rthaH prasiddhaH / vidhAtrI vedajananI viSNumAyA vilAsinI // 126 // vidadhAti dhArayati poSayati vA jagaditi vidhAtrI / 'dhAtrI mAtA samAkhyAtA dhAraNAccopagIyata' iti devIpurANAt / vidhAturbrahmaNaH patnI vA / viziSTA vizeSaprItiviSayA dhAtrI AmalakI yasyA iti vA / vedAnAM jananI utpAdikA / 'asya mahato bhUtasya niHzvasitametadyadRgvedo yajurveda ityAdi zruteH / 'RcaH sAmAni jajJira' ityAdizrutezca / devIpurANe tu yataH zrRGgATakAkArakuNDalinyAH samudgatAH / svarAzca vyaJjananAnIti devamAtA tataH smRtA // vizvasmAdadhikA sarvotkRSTA / adhikArya iti // vedezcatuHsaMkhyervedyA jJeyA / vedyAyai iti // vindhyAkhye acale parvate nivasatIti sA / nivAsinyai iti // ___ jagadvidadhAti dhArayatIti sA / vidhAtryai iti // vedAnAM jananI / jananyai iti // viSNoppanazIlasya bhagavataH mAyA svabhAvAvaraNaka/zaktiH / mAyAyai iti // vilAsaH krIDA asyA astIti vilAsinI / vilAsinyai iti 126 // For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 145 saubhAgyabhAskara-bAlAtapAsahitam ityuktam / viSNorvyApanazIlasya dezakAlAdibhiranavacchinnasyApi mAyA AvaraNakI / paricchediketi yAvat / tatsambandhinI mAyeti vA / 'daivI hyeSA guNamayI mama mAyA duratyayeti bhagavadvacanAt / kAlikApurANe'pyuktam 'avyaktavyaktarUpeNa rajaHsattvatamoguNaiH / vibhajya yArtha kurute viSNumAyeti socyate // iti / vilAso vikSepazaktirasyA astIti tathA / pIThazaktivizeSarUpA vA / 'nityA vilAsinI dogdhrI'tyAdinA tAsu parigaNanAt / bile brahmarandhre Asta iti vA vilAsinI / taduktaM svacchandatantre-tatra brahmavilaM jJeyaM rudrakoTyarbudairvRta miti prastutya 'brahmANItyaparA shktibrhmnnotsngggaaminii| dvAraM sA mokSamArgasya rodhayitvA vyavasthitA // iti // 126 // atha paribhASAyAmaSTatriMzannAmAni vibhajate mRgajo dvirbAlaH khe jIvAbhaM paJcapAdArdham / guNabhUvaratejordhaM ratiguNalezo dahedgaNaM duritam // 16 // dvirityaSTAkSare dve nAmanI // 16 // kSetrasvarUpA kSetrezI kSetrakSetrajJapAlinI / kSetraM kAmarUpAdikaM vasudhAdizivAntaSaTtriMzattattvAtmakaM zarIraM vA / tatsvaM nijaM rUpaM yasyAH sA / tathA ca laiGge 'bibharti kSetratAM devI tripurAntakavallabhA / kSetrajJatvamajo dhatte bhgvaanntkaantkH|| iti kSetrasya zarIrasyezaH zivastasyeyaM kSetrezI / kSetrajJo jIvastaM kSetraJca pAlayatIti kSetrakSetrajJapAlinI / tathA ca viSNusmRtau 'idaM zarIraM vasudhe kSetramityabhidhIyate / etadyo vetti taM prAhuH kSetrajJa iti tdvidH|| kSetrajJaM cApi mAM viddhi sarvakSetreSu bhArata / ' iti gItAsvapyevameva kaunteyabhAratasambodhanAbhyAM ghaTitamidameva / laiGge'pi kSetraM zarIraM svarUpaM yasyAH sA / svarUpAyai iti // kSetrasya zarIrasyezaH zivaH tasya patnI / Izyai iti // kSetrakSetrajJo zarIrajIvau pAlayatIti sA / pAlinyai iti / For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 146 www.kobatirth.org lalitAsahasranAmastotram 'caturviMzatitattvAni kSetrazabdena sUrayaH / AhuH kSetrajJazabdena bhoktAraM puruSaM tathA // Acharya Shri Kailassagarsuri Gyanmandir iti / vAyupurANe tu 'avyaktaM kSetramuddiSTaM brahmA kSetrajJa ucyata' ityuktam | brahmapurANe'pi - 'kSetrAkhyAni zarIrANi teSAM caiva yathAsukham / tAni vetti sa yogAtmA tataH kSetrajJa ucyate // ' iti / manusmRtau tu-- 'yossyAtmanaH kArayitA taM kSetrajJaM pracakSate / yaH karoti tu karmANi sa bhUtAtmocyate budhaiH // jIvasaMjJo'ntarAtmAnyaH sahajaH sarvadehinAm / yena vedayate sarva sukhaM duHkhaM ca janmasu // tAvubhau bhUtasampRktau mahAn kSetrajJa eva ca / uccAvaceSu bhUteSu sthitaM taM vyApya tiSThataH // asaMkhyA mUrtayastasya niH patanti zarIrataH / uccAvacAni bhUtAni santataM ceSTayanti yAH // ityuktam / kSayavRddhivinirmuktA kSetrapAlasamarcitA // 127 // kSayavRddhyoH kSetrasambandhibhAvavikArarUpatvena tadadhiSThAtRtve'pi tAbhyAM vinirmuktA / 'nainaM chindanti zastrANI'tyAdismRteH / karmakRtAbhyAM vA tAbhyAM vinirmuktA / eSa nityo mahimA brAhmaNasya na karmaNA vardhate no kanIyAniti kAThakazruteH / sa na sAdhunA karmaNA bhUyAnno evAsAdhunA kanIyAniti vAjasaneyazrutezca / dArukAsuravadhArthaM zivena kAlI nirmitA satI dArukaM hatavatI / taduttaramapyazAntena tasyAH krodhAgninA jagadAkulamAlokya zivastatkrodhanirAsAya bAlo bhUtvA'rodIt / sA taM bAlaM stanAvapAyayat / sa payodvArA tasyAH krodhAgnimapi papau soyaM kSetrapAla: zivAvatAravizeSa iti kathA laiGgAdiSu prasiddhA / kSetraM yAgAyatanaM pAlayatIti vyutpattiH / tena samyagarcitA // 127 // vijayA vimalA vandyA vandArujanavatsalA / kSayavRddhibhyAM bhAvavikArAbhyAM vinirmuktA / muktAyai iti // kSetrapAlaH zivAvatAravizeSaH tena samyagarcitA / arcitAyai iti // 127 // 1 viziSTo jayo yasyAH sA / jayAyai iti // vigataH malaH ANavAdiryasyAH sA / vimalAyai iti // vandituM yogyA vandyA / vandyAyai iti // vandAravaH vandanakarttAro ye janAH teSu vatsalA anugrahadRSTiyutA / vatsalAyai iti // For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 147 viziSTo jayo yasyAH sA vijayA saMvidrUpA vA / devIpurANe'STaSaSTizivatIrtheSu 'vijayaM caiva kAzmIra' iti gaNita iti zivasvarUpA vA / tatraiva nirvacanAdhyAye-- 'vijitya padmanAmAnaM daityarAjaM mahAbalam / triSu lokeSu vikhyAtA vijayA cAparAjitA // iti / vizvakarmazAstraprasiddhavijayAkhyagRhavizeSarUpA vA / vijayAkhyo muhurta uktazcintAmaNau 'Azvinasya site pakSe dazamyAM tArakodaye / sa kAlo vijayo jJeyaH srvkaaryaarthsiddhidH|| iti / ratnakoze tu 'ISatsandhyAmatikrAntaH kinycidunnidrtaarkH| vijayo nAma kAlo'yaM sarvakAryArthasAdhakaH // ekAdazo muhUrto yo vijayaH prikiirtitH| tasminyAtrA vidhAtavyA srvairvijykaangkssibhiH|| iti tAdRzakAlarUpetyarthaH / vigato mala Avidyako yasyAH sA vimalA / pAye'vimalA puruSottame' iti devItIrtheSu parigaNitamUrtivizeSarUpA vA / gRhavizeSarUpA vA / taduktaM vizvakarmazAstre gRhAnadhikRtya 'dhuvaM dhAnyaM jayaM kAntaM vipulaM vijayaM tthaa| sumukhaM vimalaM nandaM nidhanaM ca manoramam // ' iti / vandituM yogyA vandyA / yogyatAmevAha-vandArviti / vandante te vandAravaH / 'zUvandyorAru rityArupratyayaH / tAdRzAn janAnvatsavallAtyanugRhNAti 'vatsAMsAbhyAM kAmabala' iti lapratyayo vA / vAgvAdinI vAmakezI vahrimaNDalavAsinI // 128 // vAcaM vadatIti vAgvAdinI kAciddevatA tadrUpA vA / vAcaM vAdayatIti vA / etannirvacanaM ca tripurAsiddhAnte 'sarveSAM ca svabhaktAnAM vAdarUpeNa sarvadA / sthiratvAdvA ca vikhyAtA loke vAgvAdinIti saa|| vAcaM vadati yasyAH sA / vAgvAdinyai iti // vAmAH sundarAH kezAH yasyAH sA / kezya iti // vahnemaNDale prAtaHsandhyAyAM dhyeyatvena vasatIti sA / vAsinyai iti // 128 // For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 lalitAsahasranAmastotram iti / 'zabdAnAM jananI tvameva bhuvane vAgvAdinItyucyasa' iti laghustave'pi / vAmAH sundarAH kezA yasyAH sA / vAmA eva vAmakAsteSAmIzaH zivaH / devIpurANe'STaSaSTizivatIrtheSu 'jaTe vAmezvaraM vidyAditi pratipAditastasya strI vA | vAmakezena proktaM tantraM vAmakezaM tatra pratipAdyatayA tatsambandhinI vA / vahnemaNDalaM mUlAdhAre paramAkAze vA vidyamAnaM tatra vasatIti tathA / vahnizabdastritvasaMkhyAvacchinnaparo vA / tena somasUryAgnimaNDalatrayavAsinItyarthaH // 128 // bhaktimatkalpalatikA pazupAzavimocinI / bhaktimatAM janAnAM kalpalatikeva abhimatArthadAtRtvAt / athavA ISadasamAptau kalpapratyayenA'pUrNabhaktA bhaktimatkalpAH teSAM latikeva vistArakAriNI / kastUrikevAmodayitrI vA / 'jyotiSmatyAM ca kastUryA mAdhavIdUrvayolate ti rbhsH| ardhabhaktAnAM bhaktipUrtidAnadvArA santoSiketi yAvat / taduktaM zaktirahasye _ 'akrameNArdhabhannatya vA bhavAnyAH kRtamarcanam / janmAntare kramaprAptyai pUrNabhakayai ca kalpa " iti / abhedajJAnarUpavidyAvihInA: pazavaH / taduktaM bRhadAraNyake- 'yo'nyAM devatAmupAste'nyo'sAvanyo'hamasmIti na sa veda yathA pazu riti / iha yonyAM trikoNacakra ityarthaH / tasmin hiraNmaye koze yare tripratiSThita' iti zrutyantarAt / IdRzAnAM pazUnAM vidyAvihInAnAM pAze pipAsA'zanAye viziSya mocayatIti tathA / pibateraznAtezca dhAtudvayasya pAzapadena nirdezaH / pAteraznAtezca kvipi pA az halantATTApi tayoH samAhAre pAzamiti rUpam / tAvanmAtravattvAdeva hi pazutvaM nirvidyAnAm / tathA ca zrUyate-'athatareSAM pazUnAmazanApipAse evAbhijJAnaM na vijJAtaM vadanti na vijJAtaM pazyanti na viduH zvastanaM na lokAlokA viti / athavA pazu ityavyayaM samyagarthe 'lodhaM nayanti pazu manyamAnA' iti zrutau tathA vyAkhyAnadarzanAt / pazu yathA bhavati tathA pAzAn varuNapAzAn vimocayatIti / yadvA samyakpAzAnakSAnpAtayatIti / zivena saha dyUtakrIDAyAM samyakpAzAn phalake pAtayitvA zivaM jayatIti yAvat / athavA pazupasya parazivasyAzA prepsA yeSAM te pazupAzAstAn vizeSeNa mocayati prAptazivAMstanotIti / athavA brahmAdisthAvarAntAH pazusamAnadharmatvAtpazava: teSAM bandhasAdhanatvAdavidyaiva pAzaH / taduktaM saurasaMhitAyAmavidyAnAmanirvacanaprakaraNe 'sarvAdhAratayAdhAraH pAzorbandhasya hetuta' iti / tadvikArAstattvAdayo vA pAzAstAn zivabhaktyA mocayati / taduktaM laiGge bhaktimatAM kalpalatikA / abhISTadAnAt / latikAyai iti / ANavAdimalayutAH jIvAH pazavaH / teSAM pAzAH AtmavidyAkarmAkhyA dehAntA svarUpAkhyAti: puNyapApakarmarUpAH / tebhyaH bhaktAn mocayatIti sA / mocinyai iti // For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 149 saubhAgyabhAskara-bAlAtapAsahitam brahmAyAH sthAvarAntAzca devadevasya zUlinaH / pazavaH parikIrtyante samastAH pazuvartinaH // caturviMzatitattvAni mAyAkarmaguNA iti / viSayA api kIrtyante pAzajIvanibandhanAt // tairbaddhAH zivabhaktyaiva mucyante srvdehinH|' iti / athavA avidyA'smitA rAgo dveSo'bhinivezazceti paJcavidha: kleza: / AtmAnAtmavivekAbhAvo'vidyA / anAtmani dehAdAvAtmatvaviparyayo'smitA / tena ca dehopabhogakaraNe sakcandanAdAvabhilASo rAgaH / tatprAptiparipanthini krodho dveSaH / tadidamahitamiti jJAtvApyajJavattadaparityAgo'bhiniveza iti / tadidaM yogasUtre prathamapAdopAntyasUtreNoddezamAtraM kRtvA dvitIyapAde paJcabhiH sUtraiH salakSaNamuktam / yattUktaM devIbhAgavate 'tamoviveko mohaH syAdantaHkaraNavibhramaH / mahAmohastu vijJeyo grAmyabhogasukhaiSaNA // maraNaM tvandhatAmisraM tAmisraM krodha ucyate / avidyA paJcaparveSA prAdurbhUtA mhaatmnH|| iti / tatra tamaHprabhRtInyavidyAdInAmeva nAmAntarANi / maraNazabdo mithyAbhinivezaparaH / tadidamuktaM laiGge 'avidyAmasmitAM rAga dveSaM ca dvipadAM vara / vandatyabhinivezaM ca klezAnpAzatvamAgatAn // tamo moho mahAmohastAmisramatha pnndditaaH| andhatAmisramityAhuH klezAnvai paJcadhAsthitAn // avidyA tama ityAhurasmitA moha ityapi / rAgaM caiva mahAmohaM dveSastAmisamityapi // andhatAmisrakaM mithyAbhinivezaM pracakSate / iti / eteSA paJcAnAM klezAnA prabhedA api tatraiva 'tamaso'STavidho bhedo mohazcASTavidhaH smRtH| mahAmohaprabhedAstu budhairdaza vicintitAH // aSTau vidhAstathA prAstAmisrasya vickssnnaaH| andhatAmisrabhedAzca tathASTAdaza kiirtitaaH|| For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 lalitAsahasranAmastotram iti saMhatya dvipaJcAzat / tAmisrasyApyaSTAdazavidhatvamAzritya dviSaSTi: pAzA iti kecit / ete ca klezA vaiSayikayogitatvajJarUpapazutraividhyAttAMstAnprati vilakSaNAH / taduktaM devIbhAgavate 'prasuptAstattvavettRNAM dagdhadehAstu yoginAm / avicchinnodArarUpAH klezA viSayasaGginAm // ' iti / yattu kulArNave 'ghRNA zaGkA bhayaM lajjA jugupsA ceti paJcamI / kulaM zIlaM ca jAtizcetyaSTau pAzAH prakIrtitAH // ' iti tadavidyAdiklezapaJcakasyokteSveva dvipaJcAzadbhedeSu katipayAnAmavayutyAnuvAdaH / te ca bhedA vistArabhayonnoktAH / itthaJca mUle pazuzabda uktaparibhASayaikapaJcAzatsaMkhyAparo'pi pratyAsattisambandhena lakSaNayA dvipaJcAzatparaH / 'nityAnandavapurnirantaragalatpaJcAzadarNaiH kramAditi zAradAtilakazloke paJcAzatpadasyedRzalakSaNayaiva harSadIkSitAdibhirekapaJcAzatparatvena vyAkhyAnAt / tena pazusaMkhyAn dvipaJcAzatpAzAnvimocayatItyarthaH / taduktaM zivarahasye 'paJcaklezaipiJcAzatpAzairbajAti yaH pazUn / sa eva mocakasteSAM bhaktyA samyagupAsite // iti tu paurANikarItyA niSkarSaH / athavA aNurbheda: karma ceti traya: pAzAH tatrAjJAnamaNuH / tacca caitanyasvarUpe AtmanyAtmatvajJAnAbhAvo dehAdAvanAtmanyAtmatvajJAnaM ceti dvividham / dvividhamapyetatsambhUyANavaM malamityucyate / aNupadavAcyatvaM cAsyAparicchinnasyApyAtmanaH paricchedakatvAt / taduktaM saurasaMhitAyAm 'Atmano'NutvahetutvAdaNurmAlinyato mala miti / ekasyaivAtmano nAnAtvaM tu bhedaH / tatra mUlakAraNaM mAyAkhyaM tattveSu SaSThamekam / tajjanyaM saptamAdiSaTtriMzAntatatvavRndamaparamiti dvividhamapi mAyIyaM malamucyate / vihitaniSiddhakriyAjanyaM zarIradAnakSamamadRSTaM tu karma / tadapi puNyapApabhedena dvividhamapi sambhUya kArmaNaM malamucyate / eteSvaNukarmabhedeSUttarottaraM pUrvapUrvavyApyaM sarvamidamabhihitaM pratyabhijJAzAstre 'svAtantryahAnirbodhasya svtntrsyaapybodhtaa| dvidhANa malamidaM svsvruupaaphaartH|| bhinnavedyaprathAtmaiva mAyIyaM janmabhogadam / kartavyabodhakArma tu mAyAzaktyaiva tattrayam // ' For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iMti / spaSTataramuktaM zaivasUtravArtika saubhAgyabhAskara - bAlAtapAsahitam ajJAnaM bandhaH / www.kobatirth.org 'nanvevaMvidhavizvasya caitanyaM cedvapustadA / kathaM bandhasya sambandha iti zaGkAM vyapohitum // azleSazleSapAThAbhyAM sUtramAha mahezvaraH / 'ajJAnamiti tatrAdyaM caitanyasphArarUpiNI / AtmanyanAtmatAjJAnaM jJAnaM punaranAtmani // dehAdAvAtmamAnitvaM dvayamapyetadANavam / yonivargaH kalAzarIram / malaM svakalpitaM svasminbandhasvecchAvibhAvitAH // kimANavamalAtmaiva bandho'yaM netyudIryate / ' 'yonirbhedaprathAheturmAyAvargastadutthitaH kAlAdikSitiparyantatattvarAzistadAtmakaH Acharya Shri Kailassagarsuri Gyanmandir mAyIyAkhyaM malaM tattadbhinnavedyaprathAmayam / kaleti kAyamAvizya paricchedakarI nRNAm // vyAvRttiH puNyapApAtmA zarIraM yasya tatpunaH / kArmaNaM malametasmindvaye dho'nuvartate // 'pazavastriprakArAH syusteSveke sakalA matAH / pralayAkalanAmAnasteSAM cinmahezvari // vijJAnakevalAstvanye teSAM rUpaM kramAcchRNu / ' iti / evaMbhUteSu triSu pAzeSvekena dvAbhyAM tribhirapi bandhaprayuktA jIvA api trividhAH pazupadenocyante / yadyapi trayANAM prastAreSvekakAstrayo dvikAstrayastrika eka iti saptadhA jIvAH sampadyante tathApyaNukarmabhedAnAmuttarottarasya pUrvapUrvavyApyatvaniyamAttina eva pazorvidhAH / te ca pazavo nityAhRdaye zuddhamizrAzuddhapadairvyavahriyante / svacchandatantrAdau tu vijJAnakevalAH pralayAkalAH sakalA iti vyavahRtAH / tathA coktam iti / teSu tribhirapi pAzairbaddhaH sakalaH / taduktam-- 'anAdimalasaJchanno mAyAkarmAvRto vibhuH / zarIrazivatattvajJo bhedaikarasiko laghuH // sarvadA karmakartA ca svakarmaphalabhojakaH / nityaM viSayasaMraktaH sakalaH pazurucyate // For Private and Personal Use Only 151 Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 152 lalitAsahasranAmastotram iti / atra malamAyAzabdAvaNubhedaparau / ete ca sakalAH pazavo malapAkApAkAbhyAM dvividhAH / tatra ye pakvamalAstrayasteSAM madhye'STAdazottarazatasaMkhyAkAH siddhAH paripUrNazivAnugrahavazAnmantrezvaratAmAptA vartante / te ca zatarudrAkhyA aSTauzatamaNDalino'STau krodhabhaTTArakAdayo vIrezvaraH zrIkaNThezceti dvAviti / anyAnapyAcAryarUpeNa ziva evAnugRhNAti aparipakvamalatrayAMstu bhogena malapAkAya nAnAyoniSu viniyuGkte so'pi cAnugraha eva / taduktam 'malAdInAmapAke tu sAmAnyAnugraho bhavet / adhikArikamaizvaryaM zivAnugrahamAtrataH // pazavastraprakArAstu prApnuyuH paramezvari // ' iti / 'nAnAyoniSu pAkAya niyuGkte'nujighRkSayeti ca / aNukarmAkhyapAzadvayabaddhAstu pralayAkalAH / te'pi tayoH paripAkatadabhAvAbhyAM dvividhAH / teSvantyAH karmavazAduttamayoniSu jAyante / AdyeSu yatrezvarAnugrahaste bhuvanezvarA bhavanti / taduktaM svacchandasaMgrahe 'mizrAH pramAtRrUpAH pralayAkalasaMjJakAH / puryaSTakazarIrAva pRthakkarmavazAtpriye // sarvayoniSu samprApya bhogAdyaM svasvakarmaNAm / bhuktvA bhogAni teSAM tu karmasAmye zivaH svayam // supakvamalakarmANastAnkiJcidanugRhya ca / jalatattvAditattvAnAM madhye lokezvarAstridhA // syuH iti / ANavamalamAtrabaddhA vijJAnakevalAH / taduktam'malamAtreNa sambaddhaH pazurvijJAnakevalaH / supakvamalavijJAnakevalaH sa svayaM priye // ' iti / AgamikA apyAhuH Acharya Shri Kailassagarsuri Gyanmandir iti / te'pi samAptakaluSA asamAptakaluSAzceti dvividhAH / tatrAdyA vidyezvarAH / antyAstu saptakoTimahAmantrAtmakAH / na ca teSAM jaDatvamiti zaGkyam / zabdarUpazarIrANAM jaDatve'pi zarIriNAmasmAkamiva cetanatvopapatteH / ata eva mRgendrasaMhitAyAm 'athAnAdimalApetaH sarvakRtsarvadRk zivaH / pUrvaM vyatyAsitasyANoH pAzajAlamapohati // ' 'bhuktiM muktimaNUnAM svavyApAre samarthAnAm / jaDavargasya vidhatte sarvanugrAhakaH zambhuH // For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 saubhAgyabhAskara-bAlAtapAsahitam iti / apakvANavamalavajjIvatvAdeva mantrANAmaNusaMjJapi / evaM SaDvidhAnAmapi pazUnAM malapAkatAratamyAnantyAdanantA bhedAH / teSAM ca tattattAratamyAhayoniprApaNaizvaryadAnAnyapi bhogena malapAkArthatvAtpAzavimocanarUpANyeva / tathA ca pazUnAmuktarUpANAM pAzAnmalAnvizeSeNa tattadyogyatAnusAreNa mocayatIti pazupAzavimocinI / na ca mocanasya zivakAryatvAtkathaM tatra devyAH kartRtvamiti vAcyam / mocakatvazaktimantareNa zivasya tadayogena mocanakartRtAyA anvayavyatirekAbhyAM zaktAveva svIkartuM yuktatvAt / taduktamabhiyuktaiH 'zakto yayA sa zambhurbhuktau muktau ca pazugaNasyAsya / tAmenAM cidrUpAmAdyAM sarvAtmanAsmi nata // iti / kiJca svAtantryaM hi kartRtvam / 'svatantraH kartA' iti pANinisUtrAt / ucca zaktimatameva / tathA ca zaktisUtram-'citiH svatantrA vizvasiddhihetu riti / yattu 'caitanyamAtmeti zivasUtraM tatsvAtantryAnirdezAnnapuMsakaliGgabalAcca kartRtvAdidharmAbhAvaparam / yattu 'citiH svatantrA vizvasiddhiheturityAdyasUtraM kila zaktizAstre / caitanyamAtmeti tu zaivazAstre zivazca zaktizca cideva tasmAt // ityabhiyuktairucyate tattu zaktimatorabhedAbhiprAyeNeti tu shaivrhsynisskrssH| saMhatAzeSapAkhaNDA sadAcArapravartikA // 129 // ___saMhRtA nAzitA azeSAH samastAH pAkhaNDA yayA sA tathoktA | pAkhaNDasvarUpaM ca laiGge 'vedabAhyavratAcArAH shrautsmaartbhisskRtaaH| pAkhaNDina iti khyAtA na saMbhASyA dvijAtibhiH // iti / brahmavaivarte'pi purANanyAyamImAMsA dhrmshaastraanggmishritaaH| vedAH sthAnAni vidyAnAM dharmasya ca caturdaza // iti / parigaNitAni vidyAsthAnAnyadhikRtya 'etatsatyamitazcAnyatpAkhaNDaM buddhiklpitm| daityAnAM mohanArthAya mahAmohena nirmitam // ___ saMhRtA nAzitA azeSA akhilAH pAkhaNDA vedArthadUSakAH yayA sA | pAkhaNDAyai iti / santaH uttamA ye AcArAH teSAM pravartikA / pravartanaka: / pravartikAyai iti // 129 // For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.54 lalitAsahasranAmastotram iti / 'pAzabdena tu vedArthaH pAkhaNDAstasya khaNDakA' iti tu niruktiH / ata evAha sadAcArapravartiketi / sannuttamaH satAM ziSTAnAM vA sato brahmaNo vA AcAra: sadAcArastasya pravartikA / karmakANDokte dharme brahmakANDokte'dvaitabrahmaNi cAbhiratipUrvakaM tattatprAptisAdhanAni purANadiSUpadizatyanuSThApayatIti yAvat / uktaJca kUrmapurANe bhagavatyaiva 'aSTAdaza purANAni vyAsena kathitAni tu / niyogAdbrahmaNo rAjaMsteSu dharmaH prtisstthitH|| anyAnyupapurANAni tacchiSyAkRtAni tu / yuge yuge tu sarveSAM kartA vai dharmazAstravit // zikSA kalpo vyAkaraNaM niruktaM chanda eva ca / jyotiHzAstraM nyAyavidyA sarveSAmupabRMhaNam // evaM caturdazaitAni vidyAsthAnAni sattama / caturvedaiH sahoktAni dharmo nAnyatra vidyate // evaM paitAmahaM dharma manuvyAsAdayaH parama / sthApayanti mamAdezAd yAvadAbhUtasaMplavam // iti // 129 // tApatrayAgnisantaptasamAhlAdanacandrikA / AdhyAtmikAdhibhautikAdhidaivikAkhyAnAM tApAnAM trayaM yasya tenAgninA saMsAralakSaNena samyak taptAnAM janAnAM samyagAhlAdanenApaharaNapUrvakAnandanaviSaye candrikeva vaa| taruNI tApasArAdhyA tanumadhyA tamopahA // 130 // ajaro'mRta' iti zruternityatAruNyavatvAttaruNI / '-taruNatalunAnAmupasaMkhyAna miti vArtikAvayavena DIp / tApasaistapasvibhirArAdhyA | tApastajjanakaH saMsArastatra sArabhUtA AdhyA AsamantAd dhyAnaM yasyA iti vA / tanuH kRzo madhyo yasyAH sA / kAJcIdeze tanumadhyAkhyA devI prasiddhA / yadAha-'mAM pAtu nivAyAstIre nivasantI / bilvezvarakAntA devI tanumadhyA / ' tanumadhyAkhyasamavRttavizeSarUpA vA / tathA ca piGgalasUtram-'tanumadhyA AdhyAtmikAdi yattApAnAM trayaM tatkartA agniH saMsArarUpaH tena santaptAnAM samAhlAdane tApanivAraNenAnandotpAdane candrikeva sthitAH / candrikAyai iti // taruNI jarAmaraNAbhAvena nityatAruNyAt / taruNyai iti // tApasaistapasvibhirAdhyA / ArAdhyai iti // tanuH kRzo madhyo yasyAH sA / madhyAyai iti // bhaktAnAM tamAMsi avidyAvRttIrhantIti sA / apahAyai iti // 130 // For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 saubhAgyabhAskara-bAlAtapAsahitam tyau / ' padacaturU+sUtrAtpratipAdamityasyAnuvRttyA pratipAdaM tagaNayagaNau cetsA tanumadhyetyucyata iti sUtrArthaH / pUrvoktamudAharaNam-'gAyatrI chandasAmahamiti kaurme devIvacanAdasya vRttasya tacchandaskatvAttadrUpatA / tamo'vidyAmapahantIti tamopahA / tathA cezAvAsye zrUyate-'andhaMtamaH pravizanti ye'vidyAmupAsata' iti / avidyAmiti padakArANAM pAThaH / 'vidyAnyopAsanAmevaM nindatyAraNyakazruti' riti brhmaannddpuraannsthmupbRNhnnnyc|| 130 // . citistatpadalakSyArthA cidekarasarUpiNI / ata evAha-citiH avidyAparipanthijJAnasvarUpA / 'citiH svatantrA vizvasiddhihetu riti zaktisUtroktasvarUpetyarthaH / 'saiSA citiriti proktA jIvanAjjIvitaiSiNA' - miti mahAvAsiSThe | tattvamasyAdimahAvAkyaghaTakatatpadasya jagajjanmAdikartRtvaviziSTaM zabalaM brahma vAcyo'rthaH / tadeveha stUyamAnaM dharmimAtraM tu zuddhaM brahma lakSyo'rthaH / anayozca viziSTakevalayostAdAtmyaM sambandhaH / tadetadAha / taditipadena lakSaNIyo'rthaH yasyAH yattAdAtmyApanna: sA tatpadalakSyArthA / dharmimAtraparatve tu tatpuruSApattyA 'paravalliGga dvandvatatpuruSo riti niyamAtpulliGgatApattiH / nanu kevalamapi rUpamAnandAdidharmaviziSTameveti vAcyamevAstvata Aha / citA sahaiko rasa: svarUpaM yeSAM, cideva mukhyo raso yeSAM tAni cidekarasAni rUpANyAnandacaitanyAdidharmA asyAH santIti cidekarasarUpiNI / svAbhinnadharmavatIti yAvat / uktaJca paJcapAdikAyAm'Anando viSayAnubhavo nityatvaM ceti santi dharmA apRthaktve'pi caitanyAtpRthagivAvabhAsanta' iti / tathA ca zakyatAvacchedakabhUtasRSTikartRtvAdidharmANAM svarUpAnantargatatvAttadantargatadharmANAM cAtyantAbhedena zakyatAvacchedakatvAbhAvAdbhAgatyAgalakSaNAvazyakIti bhAvaH / yadvA kevalaM brahma nezvarasya dharmIti tayorbhedAduktaH sambandho na ghaTata ityata Aha / cidekarasaM cinmAtrAbhinna rUpamasyA evetyarthaH / tayorbhe de'pyabhedasyApi sattvAdbhedasamAnAdhikaraNAbedasyaiva tAdAtmyarUpatvAduktasambandho ghaTata eveti bhAvaH / nanu sRSTikartRtvAdidharmANAM svarUpAnantargatatve'pi zakyatAvacchedakatvasambhavAttadviziSTasyaiva tatpadena pratipAdena tadabheda eva vAkyArtho'stu / vacanabalAdviziSTayorapi tAdAtmyasvIkArasambhavAt / 'yo yacchraddhaH sa eva sa' ityAdivacanAnAmupAsyopAsakatvAdidharmaviziSTayorevAbhedapratipAdane svArasyAt / citiH jJAnarUpA / cityai iti // tattvamasyAdivAkyasya tatpadalakSya arthaH yasyAH sambandhI sA / arthAyai iti || cidekarasa: jJAnaghanarUpaM asyA astIti sA / rUpiNyai iti // For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 lalitAsahasranAmastotram etenaitadanyathAnupapattyA kalpyamAnasya nirguNasyApi nirAsAdviziSTakevalayoH sambhavannapi sambandho'prayojaka evetyat Aha svaatmaanndlviibhuutbrhmaadyaanndsnttiH|| 131 // svAtmeti / svasyA AtmarUpo ya Anandastasya lavIbhUtA indrAdyAnandabinduparyAlocanayA sAgarAyamANatvenAlavA api devyAnandasAgarasya lavAH sampadyamAnA brahmAdInAM sRSTikartRtvAdidharmaviziSTAnAM brahmaviSNurudrANAmAnandAnAM santatayaH samyaksamUhA yasyAH sA / 'etasyaivAnandasyAnyAni bhUtAni mAtrAmupajIvantIti zruteH / taittirIye mAnuSAnandamArabhyottarottarAdhikyena varNyamAnAnAmAnandAnAM madhye parigaNitAnAM prajApatyAdyAnandAnAmapi paricchinnatvenAparicchinnabrahmAnandato'lpatvena puruSArthatvAyogenAparicchinnAnandasya nirguNasya siddhatvAcca puruSArthasAdhanajJAnopakramAditAtparyanirNAyakapramANavirodhAya tatpadasya nirdharmakAtmalakSakatvameva yuktamityAzayaH / 'lavo leze vilAse ceti vizvaH // 331 // parA pratyacitIrUpA pazyantI paradevatA / nanu zabdArthayostAdAtmyasyaiva zaktipadArthatvAnnirguNasyApi brahmaNa: zabdabrahmAbhinnatvena kimiti tatra satyAdizabdAnAM lakSaNetyAzaGkaya vaikharyAtmakapadAnAM virATapuruSeNaiva saha tAdAtmyena zuddhabrahmatAdAtmyaM nAstyeveti samAdhitsayA vAcaM vibhajate / atredaM bodhyam / pralaye sRjyamAnaprANikarmaNAmaparipAkadazAyAM tAdRzakarmAbhinnamAyAvacchinnaM brahma ghanIbhUtamityucyate / kAlavazAtkarmaNAM paripAke sati vinazyadavastha: paripAkaprAgabhAvo vicikIrSetyucyate / tataH paripAkakSaNe mAyAvRttirutpadyate tAdRzaM paripakvakarmAkAraparigaNitamAyAviziSTaM brahmAvyaktapadavAcyam / ataeva tasyotpattirapi smaryate-'tasmAdavyaktamutpannaM triguNaM dvijasattameti / sa eva jagadaGkharakandarUpatvAtkAraNabindupadena vyavahriyate / taduktaM prapaJcasAre-'vicikIrSurghanIbhUtA sA cidabhyeti bindutAmiti / asmAcca kAraNabindoH sakAzAtkrameNa kAryabindustato svasya ya AtmabhUta AnandaH tasya lavIbhUtAH brahmAdInAm AnandAnAM santatayaH samUhAH yasyAH sA / santatyai iti // 131 // parA mUlAdhArotthitabhAvAtmakakAraNabinduH zabdabrahmeti prasiddhaM tadrUpA / parAyai iti // prati prAtilomyena svAtmAbhimukhamaJcatIti pratIcI sA ca sA citiH saMvittiH tadrUpaM yasyAH sA / rUpAyai iti // pUrvoktaM zabdabrahma manoyuktaM nAbhisthaM pazyantItyucyate / tadrUpA / pazyantyai iti // parA utkRSTA devatA / devatAyai iti / For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 saubhAgyabhAskara-bAlAtapAsahitam nAdastato bIjamiti trayamutpannam / tadidaM paramasUkSmasthUlapadairapyucyate / cidaMzazcidacinmizro'cidaMzazceti teSAM rUpANi / taduktaM rahasyAgame 'kAlena bhidyamAnastu sa bindurbhavati tridhA / sthUlasUkSmaparatvena tasya traividhyamiSyate // sa bindunAdabIjatvabhedena ca nigadyate / ' iti / ete ca kAraNabindvAdayazcatvAro'dhidaivatamavyaktezvarahiraNyagarbhavirATsvarUpAH, zAntavAmAjyeSThAraudrIrUpA ambikecchAjJAnakriyArUpAzca / adhibhUtaM tu kAmarUpapUrNagirijAlandharoDyANapITharUpA iti tu nityAhRdaye spaSTam / adhyAtmaM tu kAraNabinduH zaktipiNDakuNDalyAdizabdavAcyo mUlAdhArastha: 'zaktiH kuNDalinIti vizvajananavyApArabaddhodyamAM jJAtvetthaM na punarvizanti jananIgarbhe'rbhakatvaM nraaH|' ityAdirItyAcAryairvyavahRtaH so'yamavibhAgAvastha: kAraNabinduH / ayameva ca yadA kAryabindvAditrayajananonmukho bhidyate taddazAyAmavyaktaH zabdabrahmAbhidheyo ravastatrotpadyate / tadapyuktam _ 'bindostasmAdbhidyamAnAdavyaktAtmA ravo'bhavat / ___ sa ravaH zrutisampannaiH zabdabrahmeti gIyate // iti / soyaM ravaH kAraNabindutAdAtmyApannatvAtsarvagato'pi vyaJjakayatnasaMskRtapavanavazAtprANinAM mUlAdhAra evAbhivyajyate / taduktam 'dehe'pi mUlAdhAre'sminsamudeti samIraNaH / vivakSoricchayotthena prayatnena susNskRtH|| sa vyaayati tatraiva zabdabrahmApi sarvagam / iti / tadidaM kAraNabindvAtmakamabhivyaktaM zabdabrahma svapratiSThatayA niSpandaM tadeva ca parAvAgityucyate / atha tadeva nAbhiparyantamAgacchatA tena pavanenAbhivyaktaM vimarzarUpeNa manasA yuktaM sAmAnyaspandaprakAzarUpakAryabindumayaM satpazyantIvAgucyate / atha tadeva zabdabrahma tenaiva vAyunA hRdayaparyantamabhivyajyamAnaM nizcayAtmikayA buddhyA yuktaM vizeSaspandaprakAzarUpanAdamayaM sanmadhyamAvAgityucyate / atha tadeva vadanaparyantaM tenaiva vAyunA kaNThAdisthAneSvabhivyajyamAnamakArAdivarNarUpaparaM zrotragrahaNayogyaspaSTataraprakAzarUpabIjAtmakaM sadvaikharIvAgucyate / taduktamAcAryaiH 'mUlAdhAratprathamamudito yazca bhAvaH parAkhyaH pazcAtpazyantyatha hRdayago buddhiyuGmadhyamAkhyaH / vyakte vaikharyatha rurudiSorasya jantoH suSumNAbaddhastasmAdbhavati pavane preritA varNasaMjJA // For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 158 iti / nityAtantre'pi www.kobatirth.org lalitAsahasranAmastotram 'mUlAdhAre samutyannaH parAkhyo nAdasambhavaH / sa evordhvatayAnItaH svAdhiSThAne vijRmbhitaH // pazyantyAkhyAmavApnoti tathaivordhva zanaiH zanaiH / anAhate buddhitattvasameto madhyamAbhidhaH // tathA tayordhvanunnaH sanvizuddhau kaNThadezataH / vaikharyAkhya... // ' ityAdi / itthaM caturvidhAsu mAtRkAsu parAditrayamajAnanto manuSyAH sthUladRzo vaikharImeva vAcaM manvate / tathA ca zrutiH -- tasmAdyadvAco nAptaM tanmanuSyA upajIvantIti / anAptaM apUrNaM tisRbhirvirahitamityartha iti vedabhASye / zrutyantare'pi Acharya Shri Kailassagarsuri Gyanmandir 'catvAri vAkparimitA padAni tAni vidurbrAhmaNA ye manISiNaH / guhA trINi nihitA neGgayanti turIyaM vAco manuSyA vadanti // iti / skAnde yajJavaibhavakhaNDe'pi 'apadaM padamApannaM padaM cApyapadaM bhavet / padApadavibhAgaJca yaH pazyati sa pazyati // iti / apadaM gatirahitaM niHspandaM zabdabrahmaiva parAdipadacatuSTayaM jAtaM tadidaM padacatuSTayameva jJAtaM sadapadaM brahmaiva bhavatIti tadarthaH / evaM zrutismRtibhyAM taditi padasya cAturvidhyAt te vibhaktyantAH padamiti gautamasUtreNa, suptiGantaM padamiti pANinisUtreNa ca pratipAditapadalakSaNAntargatasupratyayAderapi cAturvidhyAtparAtmakatatpadasyApi triguNAvyaktamAtratAdAtmyavattvena tato'pi parataranirguNabrahmatAdAtmyAbhAvena vaikharyAtmakatatpadasya' kaimutikanyAyena dUrApAstaM tattAdAtmyamiti zabdArthayostAdAtmyameva zaktiriti pakSe'pi tatpadasya kevale lakSaNaiva svIkAryeti bhAvaH / mAtRkAbhedeSu tisRbhyaH paratvAtparA | tripurAsiddhAnte tu prakArAntarairapi niruktiruktA 'zrIparAnandanAthasya prasannatvAtpareti sA / parAnandAbhidhe tantre prasiddhatvAcca sA parA // prAsAdarUpiNI ceti parA sA zAmbhavIparA // iti / pratikUlaM svAtmAbhimukhamaJcatIti pratIcI sA ca sA citI ca pratyakti avyaktasaMjJaM brahma saiva rUpaM yasyAstathA / cinoteH ktijantAt 'kRdikArAditi GIS / pazyatIti pazyantI / asyA evottIrNetyapi saMjJA / uktaJca saubhAgyasudhodaye 'pazyati sarva svAtmani karaNAnAM saraNimapi yaduttIrNA / pazyantItyuttIrNetyapyudIryate teneyaM mAMtA // ' For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam iti / parA utkRSTA cAsau devatA ca paradevatA / upAsyezvarasvarUpetyarthaH / madhyamA vaikharIrUpA bhaktamAnasahaMsikA // 132 // madhye sthitA madhyamA / taduktam Acharya Shri Kailassagarsuri Gyanmandir 'pazyantIva na kevalamuttIrNA nApi vaikharIva bahiH / sphuTataranikhilAvayavA vAgrUpA madhyamA tayorasmAt // iti / vizeSeNa kharaH kaThinastasyeyaM vaikharI saiva rUpaM yasyAH / ghanabhAvamApanneti yAvat / vai nizcayena khaM karNavivaraM rAti gacchatIti vyutpattiH saubhAgyasudhodaye kathitA | 'prANena vikharAkhyena preritA vaikharI punariti yogazAstravacanAdvikharavAyununneti vA | bhaktAnAM mAnase citte zleSabhittikAbhedAdhyavasAyena sarovizeSe haMsIva haMsikA / prairjnyaattvaatkprtyyH|| 132 // kAmezvaraprANanADI kRtajJA kAmapUjitA / kAmezvarasya zivakAmasya prANanADI jIvanADIva / taduktamAcArya bhagavatpAdaiH - 'karAlaM yatkSvelaM kavalitavataH kAlakalanA na zambhostanmUlaM taba janani tATaGkamahimA / ' iti / kRte sukRtaduSkRte jAnAtIti kRtajJA / 'sUryaH somo yamaH kAlo mahAbhUtAni paJca ca / ete zubhAzubhasyeha karmaNo nava sAkSiNaH // ' 159 ityuktanavakAbhinneti vA / kRtasyopakArasya jJAnena pratyupakartrI vA / kRtavat jJA jJAnaM yasyA iti vA / kRtAdiyugeSu dharmasyeva jJAnasyApyuttarottaraM hrAsAtkRte yathA pUrNaM jJAnaM tAdRzajJAnavatItyarthaH / yadvA dyUtazAstre kRtatretAdvAparakalisaMjJAni catvAri dyUtAni prasidvAni / tAni catustridvayekAGkaghaTitAnyApi dazaSaTtryekarUpANi / pUrvapUrvadyUte uttarottaradyUtAnAmantarbhAvAt / tathA ca zrUyate - 'te vA ete paJcAnye paJcAnye daza santastatkRtamiti dazAnAM kRtasaMjJA / ata eva kRtadyUtaM jitavatA tretAdidyUtatrayamapi jitaM bhavatIti dyUtazAstramaryAdApi / zrUyate ca kRtAyavijitAyAdhare'yAH saMyantIti / tadeva zabdabrahna hRdisthitaM budhyAyutaM madhyametyucyate / tadrUpA / madhyamAyai iti // tadevattattatsthAnAbhighAtenAbhivyaktaM zrotrandriyagrahaNayogyaM varNAtmakaM vaikharItyucyate / tadrUpaM yasyAH sA / rUpAyai iti // bhaktAnAM mAnase manorUpe mAnasasarovare haMsIva virAjamAnA / haMsikAyai iti // 132 // For Private and Personal Use Only kAmezvarasya paramazivasya prANanADI jIvanADIvatsattvAnumAyikA / nADyai iti // bhaktaiH kRtaM yadupAsanAdi tatteSu anuguNaphaladAnAya jAnItIti sA / kRtajJAyai iti // kAmena manmathena pUjitA / pUjitAyai iti / Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 160 lalitAsahasranAmastotram ayo dyUtakrIDAkRtarUpo'yo vijito yena tasmai adhare tadadhastanA ayAstretAdikrIDAH saMyanti upanamante jitA bhavantIti tadarthAt / tena kRtaM yathA sarvavyApakamevaM sarvaviSayakaM jJAnaM yasyA ityarthaH / kRtaM jAnAtIti vA / zivena saha dyUtakrIDAyAmavazyaM kRtajJatvAddevyA eva jaya iti dhvanyam / kAmena manmathena pUjito - pAsitA / ataeva vAruNopaniSada- 'putro nirRtyA vaideha acetA yazva cetanaH / sataM maNimavindat.. ' Acharya Shri Kailassagarsuri Gyanmandir iti zrUyate / lakSmyAH putro'naGgo vidyAratnaM prAptavAnityarthaH / zRGgArarasasampUrNA jayA jAlandharasthitA // 133 // zRGgArAkhyarasena samyak pUrNA / athavA uttaratra jAlandharoDyANapIThayoH parAmarzadarzanAdanayornAmnoH kAmarUpaM pUrNAgiriparatvaM nAmaikadezanyAyenAstheyam / samyak pUrNe Aste iti sampUrNAs / AsteH kvipi rutvayatvayalopAH / zRGgapadena dvisaMkhyA ararapadena dalam / rasAH SaT / dvidalaSaTkaM dvAdazadalamanAhatacakramiti yAvat adhibhUtaM prasiddhasya pIThacatuSkasyAdhyAtmaM mUlAdhArAnAhatavizuddhyAjJAsthite tantreSu kathanAd dvAzadaleti pUrNagirivizeSaNam / yadvA zRGgaM pradhAnabhUtaM araraM kavATam AvarakAvidyeti yAvadyasyAH sA zRGgArarA | sampUrNena brahmaNA sahitA sasampUrNA / ubhayoH karmadhAraye zabalabrahma - zuddhabrahmobhayavatIti yAvat / jayasvarUpatvAjjayA / pAdme-'jayA varAhazaile tviti parigaNitA / jAlandhare pIThavizeSe sthitA / pAdye'jAlandhare viSNumukhI'ti pratipAditaviSNumukhyAkhyA // 133 // atha nAmaparibhASAmaNDale catuzcatvAriMzatpadAni vibhajate dve dve cedvedvebhavadohadabhuvilezazIlajalamohaiH / caturbhavagAH smo bhuvi jalazobhA bhagolaH khe // 17 // atra tRtIyaM dve iti padaM SaDakSaranAmadvayaparaM itarANi tvaSTAkSaraparANi | catuHpadaM caturakSarakanAmacatuSTayaparam // 17 // oDyANapIThanilayA bindumaNDalavAsinI / zRGgArAkhyo yo rasaH tena samyakNUrNA / pUrNAyai iti // jayarUpatvAjjayA / jayAyai iti // jAlandharAkhye pIThe sthitA / sthitAyai iti // 133 // oDyANAkhyaM pIThaM nilayo yasyAH sA / nilayAyai iti // bindumaNDalaM sarvAnandamayaM binducakraM tatra vasatIti sA / vAsinyai iti // For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 161 oDyANAkhyaM pIThameva nilayo vAsasthAnaM yasyAH / bindureva maNDalaM sarvAnandamayAtmakaM cakravAlaM tatra vasati | binduH zuklaM tasya maNDalaM brahmarandhramityanye / 'sahasrAre padye saha rahasi patyA viharase' ityAcAryoktiH / rahoyAgakramArAdhyA rahastarpaNatarpitA // 134 // rahasi vivikte kriyamANo yAgazcidagnau anackakuNDalanyadhiSThite puNyAdihomASTakarUpo rahoyAgastasya krameNa prayogeNArAdhyA / 'yaja devapUjAsaGgatikaraNadAneSviti dhAtupAThAdekAntasaGgatireva vA rahoyAgaH tatra krameNa pAdavikSepeNArAdhyA prApyA / yadAhApastamba: 'na zabdazAstrAbhiratasya mokSo na caiva ramyAvasathapriyasya / na bhojanAcchAdanatatparasya na lokacittagrahaNe ratasya // ekAntazIlasya dRDhavratasya mokSo bhavetprItinivartakasya / adhyAtmayoge niratasya samyaGmokSo bhavennityamahiMsakasya // ' iti / aruNopaniSadapi-'yadi pravizet mitho caritvA pravizediti / zrIvidyopAsanAmArge raha:sampAdyaiva pravizediti tadarthaH / 'mitho'nyonyaM rahasyapIti kozAt / 'prakAzAmarzahastAbhyAmavalambyonmanI sucam / __ dharmAdharmakalAsnehaM pUrNavahnau juhomyaham // iti / mantroktArthavibhAvanam'antarnirantaranirindhanamedhamAne mohAndhakAraparipanthini saMvidagnau / kasmiMzcidadbhutamarIcivikAsabhUmau vizvaM juhomi vasudhAdizivAvasAnam // iti / mantrArthavibhAvanaJca ca rahastarpaNaM tena tarpitA // 134 // sadyaHprasAdinI vizvasAkSiNI sAkSivarjitA / tAdRzayAgatarpaNAbhyAM sadyastadAtva eva prasIdatIti tathA / vizvasya draSTrI sAkSAdavyavadhAnena svarUpAtmakabodheneti vizvasAkSiNI / 'sAkSAdraSTari saMjJAyA mitIn / rahasi ekAnte upAsakairAdhArAdicakreSu kriyamANo bhAvanAmayo yAgo rahoyAgaH tasya yaH kramaH paripATI tena ArAdhyA / ArAdhyAyai iti // tAdRza pUjane nAnAvidhadravyairyattarpaNaM tena tarpitA / tarpitAyai iti // 134 // tAdRzopAsakeSu sadyastatkAla eva prasAdaM karotIti sA / prasAdinyai iti // vizvasyAkhilaprapaJcasya sAkSAddaSTrI / sAkSiNyai iti // svetarasAkSiNA varjitA / varjitAyai iti // For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 lalitAsahasranAmastotram sarvasAkSiNyAH sAkSyantarAyogAtsAkSivarjitA / SaDavayavakAnyaGgAni hRdayazira:zikhAnetrakavacAstrANi teSAM devatAbhiH zaktibhiryuktA AvRtA / jJAnArNavAdiSu 'athAGgavaraNaM kuryAcchrIvidyAmanusambhavam / SaDaGgAvaraNAdvAhyasamIpe kramato'rcayet // parivArArcanaM pazcAdAdAvaGgAvRtiH priye / ' ityAdivyavahAradarzanena tAsAmapyAvaraNadevatAtvAt, tAbhiH sahaiva navAvaraNasaMkhyApUrteH sambhavAcca / SaDaGgadevatAyuktA SAguNyaparipUritA // 135 // SaNNAmaGgAnAmadhiSThAtrI devatA mahezvara eva / tena yuktA vA / uktaJca devIbhAgavate 'sarvajJatA tRptiranAdibodhaH svatantratA nityamaluptazaktiH / anantatA ceti vidhervidhijJAH SaDAhuraGgAni mahezvarasya // ' iti / zikSAkalpAdiSaDaGgAbhimAnidevatAsAhityAcchRtisvarUpeti vArthaH / sandhivigrahayAnAsanadvaidhIbhAvasamAzrayANAM kAmandakoktAnAmaizvaryadharmayaza:zrIjJAnavairAgyANAM purANaprasiddhAnAM vA SaNNAM guNAnAM samUhaH SADguNyaM tena parita: pUritA // 135 // nityaklinnA nirupamA nirvANasukhadAyinI / nityaM dayayA klinnA sArdA / tRtIyAtithinityA nityaklinnetyucyate / iyaM garuDapurANe-'nityaklinAmatho vakSye tripurA bhuktimuktidA'mityAdinA prapaJcitA tadrUpA vA / nirgatopamA sAdRzyaM yasyAH sA nirupamA / 'na tasya pratimAsti' iti shruteH| nirgataM bANaM zarIraM yasmiMstadazarIram / 'etadvANamavaSTabhyeti zrutau vedAntibhigIrvANapade ca mImAMsakairbANazabdasya zarIraparatvena vyAkhyAnAt / 'zarIre bANamudgalA vityamarazeSAcca / azarIraM iyattAnavacchinnaM sukhaM mokSAkhyaM dadAtIti tathA / kaume himavantaMprati devIvAkyam 'mAmanAdRtya paramaM nirvANamamalaM padam / prApyate nahi zailendra tato mAM zaraNaM vraja // ekatvena pRthaktvena tathA cobhayato'pi vA / mAmupAsya mahArAja tato yAsyasi tatpadam // iti / SaTsaMkhyAkAni hRdayAdInyaGgAni teSAM devatAbhiryuktA / yuktAyai iti // SaNNAM aizvaryAdiguNAnAM samUhaH SADaNyam, tena paritaH pUritA / pUritAyai iti // 135 // nityaklinnA dayAH / klinnAyai iti // upamA sAdRzyam, tannirgataM yasyAH sA / upamAyai iti / nirvANaM aparicchinnaM yatsukhaM tad dadAtIti sA / dAyinyai iti // For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 saubhAgyabhAskara-bAlAtapAsahitam nityASoDazikArUpA zrIkaNThArdhazarIriNI // 136 // SoDazaivaSoDazikAH nityAzca tAH SoDazikAzca kAmezvaryAditripurasundaryantAstAsAM rUpANi yasyAH sA / uktaJca tantrarAje 'AdyAyA lalitAyAH syuranyAH paJcadazAGgagAH / lalitAGgitvarUpeNa sarvAsAmAtmavigrahA // iti / SoDazyeva SoDaziketi vA / nityo vikalparahita AsamantAtSoDaziko grahayAgAbhyAsavizeSo yeSu kratuSu tairAsamantAdrUpyate prIyata iti vA / 'atirAtre vikalpitasyApi SoDazigrahasyottarehan dvirAtrasya gRhyata' ityAdivacanairuttarakratuSu nityatvAt / uktaJca zaktirahasye __'koTibhirvAjapeyAnAM yathA SoDazakoTibhiH / priyate'mbA tathaikena SoDazyuccAraNena sA // ' / iti / zrIrviSaM kaNThe yasya saH zrIkaNThaH zivastasyArdhaM zarIramasyAH / zrIkaNThenArdhazarIravatIti vA / tadabhinnArdhazarIrazAlinIti yAvat / ata evaikasyaiva dvayAtmakatvaM bRhadAraNyake zrUyate-'Atmaivedamagra AsI diti prakramya 'sa imamevAtmAnaM dvadhA'pAtayattataH patizca patnI cAbhavatAmiti / athavA / zrIkaNThavadardhe zarIre asyAH / zrIkaNThasya yathA kiJcinnIlaM kiJcicchuklaM zarIraM tadvadubhayarUpeti yAvat / taduktaM vAyupurANe 'tatra yA sA mahAbhAgA zaGkarasyArdhakAyinI / kAyAdhaM dakSiNaM tasyAH zuklaM vAma tathA sitam // AtmAnaM vibhajasveti proktA devI svayambhuvA / tadaiva dvividhA bhUtA gaurI kAlIti sA dvijA // iti / yadvA / 'aH zrIkaNThaH surezazca lalATaM kezavo'mRteti mAtRkAkozAcchrIkaNTho'kAraH sa evArdhaM zarIramasyA vAgrUpAyA ityarthaH / tathA ca zrUyate-'akAro vai sarvA vAksaiSA sparzISmabhirvyajyamAnA bahvI nAnArUpA bhavatIti / akArarUpA parAkhyA prathamA vAgaiva vaikharyAtmikA jAteti phalitArthaH / uktaJca sUtasaMhitAyAm 'vAguddhatA parAzaktiryA cidrUpA parAbhidhA / vande tAmanizaM bhaktyA zrIkaNThArdhazarIriNIm // ' iti / yadvA ekArdharUpAyA devyA ardhAntaraH zrIkaNThaH paripUrtikara iti yAvat / tadapi tatraivoktam-'icchAsaMjJA ca yA zaktiH paripUrNA zivodare'ti / zaive mAtRkAnyAse'e pUrNodaryAdizaktibhirardhaM zrIkaNThAdizivaiH pUryata iti phalitArthaH / yadvA akArasya yallekhanadazAyAM kAmakalA samAnajAtIyama) tadabhinnazarIravatIti / 136 // nityAyA: SoDazikA: SoDazasaMkhyAH tAsAM rUpaM yasyAH sA / rUpAyai iti // zrIkaNThasya garalakaNThasya ardhazarIraM asyA astIti sA / zarIriNyai iti // 136 // For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 lalitAsahasranAmastotram prabhAvatI prabhArUpA prasiddhA paramezvarI / __prabhA aNimAdyA AvaraNadevatAH / 'aNimAdibhirAvRtAM mayUkhairiti vacanAt / tadvatI tAbhirAvRtA / kiraNAstAvadguNasvarUpA na punardravyAntarANIti prAcAM pakSaH / 'kiraNA guNA na davvaM teSu payAso guNo na so dabbo' iti dharmasaMgrahiNyAdau granthe haribhadrAdibhirjenasUribhiruTTaGkitaH / 'kiraNA guNA na dravyaM teSu prakAzo guNo na sa dravya miti tu tacchAyA / tatazca guNaguNinorabhedAdAha / prabhArUpA aNimAdyA devatA, svarUpameva yasyAH / "manomayo bhArUpa' iti zruteH / sarvairahamiti vedyatvAtprasiddhA / tathA ca devIbhAgavate-'tAmahaM pratyayavyAjAtsarve jAnanti jantava' iti / tatraiva prathamaskandhArambhe'sarvacaitanyarUpAM tAmAdyA vidyAM ca dhImahI ti / paramA utkRSTA sa sezvarI svAminI ca / mUlaprakRtiravyaktA vyaktAvyaktasvarUpiNI // 137 // mUlasya zrIvidyAmantrasya prakRti: kAraNabhUtaprakAzavimarzAkhyAkSaradvayarUpA / sAMkhyamataprasiddhA vA mUlaprakRtiH / yadAhu: 'mUlaprakRtiravikRtirmahadAdyAH prakRtivikRtayaH sapta / SoDazakastu vikAro na prakRtirna vikRtiH purussH|| iti / mRgendrasaMhitAyAM tu 'mahadAdisaptakarUpasuSumNAveSTitA kuNDalinyevASTaprakRtirUpA mUlaprakRtirucyata' ityuktaM tena tadrUpA vA / athavA pRthivyAdInAmAkAzAntAnAM madhye pUrvapUrvasya vikRtibhUtasyottarottaraM bhUtaM prakRtiH / AkAzasya tu brahmaiva prakRtiH / 'Atmana AkAzaH sambhUta'iti zruteH / tasya tu na prakRtyantaramato mUlasthAnIyA prathamA prakRtirityarthaH / ata eva paJcarAtrAgame zivavAkyam 'prAdurAsIjjaganmAtA vedamAtA sarasvatI / yasyA na prakRtiH seyaM mUlaprakRtisaMjJitA // tasyAmahaM samutpannastattvaistairmahadAdibhiH / iti / atraidaM bodhyam-niyatakAlaparipAkAnAM hi karmaNAM madhye paripakvAnAmupabhogena kSayAditareSAM ca pakvAnAM bhogasambhavena tadarthAyAH sRSTeiranupayogAtprAkRtapralayo bhavati / tadA grastasamastaprapaJcA mAyA svapratiSThe paramazive niSkale vilInA satI prabhA kAntirasyAstIti sA / prabhAvatyai iti // prakRSTa sUryAdyapekSayA bhArUpaM prakAzarUpaM yasyAH sA / rUpAyai iti // ata eva prakAzakAntarAnapekSayA prasiddhA / prasiddhAyai iti // paramezvarasya strI / Izvarya iti // ___ mUlasya jagatkAraNasyezvarasya prakRtiH svabhAvabhUtA / prakRtyai iti // avyaktA mAyArUpA / avyaktAyai iti // vyaktAvyakte . kAryakAraNe / tadubhayaM svarUpaM asyA astIti sA / svarUpiNyai iti // 137 // For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 165 yAvadavaziSTakarmaparipAkaM tathaiva tiSThati / taduktam-'pralaye vyApyate tasyAM carAcaramidaM jagaditi / viSNupurANe'pi 'jagatpratiSThA devarSe pRthivyapsu pralIyate / tejasyApaH pralIyante tejo vAyau pralIyate // vAyuH pralIyate vyomni tadavyakte pralIyate / avyaktaM puruSa brahmanniSkale saMpralIyate // iti / avyaktaM mAyA / tasyAzca layo nAma muktAviva nAtyantiko nAzaH kintu suSuptAvantaHkaraNavRttInAmiva mAyAvRttInAmanudayAdatyantanirvikalpAtmanaH paramAtmaprakAzasya balAdbhAnasattve'pyapratibhAtaprAyatvam / sarvathA bhAnAbhAve vastuna evAbhAvApatteH / iSTApattAvuttaratra sargAnupapatteH / avaziSTai: prANikarmabhizca tasyAM mAyAyAM vilIyaiva krameNa prAptaparipAkaiH svaphalapradAnAya parazivasya sisRkSAtmikA mAyAvRttirutpAdyate / saiSA mAyAvasthA IkSaNakAmatopovicikIrSAdizabdairucyate / 'sa IkSata lokAnnu sRjA' ityaitareye / 'tadaikSata bahu syAM prajAyeyeti chAndogye / 'so'kAmayata bahu syAM prajAyeye ti taitirIye | 'tapasA cIyate brahmeti muNDake / tAdRzavRttiviSayatayA savikalpakatvena mAyAyA yatsphuraNaM so'yamabuddhipUrvakastamasaH sargaH prathamaH / 'nAsadAsInno sadAsI dityArabhya 'tamAsIttamasA gULahamagra' ityantA zrutiH 'tasmAdavyaktamutpanna mityAdismRtirapyetatparaiva / etasmAdavibhAgApannaguNatrayAdavyaktatamaHpadavAcyAdantarvibhAgasthaguNatrayAtmakasyeSadavyaktasya mahataH sargo dvitIyaH / taduktam 'avyaktAdantaruditatribhedagrahaNAtmakam / mahannAma bhavettatvaM mahato'haMkRtistathA // iti / tasmAdbahirvibhAgaguNatrayAvasthasyAhaGkakArasya sargastRtIyaH / vaikarikastaijasazca bhUtAdizcaiva taamsH| trividho'yamahaGkAro mahattatvAdajAyateM // iti vacanAt / atra bhUtAdestAmasatvena vizeSaNAdanyayoH sAttvikarAjasatve sUcite / tatra bhUtAdinAmakAttAmasAdahaGkArAdrajasAvaSTabdhAtpaJcatanmAtrANAM srgshcturthH| vaikArikanAmnaH sAttvikAdahaGkArAdrajovaSTabdhAdekAdazendriyagaNasya sargaH pnycmH| rAjasAttaijasAdahaGkArAdubhayAdhiSThAtRdigvAtArkapracetozvyAdidevatAsargaH SaSThaH / yadAhuH sAMkhyAH -- 'sAttvika ekAdazakaH pravartate vaikRtAdahaGkArAt / bhUtAdestanmAtraH sa tAmasastaijasAdubhayam // For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 lalitAsahasranAmastotram iti / zaivamate tu sAttvikAdahamo mano rAjasAdahamo dazendriyANIti vizeSaH / yadAhuH zaivAH - 'sAttvikarAjasatAmasabhedena sa jAyate punastredhA / sa ca taijasavaikArikabhUtAdikanAmabhiH samullasati // taijasatastatra mano vaikArikato bhavanti cAkSANi / / bhUtAdestanmAtrANyeSAM sargo'yametasmAt // iti / ete ca SaTsargAH prAkRtAH / vRkSAdirUsrotorUpa: pazvAdistiryasrotorUpo bhUtapretAdiraksriota iti trayo vaikRtAH / prAkRtavaikRtAtmaka eka: kaumArasarga iti / taduktaM viSNubhAgavate 'AdyAstu mahataH sargo guNavaiSamyamAtmanaH / dvitIyastvahamo yatra dravyajJAnakriyodayaH // bhUtasargastRtIyastu tanmAtro dvavyazaktimAn / caturtha endriyaH sargo yastu jJAnakriyAtmakaH // vaikAriko devasargaH paJcamo yanmayaM manaH / SaSThastu tamasaH sargo yastvabuddhikRtaH prabhoH // SaDime prAkRtAH sargA vaikRtAnapi me shRnnu| ityAdi / atrAvyaktAkhyatamaHsargasya paSThatvoktiH pAThakramAnusAreNa / ArthakramAttu tasya prathamatvameva / asmannevArthe vAyupurANAdInyapyudAhAryANi / evaM cAvyaktAdisargANAM madhye uttarottarasya pUrvapUrvaM prakRtiH avyaktasya tu brahmaiva prakRtiriti sarvasRSTInAM mUlabhUtatvAttasya mUlAntarAbhAvAcca mUlaprakRtirityarthaH / ata eva zrUyate-'indriyebhyaH parA hyarthA' ityArabhya 'mahataH paramavyaktamavyaktAtpuruSaH prH| puruSAnna paraM kiJcit sA kASThA sA parA gtiH|| iti / athavA mUkAraH paJcasaMkhyAnAM tanmAtrANAm / lakArastvavyaktamahadahaGkArANAM trayANAM bodhakaH / tenASTavidhA prakRtirityarthaH / tathA ca samAsasUtram-'aSTau prakRtaya' iti / atha krameNa sarvasvarUpaiH stotumupakramate / avyaktA prAthamikamAyAsphUrtirUpA / sAMkhyamate pradhAnaprakRtyAdipadavAcyamavyaktaM tadrUpA vA / taduktaM sAMkhyasaptatyAm 'sUkSmamaliGgamacetanamanAdinidhanaM tathA prasavadharmi / niravayavamekameva hi sAdhAraNametadavyaktam // For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 167 iti / paJcazikhAcAryairapi-'anAdimadhyaM mahataH paraM dhruvaM pradhAnamavyaktamuzanti sUraya' iti / tacca guNatrayasamaSTirUpameveti 'sattvAdInAmataddharmatvaM tadrUpatvAditi sAMkhyaprapaJcanasUtre spaSTam / brahmaiva vA'vyaktapadenocyate / tadavyaktamAha hI'tyadhikaraNe 'na cakSuSA gRhyate nApi vAcA nAnyairdevaistapasA karmaNA ve'tyAdizrutibhistathA nirNayAt / viSNusvarUpeti vArthaH / pradhAnamavyayaM yoniravyaktaM prakRtistamaH / viSNoretAni nAmAni nityaM prabhavadharmiNaH // ' iti laiGgAt / vyaktaM mahattattvaM pUrvasmAdabhivyaktatvAnmahatvAcca / AsamantAdvyakta Avyaktastajjanyo'haGkAraH tadubhayasvarUpiNItyekaM padam / vyaktetyasya bhinnapadatvaM svIkRtyottaratra brahmajananIti nAmadvayasyaikyamapi kartuM yuktaM paunaruktyAdidoSAprasarAt / pratyuta vakArabakArAdinAmaprAyapAThAnuguNyAcca / asminpakSe vyaktaM svarUpamahantAtmakamasyA iti yojyam / parAhantAyAstripurasundarIrUpatvAd ahaGkArAkhyatatve tadabhivyakteH / vyaktamavyaktaM ceti svarUpe asyA iti vA / bhUtabhAvavikArasAhityarAhityavatItyarthaH / tadapyuktaM laiGge 'bhUtabhAvavikAreNa dvitIyena saducyate / vyaktaM tena vihInatvAdavyaktamasadityapi // iti / kSarAkSararUpeti vA'rthaH / 'uktamakSaramavyaktaM vyakta kSaramudAhRta miti matsyapurANAt | samaSTivyaSTirUpeti vA / 'samaSTiM viduravyaktaM vyaktaM vyaSTiM munIzvarA' iti nRsiMhapurANAt | trayoviMzatitattvaprakRtirUpA vA / 'trayoviMzatitattvAni vyaktazabdena suuryH| vadantyavyaktazabdena prakRtiM ca parAM tathA // iti brahmANDapurANAt / athavA vyaktAvyakte ca vyaktAvyaktaM ceti punarekazeSAntareNa vyaktamavyaktaM vyaktAvyaktaM ceti trividhaliGgarUpetyarthaH / tallakSaNAni brahmavaivartapurANe 'svAyambhuvaM bANaliGga zailaliGgamiti tridhA / kIrtitaM vyaktamavyaktaM vyaktAvyaktamiti kramAt // vyaktaM bhuktipradaM muktipradamavyaktamucyate / bhuktimuktipradaM liGga vyaktAvyaktaM pracakSate // dvitristulAM samArUDhaM vRddhimeti na hIyate / tadvANaliGgamuditaM zeSaM zailaM vidurbudhAH // For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 lalitAsahasranAmastotram iti / athavA pakvamaleSu suvyaktaM pAzabaddheSvavyaktaM svarUpamasyAH / taduktaM zaktirahasye zaktipAtazabdArthanirUpaNAvasare 'vyApinI paramA zaktiH patitetyucyate katham / UrdhvAdadhogatiH pAto mUrtasyAsarvagasya ca // satyaM sA vyApinI nityA sahajA zivavasthitA / kiM tviyaM malakarmAdipAzabaddheSu saMvRtA // pakvadoSeSu suvyaktA ptitetyupcryte|' iti // vyApinIahaGkAratrayakAryarUpAvaziSTaprAkRtasargatritayAtmakatayA pariNAmAdvyApinI / sarvajagadvyApikA vA / iti bhAskararAyeNa kRte saubhAgyabhAskare / caturthazatakenAbhUtpaJcamI jvAlinI kalA // 400 // iti zrImallalitAsahasranAmabhASye caturthazatakaM nAma paJcamI kalA // 5 // vyApinI vyApanazIlA jagadvyApiketi / vyApinyai iti // For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamazatakaM nAma SaSThI rucyAkhyA kalA -vividhAkArA vidyAvidyAsvarUpiNI / prAkRtA vaikRtAH sargAH kaumArasargazcetyevaM vividhA AkArA yasyAH sA / 'vidyAM cAvidyAM ca yastadvedobhayaM saha / avidyayA mRtyuM tIvidyayA'mRtamaznute // iti zrutau prasiddha vidyAvidye / vidyA svAtmarUpaM jJAnam / avidyA caramavRttirUpaM jJAnam / tadubhayaM svarUpamasyAH / uktaJca bRhannAradIye 'tasya zaktiH parA viSNorjagatkAryaparikSamA / bhAvAbhAvasvarUpA sA vidyAvidheti gIyate // iti / devIbhAgavate'pi-'brahmaiva sAti duSprApA vidyAvidyAsvarUpiNI'ti / tatraiva sthalAntare 'vidyAvidyeti devyA va rUpe jAnIhi pArthiva / ekayA mucyate janturanyayA badhyate punaH // iti / yadvA / vidyaiva caramavRttirUpaM jJAnam / avidyA bhedabhrAntirUpaM jJAnam / sva: parabrahmAtmakaM jJAnam / svapadasyAtmavAcitvAt / 'svo jJAtAvAtmanIti kozAt / etattrayaM rUpamasyAH / uktaJca laiGge 'bhAntirvidyA paraM ceti zivarUpamidaM trayam / artheSu bhinnarUpeSu vijJAnaM bhAntirucyate // AtmAkAreNa saMvittirbudhairvidheti kathyate / vikalparahitaM tattvaM paramityabhidhIyate // iti // mahAkAmezanayanakumudAhlAdakaumudI // 138 // mahAMzcAsau kAmezazceti vA mahAkAmo maheccho mahAzayazcAsAvIzazceti vA mahAkAmezastasya nayane eva kumude kairave raktapaGkaje vA tayorAhlAde vikAse sukhAtizayakRtanimIlane vA kaumudI candrikeva / kArtikapUrNimeveti vA / vividhaH vicitraH kAlItArAdibhedabhinnaH AkAra: svarUpaM yasyAH sA / AkArAyai iti // vidyA mocakaM jJAnam, avidyA bandhanaM jJAnam, tadubhayaM svarUpamasyAH / svarUpiNyai iti // ___ mahAkAmezaH parazivaH tasya nayanAnyeva kumudAni teSAmAhlAdane kaumudI jyotsneva sthitA / kaumudye iti // 138 // For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 170 www.kobatirth.org lalitAsahasranAmastotram 'kumudaM kairave raktapaGkaje kumudaH kapau / kAmudaH kArtike mAsi candrikAyAM ca kaumudI // ' Acharya Shri Kailassagarsuri Gyanmandir iti yAdavaH / athavA / kutsitA nazvaratvAdhikaduHkhasaMmizratvAdihetubhirnindyA mutprItiryeSAM te kumudo vaiSayikAH ataeva teSAmanukampyatvAbhiprAyeNa 'kRpaNe kumude kumuditi zAzvataH | 'syAtkumutkRpaNe'nyavaditi vizvazca / teSAmAsamantAdvyApto hlAdaH sukhAtizayo mokSarUpa iti yAvat / sa ca mahAkAmezaprati nayanena prApaNeneti tRtIyAsamAsaH / zivaprApaNajanyasya vaiSayikaniSThasya sukhasya kaumudI prakAzikA // 138 // bhaktahArdatamobhedabhAnumadbhAnusantatiH / zrutaH bhaktAnAM hRdi bhAvanI yAni tamAMsyAvaraNazaktibhantyajJAnAni teSAM bhede nAzane bhAnumataH sUryasya bhAnusantatiH kiraNaparampareva | hRdayasya hRllekhayadaNlAseSviti hRdAdezaH | 'tatra bhava' ityaN / zivadUtI zivArAdhyA zivamUrtiH zivaGkarI // 139 // zivo dUto'lpaM yathA bhavati tathA sandezaprApako yasyAH sA zivadUtI / 'dUJ upatApe' / yathoktavatkRtvA dUto'pyupatApakaH / 'dUtI saJcArike same' iti koze, saJcArazabdo'pi sandezasaJcAraNaparaH / dunoterniSThAyAM dutanibhyAM dIrghazceti dIrghaH / 'ktAdalpAkhyAyA' miti GIp / bahuvrIheH ktAntAdadantAdalpatve dyotye striyAM GISiti tadarthaH / uktaJca mArkaNDeyapurANe 'yato niyukto dautyena tayA devyA zivaH svayam / zivadUtIti loke'smiMstataH sA khyAtimAgatA // ' iti / etadvyAkhyAkArAstu zivena sandezaM prApayatati zivadUtI / gaurAderAkRtigaNatvAnGIp bahuvrIhau tu TAp syAdityAhustaccintyam / iyaM ca puSkarAkhye tIrthe sthitA / taduktaM padmapurANe puSkarakhaNDe - 'atha te'nyAH pravakSyAmi puSkare yA vyavasthitA' iti prakRtya 'zivadUtI tathA vedI kSemA kSemaGkarI sadetyAdi / zivenArAdhyopAsyA / taduktaM brahmANDapurANe 'zivo'pi yAM samArAdhya dhyAnayogabalena ca / IzvaraH sarvasiddhInAmardhanArIzvaro'bhavat // ' bhaktAnAM hRdi citte bhavAni yAni tamAMsya jJAnAni teSAM bhedane dhvaMsane bhAnumatoraverbhAnUnAM kiraNAnAM santatiH samUha iva | santatyai iti // zivadUtaH AjJAkArI yasyAH sA / dUtyai iti // zivena ArAdhyA / ArAdhyAyai iti // zivasya mUrtiH zarIram / mUrtyai iti // bhakteSu zivaM maGgalaM karotIti sA / kAryai iti // 139 // For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 171 iti / zaGkaropAsitacatuSkUTavidyAsvarUpA vA / ziva eva mUrtiH svarUpaM yasyAH zivazaktyayorabhedAt / taduktam 'eko rudraH sarvabhUteSu gUDho mAyA rudraH sakalo niSkalazca / sa eva devI na ca tadvibhinnA hyetajjJAtvaivAmRtatvaM vrajanti // iti / zivA maGgalamayI mUrtiyasyA iti vA / zivo mokSa eva rUpaM yasyA vA / mokSasyAtmamAtrasvarUpatvAt / taduktaM saurasaMhitAyAM caturdazAdhyAye-'atha mukteH svarUpaM te pravakSyAmi samAsata' ityArabhya 'tasmAdAtmasvarUpaiva parA muktiravidyayA / pratibaddhA vizuddhasya vidyayA vyajyate'nagha / ' ityantam / bhaktaM zivameva karoti avidyApAzanirAsena muktaprApyaM brahma karotIvetyupacArAt / maGgalaM karotIti vA zivaGkarI / 'kRJo hetutAcchIlyAnulomyeSviti Ta: / 'zivazamariSTasya kara' iti mum // 139 // zivapriyA zivaparA ziSTeSTA ziSTapUjitA / zivasya priyA / zivaH priyo yasyA iti vA / zivAtparA zivasya zaktyadhInAtmalAbhakatvAt / zivaH paro yasyA iti vA / zivapratipAdakatvAdvA zivaparA / ayaM zivazabda etatpara ityatraivameva vyAkhyAdarzanAt / ziSTAnyanuziSTAni vihitakarmANi iSTAni icchAviSayAH priyANi yasyAH sA ziSTeSTA / 'iSu icchAyAmiti dhAtoH karmaNi niSThAyAmiSTamiti rUpam / yadvA ziSTairvihitakarmabhiriSTA pUjitA / yajaterniSThAyAM saMprasAraNe 'vrazceti Satve ca rUpam / 'svasvavarNAzramairdhamaH samyagbhagavadarpitaiH / yatpUjanaM na tadgandhamAlyAdInAM samarpaNaiH // iti vacanAt / 'AcAraprabhavo dharmo dharmasya prabhuracyuta' iti mahAbhAratabRhannAradIyayorvacanAttva / yadvA 'na pANipAdacapalo na netracapalo bhavet / na ca vAgaGgacapala iti ziSTasya gocaraH // pAramparyAgato yeSAM vedaH saparibRMhaNaH / te ziSTA brAhmaNA jJeyAH zrutipratyakSahetavaH // zivasya priyA kAntA | priyAyai iti // zivasyApi parA utkRSTA jIvabhUtA | parAyai iti // ziSTA iSTA yasyAH / iSTAyai iti // ziSTaiH pUjitA / pUjitAyai iti // For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 lalitAsahasranAmastotram iti vasiSThasUtroktalakSaNakAH ziSTAste iSTA yasyAH sA / yadvA ziSTairiSTA pUjitA / imamevArthaM spaSTamAcaSTe ziSTapUjitA / aprameyA svaprakAzA manovAcAmagocarA // 140 // pramAtuM yogyA prameyA prameyA na bhavatItyaprameyA / akArArthebrahmaviSNvAdibhiH prameyA vA / apsu prameyA vA / 'mama yonirasvantaH samudra' iti zruteH / sva: AtmAbhinna: prakAzo yasyAH / dRzyatvAbhAvena parAprakAzyatvAt / 'atrAyaM puruSaH svayaMjyoti riti zruteH / suSu apsu prakAzo yasyA vA / manAMsi ca vAcazca manovAcasteSAM tAsAM cAgocarA aviSayaH / 'yato vAco nivartante aprApya manasA saheti zruteH / viSNupurANe prahlAdavacanaJca 'yAtItagocarA vAcAM manasAM caavishessnnaa| jJAnijJAnaparicchedyA vande tAmIzvarI parAm // iti / 'strIzUdradvijabandhUnAM trayI na zrutigocaretyAdAviva gocarazabdasya strIliGgatvam / na vidyate gocaro yasyAmiti vA / vAGmanasaviSaya eko'pi padArtho yasyAM nAsti / tadguNAnAmapyAnantyena vAGmanasA'tItatvAditi bhAvaH / yattu antyA ityadhikRtya 'nirman dve', 'ktiSThe' iti chalAkSarasUtradvayaM paThyate / niH man ktiH SThA ityetadakSarAntAni catvAryeva nAmAni dvidvipadaghaTitAni bhavantIti tadarthaH / tatsamAnavibhaktikapadadvayaparam / 'aprApte vAkyamartha'vaditi nyAyena tAdRzasthala eva nAmadvayabhramanirAsakatvena sArthakyAt / yathA 'para jyotiH paraM dhAma parA zaktiH parA niSTheti / idaM tu bhinnavibhaktipadadvayaghaTitamekaM nAmetyadoSaH / yadyapi manazca vAcA ca manovAce te ca te Ame ca apakve ca manovAcAme / 'vizeSaNaM vizeSyeNa bahula mityukterna pUrvanipAtaH / te na bhavata ityamanovAcAme / tayorgocaretyekapadamevedaM nAma suvacam / 'yato vAco nirvatante' iti zrutervedaikavedyatvazrutyA 'manasaivAnudraSTavya'ityAdizrutyA ca saha virodhasya bhAmatyAM zaktilakSaNAparatayA pakvApakvamanaHparatayA ca vyavasthAkalpanena parihatatvAt / tathApi 'gasviyAdRDhIThakAM pRN' iti chalAkSarasUtraviruddham / tasya ca chAyA 'pRkikuravIrivadRDhIThakAMpR'ityekAdazabhirakSarairbhASyakArairuktA / teSu ca prakRtaM nAmArabhya paJcakozAntarasthitetyantAni caturdaza nAmAni pratipAdyante / pavargIyAdyakSarakASTAkSaranAmabhyAM saMpuTIkRtAni dvAdaza nAmAnItyarthaH / prakRtanAmanyekAkSaraprazleSe tu navAkSaratvaM svarAditvaM ca na pramAtuM yogyA aparicchinnA / prameyAyai iti || svaprakAzo yasyAH sA parAprakAzatvAt / prakAzAyai iti // manasAM vacasA agocaraH aviSayaH svarUpaM yasyAH sA / gocarAyai iti // 140 // For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 173 saubhAgyabhAskara-bAlAtapAsahitam syAditi tAdRzena saMpuTIkaraNAbhAvAdbhavati sUtravirodhaH / sUtrANAmapi dRSTopAyanibandhanamAtrarUpatvena taduktopAyasyopAyAntarAdUSakatvaparyAlocane tu so'pi pakSaH sAdhureva / evamanyatrApi draSTavyam // 140 // cicchaktizcetanArUpA jaDazaktirjaDAtmikA / cicchaktiraupamyazaktiH / cidityupamAyA miti yAskasmRteH / 'ciditi copamArthe prayujyamAna' iti pANini smaraNAcca / a akSare brahmapare anante vidyA'vidye nihite yatra gUDhe / kSaraM tvavidyA hyamRtaM tu vidyA vidyA'vidye Izate yastu so'nya // iti zvetAzvataranirdiSTaM vidyApadenocyate / avidyAnivArakatvarUpaM sAmarthya caitanyAparaMparyAyaM vA cicchaktiH / devIbhAgavate paJcamaskandhe 'vartate sarvabhUteSu zaktiH sarvAtmanA nRpa / zavavacchaktihInastu prANI bhavati sarvathA // cicchaktiH sarvabhUteSu rUpaM tasyAstadeva hi / ' iti / tadevAha cetanArUpA / 'cicchaktiH paramezvarasya vimalA caitanyamevocyata' iti saMkSepazArIrakAcAryAH / caitanyasvarUpA zakti riti gauDapAdIyasUtraJca / devIbhAgavate prAthamikazloke'pi-sarvacaitanyarUpAM tAmAdyAM vidyAM ca dhImahi / buddhiM yA naH pracodayA diti / iyaJca tricaraNA gAyatrI / ata eva mAtsye-'gAyatryA ca samArambhastadvai bhAgavataM viduriti / "saiSAnandasya mImA~ sA bhavatI' ti zruti rapi / Anandasya brahmaNaH saiSA cidrUpA zaktirmImAMsA bhavati vimarzAtmikA bhavatIti zaMkarAraNyacaraNairvidyAratne vyAkhyAnadarzanAt / sraSTavyajagadAtmakazakyapratiyogiko mAyApariNAmavizeSo jaDazaktiH / sRjyazaktimAtropalakSaNametat / uktaJca viSNupurANe 'zaktayaH srvbhaavaanaamcintyjnyaangocraaH| zatazo brahmaNastAstu sargAdyA bhaavshktyH|| bhavanti tapasAM zreSTha pAvakasya yathoSNatA / nimittamAtramevAsau sRjyAnAM sargakarmaNi // citaH jJAnAtmanaH zaktiH caitanyarUpA / zaktyai iti // cetanA caitanyam, tadrUpaM yasyAH sA | rUpAyai iti // jaDasya pRthivyAdeH zaktiH dhAraNadAhanAdi tadrUpA / zaktyai iti // jaDasya dRzyasya AtmaikA (vA)tmikA / cidatirekeNa jaDasya rUpAbhAvAt / AtmikAyai iti // For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 lalitAsahasranAmastotram pradhAnakAraNIbhUtA yato vai sRjyazaktayaH / nimittamAtraM muktvaikaM nAnyatkiJcidapekSate // nIyate tapasAM zreSTha svazaktyA vastutastu tAm / iti / jaDaM dRzyamAtramAtmA svarUpaM yasyA mAyAyAH sA jaDAtmikA / gAyatrI vyAhRtiH sandhyA caturviMzatyakSaraM chando gAyatrI / 'gAyatrI chandasAmaha'miti gItA / 'gAyatrI chandasAmasIti kaurme devIstave ca / yadvA gAyatryAkhyA gopakanyA brahmaNaH kaniSThapatnI / taduktaM padmapurANe puSkarakSetre brahmaNi yAgaM kurvati sati samAhUtA sAvitrI, lakSmyAdikA adyApi nAgatAstAbhiH sahAgacchAmItyuttaramadAt / tena vacanena kupito brahmA zaktihastAtkAJcidgopakanyAmAnAyya viSNuM pratyuktavAniti prakRtya 'tAvad brahmA hariM prAha yajJArtha satvaraM ca nH| daivI caiSA mahAbhAga gAyatrI nAmataH prabho // evamukte tadA viSNubrahmANaM proktavAnidam / tadenAmuvahasvAdya mayA dattAM tava prabho // gAndharveNa vivAhena vikalpaM mA kRthAzciram / gRhANa gopakanyAyA asyAH pANimanAkulam // gAndharveNa tato gopImupayeme pitAmahaH / ' ityAdi / tena tAdRzagopakanyArUpetyarthaH / athavA 'gAyantaM trAyate yasmAdgAyatrI tena kathyata' iti gAyatrIkalpe bhAradvAjasmRtyuktanirvacanAdvedamAtari prasiddho gAyatrIzabdastadabhedAdambAyA api vAcakaH / 'Ato'nupasarge ka' iti kaH / gaurAditvAnDIS / taduktaM padmapurANe 'vizeSAtpuSkare snAtvA japenmAM vedamAtaram / aSTAkSarA sthitA cAhaM jagadvyAptaM mayA tvidam / iti / devIpurANe tu-'gAyanAdgamanAdvApi gAyatrI tridazArcite'tyuktam / 'gAyati ca trAyate ce ti tu chAndogyam / 'gAyatrI gAyanAtmatvAditi mahAvAsiSTharAmAyaNaJca / vyAhRtiAharaNamuccAraNaM tadrUpA / mantravizeSarUpA vA | vAyupurANe tu 'mayAbhivyAhRtaM yasmAttvaM caiva smupsthitaa| tena vyAhRtirityevaM nAma te siddhimeSyati // gAyantaM trAyate iti gAyatrI / gAyatryai iti // vyAha(hR)ti: vyAharaNarUpA / vyAhRtya iti // sandhikAlopAsyA / sandhyAyai iti // For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 175 iti niruktam / AdityAvacchinnacaitanyasya svasya cAbhedabhAvanaM sandhyApadArthaH / samyagdhyAyantyasyAmiti vyutpattezca / taduktaM mahAbhArate 'sandhyeti sUryagaM brahma sandhyAnAdavibhAgataH / brahmAdyaiH sakalairbhUtaistadaMzaiH saccidAtmanaH // tasya dAso'hamasmIti so'hamasmIti yA mtiH| bhavedupAsakasyeti hyevaM vedavido viduH // iti / tadabhedAdiyamapi sandhyA / tathA ca vyAsaH - 'na bhinnAM pratipadyeta gAyatrIM brahmaNA saha / sAhamasmItyupAsIta vidhinA yena kenacit // ' iti / bhAradvAjasmRtAvapi 'brahmAdyAkArabhedena yA bhinnA karmasAkSiNI / bhAsvatIzvarazaktiH sA sandhyetyabhihitA budhaiH // iti / 'gAyatrI sazirAsturIyasahitA saMdhyAmayItyAgamai rAkhyAtA tripure tvameva mahatAM zarmapradA karmaNAm / itya bhiyuktoktiriti / ata eva sandhikAlopAsyadevatAparo'yaM zabda iti mAdhavaH / samyagdhyeyatvAtsandhyA / 'Atazcopasarga' iti 'karmaNyaNi'ti pArijAtakAraH / iyaJca brahmaNo mAnasaputrI / taduktaM kAlikopapurANe 'tadA tanmanaso jAtA cArurUpA varAGganA / nAmnA sandhyeti vikhyAtA sAyaMsandhyA jayantikA // brahmaNo dhyAyato yasmAtsamyagjAtA varAGganA / ataH sandhyeti loke'sminnasyAH khyAtibhaviSyati // iti / bhagavatIpurANe'pi 'yA sA sandhyA brahmasutA manojAtA purAbhavat / tapastaptvA tanuM tyaktvA saiva bhUtA hyarundhati // iti / reNukApurANe tu 'iDaikAsya mahAkAlI mahAlakSmIstu pingglaa| ekavIrA suSumNeyamevaM sandhyAtrayAtmikA // ityuktam / ekavarSAtmakakanyArUpA vA 'ekavarSA bhavetsandhye ti kanyAprakaraNe dhaumyavacanAt / For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 lalitAsahasranAmastotram atha paribhASAyAM SaTtriMzatpadAni vibhajate divi kUTairudite de dvirgIirNA vibhAti ndii| catvAro rUDhaphalaM zambhu jo balI rAjA // 18 // dve iti paJcAkSare nAmanI / catvAra iti yakSarAH zabdA: 'ekasminnarthe'viziSTeSu samaM syA'diti nyAyena tathaiva paryavasAnAt nakArasya dazAkSaraM nAmetyarthaH / spaSTamanyat // 18 // -dvijavRndaniSevitA // 141 // dvijavRndaistraivArNikasamUhairniSevitopAsyA sandhyAtvAdeva / uktaJca reNukApurANe - 'sandhyaikA sarvadA daivardvijairvanyA mahAtmabhiH / Asane zayane yAne bhojane reNukaiva hi // iti / athavA vyAhRtyAdinAmatrayamavasthAtrayavatparam / vyAhRtirvAgvyApAro jAgradavasthopalakSakaH / sandhyAzabdo'vasthayo: sandhau jAta iti vyutpattyA 'sandhye sRSTirAha hI ti vyAsasUtre prayogAcca svapnaparaH avasthAvizeSatvAbhiprAyeNa tadavacchinnadevyabhiprAyeNa ca strIliGgaH / dvijAH pakSiNa iva dvijA jIvAsteSAM vRndena nitarAmabhedena sevitA sambaddheti suSuptidRzoktiH / yathA pakSiNa: saJcAreNa zrAntAH pakSau saGkocya nIDe lIyante tathA jIvA api zrAntA jAgarasvapnau saGkocya parabrahmaNi nilIyanta ityukteH / yacchrutaM bRhadAraNyake-'tadyathAsminnAkAze zyeno vA suparNo vA viparipatya zrAntaH saMhatya pakSau saMllayAyaiva dhiyata evamevAyaM puruSa etasmA antAya dhAvati yatra supto na kaJcana kAmaM kAmayate na kaJcana svapnaM pazyatIti / 'satA somya tadA sampanno bhavatIti zrutezca / 'tadabhAvo nADISu tacchuterAtmani ceti tArtIyIkAdhikaraNe tathA nirNayAcca // 141 // tattvAsanA tattvamayI paJcakozAntarasthitA / zivAdikSityantAni SaTtriMzattattvAnyevAsanaM yogapIThAkhyamAsanaM yasyAH / tattvAnyasyati kSipatIti vA / tatpadasya buddhiviparivRttiviSaye zaktiH / bhagavatyapi sarveSAM buddhau viparivartata eveti bhavati tatpadavAcyA / evameva coktaM yattatpadamanuttama miti dvijAnAM vRndena samUhena niSevitA nitarAmupAsitA / sevitAyai iti // 141 // tattvAni zivAdikSityantAni AsanaM AsanavadadhaHsthitaM yasyAH sA / AsanAyai iti // tat IzvararUpA / tasmai iti // tvaM jIvarUpA / tubhyaM iti // ayaH zubhAvahavidhiH tadrUpasya zivasya strI / ayyai iti // paJcAnAM annamayAdikozAnAM antaHsAkSitvena sthitA / sthitAyai iti // For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 177 viSNusahasranAmabhASye AcArya bhagavatpAdaiH / tatazca tatra 'yade namastade nama' iti keSAJciccaturthyantamantrakalpanaM cintyam, yattatpadazakyatAvacchedakAparityAgenaiva brahmaNi pravRttau saMjJAtvAbhAvena sarvanAmatvAnapAyAt / kiJca tavargIyAkSaracatuSTayAnyatamAntatve'pi carcena yattatpadamiti saMhitopapatterdakArAntatvameveti tayoH prAtipadikayordurupapAdam / tasmAdyasmainamastasmainama ityeva prayogaH / brahmavizeSyakatvAbhiprAyeNa napuMsakaliGgopapattiH / evameva tvaM padenApi bhagavatI vAcyeti tubhyaM nama ityeva prayogaH / yadA tu tattvamasItyatreva nirguNabrahmalakSake tattvaM pade tadApi sarvanAmatAnapAyAduktavidha eva prayogaH / nahi saMkucitavRttikamapi vizvapadaM vizvedevA ityAdau sarvanAmatAM jahAti / ayIti komalAmantraNe'vyayam / gaurAderAkRtigaNatvAttato DISi rUpamidam / janamAtRtvAjjanai rAmantraNIyetyarthaH / aya: zubhAvaho vidhistadrUpA vA / asIti padArthasyaikyasya vAcakaM vA'yIti padam / 'ayapayagatA viti dhAtupAThena gatyarthasya tatraiva paryavasAnAt ayyai nama iti prayoga: / caramazatakAntargatena nAmnA paunaruktyaparijihIrSayeyaM kalpanA sUtrakRtAmityupapattiH / evamanyatrApyUhyam / paJcasaMkhyAkAH kozA: paJcakozA iti madhyamapadalopI samAsaH / te ca paJcapaJcikApUjane prasiddhA mantravizeSAH / tadabhedAttaddevatA api / tAzca jJAnArNava 'zrIvidyA ca paraMjyotiH parA niSkalazAmbhavI / ajapA mAtRkA ceti paJca kozAH prakIrtitAH // iti / etAsu paJcadevatAsu zrIcakrarAje'z2amAnAsu paraMjyotirAdyAzcatasro devatA abhitaH sRSTyAdicakreSu vyaSTisamaSTibhedena pUjyante / zrIvidyA tu madhye bindviti sthitiH / tena paJcakozAnAmantare madhye sthitetyarthaH / yadvA santi tAvadasmadAdizarIreSvannamaya-prANamaya-manomaya-vijJAnamayAnandamayAkhyA antarantaHkakSyAkrameNa paJcakozapadavAcyAH padArthAH / eteSAM paJcAnAM madhye Antara AnandamayaH kozastatrAbhedena sthitA / AnandamayAdhikaraNe vRttikAraiH-'anyontarAtmAnandamaya' ityAdizrutiSvAnandamayasya brahmarUpatokteH / AcArya bhagavatpAdaistvAnandamayasya zodhanIyeSu gaNanAdazuddhatve siddhe brahmatA nopapadyata ityAzayena brahmapucchavAkya eva brahmanirdezo vyavasthApitaH / tatpakSe 'yadayamAkAza Anando na syAditi sAmAnAdhikaraNyena prayogAdAnandamayakozasya parAkAzAtmakabrahmazarIrabhUtacicchaktirUpatvam / zrIkaNThabhASye taTTIkAdAvayamarthaH spaSTaH / pucchabrahmapakSe tu paJcAnAmantare madhye sthitetyarthaH / yuktaJcaitat / brahmagItAyAM tathaivopabRMhaNadarzanAt / taduktam 'tathAnandamayazcApi brahmaNAnyena sAkSiNA / sarvottareNa sampUrNo brahma nAnyena kenacit // yadidaM brahmapucchAkhyaM satyajJAnAdvayAtmakam / sarasaH sarvadA sAkSAnnAnyathA surapuGgavA // For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 lalitAsahasranAmastotram iti / krodhabhaTTArakA apyAhU: 'annaprANamanaHprabodhaparamAnandaiH ziraHpakSayuk pucchAtmaprakaTairmahopaniSadAM vAkyaiH prasiddhIkRtaiH / kozaiH paJcabhirebhireva bhavatImetatpralInAmiti jyotiH prajvaladujjvalAtmacapalAM yo veda sa brahmavit // iti / niHsImamahimA nityayauvanA madazAlinI // 142 // niSkrAntaH sImAnaM sImAM vA niHsImA niHsImo vA niravadhiko mahimA yasyAH / 'mana' iti niSedhAnna DIp / vaikalpiko DAp / ato 'niHsImamahimne nama' iti vA 'niHsImamahimAyai nama' iti vA prayogaH / kAlatraye'pi rajaso'virahAnnityayauvanA / viSayAntarasamparkazUnya AnandakaviSayako vRttivizeSo madastena zAlate zobhata iti tathA // 142 // madAghUrNitaraktAkSI madapATalagaNDabhUH / madena cUrNitAni raktAni cAkSINi yasyAH / bAhyaviSayavaimu ghUrNanam / madena pATale zvetarakte gaNDabhuvau kapolabhittI yasyAH / mado madyaM lakSa : tatpAnam / yadvA madaH kastUrI / pATalaM puSpavizeSaH / matvarthIyo'c / tadvatyA makA Acitrite karNAvataMsavatyau ca gaNDabhuvau yasyAH / 'mado retasi kastUryAM garve harSebhadAnayoH / mo'pi mad AkhyAta.................... // ' iti vizvaH / candanadravadigdhAGgA cAmpeyakusumapriyA // 143 // candanasya malayajasya draveNa ghRSTasAreNa digdhAni liptAnyaGgAni yasyAH / cAmpeyakusumaM nAgakesarapuSpaM campAsambandhipuSpaM vA priyaM yasyAH // 143 // niHsIma niravadhiko mahimA yasyAH sA / mahimne iti // nityaM yauvana (naM)(sya?) yasyAH sA / yauvanAyai iti // svAtmAnandAnubhavajanyamadayuktA / zAlinyai iti // 142 // tenaiva madena ghUrNitAni raktAnyakSINi yasyAH sA / akSyai iti // tenaiva madena pATalA zvetaraktAgaNDabhU: kapolapradezo yasyAH sA / bhuve iti // candanasya draveNa paGkena digdhAni liptAnyaGgAni yasyAH sA | aGgayai iti // cAmpeyaM campAsambandhikusumaM priyaM yasyAH sA / priyAyai iti // 143 // For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 saubhAgyabhAskara-bAlAtapAsahitam kuzalA komalAkArA kurukullA kuleshvrii| sRSTyAdinirmANakauzalavattvAtkuzalA | kuzaM jalaM . lAti Adatte 'iti vA / AdantatvAtka: / kutsitaH zalazcandramA yasyA. agre tadadhikakAntimattvAditi vA / 'zalaM tu zallakIlomni zalo bhRGgIgaNe vidhAviti vizvaH / komala: sukumAra AkAro'vayavavinyAso yasyAH / kurukullAkhyadevI zrIpure'haGkAracittamayaprAkArayormadhye vimarzamayavApyAmadhikRtA / taduktaM lalitAstavaratne vApI prakRtya 'kuruvindataraNinilayAM kulAcalaspardhikucanamanmadhyAm / kuGkamaviliptagAtrI kurukullAM manasi kurmahe satatam // iti / tantrarAje ca dvAviMze paTale nirUpitA tadrUpA / sajAtIyAnAM mAtRmAnameyAnAM samUhaH kulaM tsyeshvrii| kulakuNDAlayA kaulamArgatatparasevitA // 144 // mUlAdhArakArNikAmadhyagato binduH kulakuNDaM kamalakandamadhyasthitachidratulyaM tadevAlaya: svApasthAnaM yasyAH / tasminnAsamantAllayaH suSuptiriva yasyA iti vA / sA kuNDalinIti yAvat / taduktamAcAryabhagavatpAdaiH 'avApya svAM bhUmiM bhujaganibhamadhyuSTavalayaM svamAtmAnaM kRtvA svapiSi kulakuNDe kuhariNI / ' iti / svasvavaMzaparamparAprApto mArgaH kulasambandhitvAtkaulaH / taduktaM vratakhaNDe 'yasya yasya hi yA devI kulamArgeNa sNsthitaa| tena tena ca sA pUjyA baligandhAnulepanaiH // iti / 'naivedyairvividhaizcaiva pUjayetkulamArgata' iti ca / yadvA samayamataM kaulamataM mizramataM ceti vidyopAratau matatrayam / zukavasiSThAdisaMhitApaJcakoktaM vaidikamArgakarambitamAdyam / candrakulAditantrASTakoktaM tu caramam / kulasamayobhayAnusAritvAt / etadbhinnatantroditaM kaulamArgam / kaulairmRgyata ityarthe karmaNi ghaJ / tattadupAstibhedo'dhikArabhedazca tattattantreSveva spaSTaH tasmiMstatparairAsaktaiH sevitA // 144 // kuzalA sRSTyAdi karma caturA / kuzalAyai iti // komalAH sukumArAH AkArA avayavA yasyAH sA / AkArAyai iti // kurukullAkhyadevIrUpA / kurukullAyai iti // kulaM sajAtIyatattvasamUhaH / tasya IzvarI svAminI / Izvarye iti // __kulakuNDaM mUlAdhArakarNikAsthaM chidram / tadevAlayaH sthAnaM yasyAH kuNDalinIrUpAyAH sA / AlayAyai iti // kule vaMze bhava: kaulamArgaH kulAcAraH tasmin tatparairAsaktaiH sevitA | sevitAyai iti // 144 // For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org lalitAsahasranAmastotram kumAragaNanAthAmbA tuSTiH puSTirmatirdhRtiH / kumAraH skando gaNanAtho gajAnanastayorambA mAtA / kutsito mAragaNaH smaravikArasamUho yeSAM tannAthAnambate baghnAtIti vA / 'aba bandhana' iti dhAtuH / kumAszabdena taddevatyo'haGkAro vA gRhyate / taduktaM varAhapurANe 'puruSo viSNurityuktaH zivo vA nAma nAmataH avyaktaM tu umAdevI zrIrvA padmanibhekSaNA // tatsaMyogAdahaGkAraH sa ca senApatirguhaH // iti / tadgaNairnAthAnatIvAhantAviSTAnambata iti / tuSTyAdIni sapta nAmAni toSapoSajJAnadhairyazamakalyANavattvakamanIyatAvAcakAni santi tAdRzabhagavatIsvarUpatvAbhiprAyeNa tAmapyabhidadhati / tathA ca mArkaNDeyapurANe 'yA devI sarvabhUteSu tuSTirUpeNa saMsthitA / namastasyai namastasyai namastasyai namo namaH // ' ityAdi / mallArimAhAtmye'pi 'yo devaH sarvabhUteSu toSarUpeNa saMsthitaH / namastasyai namastasyai namastasmai namo namaH // ' Acharya Shri Kailassagarsuri Gyanmandir ityAdi / devIbhAgavate tRtIyaskandhe 'buddhiH kIrtirdhRtirlakSmIH zaktiH zraddhA matiH smRtiH / sarveSAM prANinAM sAmbA pratyakSaM tannidarzanam // ' iti / padmapurANe devIkSetragaNanAvasare- 'tuSTirvastrezvare tathA / devadAruvane puSTiH dhRtiH piNDArakakSetre' ityevaM tattatkSetrAdhiSThAtryA bhagavatyA nAmetyuktam / matistu vAyupurANe nirucyate 'bibharti mAnaM manute vibhAgaM manyate'pi ca / puruSo bhogasambaddhastena cAsau matiH smRtaH // iti / tasyAzca devIrUpatA sUtasaMhitAyAm- 'yAnubhUtiruditA matiH parA vedamAnaniratA zubhAvahA / -tAmatIva sukhadAM vayaM zivAM kezavAdijanasevitAM numaH // ityAdi / kumAragaNanAthayoH skandagaNezayorambA mAtA / ambAyai iti // tuSTiH toSarUpA / tuSTyai iti // matirjJAnarUpA | matyai iti // dhRtidhairyarUpA / dhRtyai iti // For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 181 zAntiH svastimatI kAntinandinI vighnanAzinI // 145 // zAntizabdena vAyavIya: kalAvizeSo vA kathyate / taduktaM zaivAgame 'malamAyAvikAraughazAntiH puMsaH punaryayA / sA kalA zAntirityuktA sAdhikArAspadaM padam // iti / bRhatpArAzarasmRtAvapi dazapaJcAGgulavyAptaM nAsikAyA bahiHsthitam / jIvo yatra vizudhyeta sA kalA SoDazI smRtA // iti prakRtya 'sA ca zAntiH prakIrtite'tyantam / suSThu asti: sattA tadvattvena vA svastimatI / sattAyAH zobhanatvaJca pAramArthikatvaM vyAvahArikasattAdhikatvam / prANA vai satyaM teSAmeSa satyam 'tatsatyasya satya miti ca zruteH / 'svastyAzI:kSemaniSpApapuNyamaGgalavAcaka' iti ratnakozaH / 'svastItyavinAzinAmeti yAskazca / kAntizabdenecchAzaktirvocyate | nandayitRtvAnnandinI kAmadhenuvaMzodbhavo govizeSo vA gaGgAsvarUpA vA / vizeSeNa jantIti vighnA vidyAntarAyAstAnnAzayituM zIlamasyAstathA // 145 // tejovatI trinayanA lolAkSI kAmarUpiNI / tejasAmAdityAdInAmAdhArabhUtatvAttejovatI / 'etasmin khalvakSare gArgi sUryAcandramasau vidhRtau tiSThata' iti zruteH / trINi somasUryAgnirUpANi nayanAni netrANi yasyAH / kSubhnAderAkRtigaNatvAtsaMjJAzabdatve'pi NatvAbhAva: / vauSaDiti zabdasya trinayaneti saMjJA nAmapArAyaNe prasiddhA tadrUpA vA / yadvA nayanazabdo lakSaNayA pramANaparaH / nayati prApayati pramANamiti vyutpattezca / tathA ca zANDilyasUtre prayoga:'trINyeSAM netrANi zabdaliGgAkSabhedAdrudrava diti / trINi pratyakSAnumAnazabdarUpANi pramANAni yasyAH / yadviSayakapramAjanane trividhameva pramANam / zravaNarUpaM zAbdajJAnam / mananaM yauktikatvAdAnumAnikam / nididhyAsanaM tu svAnubhavarUpaM pratyakSameva / parantu vijAtIyapratyayaiH kadAcinmadhye madhye'ntaritam / etadabhiprAyeNaiva zANDilyamuninA zabdamArabhyaiva pramANAni gaNitAni / upamAnasya zaktigrahamAtraviSayakatvena prakRtAnupayogAt / ata evoktaM manusmRtau 'pratyakSaM cAnumAnaM ca zAstraM ca vividhAgamam / trayaM suviditaM kAryaM dharmazuddhimabhIpsate // zAntiH zamarUpA / zAntyai iti // svasti kalyANamasyA astIti sA / matyai iti // kAntiSutirUpA / kAntyai iti // bhaktAn nandayatIti sA / nandinyai iti // bhaktAnAM vighnaM nAzayatIti sA | nAzinyai iti // 145 // tejaH asyA astIti sA / vatyai iti // trINi nayanAni yasyAH sA | nayanAyai iti || lolAkSINAM sundarastrINAmapi kAmaH darzanAbhilASa: yasya IdRzaM rUpamasyeti sA / rUpiNyai iti / For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 lalitAsahasranAmastotram iti / sAMkhyAnAM samAsasUtramapi-trividhaM pramANa miti / yogasUtramapi-pratyakSAnumAnAgamAH pramANAnIti / trInmArgAnpratyadhikAriNo nayatIti vA / dakSiNottaramArgau brahmamArgazceti trayo mArgA uttaratra vivecayiSyante / tathA coktaM devIpurANe 'dakSiNaM cottara loka tathA brahmAyanaM param / nayaM sanmArgavarga ca netrI trinayanA matA // iti / lolAkSINAM strINAM yaH kAmo manmathastadrUpiNI / zivakAmanirAsAya lolAkSIsambandhitvaM kAmavizeSaNam / kAmAbhimAniyogezvarIrUpA vA / taduktaM varAhapurANe 'kAmaH krodhastathA lobho mado mohazca paJcamaH / mAtsarya SaSThamityAhuH paizunyaM saptamaM tathA // asUyA tvaSTamI jJeyA ityetA aSTa maatrH| kAmaM yogezvarI viddhi krodhaM mAhezvarI tathA // lobhastu vaiSNavI proktA brahmANI mada eva ca / mohaH svayambhUH kalyANI mAtsarya cendrajAM viduH // yamadaNDadharA devI paizunyaM svayameva ca / asUyA ca varAhAkhyA ityetAH parikIrtitAH // iti / mAlinI haMsinI mAtA malayAcalavAsinI // 146 // mAlAvattvAnmAlinI / vrIhyAditvAdiniH / ekapaJcAzanmAtRkAbhimAnidevatAyA mAlinIti saMjJA tadrUpA vA / yadvA asti devyAH sakhI mAlinInAmnI tadrUpA vA / taduktaM vAmanapurANe pArvatIvivAhaprakaraNe saptapadIkramaNaM prakRtya tato harAdhirmAlinyA gRhIto dAyakAraNAt / kiM yAcase dadAmyeSa muJcasveti haro'bravIt // mAlinI zaGkaraM prAha matsakhyai dehi zaGkara / saubhAgyaM nijagotrIyaM tato mokSamavApyasi // athovAca mahAdevo dattaM mAlini muJca mAm / ityAdi / vRttavizeSarUpA mandAkinIrUpA vA / 'mAlinI vRttabhede syAnmAlAkArastriyAmapi / campAnagaryA gauryA ca mandAkinyAM ca mAlinI // mAlinI mAlAyutatvAt / mAlinyai iti || vAhane haMsatvAddhaMsinI / haMsinyai iti || mAtA mAtRkArUpA / mAtre iti // malayAcale vasatIti sA / vAsinyai iti // 146 // For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 183 iti vizvaH / saptavarSA kanyA mAlinItyucyate tadrUpA vA / 'saptabhirmAlinI sA syAditi kanyAprakaraNe dhaumyavacanAt / haMsA yativizeSA asyAmabhedena santIti haMsinI / haMsa ityajapAmantro vA / sarvajanayitRtvAnmAtA / mAtRkArUpA vA / 'mantrANAM mAtRbhUtA ca mAtRkA paramezvarIti skAndAt / pramAtrarthakaM puMliGga vA / prakAzo'tra vizeSyaH / athavA dazamItithinityAmantrasya mAteti saMjJA / nAmapArAyaNe tathA darzanAt tadrUpetyarthaH / kAyAvarohaNAkhyakSetrAdhiSThAtrIyaM 'mAtA kAyAvarohaNa' iti pAnAt / lakSmIbIjasyApi mAteti saMjJA / 'zrIrmA ramA ca kamalA mAtA lakSmIzca bhaGgale ti vizvAkhyokteH / zAbaracintAmaNau prasiddhA malayAlayabhagavatI tadrUpatvAnmalayAcale vasatIti tathA // 146 / / atha paribhASAyAM paJcatriMzannAmAni vibhajate galaphaphazobhAvegaH zaMbhorvede catu)maH / bhUrvistAdAjaiko modAGgaNavAsato natihat // 19 // atra stAdrAjetyanenArdhasamAptyuttaramekapadenaikaM nAmetyetAvanmAtroktAvapi paratra modAGgaNeti paJcAkSaranAmakIrtanabalAtprathamasyaikAdazAkSarAtmatvalAbho nyAyagamyaH / tAvata eva parizeSAt / caramatakArasya svarayogAbhAvAnnAkSarasaMkhyAparatA // 19 // sumukhI nalinI subhUH zobhanA suranAyikA / __ zobhanaM mukhaM yasyAH sA sumukhI / jJAnena mukhakAnterAdhikyAt / 'zobhate'sya mukhaM ya evaM vedeti zruteH / 'brahmavida iva te saumya mukhamAbhAtI ti zrutezca / SoDazyaGgatvenopAsyadevatAvizeSo vA sumukhI / karacaraNamukhanetrAdyavayavAnAM kamalarUpatvAtsRSTinyAyena nalinI / bhAgIrathIrUpatvAdvA / 'nandinI nalinI gaGgeti tadIyadvAdazanAmasu gaNanAt / nalAkhyo rAjA yasyAmupAsanayA tAdAtmyena niviSTa: seti vA / zaubhane bhruvau yasyAH sA subhrUH saundaryazIlatvAcchobhanA / 'suSumaM sAdhu zobhana miti kozaH / surANAM nAyikezvarI 'mahattarA mahimA devatAnAmiti zrute : / kAlakaNThI kAntimatI kSobhiNI sUkSmarUpiNI // 147 // zobhanaM mukhaM yasyAH sA / mukhya iti // netrAdInAM padyatulyatvAt / nalinyai iti zaubhane bhuvau yasyAH sA / subhruve iti // zaubhanA saundaryazIlA / zobhanAyai itei / surANAM nAyikA IzvarI / nAyikAyai iti / ___kAlaHkaNThe yasya tasya strI / kaNThya iti // kAntirasyA astIti sA / matyai iti // duSTA [n] kSobhayatIti sA / kSobhiNyai iti // sUkSmaM durjeyaM rUpam asyAH sA / rUpiNyai iti // 147 // For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 lalitAsahasranAmastotram kAlaH kaNTho yasyezvarasya tasya strI / uktaJca vAyupurANe 'pazyatAM devasaMghAnAM pizAcoragarakSasAm / dhRtaM kaNThe viSaM ghoraM kAlakaNThastato'smyaham // iti devIpurANe'STaSaSTizivatIrthaprakaraNe kAlaJjare kAlakaNTha iti smaryate / tena tatkSetrAdhiSThAtrItyarthaH / madhuro'sphuTo dhvani: kala: sa eva kAlaH svArthiko'N kAla: kaNTho yasyA iti vA / aGgagAtrakaNThebhya vA DIp / dArukAsuravadhArthaM 'sasarja kAlI kAmAriH kAlakaNThI kapardinI miti laiGge kathAyAH prasiddhestadrUpA vA / kalapadAdeva svArthiko'NvA / maJjUdhvaniriti tadarthaH / kAntirasyA astIti kAntimatI / paramezvarau sRSTyaunmukhyena kSobhayatIti kSobhiNI / taduktaM viSNupurANe __'prakRtiM puruSaM caiva pravizyAtmecchayA hriH| kSobhayAmAsa bhagavAnsargakAle vypaashritH|| iti / yadvA / manaHkSobhAtkAMzcidgaNAnajanayaditi kSobhiNI / taduktaM varAhapurANe mUrtitrayaM prakRtya 'yA mandaraM gatA devI tapastaptuM tu vaiSNavI / tasyAstapantyAH kAlena mahatA kSubhitaM manaH // tasmAtkSobhAtsamuttasthuH kumAryaH saumydrshnaaH| nIlakuJcitakezAntA bimboSThyaH pdmlocnaaH|| indIvarasamA dAmanUpurADhyAH suvarcasaH / evaMvidhAH striyo devyaH kSobhite manasi drutam // uttasthuH zatasAhasrAH koTizo vividhaannaa|' ityAdi / sUkSma durjeyaM rUpamasyAH / 'sUkSmAtsUkSmatara nityam', 'aNoraNIyA niti ca zruteH / sUkSma iti homavizeSasya saMjJA / tantrarAje- 'nityAnityodite mUlAdhAramadhye'sti pAvaka'ityAdinA 'evaM dvAdazadhA homamakSaraiH syAdudIritai rityantena granthenoktA tadeva rUpamasyA iti vA / devyA api trINi rUpANi sthUlasUkSmaparabhedAtsantyeveti vyaktameva // 147 // vajrezvarI vAmadevI vyovsthaavivrjitaa| SaSThItithinityA jAlandharapIThAdhiSThAtrI vajrezvarI / athavA zrIpurasya dvAdazaH prAkAro vajramaNimayastasyaikAdazasya madhye vajrAkhyA nadI tadadhipatiH / uktaJca durvAsasA 'tatra sadA pravahantI taTinI vajrAbhidhA ciraM jIyAt / caTulormijAlanRtyatkalahaMsIkulakalakvaNitapuSTA // vajrezvarI devIrUpA / Izvaryai iti // vAmA sundarI cAsau devI ca / devyai iti // vayasAM yA avasthA: bAlyAdirUpAH / tAbhirvizeSeNa varjitA / varjitAyai iti // For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 saubhAgyabhAskara-bAlAtapAsahitam rodhasi tasya rucire vajezI jayati vajrabhUSAdayA / vajapradAnatoSitavajimukhatridazavinutacAritrA // iti / indrAya vajro'pi devyaiva dattaH / taduktaM brahmANDe zakrasya jale tapaH prakRtya 'tajjalAdutthitA devI vajaM datvAM baladviSe / punarantardadhe so'pi kRtArthaH svargameyivAn // iti / vAmo vananIyo devo vAmadevaH / 'taM devA abruvannayaM vai naH sarveSAM vAma iti tasmAdvAmadeva' ityaitareyazruteH / vAmena bhAgena dIvyatItyardhanArIzvaro vA vaamdevH| 'kuGkamakSodasaGkAzaM vAmAkhyaM vanaveSadhRt / __vaktramuttaramIzasya pratiSThAyAM pratiSThitam // iti zivapurANoktaH sadAzivavyUhAntargato mUrtivizeSo'pi vAmadevastasyeyaM vAmA sundarI ca sA devI vA / vAmAnAM karmaphalAnAM vA devyadhiSThAnadevatA / vAmAcAre ratA vAmAH / pUjako'pi bhavedvAmastanmArge satataM rata' iti kAlikApurANavacanAt teSAM devIti vA / uktaJca devIpurANe 'vAma viruddharUpaM tu viparItaM tu giiyte| vAmena sukhadA devI vAmadevI tataH smRtA // iti / bAlyapaugaNDakaizorAdivayovizeSANAmavasthAbhirvivarjitA / sadAtanatvAt / siddhezvarI siddhavidyA siddhamAtA yazasvinI // 148 // gorakSapramukhAnA siddhAnAmIzvarI svAminI etannAmnaiva kAzyAM prasiddhA / siddha ca sA vidyA ca siddhavidyA / ata eva paJcadazyAH siddhAricakrazodho nAstItyuktaM kAdimate- 'nityAnAM siddhamantratvAnnAvekSyAstvaMzakAdaya' iti / siddhAnAM mAtA rakSakatvAt / yazo'syA astIti yazasvinI / 'asmAyAmedhAsrajo viniH / 'tasya nAma mahadyaza' iti shruteH||148|| atha dviSaSTinAmabhiryoginInyAsakrameNa vizuddhyAdisaptacakrAdhiSThAtRDaralakasahayAdyayoginIsaptakasvarUpeNa bhagavatI stotumArabhate vizuddhicakranilayA raktavarNA trilocanA / vizuddhItyAdinA / tatredaM DAkinIdhyAnam 'grIvAkUpe vizuddho nRpadalakamale .zvetaraktAM trinetrAM hastaiH khaTvAGgakhagau trizikhamapi mahAcarma sandhArayantIm / siddhAnA IzvarI svAminI / Izvaryai iti / siddhAnAM vidyAmantrarUpeNa japyA / vidyAyai iti // siddhAnA mAteva rakSaNakartI / mAtre iti // yazaH asyAH astIti sA / yazasvinyai iti // 148 // vizuddhicakraM SoDazadalaM kaNThasthaM nilayaH sthAnaM yasyAH sA / nilayAyai iti / AraktaH lohito varNo yasyAH sA / varNAyai iti || trINi locanAni yasyAH sA / locanAyai iti // For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 lalitAsahasranAmastotram vaktreNaikena yuktAM pazujanabhayadAM pAyasAnnaikasaktAM tvaksthAM vande'mRtAdyaiH parivRtavapuSa DAkinI vIravandyAm // iti / vizuddhicakraM SoDazadalakamalasya karNikaiva nilayo yasyAH / Arakto varNo yasyA iti paJcAkSaraM nAma | AGISadarthe / tena 'zvetaraktastu pATala' ityuktalakSaNakapATalIkusumasamAnavarNetyarthaH / lAkinIprakaraNagatanAmnA paunaruktyAbhAvAcca / trINi locanAni yasyAH / khaTvAGgAdipraharaNA vadanaikasamanvitA // 149 // khaTvAGgaM khaTvApAdaH / daNDAropitanarakapAlaM vA / tadAdi yeSAM caturNAM madhye tAni praharaNAnyAyudhAni yasyAH / vadanaM ca tadekaM ca / 'pUrvakAlaike ti samAsaH / anityatvAnna pUrvanipAtaH / tena samanvitA yuktA // 149 // pAyasAnnapriyA tvaksthA pshulokbhyngkrii| payovikAraH pAyasazca tadannaM ca tatparamAnnaM priyaM yasyAH / tvaci dhAtau tiSThatIti tvaksthA / tadabhimAnitvAt / advaitavidyAvihInAH pazavasta eva lokAsteSAM bhayaGkarI / 'yo'nyAM devatAmupAste'nyo'sAvanyo'hamasmIti na sa veda yathA pazuriti zruteH / 'dvitIyAdve bhayaM bhavati', 'ya etasminnudaramantaraM kurute'tha tasya bhayaM bhavatIti ca shruteH| amRtAdimahAzaktisaMvRtA DAkinIzvarI // 150 // amRtAkhyA zaktirAdiryAsAM tAbhiH SoDazabhirmahAzaktibhiH 'amRtakarSiNIndrANI'tyAdibhirakSarAntAbhirekaikadalaniSThAbhiH saMvRtA / uktaJca svacchandatantre 'tasmAdekAGgulAdUrdhva vizuddha SoDazAkSaram / madhyagA DAkinI bAhyapatreSu paramezvarI // amRtAdyakSarAntAH syuzcandrabimbaM tduurdhvtH| iti / navAnAM vizeSaNAnAM vizeSyaM nAmnA nirdizati-DAkinIzvarIti / DAkinyAkhyezvarItyarthaH // 150 // khaTvAGgaH khaTvA pAdaH tadAdIni praharaNAni yasyAH saa|prhrnnaayai iti // vadanaikena samanvitA / samanvitAyai iti // 149 / / pAyasaM payovikAraM annaM priyaM yasyAH sA / priyAyai iti // tvaci tvagdhAto tiSThatIti sA / tvaksthAyai iti // pazavaH duSTacitA ye lokAH teSAM bhayaM karotIti sA | kArye iti // amRtA AdiryAsAM tAdRzIbhirmahAzaktibhiH samantAdvRtA parivRtA / vRtAyai iti // DAkinyAkhyA IzvarI taccakrAdhiSThAtrI / Izvaryai iti // 150 // For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 saubhAgyabhAskara-bAlAtapAsahitam anAhatAbjanilayA zyAmAbhA vadanadvayA / hRdaye dvAdazadalakamale'nAhatAkhyacakre rAkiNyAkhyA yoginI tiSThati / tasyA dhyAnaM yathA hRtpane bhAnupatre dvivadanalasitAM daMSTriNIM zyAmavarNAmakSaM zUlaM kapAlaM Damarumapi bhujairdhArayantIM trinetrAm // raktasthAM kAlarAtriprabhRtiparivRtAM snigdhabhaktaikasaktAM zrImadvIrendravandyAmabhimataphaladAM rAkinI bhaavyaamH|| iti / anAhatAbnaM tatkarNikA nilayo yasyAH / zyAmA SoDazavArSikI tayA tulyA zyAmAbhA / zyAmA AbhA kAntiryasyA iti vA | vadanayordvayaM yasyAH / daMSTrojjvalAkSamAlAdidharA rudhirasaMsthitA // 151 // daMSTrAbhirvarAhasamAnadantairujjvalA zobhamAnA / akSamAlA AdiryeSAM teSAM caturNAmAyudhAnAM dharA / pacAdyac / karmaNyaNi dhAreti syAt / uktazloke yadi cakraM zUlamityeva pAThastadA'kSasya rathAGgasya mAM zobhA lAti Adatta ityakSamAlaM cakramityAkhyeyam / rudhire zoNite saMsthitA tadabhimAnitvena // 151 // kAlarAtryAdizaktyaughavRtA snigdhaudanapriyA / asti kAlarAtryAkhyA kAcana zaktiH / taduktaM varAhapurANe mUrtitrayaM prakRtya 'yA sA nIlagiriM yAtA tapase dhRtamAnasA / raudrI tamobhavA zaktistasyAH zRNu dhare vratam // ityArabhya 'raudrI taporatA devI tAmasI zaktiruttamA / saMhArakAriNI nAmnA kAlarAtrIti tAM viduH||' iti / sA AdiryAsAM tAsAM ThaMkAryantadvAdazaktInAmoghena samUhena vRtA / patreSu veSTitA / snigdho ghRtapluta odanaH priyo yasyAH / anAhatAbkaM hRdi sthitaM dvAdazadalam, tannilayo yasyAH sA / nilayAyai iti // zyAmA AbhA kAntiryasyAH sA / AbhAyai iti // vadanayordvayaM yasyAH sA / dvayAyai iti // daMSTrAbhirvarAhasamAnadantairujjvalA zobhamAnA / ujjvalAyai iti // akSamAlA japamAlA tadAdyAnAmAyudhAnAM dharA / dharAyai iti // rudhire raktadhAtau saMsthitA / saMsthitAyai iti // 151 // kAlarAtrirAdau yAsAM tAdRzazaktyaughena vRtA / vRtAyai iti // snigdhaM ghRtayutaM yadodanaM tatpriyaM yasyAH sA | priyAyai iti // For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 lalitAsahasranAmastotram vaktreNaikena mahAvIrendravaradAvividhA IrA vA irA vA yeSAM te vIrAH / pakSadvayepi camatkRtavANIkAH stAvakA iti yAvat / athavA mahAvIraM saumika: pAtravizeSaH / 'mahAvIraM tu vibAdhajISa'mityAdizrutiprasiddhaH lakSaNayA ca pAnapAtraparaH / tasmAnmatvarthIyo'c / brahmarasAmRtapAnazIlA iti yAvat / ata evendrA brahmavidaH / idamityAparokSyeNa ye sAkSiNaH svAtmabhUtaM brahmAhamasmIti sAkSAtkurvanti te indrAH / tathA ca zrUyate- 'idamadarzamidamadarzamiti tasmAdindro nAmeti / athavA 'tritayAbhoktA vIreza' iti zivasUtroktalakSaNA jAgarAdyavasthAtra'yepi turyAnusandhAnaparA vIrendrAH / uktaJca varadarAjena 'vIreza iti vIrANAM bhedavyasanakAriNAm / antarbahirvisaratAmindriyANAmadhIzvaraH // " iti / athavA mahAvIraH prahlAda indraH zakrazca / devIbhAgavate caturthaskandhe zakraprahlAdayordivyavarSazataM yuddhe jAte pazcAdubhAbhyAM stutA bhagavatI dvayorapi varamadAditi kathAnakasmaraNAt tebhyo varaM dadAtIti tathA // atha paribhASAyAmekonacatvAriMzannAmAni vibhajate paJcapadI bhAvicatuSpadI dvicaraNIva zambhorvAk / caturavivaze paJcAbhive dvaikaM catuSpadaM ca mama // 20 // SaTpadIti vaktavye caturNA dvayozca vibhajyoktiH chandaHpUraNAya / ekapadena dvAdazAkSaramekaM nAma | ardhe tAvata eva parizeSAt // 20 // -rAkiNyambAsvarUpiNI // 152 // rAkiNInAmikAyA ambAyAH svarUpamasyAH // 152 // maNipUrAjanilayA vadanatrayasaMyutA / maNipUrAkhyaM dazadalaM nAbhau padmaM tatra lAkinyAkhyA yoginI tiSThati / taduktam-- 'dikpatre nAbhipane trivadanavilasaddaSTriNI raktavarNA zaktiM dambholidaNDAvabhayamapi bhujairdhArayantI mahogrAm // DAmaryAyaiH parItAM pazujanabhayadAM mAMsadhAtvekaniSThAM gauDAnnAsaktacittAM sakalasukhakarI lAkinI bhaavyaamH|| vIrA antarmukhA: teSu mahAntaH zreSThAzca ye vizvAhantAbhAvanAzIlA: tebhyo varAn dadAtIti sA | varadAyai iti // rAkiNyambAyAH svarUpamasyAH / svarUpiNyai iti // 152 // maNipUrAbja nAbhisthaM dazadalaM tannilayo yasyAH sA | nilayAyai iti // vadanAnAM trayeNa saMyutA / yutAyai iti // For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 189 saubhAgyabhAskara-bAlAtapAsahitam iti / maNipUrAkhyamabjaM nilayo yasyAH / vadanAnAM trayeNa saMyutA / vajrAdikAyudhopetA DAmaryAdibhirAvRtA // 153 // vajrAdikaizcaturbhirAyudhairupetA / DAmaryAdyAbhiH phaTkAriNyantAbhirdazabhiH zaktibhirAvRtA // 153 // raktavarNA mAMsaniSThArakto varNo yasyAH / mAMse nitarAM tiSThati taddhAtvabhimAnitveneti tathA // iti zrIbhAsurAnandakRte saubhAgyabhAskare / paJcabhiH zatakairAsItSaSThI nAmnA ruciH kalA // 500 // iti zrIlalitAsahasranAmabhASye paJcamazatakaM nAma SaSThI kalA // 6 // vajrAdikAni yAnyudhAni tairupetA / upetAyai iti // DAmarI AdiryAsAM zaktInAM tAbhirAvRtA / AvRtAyai iti // 153 // rakto varNa: aGgakAntiryasyAH sA / varNAyai iti // mAMse nitarAM tiSThati sA | niSThAyai iti // For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSThazatakaM nAma saptamI suSumNA kalA -guddaannpriitmaansaa| guDena mizramannaM guDAnnam / 'bhakSyeNa mizrIkaraNa miti samAsaH / tena prItaM mAnasaM yasyAH / samastabhaktasukhadA lAkinyambAsvarUpiNI // 154 // samastebhyo bhaktebhyaH sukhaM dadAtIti tathA / lAkinyAkhyAyA ambAyAH svarUpamasyAH // 154 // svAdhiSThAnAmbujagatA caturvaktramanoharA / svAdhiSThAnAkhye SaDdale padme kAkinyAkhyA yoginI tiSThati / taduktam 'svAdhiSThAnAkhyapadme rasadalalasite vedavaktrAM trinetrAM hastAbhyAM dhArayantIM trizikhaguNakapAlAbhayAnyAttagarvAm / medodhAtupratiSThAmalimadamuditAM bandhinImukhyayuktAM pItAM dadhyodaneSTAmabhimataphaladAM kAkinI bhaavyaamH|| iti / svAdhiSThAnAkhyamambujaM gatA prAptA | caturbhirvaktrairmanoharA rucirA | zUlAdyAyudhasampannA pItavarNAtigarvitA // 155 // zUlAdibhiruktasaMkhyAkAyudhaiH sampannA / pIto varNo yasyAH sA / atIva saundaryAdikRto garyo yasyAH / sajjAto garvadhAtorniSThayA vAtigarvitA // 155 // guDena mizritAnne prItaM santuSTaM mAnasaM yasyAH sA / mAnasAyai iti // samastebhyo bhaktebhyaH sukhaM dadAtIti sA | sukhadAyai iti || lAkinyambAyAH svarUpam asyAH / svarUpiNyai iti // 154 // svAdhiSThAnAmbujaM liGgadezasthitaM SaDdalam, tadgatA prAptA / gatAyai iti // catuHsaMkhyairvaktrairvadanai: manoharA zobhamAnA | manoharAyai iti || ____ zUlaM AdiryeSAM tairAyudhaiH sampannA yutA / sampannAyai iti // pItovarNaH aGgakAntiryasyA. sA varNAyai iti // atyantaM saundaryAdinA garvo'bhimAno'syAH saJjAta iti sA / garvitAyai iti // 155 // For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 191 saubhAgyabhAskara-bAlAtapAsahitam medoniSThA madhuprItA bndhinyaadismnvitaa| medasi dhAtuvizeSe niSThA sthitiryasyAH / madhunA madyena kSaudreNa vA prItA / tathA ca zrutiH- 'yanmadhunA juhoti mahatImeva taddevatAM prINAtIti / mahAdevIM prINayatItyarthaH / bandhinyAdibhirlamboSThyantAbhiH SaDbhiH samanvitA / dadhyannAsaktahRdayA kAkinIrUpadhAriNI // 156 // dadhnA annaM dadhyannam / 'annena vyaJjana miti samAsaH / dadhisikta odana iti yAvat tasminnAsaktaM hRdayaM yasyAH / kAkinyA rUpaM svarUpaM dhArayatIti tathA // 156 // mUlAdhArAmbujArUDhA pnycvktraasthisNsthitaa| mUlAdhArAkhye caturdale kamale sAkinyAkhyA yoginI tiSThati / taduktam 'mUlAdhArasthapane zrutidalalasite paJcavaktrAM trinetrAM dhUmrAbhAmasthisaMsthAM sRNimapi kamalaM pustakaM jJAnamudrAm / bibhrANAM bAhudaNDaiH sulalitavaradApUrvazaktyA vRtAM tAM mugAnnAsaktacittAM madhumadamuditAM sAkinI bhaavyaamH|| iti / mUlAdhArAkhye'mbuje ArUDhA tatkarNikAyAM sthitA / paJcasaMkhyAni vaktrANi yasyAH / asthi asthiSu vA saMsthitA / aGkazAdipraharaNA varadAdiniSevitA // 157 // aGkazAdIni catvAri praharaNAni yasyAH / varadAdibhiH sarasvatyantAbhizcatasRbhiH zaktibhirniSevitA || 157 // medasi medodhAtau nitarAM tiSThatIti sA | niSThAyai iti || madhunA prItA santuSTA / prItAyai iti || bandhinI AdiryAsAM tAbhiH zaktibhiH samanvitA / anvitAyai iti // dadhanA sahite odane AsaktaM hRdayaM mano yasyAH sA / hRdayAyai iti // kAkinyA rUpaM dhArayatIti sA / dhAriNyai iti // 156 // mUlAdhArAmbuje svAdhiSThAnAdho vidyamAne caturdale ArUDhA sthitA | ArUDhAyai iti // paJcasakhyA [kA]ni vaktrANi yasyAH sA | vaktrAyai iti // asthini asthidhAtau saMsthitA / saMsthitAyai iti // ____ aGkuzaH Adau yeSAM tAni praharaNAnyAyudhAni yasyAH sA / praharaNAyai iti // varadA Adi yAsA tAbhiH zaktibhirnirantaraM sevitA / sevitAyai iti // 157 // For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 lalitAsahasranAmastotram mudgaudanAsaktacittA sAkinyambAsvarUpiNI / mudgasUpamizra odane AsaktaM cittaM yasyAH / tallakSaNaM ca kumArasaMhitAyAm 'suzAlitaNDulaprasthaM tadargha mudgabhinnakam / catuHpalaM guDaM proktaM tanmAnaM naalikerkm|| muSTimAtraM marIcaM syAttadardha saindhavaM rjH| tadardha jIraka vidyAtkuDavaM goghRtaM viduH|| gokSIreNa svamAtreNa saMyojyA kamalAsanam / mandAgnipacanAdeva siddhAnnamidamuttamam // iti / sAkinyambAyAH svarUpamasyAH bhrUmadhye AjJAcakraM nAma dvidalaM padmaM tatra hAkinyAkhyA yoginI tiSThati / taduktam 'bhrUmadhye bindupaTTe dalayugakalite zuklavarNA karAbjairbibhrANAM jJAnamudrAM DamarukamamalAmakSamAlAM kapAlam / SaTcakrAdhAramadhyAM trinayanalasitAM haMsavatyAdiyuktAM hAridrAnnaikasaktAM sakalasukhakarI hAkinI bhAvayAmaH // iti / AjJAcakrAbjanilayA zuklavarNA SaDAnanA // 158 // AjJAcakrAbjameva nilayo yasyAH / zuklo varNo yasyAH / SaTsaMkhyAnyAnanAni yasyAH // 158 // mAsaMsthA haMsavatI mukhyazaktisamanvitA / majjazabdo nakArAntaH puMliGga / 'sAro majjA narItyamarAt / taduttaramAGprazleSaNa majjJi AsamantAtsamyak tiSThatIti vigrahe majjadhAtvabhimAninItyarthaH / Abanto vA majjAzabdaH / tathA 'cidvilvaphalamajjeyam, 'cinmajjArUpamakhilaM nijamajjAcamatkRti' - rityAdejJArnavAsiSThe prayogAt / 'majjA syAnmajjayA saheti kozAcca TAbanta eva vA / tena nAprazleSa: / mukhe bhavA mukhyA haMsavatyeva mukhyA AdiryayostAbhyAM zaktibhyA haMsavatIkSamAvatIbhyAM samanvitA / mudgamizritaudane AsaktaM cittaM yasyAH sA | citaa(ttaa)yai| iti // sAkinyambAyAH svarUpam asyAH / svarUpiNyai iti // AjJAcakrAbjaM bhrUmadhyasthaM dvidalaM tannilayo yasyAH sA | nilayAyai iti // zukla: varNa: aGgakAntiryasyAH sA / varNAyai iti // SaTsaMkhyAnyAnanAni yasyAH sA / a{[]nanAyai iti // 158 // majji majjAtmakadhAtau AsamantAt samyak tiSThatIti sA / saMsthAyai iti // hasavatI mukhyAmukhyaina vA yayoH zaktyoH tAdRzAbhyAM samanvitA / samanvitAyai iti || For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 193. saubhAgyabhAskara-bAlAtapAsahitam haridrAnnaikarasikA hAkinIrUpadhAriNI // 159 // haridrAmizre'nne eko mukhyo raso rasavattA buddhiH prItiryasyAH / hAkinyAkhyAyA devyA rUpaM dhArayituM zIlamiti tathA // 159 // sahasradalapagrasthA srvvrnnopshobhitaa| brahmarandhre sahasradalaM padmaM tatra yAkinyAkhyA yoginI tiSThati / taduktam 'muNDavyomasthapane dazazatadalake kArNikAcandrasaMsthA retoniSThAM samastAyudhakalitakarAM sarvatovaktrapanAm / AdikSAntArNazaktiprakaraparivRtAM sarvavarNAM bhavAnI sarvAnnAsaktacittAM parazivarasikAM yAkinI bhaavyaamH|| iti / sahasradale padme tiSThatIti tathA / sarvairvarNaiH pATalazyAmaraktapItAdirUpairupazobhitA / citravarNeti yAvat / yadvA sarvANyakArAdikSakArAntAni varNA akSarANi yAsAM tAbhiramRtAdikSamAvatyantAbhiH paJcAzacchaktibhirupasamIpe daleSu zobhitA AvRtA anulomavilomarItyA zatasaMkhyAbhistAbhirdazavAraM daleSu sthitAbhiH parivRteti yAvat / upazabdasyoktaparibhASayA dazasaMkhyAbodhakatvAsambhavAcca / ata eva yoginInyAse dazavAraM tAsAM nyAsaM kecidicchanti / sarvAyudhadharA zuklasaMsthitA sarvatomukhI // 160 // ___ sarveSAmAyudhAnAM dharA dhArayitrI / 'sahasrANi sahasradhA bAhvostava hetaya' iti zruteH / zukle vIryAkhyadhAtau samyak tadabhimAnitvena sthitA / bhaviSyottarapurANe ramaNakAlInadhyAnavizeSa: zuklasaMjJaH kathitastatra sthitA vA / sarvataH sarvAsu dikSu mukhAni yasyAH sA / 'sarvato'kSiziromukhamitivacanAt // 160 // atha paribhASAyAM dvAtriMzannAmAni vibhajate hedArAH phalarekhArambhavivAde tamo'zosti / khedo dehe bhISmo deve vA vyathriliGgaphale // 21 // spaSTArthaH // 21 // haridrAmizritAnnasya ekA mukhyA rasikA rasajJA / rasikAyai iti / hAkinyAH rUpaM dhArayatIti sA | dhAriNyai iti // 159 // sahasradalapadmaM brahmarandhrasthaM yatra tiSThatIti sA / sthAyai iti // sarvairvarNeruktairAraktAdibhiH upazobhitA zobhamAnA / zobhitAyai iti // sarveSAmuktAnAM khaTvAGgAdInAmAyudhAnAM dharA / dharAyai iti // zukle zukladhAtau samyak sthitA / sthitAyai iti // sarvataH sarvadikSu mukhAni yasyAH sA / mukhyai iti // 160 // For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 lalitAsahasranAmastotram sarvodanaprItacittA yaakinymbaasvruupinnii| sarvaiH pAyasAdibhirharidrAnnAntairavizeSAdanyavidhairapyodanaiH prItaM tuSTaM cittaM yasyAH / yAkinyAkhyAyA ambAyAH svarUpamasyAH / evaM yoginIsvarUpatayA varNayitvA prakArAntarairapi varNayitumArabhate svAhA svadhA matirmedhA zrutismRtiranuttamA // 161 // svAhA svadhetyAdinA / 'svAhA devahavirdAne zrauSaTvauSaDvaSaTsvadheti kozAduddezyakadravyatyAgavacanau svAhAsvadhAzabdau / tadartharUpApi devyeva / taduktaM mArkaNDeyapurANe 'somasaMsthA haviHsaMsthAH pAkasaMsthAzca sapta yaaH| tAstvaduccAraNAdevi kriyante brhmvaadibhiH|| iti / anyatrApi yasyAH samastasuratA samudIraNena tRptiM prayAti sakaleSu makheSu devi / svAhAsi vai pitRgaNasya ca tRptihetu ruccAryase tvamata eva janaiH svadhA ca // asminpakSe'nayoravyayatvAt 'svAhAnamaH, svadhAnama' iti prayogaH / tanniruktiH prapaJcasAre 'sveti svarga sveti cAtmA pradiSTo hetyAhetI heti vidyAdgatiM ca / svargAtmA ca svAtmanA sAmazAkhA vahverjAyA hUyate yatra sarvam // ' iti / 'saiva te vAgityabravIditi taittarIyazrutau svAhApadasya svIyA vAgityartha uktaH / sAmabrAhmaNe svAhA katyakSaretyAdipraznAttaduttarANi ca zrUyante / eteSu nirvacaneSu pRSodarAdipraveza eva gatiH / evaM yAskasya niruktAvapi su Aheti svamAheti vetyAdau bodhyam / anye tvAhuH / suSThu AhUyate'nayeti vyutpattiH / 'anyebhyo dRzyata' iti DapratyayaH / svAn svakIyAn AjihIte gacchati svIyatvena samyagjAnAtIti vA ___ sarve: pAyasAdibhiruktairodanaiH prItaM santuSTaM cittaM yasyAH sA / cittAyai iti // yAkinyambAyAH svarUpamasyAH / svarUpiNyai iti // daivapitruddezyekadravyatyAgArthako svAhAsvadhAzabdau / tAdRzArtharUpatvAddevyAstadvAcyam, tayoravyayatvAtsvAhA svadhA ityeva caturthyantam / svAhA iti // svadhA iti // amitiravidyA tadrUpA / amatyai iti / medhA dhAraNavatI buddhiH, tadrUpA / medhAyai iti // zrutiH zrutirUpA / zrutyai iti // smRtiH smRtirUpA / smRtyai iti // na uttamaM vastu yasyAH sakAzAtsA / uttamAyai iti // 161 // For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 195 saubhAgyabhAskara-bAlAtapAsahitam svAhA / suSTha AM pitAmahaM jihIta iti vA / iyaJca vahnimUrteH zivasya bhAryA skandamAtA / taduktaM liGgapurANe 'svAhA vahnayAtmanastasya proktA pazupateH priyaa| SaNmukho bhagavAn devo budhaiH putra udaahRtH|| iti / vAyavIye'pi 'nAmnA pazupateyA tu tanuragnirvijaiH smRtA / tasya patnI smRtA svAhA skandazcApi sutaH smRtH|| iti / eSA ca mAhezvarapIThAdhiSThAtrI | 'svAhA mAhezvare pura' iti pApAt / suSThu AdhIyate'nayeti vA / suSThu aM viSNuM svAnvA dadhAti poSayatIti svadhA / asminpakSe 'svAhAyai namaH, svadhAyai nama' iti prayogaH / 'yanna vyeti tadavyaya miti AtharvaNazrutau na vyetItyasya liGgasaMkhyAkArakarUpAn sattvadharmAn gRhNAtIti vyAkhyAnena havirdAne'tharva eva tayorasatvArthakatvAt / amatiriti tryakSaraM nAma / avidyetyarthaH / no'lpArthakatvamAzritya vRttyAtmakajJAnarUpeti vA / vaidikanighaNTugato'yamamitizabdaH svAtmavijJAnaparatvena nairukte durgabhaTTena vyAkhyAtaH / tatraiva sthalAntare rUpaparatvenoktaH / yadvA pUrvokte sRSTikrame prAthamikI sRSTirabuddhipUrvA tadrUpA vA / kramaprAptatvAdbuddhipUrvakasRSTirUpApi devyevetyAha / medhA 'medhAsi devi viditAkhilazAstrasAre'ti ca / 'yA devI sarvabhUteSU medhArUpeNa saMsthiteti vacanAt / 'dhIrdhAraNAvatI medhe'tyAgnipurANavacanAcca buddhivizeSarUpA vA / 'medhA kAzmIramaNDala' iti padmapurANoktadevIrUpA vA / vedA manvAdismRtayazcaitadrUpA evetyAha zrutiH / smRtiH - 'Rco yajUMSi sAmAni tathaivAtharvaNAni ca / brahmaNaH sahajaM rUpaM nityaiSA shktirvyy|| iti kaurme / zravaNasmaraNAtmakajJAnarUpA vA / vAyupurANe tu 'vartamAnAnyatItAni tthaivaanaagtaanypi| smarate sarvakAryANi tenAsau smRtirucyate // ' ityuktam / devIpurANe tu- 'smRtiH saMsmaraNAdevI ti / yadapekSayottamamanyadvastu nAsti sAnuttamA / 'na tatsamazcAbhyadhikazca dRzyata' iti zruteH / 'na tvatsamo'styabhyadhikaH kuto'nya' iti smRtezca / devIbhAgavate tRtIyaskandhe'pi 'rudrahInaM viSNuhInaM na vadanti jnaastthaa| zaktihInaM yathA sarve pravadanti narAdhamam // For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 lalitAsahasranAmastotram iti / na nuttA parapreritA mA buddhiraizvaryaM vA yasyA iti vA / svatantrabuddhiH sahajaizvaryA ceti yAvat // 161 // ___ puNyakIrtiH puNyalabhyA punnyshrvnnkiirtnaa| puNyA puNyapradA kIrtiryasyAH / puNyaiH prAktanairlabhyA / uktaJca devIbhAgavate tRtIyaskandhe 'pazyanti puNyapujA ye ye vedAntAstapasvinaH / rAgiNo naiva pazyanti devI bhagavatIM zivAm // ' iti / puNye vihitakarmarUpe zravaNakIrtane yasyAH / SaSThyarthazcaritradvArakaH sambandhaH / pulomajArcitA bandhamocanI barbarAlakA // 162 // pulomato jAtayA indrANyArcitA / tathA ca devIbhAgavate SaSThaskandhe kathA smaryate / nahuSe svArAjyaM zAsati zakraprAptyarthamindrANyA bhagavatyArAdhiteti 'ityuktA sA tadA tena zakrapatnI sumAnasA / jagrAha mantraM vidhivagurordevyAH susAdhanam // vidyAM prApya gurordevI devIM tripursundriim| samyagArAdhayAmAsa balipuSpArcanaiH zubhaiH // ' ityAdi / bandhamAvidyakaM mocayati / kArAgRhAdapi mocayati / taduktaM harivaMze aniruddhena 'ebhirnAmabhiranyaizca kIrtitA hyasi zAGkari / tvatprasAdAdavighnena kSipraM mucyeya bandhanAt // avekSasva vizAlAkSi pAdau te zaraNaM vrje| sarveSAmeva bandhAnAM mokSANAM kartumarhasi // ityArabhya 'evaM stutA tadA devI durgA durgpraakrmaa| baddhaM bANapure vIramaniruddhaM vyamocayat // puNyA puNyapradA kIrtiryasyAH sA / kiitye iti // puNyaiH sukRtairlabhyA prApyA / labhyAyai iti // puNyaM puNyapradaM nAmAdInAM zravaNaM kIrtanaM yasyAH sA / kIrtanAyai iti // pulomajA indrANI tayA arcitA / arcitAyai iti // bandhaM ANavAdirUpaM mocayatIti sA | mocinyai igi // bandhurAH unnatAnatA alakA: cUrNakuntalA: yasyAH sA / alakAyai iti // 162 // For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 197 ityantam / evaM devIbhAgavate SaSThaskandhe ekAvalInAmikA rAjakanyA kAlaketunA dAnavena baddhA yazovatyA tatsakhyA svopAsitabhagavatImantrabalAnmociteti kathA smaryate sApyatrodAhartavyA / bandhurA unnatAnatA alakAzcUrNakuntalA yasyAH / barbarAlaketi tu sampradAyAgatapAThaH / barbarazabda: saMkucitAgrahrasvakezeSu rUDhaH / 'AnIlasnigdhabarbarakacAnA miti lalitAstavaratne prayogAt / barbareti pAThe'pi sa evArthaH / bAbaretyapabhraMzadarzanAcca vastuto'yameva bahusaMmataH pATho na bandhureti // 162 // vimarzarUpiNI vidyA viydaadijgtprsuuH| prakAzAtmakasya parabrahmaNaH svAbhAvikaM sphuraNaM vimarza ityucyate / taduktaM saubhAgyasudhodaye 'svAbhAvikI sphurattA vimarzarUpAsya vidyate shktiH| saiva carAcaramakhilaM janayati jagadetadapi ca saMharati // iti / sa eva rUpaM zaktirasyAH / vimarzo vAcaka: zabdo vA sa eva rUpaM nirUpakaM nirUpyaM cAsyAH / taduktaM mAtRkAviveke 'vAcakena vimarzena vinA kiMvA prakAzyate / vAcyenApi prakAzena vinA kiMvA vimRzyate // tasmAdvimarzo visphUrtI prakAzaM samapekSate / prakAzazcAtmano jJAne vimarza samapekSate // iti / mokSapradajJAnasvarUpatvAdvidyA / 'vidyAsi sA bhagavatI paramA hi devI ti devImAhAtmyAt / tathA ca gauDapAdIyaM sUtram-'saiva vidyeti / caitanyasvarUpAzaktiriti pUrvasUtropasthitAyAH zaktestatpadena parAmarzaH / tejoniSThakalAvizeSarUpA vA / tallakSaNaM ca zaivatantre 'mAyAkAryavivekena vetti vidyApadaM yyaa| sA kalA paramA jJeyA vidyA jJAnakriyAtmikA // iti / viyadyoma Adiryasya tajjagatprasUte / 'Atmana AkAzaH sambhUta' ityaadishruteH| vimarzaH prakAzarUpasya cidAtmanaH antaHsaMrambharUpA kriyAzaktiH / saH rUpaM svabhAvaH asyAH / rUpiNyai iti // vidyA mokSasAdhanajJAnarUpiNI / vidyAyai iti // viyadAkAzAdiryasya tasya jagataH prasUrjananI / jagatprasave iti // For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 198 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmastotram sarvavyAdhiprazamanI sarvamRtyunivAriNI // 163 // sarveSAM vyAdhInAM jvarAdirUpANAM prazamanI nAzakAraNam / apamRtyukAlamRtyvAdirUpasarvamRtyUnnivArayati / 'jJAtvA devaM mRtyumukhAtpramucyata iti zruteH // 163 // agragaNyA'cintyarUpA kalikalmaSanAzinI / sarvasya jagato mUlakAraNatvAdagre prathamato gaNyA gaNayitumarhA / gaNaM labdhI gaNyA / agre ca sA gaNyA ceti vA / 'dhanagaNaM labdheti yatpratyayaH / guNasamparka - zUnyatvAdacintyaM cintayitumazakyaM rUpamasyAH / kaliyuge kalmaSAdhikyasyAvazyakatvAttannAzamanyasAdhyameSaiva karoti / taduktaM kUrmapurANe 'zamAyAlaM jalaM vahnestamaso bhAskarodayaH / zAntyai kaleraghaughasya devInAmAnukIrtanam // ' iti / 'kRtasyAkhilapApasya jJAnato'jJAnato'pi vA / prAyazvitaM paraM proktaM parAzakteH padasmRtiH // ' iti brahmANDapurANe'pi | kAtyAyanI kAlahantrI kamalAkSaniSevitA // 164 // kato nAmarSiH tasyApatyaM strItyarthe gargAditvAdyaJi kAtyaH tataH sarvatra lohitAdikatantebhya iti SphaH / SitvAnGIS / sarvadevatejaH samUhAtmikAyA devyA iyaM saMjJA / taduktaM vAmanapurANe 'taccApi tejo varamuttamaM mahannAmnA pRthivyAmabhavatprasiddham / kAtyAyanItyeva tadA babhau sA nAmnA ca tenaiva jagatprasiddhA // iti / iMyaJca oDyAnapIThAbhimAninI / taduktaM kAlikApurANe 'kAtyAyanI coDDiyAne kAmAkhyA kAmarUpake / pUrNezvarI pUrNagirau caNDI jAlandhare smRtA // iti / devIpurANe tu 'kaM brahma kaM ziraH proktamazmasAraM ca kaM matam / dhAraNAdvAsanAdvApi tena kAtyAyanI matA // bhaktAnAM sarvavyAdhIn prazamayatIti sA / prazamanyai iti // sarvAn mRtyUn mRtyu tatkAraNakAmAdIMzca nivArayatIti sA / nivAriNyai iti // 163 // agre vastUnAM gaNanArambhe sarvotkRSTatvAnmUlakAraNatvAcca gaNyA gaNayituM yogyA / gaNyAyai iti // malinacitaiH cintitumazakyaM rUpaM yasyAH sA / rUpAyai iti // kale yugasya sambandhikalmaSapAtakaM atiprabalamapi nAzayatIti sA / nAzinyai iti // oDyANapIThAbhimAninI kAtyAyanI, tadrUpA / kAtyAyinyai iti // kAlasya mRtayorhantrI nAzinI | hantryai iti // kamalAkSo viSNustena nitarAM sevitA / sevitAyai iti // 164 // For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 saubhAgyabhAskara-bAlAtaphAsahitam ityuktam / kAlasya mRtyorhantrI / 'jJaH kAlakAlo guNI sarvavidya' iti zruteH / kamalAkSeNa viSNunA nitarAM sevitopAsitA / uktaJca padmapurANe 'indranIlamayIM devIM viSNurarcayate sadA / viSNutvaM prAptavAstena ...................' ityAdi // 164 // tAmbUlapUritamukhI daaddimiikusumprbhaa| tAmbUlena pUritaM mukhaM yasyAH / asti phalavirahitaH puSpamAtrazAlI dADimItvavyApyajAtimAn vRkSavizeSastasya kusumasyeva prabhA yasyAH / ___mRgAkSI mohinI mukhyA mRDAnImRgasyevAkSiNI yasyAH / mohayatIti mohinI / taduktaM laghunAradIyapurANe 'yasmAdidaM jagatsarvaM tvayA sundari mohitam / mohinItyeva te nAma svaguNotthaM bhaviSyati // iti / athavA amRtamathane yadviSNunA mohinIrUpaM dhRtaM pravarAnadItIre nivAsapure nivasati tadasyA evAbhedabhAvanayA vyaktimApannam / taduktaM brahmANDapurANe 'Adau prAdurabhUcchaktirbrahmaNo dhyaanyogtH| prakRti ma sA khyAtA devaanaamissttsiddhidaa|| dvitIyamudabhUdUpaM prvRtte'mRtmnthne| sarvasammohajanakamavAGmanasagocaram // yadarzanAdabhUdIzaH sarvajJo'pi vimohitH|' ityAdi / tatraivAdhyAyAntare mohinIrUpaM prakramya 'yaddhyAnavaibhavAllabdhaM rUpamadvaitamadbhutam / tAmevAnanyamanasA dhyAtvA kiJcidvihasya sa // ityAdi / mukhe sarvAdau bhavA mukhyA / 'ahamasmi prathamajA Rtasyeti zruteH / 'mRDa sukhane / 'janasukhakRte sattvodriktau mRDAya namo nama' iti zivarahasyAt / sukhapradasya mRDasya paramazivasya patnItyarthe AnugAgamaviziSTo GIS / tAmbUlena pUritaM mukhaM yasyAH sA / mukhyai iti // dADimasya yatkusumaM tasyeva prakRSTAbhA aGgakAntiryasyAHsA / prabhAyai iti // ____ mRgasya hariNasyevAkSiNI yasyAH sA / akSya iti // duSTAn mohayati bhrAmayatIti sA / mohinyai iti // mukhye sarvAdau bhavA mukhyA / mukhyAyai iti // mRDasya zivasya strI iti / mRDAnyai iti // For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 200 www.kobatirth.org lalitAsahasranAmastotram atha paribhASAyAmekatriMzatpadAni vibhajate zambhorbhAle majjajjIvAbhedAccare tryaGghriH // bhavadRDhabhaNDo mando gauNArdhaM bhUzilASADhe // 22 // - mitrarUpiNI // 165 // mitrANAM sUryANAmiva rUpamasyAH / 'suhRtsvarUpeti vA || 165 // nityatRptA bhaktanidhirniyantrI nikhilezvarI / Acharya Shri Kailassagarsuri Gyanmandir nityaM sarvakAlaM tRptA / nityena svarUpAnandena vA tRptA / bhaktAnAM nidhiriva / kAmapUrakatvAt / nAtra pAkSiko'pi nidhyai nama' iti prayogaH / jaganniyAmakatvAnniyantrI | nikhilasya kRtsnaprapaJcasyezvarI / maitryAdivAsanAlabhyA mahApralayasAkSiNI // 166 // maitrIkaruNAmuditopekSA ceti catasro vAsanAH / sukhiSu maitrI duHkhiSu karuNA puNyeSu muditA pApiSUpekSeti vyavasthitA iti viSNubhAgavate prasiddhAH / etAzcattasya zodhikAH / taduktamabhiyuktaiH vidhAya 'maitryAdicittaparikarmavido klezaprahANamiha labdhasabIjayogAH / khyAtiM ca sattvapuruSAnyatayAdhigamya vAJchanti tAmapi samAdhibhRto niroddhum // ' iti / tathA ca yogasUtramapi - 'maitrIkaruNAmuditopekSANAM sukhaduHkhapuNyApuNyaviSayANAM bhAvanA- tazcittaprasAdanamiti / iha sukhAdizabdaistadvantaH pratipAditA iti rAjamArtaNDaH / maitryAdibhizcatasRbhirvAsanAbhirlabhyA / paramazivasya mahApralayakAlIne tANDave brahmaviSNvAderapi nAzAttadaiSaiva tatsAkSiNI / uktaJca 'kalpopasaMharaNakalpitatANDavasya devasya khaNDaparazoH parabhairavasya / mitrasya sUryasyeva rUpam asyAH sA / rUpiNyai iti // 165 // nityaM sarvadA tRptA tRptamatI / tRptAyai iti // bhaktAnAM iSTArthadAne nidhiH zevadhi: / nidhaye iti || jaganniyAmakatvAnniyantrI / niyantryai iti // nikhilasya jagata IzvarI svAminI / Izvaryai iti // maitrI AdiryAsAM karuNAmuditazAntAnAM vAsanAnAM cittavRttInAM tAbhirabhyastAbhirlabhyA / labhyAyai iti // mahApralayasya AtyantikajagannAzasya sAkSibhUtAM / sAkSiNyai iti // 166 // For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 201 saubhAgyabhAskara-bAlAtapAsahitam pAzAGkazaikSavazarAsanapuSpabANaiH sA sAkSiNI vijayate tava mUrtirekA // iti / gurukalAyAmapi 'surendrarudrapadmajAcyutAdayo'pi ye mRtervazaMvadA na tastriyaH suvaasiniipdspRshH| mahezvarasya mRtyughasmarasya sAkSiNI tu yA sumaGgalIriyaM vadhUrimA sameta pazyate // iti // 166 // parAzaktiH parAniSThA prajJAnaghanarUpiNI / dehe dazamadhAtuH parAzaktirityucyate / taduktaM kAmikAgame 'tvagasRGmAMsamedosthidhAtavaH shktimuulkaaH| majjazuklaprANajIvadhAtavaH zivamUlakAH // navadhAturayaM deho navayonisamudbhavaH / dazamI dhAturekaiva parAzaktiritIritA // iti / yadvA parotkRSTA zaktiH / zaktimAtrasvarUpatvAdevotkarSaH 'anyebhyo'pi dRzyata' iti dIrghaH / 'parAsya zaktirvividhaiva zrUyata' iti zrutiH / laiGge'pi 'yasya yasya padArthasya yA yA zaktirudAhRtA / sA sA vizvezvarI devI zaktaH sarvo mheshvrH|| zaktimantaH padArthA ye te vai sarvavibhUtayaH / padArthazaktayo yAyAstAstA gaurI vidurbudhAH // iti / parA niSThA utkRSTA samAptirjJAnavizeSarUpA / sarvakarmaNAM sarvajagatAM cAtraiva samApteH / uktaJca gItAsu- 'sarva karmAkhilaM pArtha jJAne parisamApyata' iti / sa ca jJAnavizeSaH sUtagItAyAmukta: 'zAstrAcAryopadezena tarkeH zAstrAnusAribhiH / sarvasAkSitayA''tmAnaM samyanizcitya susthirH|| svAtmano'nyatayA bhAtaM smstmvishesstH| svAtmamAtratayA buddhvA punaH svAtmAnamadvayam // zuddhaM brahmeti nizcitya svayaM svAnubhavena ca / nizcayaM ca svacinmAtre vilApyAvikriye'dvaye // parA utkRSTA zaktiH / parasyai zaktyai iti // parA utkRSTA niSThA svarUpe sthitiH, tadrUpA / parasyai niSThAyai iti // prajJAnasya zuddhasaMvido ghanaM ekarasaM rUpam asyAH / rUpiNyai iti / For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 202 www.kobatirth.org lalitAsahasranAmastotram vilApanaM ca cidrUpaM buddhvA kevalarUpataH / svayaM tiSThedayaM sAkSAdbrahmavitpravaro muniH // IdRzIyaM parA niSThA zrautI svAnubhavAtmikA // ' Acharya Shri Kailassagarsuri Gyanmandir iti / atra parasyai zaktyai nama iti / parAyai niSThAyai nama ityAkArakaH prayogaH / 'agnaye pavamAnAyeda'mityAdAvivobhayatra caturthyantatAyA nyAyasiddhatvAt / 'parAzaktimitraM numaH paJcavaktramiti bhagavatpAdAnAM prayogAdyadyekaM padaM tadA parAzaktyai nama ityeva prayujya- tAm / parA mantrasya yA zaktistadrUpetyarthaH / prakRSTena vRttibhinnena nityena jJAnena ghanaM nirantaramavidyAlezenApyaspRSTaM rUpamasyAH / tathA ca kANveSu zrUyate - 'sa yathA saindhavaghano'nantaro'bAhyaH kRtsno rasaghana evaivaM vA are'yamAtmAnantaro'bAhyaH kRtsnaH prajJAnaghana eveti / mAdhvIpAnAlasA mattA mAtRkAvarNarUpiNI // 167 // mAdhvIzabdaH paripanthizabdavacchAndaso'pi loke prayujyate / 'svabrahmabhAvahantrI sAdhuvinindyAM surAM ca saraNiM ca / ahaha kathaM nu bhajadhye mAdhvIM gauDIM ca mohinIM mandA // ' iti / tena 'chandasi paripanthiparipariNAvitivat 'RtvyavAstvyavAstvamAdhvIhiraNyayAni chandasItyapi prayogavazAdbhASAsamuccayaparaM sUtraikadezAMze vyAkhyeyam / chAndasatve'pi vA nAtra duSyati / mAdhvyA drAkSAjanyamadirAyAH pAnenAlasA | antarekaniSThatayA zItalA / ata eva matteva mattA yadvA macchabdo'hamarthakastasya bhAvo mattA / parazivaniSThaparAhantArUpetyarthaH / mAtRkA akArAdikSakArAntAstAsAM varNAH zuklAdirUpANi tAnyeva rUpaM svarUpamasyAH / tAni ca sanatkumArasaMhitAyAm 'akArAdyAH svarA dhUmrAH sindUrAbhAstu kAdayaH / DAdiphAntA gauravarNA aruNAH paJca bAdayaH lakArAdyAH kAJcanAbhA hakArAntyau taTinnibhau / ' iti / tantrAntare tu - 'sphaTikAbhAH svarAH proktAH sparzA vidrumasannibhAH / yAdayo nava pItAH syuH kSakArastvaruNo mataH // iti / sarve varNAH zuklA ityapi kvacit / mAtRkAviveke tu- 'akAraM sarvadevatyaM raktaM sarvavazaGkara'mityAdinA pratyakSaraM varNavizeSa uktaH / yadvA ekapaJcAzanmAtRkAvarNA eva mAdhvyA madirA sadRzAnandarasya pAnenAsvAdanena alasA bAhyavyApAravirahitA / alasAyai iti // ata eva mattA madavatIva sthitA / mattAyai iti // mAtRkAvarNAnAM akSarANAM rUpaM svarUpaM asyAH / rUpiNyai iti // 167 // For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 203 rUpamasyA iti / athavA varNA eva rUpA nirUpakA vAcakA yasyAH / taduktaM yajJavaibhavakhaNDe 'yathA parataraH zambhurdvidhA zaktizivAtmanA / tathaiva mAtRkAdevI dvidhAbhUtA satI svayam // ekAkAreNa zaktestu vAcikA cetareNa tu / zivasya vAcikA sAkSAdvidyeyaM padagAminI // iti / akArAdayaH zrIkaNThAdivAcakAH pUrNodaryAdivAcakAzcetyasyArtha uktastaTTIkAyAm | akSamAlAsvarUpiNIti vA / uktaJca jJAnArNave 'akAraH prathamo devI kSakArontyastataH param / akSamAleti vikhyAtA mAtRkAvarNarUpiNI // zabdabrahmasvarUpeyaM zabdAtItaM tu japyate / iti / mAtRkAvarNAn rUpayati janayatIti vA / anuttarAkhyazivasyecchAzaktyA yogAdikrameNa varNotpattiprakAra: saubhAgyasudhodaye draSTavyaH / mAtRkAvarNAnAmeva zrIcakrAtmakatvaM mAtRkAviveke SaSThe paTale vistareNa pratipAditam / ata eva sanandanasaMhitAyAM mAtRkAcakrayoraikyavibhAvanaM kailAsaprastAra iti vyavahRtaM tAdRzarUpavatIti vA / pracaNDAjJeti vakSyamANanAmnoranyayorvaikyamurIkRtya 'skandotpAdena mAtRke ti devIpurANe niruktadarzanAcca mAtRketyavarNarUpiNIti ca nAmadvayaM suvacam // 167 // mahAkailAsanilayA mRnnaalmRdudoltaa| mahAkailAso nAma kailAsAdatIva parato lokaH paramazivAvAsasthAnatvena zivapurANAdau prasiddhaH / pUrvanAmoktAbhedabhAvanAvizeSo kailAsaH / 'etatkailAsasaMjJaM -padamakalapadaM bindurUpI svarUpI yatrAste devadeva' ityAditripurAsArokterbrahmarandhrasthasahasrArameva vA kailAsaH / sarvAzanyAditAdAtmyanityAtAdAtmyAkhyaprastArAntarApekSayottamatvAnmahAn / sa eva nilayo ysyaaH| mRNAlaM bisatantuH tadvanmRddhyo dolatA yasyAH | ____mahanIyA dayAmUrtirmahAsAmrAjyazAlinI // 168 // pUjyatvAnmahanIyA / dayaiva mUrtiH svarUpaM yasyAH / mahAkailAsAdhipatyaM mahAsAmrAjya tacchAlinI // 168 // mahAkailAsaH parazivasthAnaM sa nilayo yasyAH sA | nilayAyai iti // mRNAlaM visaM tadvat mRdayaH dorlatA bhujalatA yasyAH sA / latAyai iti || mahanIyA sarvapUjyA / mahanIyAyai iti // dayaiva mUrtiH zarIraM yasyAH sA / mUtya iti // mahAsAmrAjyamakhilajagadaizvaryaM tacchAlinI tadvatI / zAlinyai iti // 168 // For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 lalitAsahasranAmastotram AtmavidyA mahAvidyA zrIvidyA kAmasevitA / AtmajJAnarUpatvAdAtmavidyA / AtmASTAkSaramantrarUpA vA / ata eva mahAvidyA / mahatI ca sA vidyA ca / sarvAnarthanivArakatvAnmahattvam / navadurgAvidyAyA api mahAvidyeti saMjJA tadrUpA vA / zrIvidyA paJcadazIsvarUpA / uktaJca viSNupurANe 'yajJavidyA mahAvidyA guhyavidyA ca zobhane / AtmavidyA ca devi tvaM vimuktiphldaayinii| AnvIkSikI trayI vArtA daNDanItistvameva ca // iti / atra vyAkhyAtAraH / karmavidyA vizvarUpAdyupAsanA mantravidyA brahmavidyA ceti vidyApadacatuSTayArthaH / vArtA zilpazAstrAyurvedAdiH / daNDanItI rAjanItiriti / kAmo mahAkAmezastena sevitopAsitA / yadvA / kAmo'naGgastena sevitA syUtA / 'sIvanaM sevanaM syUti riti kozAt / zrUyate cAruNopaniSadi- 'putro nirRtyA vaidehaH / acetA yazca cetanaH / sa taM maNimavindat / so'naGgalirAvayavat / so'grIvaH pratyumuJcat / so'jihvo asazcata / nainamRSi viditvA nagaraM pravizet / yadi pravizet mitho caritvA pravizet / tatsambhavasya vratamiti / nirRtyA lakSmyAH putro vaideho videho'naGgo manmathaH anaGgatvAdevAcetA netrAGguligrIvAjihvArahitazca so'ndho maNiM vidyAratnamavindat / tata Avayad asIvyat / tato grIvAyAM dhRtavAnAsvAditavAMzca / tena mantradraSTutvAdayamevarSiH / asya jJAnottaraM nagare bAhyacakre pravezaH / pUjATopo vyarthatvAtkRtakAryatvAcca na kAryaH / yadi sarvathA pUjanecchA tadA zivazaktisAmarasyAtmakaM mithunIbhAvaM vijJAya kuryAt / tatsAmarasyameva cittasambhavasya manmathasya rahasyataraM vratamiti zrutyarthaH / zivazaktisAmarasyamavijJAya kriyamANaM pUjanaM na tathA phalatIti tAtparyArthaH / zrISoDazAkSarIvidyA trikUTA kAmakoTikA // 169 // SoDazAnAmakSarANAM samAhAra: SoDazAkSarI / zrIyuktA ca sA SoDazAkSarI ca sA vidyA ceti tathA / yadyapi gauDapAdIyasUtramapyavidyASTAviMzativarNaviziSTeti paThyate tathApi tatratya kUTatrayasya paJcadazAkSararUpatayA vibhajya gaNanAbhiprAyamityavirodhaH / zrIti SoDazamakSaraM yasyAM tAdRzI ca sA vidyA ceti vA / gaurAdyantargatasya Atmano vidyA vijJAnarUpA / vidyAyai iti // ata eva mahatI sarvotkRSTA vidyA / vidyAyai iti // zrIvidyA saubhAgyarUpA vidyA / vidyAyai iti || kAmena manmathena sevitA / sevitAyai iti // __ zrImatI sarvapUjyA SoDazAkSarIrUpavidyA yasyAH sA / vidyAyai iti // trINi vAgbhavAdIni kUTAni yasyAH sA / kUTAyai iti // kAmAnAM koTi: yasyAH saundaryopamAbhUtAH sA / koTikAyai iti // 169 // For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 205 pippalyAderAkRtigaNatvAnDoS / trayANAM brahmAdInAmavasthApIThalokaguNAdInAM vA kUTaM samUho yasyAm / vAgbhavAdikUTatrayAbhinnA vA / kAmaH paraziva eva koTirekadezo yasyAH saiva kAmakoTikA | zivazaktisAmarasyaparabrahmarUpatvAt // 169 // kaTAkSakiGkarIbhUtakamalAkoTisevitA / kaTAkSasya dRgekadezapAtasya kiGkarIbhUtAbhiH kamalAnAM lakSmINAM koTibhiH sevitaa| yasminnISadavalokanaM taM pAreparArdhaM lakSmyo vRNata iti tAtparyam / ziraHsthitA candranibhA bhAlasthendradhanuSprabhA // 170 // zirasi brahmarandhre gururUpatayA sthitA / brahmarandhrasyAdhobhAge candro'sti sa ca vidyAtRtIyakUTAtmaka ityAzayenAha / candranibhA bhAlahRllekhA bindurUpeNa tiSThatIti bhAlasthA / taduparyardhacandrarUpeNa tiSThatIti dyotanAyAha / indradhanuSprabhA / uktaJca nityAhRdaye 'dIpAkAro'rdhamAtrazca lalATe vRtta iSyate / ardhacandrastathAkAraH pAdamAtrastadUrdhvataH // iti // 170 // hRdayasthAhRdaye dhyeyatvena tiSThatIti tathA / yadvA parAbIjaM hRdayamityucyate / 'prabhuhRdayajJAtuH pade pade sukhAni bhavantIti kalpasUtre prayogAt / paramezvarahRdayAkhyopaniSadeva vA hRdayenocyate / tatrAntaryAmitayA pratipAdyatayA vA tiSThati / athavA hRdayasya sarvajagabIjatvAttatra jagadrUpeNa sthitA / taduktamanuttaratriMzikAzAstre 'yathA nyagrodhabIjasthaHzaktirUpo mhaadrumH| tathA hRdayabIjasthaM jagadetaccarAcaram // iti / kaTAkSasya dRgekadezapAtasya kiGkarIbhUtA: AjJAkaryaH tAbhiH kamalAkoTibhiH sevitA sadAzivAdayo yasyAH sA / sevitAyai iti // vidyAyA vAgbhavAdikUTatrayaM turIyakUTaM ca mUlAdhArAnAhatAjJAbrahmarandhreSu krameNa agnisUryendradhanuHpUrNacandranibhaM bhAvanIyamiti tantraprasiddham, tadetatsaptabhirnAmabhirAha / ziraHsthitA brahmarandhre sthitA / sthitAyai iti // candrasya pUrNacandrasyeva nitarAM bhA kAntiryasyAH sA / nibhAyai iti // phA (bhA)le AjJAcakre tiSThatIti sA | phA(bhA)lasthAyai iti // indradhanuriva prabhA yasyAH sA | prabhAyai iti // 170 // hRdaye anAhate tiSThatIti sA / hRdayasthAyai iti // For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 lalitAsahasranAmastotram atha paribhASAyAM paJcatriMzatpadAni vibhajate bhedabhuvi tryaMghribhuvo guNagaNajAdhaM vibhejerdham / bhargo ropeNaiko mUlagurordaNDamuNDazilA // atraikapadenaikAdazAkSaramekaM nAmetyarthaH // 23 // -raviprakhyA trikoNAntaradIpikA / hRdaye tAvatsUryamaNDalamasti tacca vidyAdvitIyakUTamityAzayenAha- raviprakhyA / nibhaprakhyazabdau sAdRzyaparAvapIha tRtIyadvitIyakUTayostadabhedAdabhedaparau / svasminneva mAdRzaH puruSa iti vyavahAradarzanAt / sUryasamAnakAntimatIti vA / mUlAdhArapadmakarNikAmadhye trikoNamasti / tadantaragnimaNDalam / tacca prathamakUTasvarUpaM tadetadAha / trikoNasyAntare madhye dIpavaddIpikA tadabhinnetyarthaH / taduktaM tantrarAje 'nityAnityodite mUlAdhAramadhye'sti pAvakaH / sarveSAM prANinAM tadvaddhRdaye ca prbhaakrH|| mUrdhani brahmarandhrAdhazcandramAzca vyavasthitaH / tattrayAtmakameva syAdAdyA nityA trikhaNDakam // iti / athavA pUrvoktaM ravitulyatvamupamAnopameyaniSThayorvastuto bhinnayorapi dharmayo: zleSabhittikAbhedAdhyavasAyenaikIkurvansAdhAraNadharma nirdizati-trikoNeti / devIpakSe tu pUrvayojanaiva / ravipakSe yathA / meruM pradakSiNIkurvan raviraSTakoNAtmakasya merostrIstrIneva koNAnavabhAsayati / tathAhi- 'indrapure madhyAhna sUrye sthite saumyayAmyapurayostamayodayau / evaM koNatrayatayA sthitaM puratrayameva bhAsayati / IzAgnikoNI tu trikoNarekhAmadhyapatitAviti tadbhAsanamarthAyAtam / Ize tadAnIM tRtIyo yAmaH / Agneye tu prathamo yAmaH / evaM diktrayaM madhyapatitatvAdvidigdvayaM ca bhAsayati / agnipure yadA madhyAhne'stastaddezanirRtyorastamayodayau / indrayamapurayostRtIyaprathamayAmau / evaM SaTkoNatrayatayA sthitaM vidiktrayaM tadrekhAsthAnApannaM digdvayaM ca bhAsayati / evaM yAmyAdipureSu madhyAhnakAla Uhyam / taduktaM viSNupurANe 'zakrAdInAM pure tiSThan spRzatyeSa puratrayam / trikoNau dvau vikoNasthastrInkoNAnve pure tathA // iti / svAvasthitikoNa ekaH / svadakSiNavAmakoNau dvau / evaM trIn koNAn tadantare ca tanmadhyasthite svadakSiNavAmarekhe ceti purapaJcakaM dIpayati prakAzayatIti trikonnaantrdiipikaa| raviriva prakarSeNa sthAnaM prakAzo yasyAH sA / prakhyAyai iti // trikoNasya mUlAdhAramadhyasthitasya antare madhye dIpikeva sthitA / dIpikAyai iti // For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 saubhAgyabhAskara-bAlAtapAsahitam dAkSAyaNI daityahantrI dakSayajJavinAzinI // 171 // dakSasya kanyA dAkSAyaNI / lohitAditvAtSphaH / azvinyAdirUpA vA / 'dAkSAyaNI tvaparNAyAM rohiNyAM tArakAsu ceti vizva : / darzapUrNamAsayorAvRttirdAkSAyaNayajJapadenocyate tadrUpA vA / daityAnAM bhaNDAsurAdInAM hantrI / dakSo dvividha:- ekaH prajApatitvena prasiddhaH , anyo mAnuSo rAjA tasyaivAvatAravizeSaH / ubhayorapi yajJaM vinAzayituM zIlamasyAH / tAcchIlye NiniH / zivakRte'pi yajJanAze devyA nimittatvAtkartRtvavyapadezaH / taduktaM brahmapurANa-vAyupurANayoH - 'abhivyAhRtya saptarSIn dakSaM so'bhyazapatpunaH / bhavitA mAnuSo rAjA cAkSuSasya tvamanvaye // prAcInabarhiSaH pautraH putrazcaiva prcetsH| dakSa ityeva nAmnA tvaM mAriSAyAM janiSyasi // kanyAyAM zAkhinAM caiva prApte vai cAkSuSAntare / ahaM tatrApi te yajJaM hanmi devyAH priyepsayA // iti / yadyatropAntyasvaro'kAraH paThyate tadA vinAzanazabdAllyuDantAnDIp / ikArapAThe tu NinyantAt / evamanyatrApyUhyam // 171 // iti bhAskararAyeNa kRte saubhAgyabhAskare / SaSThena zatakenAbhUtsuSumNA saptamI kalA // 600 // // iti zrIsaubhAgyabhAskarAbhikhye lalitAsahasranAmabhASye SaSThazatakaM nAma saptamIkalA // 7 // dakSasyApatyaM strI / dAkSAyaNyai iti // daityAnAM hananaka: / hantrya iti // dakSasya yajJo makhaH, taM vinAzayatIti sA | vinAzinyai iti // 171 // For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptakazatakaM nAma aSTamI bhogadA kalA darAndolitadIrghAkSI darahAsojjvalanmukhI / daramISadyathA syAttathA AndolitAni caJcalAni dIrghANi AkarNAntikavizrAntInyakSINi yasyAH / yadvA daraM bhayamAndolitamasthirIkRtaM nAzitaM yaistAdRzAni dIrghAkSINi yasyAH / kaTAkSapAtamAtreNa bhayanAza itiyAvat / darahAseneSatsmitenojjvalacchobhamAnaM mukhaM yasyAH / / gurumUrtirguNanidhiomAtAguhajanmabhUH // 172 // gurureva mUrtiH zarIraM yasyAH / ataeva sundarItApinIye zrUyate 'yathA ghaTazca kalaza: kumbhazcaikArthavAcakAH / tathA mantro devatA ca guruzcaikArthavAcakAH // iti / gurupadaniruktirapi zaktirahasye- 'gurastvandhakAraH syAdrukArastanivartaka' iti / anyatrApi 'gukAraH saditi prokto rukAro jJAnavAcakaH / brahmajJAnaikarUpatvAd gururityabhidhIyate // iti / 'tAmicchAvigrahAM devIM gururUpAM vibhAvayediti nityAhRdaye'pi / guNAnAM nidhi: zevadhiH / 'karmaNyadhikaraNe ceti kiH / sattvAdiguNAnAM sattvatvAdijAtibhistritve'pi vyaktyAnantyamiti * sAMkhyasiddhAntAt / ata eva sAMkhyapravacanasUtram- 'laghutvAdidharmeranyonyaM sAdharmya vaidhayaM ca guNAnA mityupapadyate / sattvAdayazca dravyatve'pi puruSopakaraNatvAdguNA ityucyante / IdRzAnAM guNAnAM nidhirvA / yadvA guNA vyUharUpA nidhisaMkhyA yasyAH / navavyUhAtmakatvarUpaguNavatIti yAvat / yadAhuH-'navavyUhAtmako devaH parAnandaH parAtmakaH' iti / daramISadAndolitAni capalAni akSINi yasyAH sA / akSya iti // darahAsena mandasmitena ujjvacchobhamAnaM mukhaM yasyAH sA / mukhyai iti // gurureva mUrtiH zarIraM yasyAH sA / mUtya iti // guNAnAM saundaryasauzIlyAdInAM nidhiH zevadhi / nidhaye iti // gavAM vAcAM vedAdInAM mAtA jananI / mAtre iti // guhasya skandasya janmana utpatterbhUH sthAnam / bhuve iti // 172 / / For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 'kAlavyUhaH kulavyUho nAmavyUhastathaiva ca / jJAnavyUhastathA cittavyUhaH syAttadanantaram // nAdavyUhastathA binduvyUhaH syAttadanantaram / kalpAvyUhastathA jIvavyUhaH syAditi te nava // ' Acharya Shri Kailassagarsuri Gyanmandir iti ca / etallakSaNAni ca saundaryalaharyAm- 'tavAjJAcakrastha 'miti zlokavyAkhyAnAvasare lallena prapaJcitAni / yadvA / guNo rajjuH sA ceha naukAbandhanI vaTIrikAnAmnI lakSaNayA gRhyate / sA nitarAM dhIyate'syAmiti guNanidhiH / evaM hi mAtsyakAlIpurANayoH kathA smaryate / pralayakAle manunA bhagavadAjJAnusAreNa sarvANi bIjAni RSIMzca naukAyAM nivezya matsyAvatArasya bhagavataH zRGge sA naukA rajjvA baddhA / sA rajjurambayAdhiSThitA satI dADhamApeda iti / taduktam 'navayojanadIrghA tu yAmatrayasuvistRtAm / kuruSva carmaNA tUrNaM bRhatImirikAvaTim // jagaddhAtrI mahAmAyA lokamAtA jaganmayI / dRDhayiSyati tAM rajjuM na truTyati yathA tathA // iti / anekArthadhvanimaJjarI ca iti manuMprati viSNorvacanena / tatraiva sthalAntare - 'yoganidrA jagaddhAtrI samAsIdadvaTIrikA'miti / gavAM dhenUnAM mAtA surabhirUpA / sambhavanto'nye'pi gopadasyArthA vAgAdayo grAhyAH / tathA ca vizvaH 'gauH svarge vRSabhe razmau baje candramasi smRtaH / aJjanInetradigbANabhUvAgvAriSu gaurmatA // 'bANe vAci pazau bhUmau dizi razmau jale'kSiNi / svarge mAtari vajre'gnau mukhe satye ca godhvaniH // iti // 172 // 209 iti / guhasya skandasya janmabhUrutpattisthAnam / yadvA 'guhU saMvaraNa' iti dhAtora - vidyAsaMvRtA guhA jIvAH teSAM janmasthAnam / 'yathAgneH kSudrA visphuliGgA vyuccrntiityaadishruteH| yAjJavalkyasmRtirapi - 'niHsaranti yathA lohapiNDAttaptAtsphuliGgikAH / prabhavanti hi // sakAzAdAtmanastadvadAtmAnaH For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 lalitAsahasranAmastotram devezI daNDanItisthA daharAkAzarUpiNI / devAnAM brahmaviSNavAdInAmIzI IzvarI / daNDanItAvarthazAstre tiSThati iti tathA / nItizAstroktajJApi devyeveti yAvat / taduktaM devIpurANe 'nayAnayagatA~llokAnavikalpe niyojanAt / daNDanAhamanAdvApi daNDanItiriti smRtA / / iti / daharamalpamAkAzaM hRdayakuharavarti tadeva rUpamasyAH / 'dahara uttarebhyaH , ityuttaramImAMsAdhikaraNe, 'atha yadasminbrahmapure daharaM puNDarIkaM vezmadaharo'sminnantarAkAzastasminyadantastadanveSTavya miti zrutau daharAkAzasyaiva parabrahmatvanirUpaNAt / pratipanmukhyarAkAntatithimaNDalapUjitA // 173 // pratipattithirmukhyA AdyA yasmin rAkA pUrNimAtithirante yasmistasmistithimaNDale paJcadazatithisamUhe pUjitA / tithibhedena pUjAbhedasya tantreSu kathanAttAdRzaprakAravizeSairarcitetyarthaH / yadvA pratipadAkAzabdau kAmezvarIcitrAparau / tithizabdo nityAparaH / tena nityAmaNDalena pUjitA trikoNarekhAtrayarUpeNAvRtA / athavA pratipanmukhyA rAkAntAzca tithayo yAsAM devatAnAM tAsAM maNDalena samUhena pUjitA / tAzca varAhapurANe 'kathamagneH samutpattirazvinorvA mahAmune / gauryA gaNapatervApi nAgAnAM vA guhasya ca // Adityasya ca mAtRNAM durgAyA vA dizAM tthaa| dhanadasya ca viSNorvA dharmasya parameSThinaH // zambhopi pitRRNAM vA tathA candramaso mune / zarIre devatAzcaitAH kathaM mUrtitvamAgatAH // kiJca tAsAM mune bhojyaM kAzca saMjJA tithizca kA / " iti prazne SoDazabhiradhyAyaiH pratipadAtithidevatAtvena krameNAgnyAdInAmutpattaya uktAH / atra parameSThizabdo vizeSaNamAtram / ata evoktaM kAdimate'pi 'vahnisrAvumA vighno bhujaGgaH SaNmukho raviH / mAtarazca tathA durgA dizo dhanadakezavau // yamo haraH zazI ceti tithIzAH parikIrtitAH / devAnAM brahmAdInAM IzI IzvarI / Izyai iti // daNDanItiH nItizAstram, tatrAjJArUpeNa tiSThatIti sA / sthAyai iti // daharAkAzo hRdayakamalAntaravRtyavakAzaH sa rUpaM asyA iti / rUpiNyai iti // mA ante yAsAM tAsAM tithInAM yanmaNDalaM tasmina tattannityArUpeNa pUjitA / pUjitAyai iti // 173 // For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 211 iti / tatra tvamAvAsyA paJcadazasthAne gaNitA pUrNimA tu SoDazasthAne atra tu rAkaiva paJcadazIti vizeSaH / prakRte tvavizeSAd vArAhoktAH SoDazApi devatA gRhyante // 173 // kalAtmikA kalAnAthA kAvyAlApavimodinI / atra kalAzabdena vahnardazakalAH sUryasya dvAdazakalAzcandrasya SoDazakalAzcatu:SaSTisaMkhyAkatvAdinA prasiddhAH / anyAzca kalA gRhyante 'utpattirjAgaro bodho vyAvRttirmanasaH sadA / kalAcatuSTayaM jAgradavasthAyAM vyavasthitam // jAgratsarvaguNaiH proktA kevalaM zaktirUpiNI / ' iti / tathA 'maraNaM vismRtirmUrchA nidrA ca tasamA vRtA / suSupteSu kalA jJeyAstAH sarvAH zrIkalAtmikaH / tathA 'abhilASo bhramazcintA viSayeSu punaH smRti kalAcatuSTayaM devI svapnavasthA vidhIyate // zivarUpAH zaktirUpAstAH klaastripuraatmikaaH|' tathA "vairAgyaM ca mumukSutvaM samAdhivimalaM mnH|' sadasavastunirdhArasturyAvasthAH kalA imAH // dUtIyAgaprakaraNe SoDaza kAmakalA uktAH / antaradUtIprakaraNe zrIvidyAyA: SoDazakalA uktAH / evaM bindvardhacandrarodhinyAdInAM pArthakyena kAzcana kalA: svacchandabhairavAdAvuktAstAdRzanikhilakalAsvarUpetyarthaH / etAsAM kalAnAM nAthA svAminI ca | candramaNDalasya zrIcakrasvarUpatvAccandrarUpetyartho vA / kAvyAnAM vAlmIkyAdimahAkavikRtaprabandhavizeSANAmaSTAdazalakSaNalakSitAnAM rUpakabhedabhinnAnAmAlApena viziSya modata iti tathA / sacAmararamAvANIsavyadakSiNasevitA // 174 // ___ cAmarAbhyAM sahite sacAmare tAdRzIbhyAM ramAvANIbhyAM lakSmIsarasvatIbhyAM savye dakSiNe krameNa sevitA dIjitA // 174 // kalAH agnyAdInAM kalA, tadAtmikA / AtmikAyai iti // tAsAmeva nAthA svAminI / nAthAyai iti // kAvyAnAM kavikRtaprabandhAnAM AlApe ta yo vinodaH tadvatI / vinodinyai iti // cAmarAbhyAM sahita ramAvANIbhyAM lakSmIsarasvatIbhyAM savyadakSiNabhAgayoH sevitA / sevitAyai iti // 174 // For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 lalitAsahasranAmastotram Adizakti'rameyA'tmA paramA paavnaakRtiH| sarvajagatAmutpAdakatvAdAdiH kAraNabhUtA ca sA zaktizca / mAtumazakyA ameyAM / na vidyate meyaM yasyA iti vA / yadapekSayA'tiriktaM meyaM nAstItyarthaH / taduktaM liGgapurANe 'svargapAtAlalokAntabrahmANDAvaraNASTake / meyaM sarvamumArUpaM mAtA devo mheshvrH|| iti / Atmazabdena jIvaH paramazabdottaraM cAtmAnuSaGgAtparamAtmA ceti nAmadvayena kathyate / uktaJca laiGge 'viSNuliGgA yathA tAvadagnau ca bahudhA smRtaaH| jIvAH sarve tathA zarvAH paramAtmA ca sa smRtaH // iti / zivapurANe'pi 'AtmA tasmASTamI mUrtiH zivasya paramA tanuH / vyApiketaramUrtInAM vizvaM tasmAcchivAtmakam // iti / asminpakSe Atmane namaH, paramAyAtmane nama iti nAmadvayaprayogaH / namo bhavAya ca rudrAya ca nama' ityAdimantrANAmapyubhayato namaskAratvapakSe sakRtpaThitasyApi namaHzabdasya rudrazabdasya sarvazabdobhayazeSatvena punarAvRttivadAtmazabdasya vRttiH / yadvA / Atmazabdena brahmaiva / 'yaccApnoti yadAdatteyaccAtti viSayAniha / yaccAsya satato bhAvastasmAdAtmeti kIrtyate // iti vacanAt / Atmazabdena zarIramevocyate / tathA ca vAsiSThalaiGge 'gaurIrUpANi sarvANi zarIrANi zarIriNAm / zarIriNastathA sarve zaGkarAMzA vyavasthitA // iti / evaM AtmA dehamanobrahmasvabhAvadhRtibuddhiSviti vizvaprakAzoktAnyarthAntarANyapi yojyAni / 'yA devI sarvabhUteSu buddhirUpeNa saMsthite'tyAdivacanAt / paraM brahma mAti paricchinattIti paramA / parasya zivasya mA lakSmIrvA / yadvA parabrahmaNo rUpacatuSkamasti tasmAtparamotkRSTA / taduktaM viSNupurANe 'parasya brahmaNo rUpaM puruSaH prathamaM dvijAH / vyaktAvyakte tathaivAnye rUpe kAlastathA param // ___AdiH sarvakAraNabhUtA ca sA zaktizca / zaktyai iti // na mAtuM zakyA / ameyAyai iti // AtmA jIva: tadrUpA sA / Atmane iti // paramA utkRSTA / paramAyai iti // pAvanI pavitrakI AkRti mUrtiryasyAH sA / AkRtyai iti // For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam pradhAnapuruSavyaktakAlAnAM paramaM hi yat / pazyanti sUrayaH zuddhaM tadviSNoH paramaM padam // pradhAnapuruSavyaktakAlAstu pravibhAgazaH / rUpANi sthitisargAntavyaktisadbhAvahetavaH // iti / pAvanI pAvayitrI AkRtiH zrIraM caritraM vA jJAnaM vA yasyAH / tathA ca yAjJavalkyasmRtiH 'bhUtAtmanastapo vidye buddherjJAnaM vizodhanam / kSetrajJasyezvarajJAnAdvizuddhiH paramA matA 1 anekakoTibrahmANDajananI divyavigrahA // 175 // 213 anekA anantAH koTayo ye brahmANDAsteSAM jananI janayitrI / yadvA anekakoTayo brahmANDA yeSAM te tathA / abhimanyamAnatvAdirUpaH sambandhaH SaSThyarthaH / teSAM virADAdInAM jananIM / vikAraSoDazAntarvartipaJcIkRtasthUlabhUtakAryo hi brahmANDaH / tadabhimAnI virADucyate / brahmANDAntarvartisamaSTiliGgazarIrAbhimAnI svarAT / tadubhayakAraNAvyAkRtAbhimAnI samrAT / taduktam 'prAdhAnyena virADAtmA brahmANDamabhimanyate / svarAT svarUpamubhayaM samrADityabravIcchutiH // iti / divyo ramaNIyo vigraho deho yasyAH / divyantarikSe bhavo divyo vigraho raNo yasyA vA / 'tatrApi sA nirAdhArA yuyudhe tena caNDike ti mArkaNDeyapurANavacanAt / vistAra: pravibhAgo vA vigrahapadArtha: / 'vigrahaH samare dehe vistAraH pravibhAgayo riti medinI // 175 // klIMkArI kevalA guhyA kaivalyapadadAyinI / kAmaM bIjaM karotIti vA kAmabIjasvarUpeti vA klIMkArasya zivakAmasya strIti vA klIMkArI / nikhiladharma rAhityenaikAkitvAtkevalA / 'tadvimuktastu kevalI 'ti zivasUtraprasiddhajJAnavizeSo vA kevalI / kArtsnye nirNItArthazca kevalam / matvarthIye'ci tadvatI tadabhinnA vA / 'kevalaM jJAnabhede syAtkevalazcaikakRtsnayoH / nirNIte kevalaM proktaM kevalaH kuhane kvacit // ' anekAnAM brahmANDakoTInAM jananI / jananyai iti // divyaH sundaro vigraho deho yasyAH sA / vigrahAyai iti // 175 // For Private and Personal Use Only klIMkArI kAmabIjarUpA / kAryai iti // guNadoSAdirahitatvAt kevalA / kevalAyai iti // guhyA atirahasyarUpA / guhyAyai iti // kaivalyaM mokSaM padaM svargAdisthAnaM ca dadAtIti sA / dAyinyai iti // Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 lalitAsahasranAmastotram iti vizvaH / yadvA pUrvoktakAmabIje kevalatvaM kakAralakArAtmakavyaJjanarAhityam | tena kevalaturyasvarUpA kAmakaletyarthaH / 'yadIM zRNotyalakaM zRNoti na hi praveda sukRtasya panthA miti zruteH / IkAramAtrazravaNaM tu lakArakakArarAhityena zravaNam atastadvAn / sukRtasya satkarmaNaH panthAnamuttamalokAnnAyAti kintu nirguNajJAnasyaiva lokaM prApnoti / kAmabIjamAtreNa trivarga: kAmakalAmAtreNa tu mokSa iti paryavasito'rthaH / tamevAha nAmadvayena guhAM praviSTA guhyA / atirahasyArthA iti yAvat / kevalasya bhAvo dharmimAtrAvazeSa: kaivalyaM paJcamI muktistadeva padaM dadAti / athavA kaivalyaM ca padAni ca sthAnAni ca dAtuM zIlamasyAH / kaivalyazabdena yogazAstrAntimasUtreNa kaivalyaM svarUpaM 'pratiSThA citizakte rityetena pratipAditasvarUpo mokSa ucyate / 'citizaktervRttisArUpyanivRttau svarUpamAtreNAvasthAnaM kaivalyamucyata' iti bhojarAjavRttau / padazabdena sAlokyAdimukticatuSTayaM tAsAM sthAnavizeSarUpatvAt / atredaM bodhyam / pratIkAdhupAsanayA sAlokyam / antareNa pratIkaM svAtmanaH pRthaktvenaizvaryavizeSaviziSTatayA devatAyA upAsakasya ca rUpataH sAmyaM sArUpyam / iyameva sASTitetyucyate / samAnardhitetyarthaH / saguNaM devatArUpamahaMgraheNopAsyadevatAtAdAtmyaM prApnoti / tadidaM sAyujyamUrdhvaretasAM svAzrame yuktadharmAnuSThAnavatAM sAmIpyam / 'etAsAmeva devatAnAM sAyujyaM sATitAM samAnalokatAmApnotIti taittirIyazrutiruktamuktitraye pramANam / caturthyAM tu maNDUkazrutiH tapa:zraddhe ye hyupavasantyaraNye zAntA vidvAMso bhaikSacaryA crntH| sUryadvAreNa te virajAH prayAnti yatrAmRtaH sa puruSo hyavyayAtmA // iti / sUryadvAreNetyasya sUryopalakSite'cirAdimArgeNa gatvA yatra satyaloke sa puruSo brahma vartate tatra yAntItyarthAt / etAH karmaphalabhUtA anityAH sAtizayA muktayaH / ata eva sthAnavAcinA padapadeneha nirdiSTAH / yA. tu jJAnaphalaM niratizayAnandalakSaNaM kaivalyAkhyA muktistasyAM tu taittirIyazrutireva pramANam / 'ya evaM vidvAnudagayane pramIyate devAnAmeva mahimAnaM gatvAdityasya sAyujyaM gacchati / atha yo dakSiNe pramIyate pitRRNAmeva mahimAnaM gatvA candramasaH sAyujya lokatAmApnotyetau vai sUryAcandramasomahimAnau brAhmaNau vidvAnabhijayati tasmAd brahmaNo mahimAnamApnotI'ti / atra kevalakarmaNAM candralokaprAptiH / ya evaM vidvAniti vidvacchabdAbhihitapratIkAdhupAsanAtrayavato devAnAM mahimAnamityanena sAlokyAditrayam / brAhmaNo vidvAnityanena brahmajJAnavAMstu etau karmopAsanaprApyau sUryacandrayormahimAnau sAtizayatvAdidoSavantau For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 215 saubhAgyabhAskara-bAlAtapAsahitam budhvA abhijayatyabhitaH parAkaroti / tasmAdadhikaM niratizayaM brahmaNo mahimAnamApnotItyarthaH / tadidamupabRMhitaM zaktirahasye 'AtmabuddhayA pratIkena mAtRbuddhyApyahaMdhiyA / karmaNApi bhajanmartyaH kaivalyapadamaznute // iti / tripurA trijagadvadyA trimUrtistridazezvarI // 176 // tisRbhyo mUrtibhyaH purAtanatvAt tripurA / taduktam- 'mUrtitrayasyApi purAtanatvAttadambikAyAstripureti nAme ti|gauddpaadiiy sUtra mapi tattvatrayeNa bhideti / ekameva brahma tattvatrayeNAbhidyatetyarthaH / tad bhASye tu tattvapadaM guNamUrtibIjajagatpIThakhaNDAdiparatvena bahudhA vyAkhyAtamiti guNAdibhyaH puretyarthaH / tripurArNave tu 'nADItrayaM tu tripurA suSumNA piGgalA iDA / manobuddhistathA cittaM puratrayamudAhRtam // tatra tatra vasatyeSA tasmAttu tripurA matA // ityuktam / kAlikApurANepi-'trikoNaM maNDalaM cAsyA' ityAdiprastutya 'sarva trayaM trayaM yasmAttasmAttu tripurA mateti / 'devAnAM tritayaM trayI hutabhujAM zaktitrayaM trisvarAstrailokyaM tripurI tripuSkaramatha tribrhmvrnnaastryH| yatkiJcijjagati tridhA niyamitaM vasta trivargAtmakaM tatsarvaM tripureti nAma bhagavatyanveti te tattvataH // iti laghustave / pUrvacatuHzatyAM caturthapaTale- 'tripurA paramA zaktirityArabhya 'tripurA khyAtimAgate tyantena granthenAnyAnyapyetannAmanirvacanAnyuktAni tAni tu taTTIkAyAmevA'syAbhi : vyAkhyAsyanta iti tatraiva draSTavyAni / tribhirjagadbhirvandyA trayo jagadvandyA yasyA vA / traivarSikakanyArUpatvAtrimUrtitvaM 'trimUrtistu trivarSA syAditi kanyAprakaraNe dhaumyavacanAt / raktazuklamizrAtmakacaraNamUrtitrayarUpA vA / tattanmantrANAmuddhArastatsvarUpAdikaM tantreSu vyaktam / yadvA brahmAdimUrtitrayaM vAmAditrayamicchAdimUrtitrayaM cAsyA eveti trimUrtitvam / taduktaM varAhapurANe 'evamuktvA svayaM brahmA vIkSAMcakre pinAkinam / nArAyaNaM ca manasA sasmAra paramezvaraH // tribhyaH jJAtRjJAnajJeyAdi tritribhedaniyatavastubhya: purA purAtanarUpA / purAyai iti // trayANAM jagatAM vandituM yogyA / vandyAyai iti // trayANAM tritribhedaniyatAnAM mUrtiH yasyAH sA / mUt iti // tisRNAM dazAnAM jAgradAdInAM IzvarI adhiSThAtrI // 176 // For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 lalitAsahasranAmastotram tato nArAyaNo devo dvAbhyAM madhye vyavasthitaH / ekIbhUya tataste tu brahmaviSNumahezvarAH // parasparaM sUkSmadRSTyA vIkSAMcakurmudAnvitAH / tatasteSAM tridhA dRSTibhUtA vai samajAyata // tasyAM dRSTyAM samutpanna kumArI divyarUpiNI / ityAdinA tAM varNayitvA 'atha tAM vIkSNa kanyAM tu brahmaviSNumahezvarAH / UcuH kA tvamasi brUhi kiMvA kArya zucismite // iti prazne trivarNA ca kumArI sA kRSNA zuklA ca pItikA / uvAca bhagavadRSTeryena jAtAsmi sattamAH // kiM mAM na vettha suzroNI svazaktiM paramezvarIm / ' ityuttarite 'tato brahmAdayastasyai trayastuSTA paraM daduH / nAmnAsi trikalA devi pAhi vizvaM ca sarvadA // aparANyapi nAmAni bhaviSyanti tavAnadhe / guNotthAni mahAbhAge sarvasiddhikarANi ca // ityAdyuktvoktam 'anyacca kAraNaM devi yadvakSyAmi zRNuSva tat / sitaraktakRSNavargastrivarNAsi varAnane // mUrtitrayaM tribhirvarNaiH kuru devi svvigrhe| evamuktA tadA devairakarot trividhAM tanum // sitAM raktAM tathA kRSNAM trimUrtitvaM jagAma h|' ityAdi uktvA brAhmIvaiSNavIraudrINAM zvetamandaranIlaparvateSu tapazcaryAdikamuktam / anyatrApi 'eSA trimUrtiruddiSTA nayasiddhAntagAminI / eSA zvetA parA zaktiH sAttvikI brahmasaMsthitiH // eSaiva raktA rajasi vaiSNavI parikIrtitA / eSaiva kRSNA tamasi raudrI devI prakIrtitA // paramAtmA yathA deva eka eva tridhA sthitaH / prayojanavazAcchaktirekaiva vividhA bhavet // For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 saubhAgyabhAskara-bAlAtapAsahitam ___217 iti / gauDapAdIyaM sUtramapi- 'zAmbhavIvidyA zyAmA' iti / devIbhAgavate'pi zAmbhavI zuklarUpA ca zrIvidyA raktarUpikA / zyAmalA zyAmarUpA syAdityetA gunnshktyH|| iti / tridazAnAM devAnAM tisRNAM vA dazAnAmavasthAnAM triyuktadazAnAM trayodazAnAM vizveSAM devAnAM vA triguNitadazAnAM triMzatA lakSaNayA trayastriMzadgaNAnAM cezvarI svAminI // 176 // yakSarItrayANAmakSarANAM vAkkAmazaktibIjAtmakAnAM samAhAraH / uktaJca vAmakezvaratantre 'vAgIzvarI jJAnazaktirvAgbhave mokSarUpiNI / kAmarAje kriyAzaktiH kAmezI kAmarUpiNI // zaktibIje parAzaktiriccheva zivarUpiNI / evaM devI akSarI tu mahAtripurasundarI // iti / zuddhavidyA kumArImantrarUpA vA / tathA ca gauDapAdIye-'tyakSarI zuddhavidyA kumArI ceti / hRdayarUpA satyarUpA vA / tadetat tryakSaraM hRdaya miti / tadetat tryakSaraM satya miti ca bRhadAraNyakAt / AIpallavitayugAkSaramAsAkSaranityAkSarasamAhAro vA / atha paribhASAyAM paJcatriMzannAmAni vibhajate mandiracaratAM vibhavaH zaivo mArgo mahAn hito'nugunnH| gauNIlIlArdIbhAvArdhavibhedA bhavedeva // 24 // spaSTArthaH // 124 // divyagandhADhyA sinduurtilkaanycitaa| divi bhavA divyA devAdayazcetanAcetanAtmakapadArthasamUhAH teSAM gandhaiH sambandhairADhyA paripUrNA / na tu rAjAdiriva bhaumaiH padArthaiH parivRteti yAvat / divyagandho haricandanAdiparimalo vA tenADhyA 'gandhadvArAM durAdharSAmiti zruteH / athavA zrotrAkAzayoH sambandhe 'saMyamAdivya'miti yogasUtre zravaNendriyAkAzayoH sambandhe kRtasaMyamasya yogino divyaM zrotraM bhavati tena divyazabdazravaNaM bhavatItyuktam / tulyanyAyena tatsarvendriyANAmupalakSaNam / tena divyagandhA ADhyAH sampannA yayA tryakSarI akSaratrayarUpA / akSaya iti // divyo yo gandhaH sugandhaH tenADhyA sampannA / sindUrasya yaH tilakaH tenAJcitA yutA / aJcitAyai iti // For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 lalitAsahasranAmastotram yatprasAdAtsetyarthaH / sindUrasya raktacUrNasya gorocanAyA vA tilakena citrakeNAJcitA yuktA | tilakAlakaparo vA tilakazabdaH / tatpakSe sindUratilakAbhyAmiti vigrahaH / 'sindUraM rocanAraktacUrNadhAtakikAsu ceti rabhasaH / 'tilakaM citrake prAhurlalAme tilakAlake - iti vizvaH / nAgaiH strIbhizca parivRteti vA / sindUratilake nAge sindUratilakA striyA miti vizvaH / 'sindUratilako hastI sindUratilakAGganeti hemacandraH / gajagAminI vA / strIbhiH pUjiteti vA / 'aJcu gatipUjanayo riti dhAtupAThAt / tathA ca viSNubhAgavate duHsahapreSThavirahatIvratApadhutAzubhA nandavrajakumArikA upakramya, 'kAtyAyani mahAmAye mahAyoginyadhIzvari / nandagopasutaM devi patiM me kuru te namaH // iti mantraM japantyastAH pUjAM cakruH kumArikAH / ityAdi / rukmiNyA api udvAhaprakaraNe kRSNAgamanavilambottaraM vacanam 'durbhagAyA hi medhAtA nAnukUlo mheshvrH| devI ca vimukhA gaurI rudrANI girijA satI // ityAdyuktvA, 'kanyA cAntaHpurAtyAgAdbhaTairguptAmbikAlayam / padbhyAM viniryayau draSTuM bhavAnIpAdapallavam // ityAdinA tadarcanAnmanorathasiddhayAdikaM varNitam / umA zailendratanayA gaurI gandharvasevitA // 177 / / ukAra: zivavAcakastasya mA lakSmIH / u parazivaM mAti paricchinattIti vA / atasIkusumasaGkAzatvAdabhedopacArAdumA vA / haridrAvarNavattvAdapyevaM vA / kIrtikAntisvarUpatvAdvA / 'yA devI sarvabhUteSu kAntirUpeNe'tyAdivacanAt / 'umAtasIhemavatIharidrAkIrtikAntiSvi' iti vizvaH / uityAmantraNe / meti niSedhe / bAlye tapasyantI bhagavatI mAtrAmantrya niSiddhetyumA vA / taduktaM kAlikApurANe 'yato nirastA tapase vanaM gantuM tu menayA / umeti tena someti nAma prApa tadA satI // uM parazivaM mAti paricchinatIti sA | umAyai iti // zailendrasya himavataH tanayA / tanayAyai iti // gaurI gauravarNatvAt / gaurye iti // gandharvaiH sevitA / sevitAyai iti // 177 // For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 219 saubhAgyabhAskara-bAlAtapAsahitam iti / brahmapurANe 'aparNA tu nirAhArA tAM mAtA pratyabhASata / umA iti niSedhantI umetyeva tadAbhavat // sA tathoktvA tayA mAtrA devI duzvaracAriNI / tenaiva nAmnA lokeSu vikhyAtA surapUjitA // iti / padmapurANe puSkarakhaNDe 'tato'ntarikSAhivyA vAgabravIddhavanatraye / umeti tu tvayA mene yaduktaM tanayAM prati // umeti nAma tenAsyA bhuvaneSu bhaviSyati / ' iti / uH uttamA ca sA mA cittavRttizceti vA / taduktaM sUtasaMhitAyAm 'parAnubhUtiM bhavapAzanAzinI sadAzivasyApyatizobhanADhyAm / umAbhidhAmuttamacittavRttiM namAmi nAnAvidhalokavaibhavAm // iti / athavA praNavaghaTakairakArokAramakArairviSNuzivabrahmavAcakairghaTitatvAtrimUrtyAtmiketyAdayaH praNavArthA iha jojyAH / ata evAsya padasya devIpraNava iti saMjJeti rahasyavidaH / uktaJca ca laiGge bhagavatIM prati parazivenaiva 'akArokAramakArA madIye praNave sthitaaH| ukAraM ca makAraM ca akAraM ca krameritam // tvadIyaM praNavaM viddhi trimAnaM plutamuttamam / iti / mahAvAsiSThe'pi-'oMkArasArazaktitvAdumeti parakIrtiti / tatraiva 'suptAnAmatha buddhInAmamAtroccAraNAvRdi / nityaM trailokyabhUtAnAmumetIndukalocyate // iti / sarvaprANinAM svApe bodhe vA hRdyanAhatanAdAtmanA akArAdimAtrAtrayazUnyasya praNavanAdabhAgasya zabdabrahmAtmakasya nityamuccAraNAddhRdambujacchidrAkAzadaharAkAzazivasya zirasIndukalA bindurUpeNa sthiteti taTTIkAyAm / vAyavIyasaMhitAyAmapi 'oMkArAkSara brahmetyupakramya tadavayavAnuktvA 'ardhamAtrAtmako nAdaH zrUyate liGgamUrdhanI'tyuktam / haMsopaniSadyapi hRdayAbjadalabhedena haMsAvasthAne matibhedAnuktvA liGge suSuptiH padyatyAge turIyA haMsasya liGgamUrdhasthAnA devI laye sati turyAtItAvasthetyuktam / yadvA 'icchAzaktirumAkumArI ti zivasUtre yoginAmicchAyA umeti saMjJoktA tadrUpA vA / uktaJca bhagavatA kRSNadAsena 'parabhairavatAmuktAM asamAnasya zAzvatIm / tasyaiva yogino yecchAzaktistAM nigadantyumAm // For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 lalitAsahasranAmastotram iti / iyaM ca vinAyakapIThAdhiSThAtrI 'umAdevI vinAyake' iti pAnAt / 'umA sindhuvane nAmne tyapi pAna eva smaryate / SaDvArSikakanyArUpA vA 'umA SaDvArSikI mateti kanyAprakaraNe dhaumyavacanAt / zailendrasya parvatarAjasya himavatastanayA putrI / 'jAtA zailendragehe sA zailarAjasutA tata' iti devIpurANe nirvacanam / gauravarNatvAdgaurI / 'gaurI gaurAGgadehatvAditi mahAvAsiSThAt / 'SidgaurAdibhyazceti GIS / 'varuNasya priyA gaurIti pAye / 'nadIbhede'pi gaurI syAddazAbdAyAM ca yoSitIti koze ca / tena tattatsvarUpeti vA / devIpurANe tu 'yogAgninA tu yA dagdhA punarjAtA himAlayAt / zaGkhakundenduvarNA cetyato gaurIti sA smRtA // ityuktam / iyaJca kAnyakubjapIThAdhiSThAtrI / 'kAnyakubje tathA gaurIti pAdyAt / gandharvairvizvAvasuprabhRtibhiH sevitA | gandharvairazvairvA sevitA'zvArUDhAkhyA devI vA / divyagAnameva vA gandharvaH // 177 // vizvagarbhA svarNagarbhAvaradA vAgadhIzvarI / vizvaM prapaJcajAtaM garbhe yasyAH / svarNaM hiraNyaM garbhe yasyAH / svarNasya garbhabhavA vA | taduktaM vAyupurANe 'hiraNyamasyA garbho'bhUddhiraNyasyApi garbhajaH / yasmAddhiraNyagarbhaH sa purANe'sminnirucyate // iti / yadvA arNAnAM varNAnAM mAtRkANAM garbhaH zobhano yayA sA | mAtRkApratipAdyeti yAvat / bahvarthagarbhitaH zabda iti prayogAt / svarNAH zobhanArNA mantrA garbhe yasyA iti vA | avaradeti caturakSaraM nAma / avarAnanAryAnasurAn dyati khaNDayatIti tathA / avantItyavA: kAntimanto radA dantA yasyA vA / kAntyarthakAdavateH pacAdyac / vAcAmadhIzvarI svAminI / dhyAnagamyAparicchedyA jJAnadA jJAnavigrahA // 178 // dhyAnena vibhAvanena gamyA jJeyA / 'te dhyAnayogAnugatA apazyan devAtmazaktiM svaguNairnigUDhA miti shruteH| abhAvapratiyogitvaM paricchedyatvaM tadabhAvAdaparicchedyA / vizvaM tadgarbhe yasyAH sA | garbhAyai iti // zobhanA arNA mAtRkArUpArNA yasyA: sA / garbhAyai iti // aH viSNuH tasmai varaM dadAtIti sA / avaradAyai iti // vAcAM adhIzvarI svaminI / Izvaryai iti // ___dhyAnena bhAvanena gamyA jJeyA / gamyAyai iti // na dezakAlAkAraiH paricchetuM yogyA / aparicchedyAyai iti // bhaktAnAM jJAnaM svAtmaviSayakaM dadAtIti sA / jJAnadAyai iti // jJAnameva vigrahaH zarIraM yasyAH sA / vigrahAyai iti // 178 // For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 221 dezata: paricchedo hyatyantAbhAva eva / kAlatastu dhvaMsaprAgabhAvau / vastutastvanyonyA bhAva iti sthite: / jJAnaM kaivalyapradatvenAbhimataM dadAtIti jJAnadA / tathA coktaM talavakAropaniSadi- 'tasminnAkAze striyamAjagAma bahuzobhamAnAmumAM haimavatIM tAM hovAca kimetadyakSamiti brahmeti hovAce'tyAdi / skAnde'pi 'IdRzI paramA vidyA zAGkarI bhavanAzinI / prasAdAdeva jantUnAM zaktareva hi jAyate // iti / sUtasaMhitAyAmapi 'vidyArUpA yA zivA vedavedyA satyAnandAnantasaMvitsvarUpA / tasyA vAcaH sarvalokaikamAturbhaktyayaiva syAdambikAyAH prasAdAt // iti / jJAnaM dadAti khaNDayatIti vA / 'jJAnaM bandha' iti tu zivasUtre prathamonmeSe sUtramekaM tatra tvakArasya prazleSo'pyastItyuktam / 'caitanyamAtmeti pUrvasUtreNa saMhitApAThe tathA sambhavAt / tRtIyonmeSe'pi tAdRzaM sUtramaparaM tatra tu na prazleSa: sambhAvyate / 'AtmA citta'miti pUrvasUtrAt / tacca vyAkhyAtaM vArtika 'antaHsukhAdisevadhavyavasAyAdivRttimat / bahistadyogyanIlAdidehAdiviSayonmukham // bhedAbhAsAtmakaM cAsya jJAnaM bandho'nurUpiNaH / tatprAzitatvAdevAsAvaNuH saMsarati dhruvam // iti / tadidaM saMvittvApAdakaM jJAnaM nAzayatItyarthaH / ata eva dvitIyonmeSe sUtrAntaraM 'jJAnamana miti | vArtikaM ca 'jJAnaM bandha iti proktaM yatprAktatparayoginaH / anAtmanyAtmatAjJaptirannaM grasyata itytH|| iti / jJAnameva vigraha: zarIraM yasyAH sarvasya jagato jJAnAtmakatvAt / taduktaM viSNupurANe dvitIye'ze 'jJAnameva paraM brahma jJAnaM bandhAya ceSyate / jJAnAtmakamidaM vizvaM na jJAnAdvidyate param // vidyAvidyeti maitreya jJAnamevopadhAraya // iti / jJAnasya vigraho vistAro yasyAH sakAzAditi vA // 178 // sarvavedAntasevadyA satyAnandasvarUpiNI / sarvedAntairupaniSatsamUhai: samayagvedyA | uktaJca vArAhe-- 'eSA trizaktiruddiSTA nayasiddhAntagAminI / eSA jJAnAtmikA zaktiH sarvavedAntagAminI // sarvaivedAntairupaniSadbhAgaH samyagvedyA / vedyAyai iti // satyAtmakAnandasvarUpamasyAH / rUpiNyai iti // For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 lalitAsahasranAmastotram iti / satyamAnandazca svarUpaM yasyAH / atra satyeti bhinnaM padamAzrityAmeyAtmetyekaM padaM kartuM zakyate / 'sacca tyaccAbhavaditi zruteH satyA / prANAnnAdityarUpA vA / 'saditi prANastItyannamayamityasAvAditya' iti zruteH / sati yeti vikarSeNa tryakSaratvepyuccAraNaM melanena dvayakSarasyaiveti jJeyam / idaJca 'iyAdipUraNa' iti chandaHsUtravyAkhyAnAvasare chandobhAskare prapaJcitamasmAbhiH / satsu sAdhuriti vA satyA / satyabhAmA svarUpeti vA / AnandaH svarUpamasyA ityAnandarUpiNI / ata evottaramI - mAMsAyAm- 'AnandAdayaH pradhAnasyeti tArtIyIkAdhikaraNe AnandAdidharmANAM svarUpatvAdeva vidyAnta- reSUpasaMhAraH sAdhitaH / lopAmudrArcitA lIlAklRptabrahmANDamaNDalA // 179 // lopAmudrayAgastyapatnyA kartyArcitopAsitA / taduktaM brahmANDapurANe - patnyasya lopA - mudrAkhyA mAmupAsteti bhaktita iti / tripurAsiddhAnte'pi - 'agastyapatnyA lopAkhyamudrAyAH paramezvarI / prasannatvAdiyaM devI lopAmudreti gIyate // iti / ata eva lopAmudrA cAsAvarcitA cetyapi suvacam / lopAmudrAkhyavidyayA karaNena vA pUjitA / 'vidyAtRtIyakhaNDena kuryAtsarvopacArakA niti kAdimatAt / lIlAmAtreNAnAyAsena klRptAni brahmANDamaNDalAni yasyAH / taduktamasmAbhirdevIstave'vidhiviSNumukhAmarodayasthitinAzeSu zivo'pyanIzvaraH / jagadamba tava tvayaM kramaH kSaNamuddAlakapuSpabhaJjikA // ' iti / uddAlaketyAdinavAkSaraM krIDAvizeSasya nAma | zaktisUtramapi - 'svecchayA svabhittau vizvamunmIlati // 179 // adRzyA dRzyarahitA vijJAtrI vedyavarjitA / dRzyavilakSaNatvAdadRzyA / cakSurAdIndriyAyogyA vA / 'na dRSTerdraSTAraM pazyediti zruteH / uktaJca devIbhAgavate tRtIyaskandhe - 'nirguNasya mune rUpaM na bhavedRSTigocaramiti prakramya nirguNA durgamA zaktirnirguNazca paraH pumAnityantam / dRzyasya vyAvahArikasya lopAmudrayA agastyapatnyA arcitA / arcitAyai iti // lIlayA klRptAni brahmANDAnAM maNDalAni yasyAH sA / maNDalAyai iti // 179 // na dRzyA adRzyA | adRzyAyai iti // dRzyaiH rahitA cidghanatvAt / rahitAyai iti // vizeSeNa jAnAtIti sA / jJAtryai iti // vedyairvarjitA rahitA / varjitAyai iti // For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam / 223 pAramArthikabhAvavattvAdRzyarahitA / nirviSayA saMvidvA / vizeSeNa jAnAtIti vijJAtrI / 'vijJAtAramare kena vijAnIyAditi zruteH / vedyasya padArthAntarasyAnavazeSeNa sarvajJatvAdvedyavarjitA / vedyasya pAramArthikAbhAvavatI vA / yoginI yogadA yogyA yogAnandA yugandharA // 180 // yoga ekatvabhAvanA tadvattvAttatpradatvAttadyogyatvAcca yoginI yogadA yogyA ca / 'yogAdyacceti yatpratyayaH / taduktaM viSNupurANe 'jJAnendriyANi sarvANi nigRhya manasA saha / ekatvabhAvanAyogaH kssetrjnyprmaatmnoH|| iti / 'taM vidyAdduHkhasaMyogaviyogaM yogasaMjJitamiti gItAsu / 'yogazcittavRttinirodha' iti pAtaJjalasUtraM ca / sa ca mantro layo haTho rAjeti caturvidhaH / rAjayogo'pi sAMkhyatArakAmanaskabhedAttrividhaH / tattallakSaNAni tu vistarabhayAnnocyante / yadvA / maGgalAdisaMkaTAntA aSTau yoginyaH SaDviMzativarSeH punaHpunaH parivartamAnA jyotiHzAstre, DAkinyAdayazca sapta mantrazAstre prasiddhAstadrUpA / athavA yogo viSayasaGgo bhoga iti yAvat / tena bhoktRbhogapradabhogyatritayarUpeti nAmatritayArthaH / taduktaM zvetAzvataropaniSadi-'bhoktA bhogyaM preritAraM ca matvA sarva proktaM trividhaM brahmetaditi / atredaM bodhyam / mAyA pradhAnaM svatantramiti sAMkhyAH / zivasya sA zaktireveti vedAntinaH / zaktirityanena paratantratocyata iti vivaraNAcAryAH / sA triguNA / guNAzca prspraabhibhaavkaaH| rajastamazcAbhibhUya sattvaM bhavati bhArata / rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA // iti gItokteH / tena sA trividhA paryavasyati / rajastamasoratyantAbhibhavAdvizuddhasattvAtmakaikA / ISadudbhUtarajastamobhyAM malinasattvA dvitIyA / atyantAbhibhUtarajaHsattvAbhyAmasatprAyA kevalatamomayI tRtIyeti / tAsvAdyAvacchinnA cidIzvaranAmnI bhogapradA yogadetyucyate / dvitIyAvacchinnA jIvanAmnI bhoktrI yoginI / tRtIyAvacchinnA jaDavastunAmnI bhogyA yogyetyucyata iti vivekaH / yogaH ___ yogaH zivasambandhaH tadvatI / yoginyai iti // bhaktebhyo yogaM cittanirodhAtmakaM dadAtIti sA / yogadAyai iti // yogyA yogasAdhyA / yogyAyai iti || yoginAM yogena Anando yasyAH sambandhI / AnandAyai iti // yugasya kAryakAraNAdyAtmakasya yugalasya dharA / dharAyai iti // 180 // For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 lalitAsahasranAmastotram zivazaktisAmarasyamevAnando yasyAH / nidrAyA AnandapradhAnatvAdyoganidreti vArthaH / sA ca devyeveyam / tathA ca harivaMze-'yApyAnandaghanA yoganidreti jagati sthite'tyupakramya 'deveSvapi dadhArainAM nAnyo nArAyaNAdRte / sakhI sadAzivasyaiSA mAyA viSNoH zarIrajA // saiSA nArAyaNamukhe dhRtyA kamalalocana / lokAnalpena kAlena bhajate bhRzamohinI // iti / yogAnandAkhyo nRsiMhastadrUpA vA / mohinImukhyetyekapadaM svIkRtyeha ayogAnandeti nAmadvayaM suvacam | yogaH saGgo na vidyate yasyAH / 'asaGgo nahi sajjata'iti zruteH / aya: parvatarUpA vA / abhedyeti tAtparyArthaH / ayena zubhAvahavidhinA uM parazivaM gacchatIti vA / nandA alakanandAtmakagaGgArUpA vA / pratipatSaSThyekAdazIrUpA vA / 'nandA bhagavatI nAma yA bhaviSyati nandajeti mArkaNDeyapurANoktamUrtivizeSarUpA vA / sarasvatyA eva sthAnavizeSayogAdAnandeti saMjJA vA / 'nandA himavataH pRSTha' iti pAdyAt / puSkaraprAntasthanadIvizeSarUpA vA / tadapyuktaM pAdya eva puSkaramAhAtmye 'puNyA puNyajalopetA nadIyaM brahmaNaH sutA / nandA nAmnIti vipulA pravRttA dakSiNAmukhI // agacchannapi yastasyA nAma gRhNati mAnavaH / sa jIvansukhamApnoti mRto bhavati khecrH|| iti / nAmaniruktivarAhapurANe yathAgataM tu te jagmurdevI sthApya hime girau / saMsthApyAnanditA yasmAttasmAnnandA tu sA'bhavat // iti / devIpurANe tu 'nandate suralokeSu nandane vasate'thavA / himAcale mahApuNye nandAdevI tataH smRtA // iti / tatsvarUpamapi vArAhe 'gAyatryaSTabhujA yA tu caitrAsuramayodhayat / saiva nandA bhaveddevI devakAryacikIrSayA // svAyambhuve hatodaityo vaiSNavyA mandare girau| mahiSAkhyo'suraH pazcAtsa vai caitrAsuro'bhavat // nandayA nihato vindhye mahAbalaparAkramaH / jJAnazaktistu sA devI mahiSo'jJAnamUrtimAn // ajJAnaM jJAnanAzyaM tu bhavatyeva nasaMzayaH / iti / For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 225 saubhAgyabhAskara-bAlAtapAsahitam 'yugaM haste catuSke'pi rathasIrAGgayoryugaH / yugaM kRtAdau yugale vRddhinAmauSadhepi ca // iti vizvaprakAzoktyA rathasIrAGgadhAriNAmazvavRSabhANAM rathasIranirvAhakatvadarzanAdriha sakalajagannirvAhakatvamAtratAtparyeNa yugandharetyucyate / zivazaktiyugalasya kRtAdervA dhAraNAdhugandharA 'saMjJAyAM bhRtvRjidhArisahitapidama' iti khac / 'arurdiSadajantasyeti mum // 180 // icchAzaktijJAnazaktikriyAzaktisvarUpiNI' icchAjJAnayatnarUpaguNatrayaM svarUpamasyAH / uktaJca saGketapaddhatau 'icchA ziraHpradezazca jJAnA ca tadadhogatA / kriyApadagatA hyasyA evaM zaktitrayaM vapuH // iti / vAmakezvaratantre'pi 'tripurA trividhA devI brahmaviSNvIzarUpiNI / jJAnazaktiH kriyAzaktiricchAzaktyAtmikA priye // iti / atra jJAnecchAyatnAnAM pUrvapUrvasyottarottaraM prati kAraNatvasya klRptasya krameNa zaktitrayasya nirdezAbhAve'pi karoteryatne zaktatvAdeva kriyAzabdo yatnaparaH / uktaJca laiGge 'dhRtireSA madAdiSTA jJAnazaktiH kRtirmatA / icchArUpA tathA jJAnA dve vidye ca na saMzayaH // iti / calanAtmakakriyAparA eva vA / sA ca paJcavidhetyuktaM yajJavaibhavakhaNDe 'spandazcaiva parispandaH prakramaH prishiilnH| pracAra iti vidvadbhiH kathitAH paJca tAH kriyaa| AprazleSaprayukto dIrghaH / sarvAsAM jagatInAM dhArA paramparA / janyajanakayorabhedAt iti | mAlinIvijayatantre 'yA sA zaktirjagaddhAtuH kathitA brahmaNaH praa| icchAtvaM tasya sA devI sisakSoH pratipadyate // evametaditi jJeyaM nAnyatheti sunizcitam / jJApayantI jhaDityantarjJAnazaktirnigadyate // evaMbhUtamidaM vastu bhavatviti yadA punaH / jJAtvA tadeva tadvastu kurvantyatra kriyocyate // icchAzaktyAdInAM svarUpamasyAH sA | svarUpiNyai iti // For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 lalitAsahasranAmastotram iti / vAsiSTharAmAyaNe 'zivaM brahma viduH zAntamavAcyaM vAgvidAmapi / spandazaktistadicchemaM dRzyAbhAsaM tanoti sA // sAkArasya narasyecchA yathA vaikalpanApuram / ' iti / 'dRzyAbhAsAnubhUtAnAM karaNAtsocyate kriyeti ca / dRzyAbhAseSvanubhUtAnAmutpatyAptivikRtisaMskRtilakSaNacaturvidhaphalAnAM tu kAraNAditi tu tattaTTIkAyAM vyAkhyAtam / sarvAdhArA supratiSThA sadasadrUpadhAriNI // 181 // sarvamAdhAro yasyA iti vA / sarveSvantaryAmitayA sthiteti yAvat / sarveSAmAdhArarUpeti vA / taduktaM mArkaNDeyapurANe ye'rthA nityA ye vinazyanti cAnye ce'rthAH sthUlAye ca sUkSmAcca sUkSmAH / yaccAmUrta yacca mUrta samastaM yadyadbhUteSvekamekaJca kiJcat // ye'rthA bhUmau ye'ntarikSe'nyato vA teSAM devi tvatta evopalabdhiH / iti / na cAsminpakSe strIliGgAnupapattiH / 'paravalliGga dvandvatatpuruSayoriti sUtrAt / 'AdhAro'dhikaraNa'miti sUtrAnusAreNAdhArapadasya puMliGgatvanizcayAditi vAcyam / nirguNabrahmaNi kathanIye pratyuta tasyaiva yuktatvAt / tathAhi / sattvAdiguNatrayasyopacayaH puMstvam / apacayaH strItvam / sAmyaM napuMsakatvam / liGgayonitadubhayAbhAvarUpANAM teSAmacetaneSvavyApteH / sarvasyApi jagatastriguNAtmakatayA devIbhAgavatAdau pratipAditatvena teSAM sarvatra sambhavAt / upacayAdeH sAvadhikatvena pratipAditArthaM kiJcidapekSyopacayAdayaH santyeveti liGgatrayasyApi kevalAnvayitvAvyavasthayA vivakSAnusAreNa prayogaH / sarvametadabhipretyoktaM mahAbhASye-'saMstyAnaprasavau liGgamAstheyo svakRtAntata' iti | 'saMstyAnaM styAyateTstrI sUteH sap prasavaH pumAn / ubhayorantaraM yacca tadabhAve napuMsakam // iti ca / 'liGgamaziSya' miti ca / sambandhamanuvartiSyate ko'sAvanumAno nAmeti prayogazca / 'bandhuni bahuvrIhA viti sautraprayogazca / evaM satyavyavasthA mAprasAGkSIditi liGgAnuzAsanapravRttirniyamAdRSTamAtraprayojanikA / cetaneSu tUbhayavidhaliGgasamuccayavivakSayaiva 'ajAdyataSTAbityAdayaH / tena pazvekatvavalliGgamapi vivakSitamiti sAdhayatastathA ca liGgamityadhikaraNasya nirodhaH / tatazca triguNAtItAyAM cicchaktau sarvajaganmAtari tripurasundaryAM dvividhisyApi strIliGgasya saguNacetanAnantaramapekSyAsaGka sarvasya jagata AdhArA AzrayarUpA / AdhArAyai iti // zobhanA ca sA pratiSThA adhiSThAnaJca / pratiSThAyai iti || sadasatobrahmajagato: rUpaM dhArayatIti sA | dhAriNyai iti // 181 // For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 227 citavRttikatvena nirargalatvamabhipretya vAgdevatAbhiH strIliGgameva prayujyate niyamAddRSTAnusaraNAya tu tatra tatra liGgAnuzAsanAnuguNyamasmAbhiH pradarzyate na punarapazabdatvanirAsAyeti dik / zobhanA pratiSThA jagato'dhiSThAnaM supratiSThAkhyaviMzatyakSarachandovizeSarUpA vA / sadbrahmA / asatsadbhinnaM jagat / anirvacanIyasya jagataH sadasadvilakSaNatve'pi sadvilakSaNatvamAtreNAsatpadena grahaNam / 'asadvA idamagra AsItkathamasataH sajjAyate'tyAdizrutiSvanyataravailakSaNyenaiva prayogadarzanAt / tayoH rUpe dhArayatIti tathA | athavA sadvyavahArikaM satyaM pAramArthikaM vA asattucchaM te eva rUpe viSayau dhArayati bhAsayati / sadasadviSayakajJAnadvayasvarUpetyarthaH / sanmAtraviSayakacaramavRttivadasanmAtraviSayikAyA api vRttervikalpAkhyAyAH sattvAt / tathA ca pAtaJjalasUtram-'zabdAmAtrAnupAtI vastuzUnyo vikalpa' iti / gautamasUtramapi- 'buddhisiddhaM tadasa'diti / yadvA / bhAvAbhAvaparau sadasacchabdau / tau ca yogyatayA satyatvAdabAdhyatvAdirUpau grAhyau / satyatvAderdharmiNo'pRthaktvAt / abAdhyatvAderabhAvarUpadharmasyAdhikaraNasvarUpatvAt / bhAvAbhAvamAtrasyAdhiSThAnamiti vA / taduktaM skAnde yajJavaibhavakhaNDe 'yadyadastitayA bhAti yadyannAstitayApi ca / tattatsarva mahAdevamAyayA parikalpitam // iti // 181 // aSTamUrtirajA jetrI lokayAtrAvidhAyinI / matsyapurANe 'lakSmIrmedhA dharA puSTiaurI tuSTiH prabhA dhRtiH / etAbhiH pAhi tanubhiraSTAbhirmA sarasvati // iti mantraliGgagamyA aSTau mUrtayo yasyAH / yadvA yogazAstre 'guNabhedAdAtmamUrtiraSTadhA parikIrtitA / jIvAtmA cAntarAtmA ca paramAtmA ca nirmalaH // zuddhAtmA jJAnarUpAtmA mahAtmA saptamaH smRtaH / aSTamasteSu bhUtAtmetyaSTAtmAnaH prakIrtitA // iti / paJcamahAbhUtAni sUryAcandramasau jIvAtmasvargadIkSitAnAmanyatama eka ityaSTasaMkhyA mUrtayo yasyAH / 'bhUtAni puSpavantau svariti devyaSTamUrtaya' iti zaktirahasyAt / viSNupurANe'pi prathameM'ze 'sUryo jalaM mahI vahnirvAyurAkAza eva ca / dIkSito brAhmaNaH soma ityaSTau mUrtayo matAH // aSTau mUrtayo pRthivyAdipaJcabhUtAnAM sUryacandrayajvanAM yasyAH sA / mUtyeM iti // ajAyA avidyAyA jaitrI nAzikA / jaitryai iti / lokAnAM bhUrIdAnA yAtrA gatiH vyavaharaNaM tA vidhatte iti sA / vidhAyinyai iti // For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 228 www.kobatirth.org iti / laiGge tUktam lalitAsahasranAmastotram patnyaH suvarcalA coma sukezI cAparA zivA / svAhAditistathA dIkSA rohiNI ca yathAkramam // zanaizvarastathA zukro lohitAGgo manojavaH / skandaH svargo'tha santAno budhazvAnukramAtsutAH // ' 'aSTau prakRtayo devyA mUrtayaH parikIrtitAH / tathA vikRtayastasyA dehA baddhavibhUtayaH // iti / bhUmirApo'nalo vAyuH khaM mano buddhireva ca / ahaGkAra itIyaM me bhinnA prakRtiraSTadhA // ' iti / bhagavatA gItA mUrtayo yasyA iti vA / kulASTakasvarUpetyartho vA / tacca samayAcArasmRtau-- Acharya Shri Kailassagarsuri Gyanmandir 'gaNikA zauNDikI caiva kaivartI rajakI tathA / tantrakArI carmakArI mAtaGgI puMzcalI tathA // iti / athavA 'svalpAGgI dIrghakezI yA sAnaGgakusumA mate tyAdinA rudrayAmale aSTAnAM lakSaNAnyuktAni / lakSyANi tu tRtIyAvaraNe prasiddhAni tadaSTakarUpA / brAhmayAdivazinyAdisvarUpeti vA / 'ajAmekAM lohitazuklakRSNA' mityAdizrutiprasiddhAyA avidyArUpAyA ajAyA jetrI / jJAnarUpatvAdajJAnanAziketi yAvat / lokAnAM caturdazasaMkhyAnAM yAtrAM pralayaM saMrakSaNaM vA vidhAtuM zIlamasyAH / ekAkinI ekAkinI dvitIyarAhityAt / 'ekAdAkiniccAsahAya' iti pratyayaH / so'bibhettasmAdekAkI bibheti sahAyamIkSAMcakre yanmadanyannAsti kasmAnnu vibhemIti tata evAsya bhayaM vIyAye'ti bRhadAraNyakazruteH / devIpurANe 'ekaiva lokAn grasati ekaiva sthApayatyapi / ekaiva sRjate vizvaM tasmAdekAkinI atha paribhASAyAM catustriMzannAmAni vibhajate ekAkinI dvitIyarAhitvAt / ekAkinyai iti // bhUgIrNAbalakhedAlambArambhAvibhorvadedbhAvam / hastI dvirvaikaM vA bhajate vAtUlamandamRgAn // 25 // For Private and Personal Use Only matA // iti / Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 saubhAgyabhAskara-bAlAtapAsahitam - ekamityasya dvAdazAkSaramekaM nAmetyarthaH // 25 // -bhUmarUpA nirdvatA dvaitavarjitA // 182 // 'yatra nAnyatpazyati nAnyacchRNotI'tyAdinA 'yo vai bhUmA tatsukha mityantena zrutau pratipAdito bhUmA brahmaiveti bhUmAdhikaraNe nirNItarUpatvAdbhUmarUpA / yadvA 'bahorlopo bhU ca bahoriti niphno bahvarthako bhUmazabdaH / tatazcaikAkinyapi bahurUpetyarthaH / taduktaM devIpurANe 'ekApyupAdhite bhUmA zivA sarvatra vishrutaa| yathAnurajyate varNairvicitraiH sphaTiko maNiH // tathA guNavazAhevI bhUmAnAmeti varNyate / eko bhUtvA yathA meghaH pRthaktvena ca tiSThati / varNato rUpatazcaiva tathA guNavazAdumA / nabhasaH patitaM toyaM yathA nAnArasaM bhavet // bhUme rasavizeSeNa tathA guNavazAdumA / yathA dravyavizeSeNa vAyurekaH pRthagbhavet // durgandho vA sugandho vA tathA guNavazAdumA / yathA vA gArhapatyogniranyasaMjJAntaraM vrajet // dakSiNAhavanIyAdi brahmAdiSu tathaiva sA / ekatvena ca bhUmnA ca proktA devI nidarzanaiH // tasmAdbhaktiH parA kAryA srvgtvprsiddhyH|' iti / kUrmapurANe'pi 'ekA kAmezvarI shktirnekopaadhiyogtH| parAvareNa rUpeNa krIDate tasya sannidhau // iti / 'yatra nAnyatpazyati' ityAdinA 'yadalpaM tanmartya mityantena zrutau dvaitadarzanasyAnityaviSayakatApratipAdanena tasya heyatvAnnirgataM dvaitaM yasyAM sA nirdvatA / na punadvaitaM pUrva sthitaM pazcAnnirgatam / mUlata eva tu nAstItyAha-dvaitavarjiteti / bhedasyAtAttvikatvena sArvakAlikAttadabhAvAditi bhAvaH // 182 // annadA vasudA vRddhA brahmAtmaikyasvarUpiNI / annaM janebhyo dadAti / vasu dhanaM ratnaM ca dadAti / tathA ca bRhadAraNyake-'sa vA eSa mahAnaja AtmAnAdo vasudAno vindate vasu ya evaMvedeti / atrAnnamAsamantA bhUmA brahmarUpaM yasyAH sA / rUpAyai iti // nirgataM dvaitaM yasyAH sA / nirdvatAyai iti // dvaitena varjitA rahitA | varjitAyai iti || 182 // annaM sevakebhyo dadAtIti sA / annadAyai iti // vasudhanaM dadAtIti sA / vasudAyai iti // vRddhA sakalajyeSThatvAt / vRddhAyai iti // brahmAtmano: zivajIvayoryadaikye anusyUtaikarUpatA tatsvarUpaM asyAH sA / svarUpiNyai iti // For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 lalitAsahasranAmastotram dadAtItyevameva vyAkhyAtaM sAmpradAyikaiH / vRddhA jaraThA / 'tvaM jINA daNDena vaJcasIti zruteH / vaJcasi gacchasItyarthaH / sarvajyeSThatvAjjagadrUpeNAbhivRddhatvAdvA vRddhA / vardhayati jagaditi vA NijantAtkartari ktaH / brahmaNA caitanyena saha AtmanAM jIvAnAmaikyameva svaM nijaM rUpamasyA: / yadvA brahmAtmano: zivajIvayoraikyameva svaM sarvasvaM pratipAdyaM yasya sa haMsamantro rUpamasyA iti / taduktaM skAnde yajJavaibhavakhaNDe 'athavA jIvamantro'yaM jIvAtmapratipAdakaH / ahaMzabdasya rUDhatvAlloke jIvAtmavastuni // zaktimantraH sakArAkhyaH paramezvaravAcakaH / prakRtArthe prasiddhatvAtprasiddhaH paramezvaraH // mahadAdyaNuparyantaM jagatsarvaM carAcaram / jAyate vartate caiva lIyate paramezvare // saMsAritvena bhAto'haM sa eva paramezvaraH / so'hameva na sandehaH svaanubhuutiprmaanntH|| iti / etena trizatyAM haMsamantrArtharUpiNIti nAma vyAkhyAtam | bRhatI brAhmaNI brAhmI brahmAndA balipriyA // 183 // mahato mahIyatvAdbrahatI / SaTtriMzadakSaracchandovizeSarUpA vA / na ca 'gAyatrI chandasAmasIti kaurmavacanavirodhaH / ubhayAtmatvAGgIkAre tadabhAvAt / ata eva 'bRhatsAma tathA sAmnA miti bhagavato vAsudevasya vizvarUpavarNane gItAvacanasya bhagavatyA vizvarUpavarNanArthena 'jyeSTha sAma ca sAmasviti kaurmavacanena na virodhaH / talavakAriNAM zAkhAyAmudutyaM citramityanayorRcorgIyamAnaM sAma jyeSThasAmetyujjvalAyAM haradattokteH / bRhatsAma tu sattvaM nazcitretyasyAmRci gIyamAnaM prasiddhameva / bRhajjyeSThazabdayoH paryAyatvasambhavAcca / tena jyeSThasAmarUpeti vA bRhatsAmarUpeti vA vyAkhyA / 'brAhmaNI phaJjikA spRkkA dvijapatnISu vizruteti vizvakozAdauSadhivizeSarUpA dvijastrImAtrarUpA vA saMvidvizeSarUpA vA / uktaM ca samayAcArasmRtau-'brAhmaNI zvetapuSpADhyA saMvitsA devatAtmiketi / athavA zivasya brAhmaNatvajAtimattvAdbrAhmaNI / tathA ca chandogye zrUyate-'virUpAkSo'si dantArci'riti zivaM prakRtya 'tvaM deveSu brAhmaNo'syahaM manuSyeSu brAhmaNo brAhmaNamupadhAvatyupa tvAdhAvAmI ti parAzara-Aditya-kaurma-vAsiSTha-laiMGgeSu smaryate / 'brAhmaNo bhagavAnsAmbo brAhmaNAnAM hi daivatam / vizeSAd brahmaNo rudramIzAnaM zaraNaM vrajet // ' bRhatI mahIyasI / bRhatya iti // brAhmaNasya zivasya strI / brAhmaNyai iti // brAhmI brahmazaktirUpA / brAhmayai iti // brahmaNa Anando yasyAH sA / AnandAyai iti // bali: pUjopahArAdi: priyo yasyAH sA | priyAyai iti // 183 // For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 231 iti / viSNubhAgavate'pi-'na me garbhamimaM brahmannityAdinA zivakopAdvibhyatyAdityA tasya brAhmaNatvaM vyaktIkRtamiti tu zivatattvaviveke drssttvym| avidyAtiriktajaDajAtisadbhAve mAnAbhAva ityata Aha brAhmI / 'brAhmo jAtAviti nipAtanAtsAdhuH / vAgAtmikA vA / brahmaivAnando yasyAH saguNAyAH / matvarthIyAcpratyayena brahmAnandavatI vA / balino vidyAnirAsasamarthAH kAmAdizatrujetAraH priyA dayApAtraM yasyAH / balinAmako rAjA priyo yasya vAmanasya tadabhinnA vA / pUjopahArAH priyA yasyA vA // 183 // bhASArUpA bRhatsenA bhaavaabhaavvivrjitaa| saMskRtaprAkRtAdibhASA rUpaM yasyAH / bhASAbhirnirUpyata iti vA / taduktam 'saMskRtenaiva kepyAhuH kecinmlecchaadibhaassyaa| sAdhAraNyena ke'pi tvAM prAkRtenaiva kecana // iti / bRhatI apArA senA caturaGgabalaM yasyAH / bRhatsenAkhyarAjavizeSarUpA vA / bhAvA dravyaguNAdayo'bhAvA: prAgabhAvAdayastairubhayairapi vivarjitA | nanUbhayeSAmabhAvasyApyabhAvatvena tadvattve kathamabhAvavivarjitatvam / kiJca prAgabhAvadhvaMsAtyantAbhAvAdayo'pi dravyaguNAdipratiyogikA eva vaktavyAH / prakArAntarAyogAt / tatazca dravyAbhAvAbhAve dravyatvaM dravyAbhAve ca dravyAbhAvatvamevApadyata iti kathaM bhAvAbhAvavivarjitatvamiti cet / na / vyAsapAdaireva parihRtatvAt / taduktaM skAnde yajJavaibhavakhaNDe 'adhiSThAnAvazeSo hi nAzaH kalpitavastunaH / bhAvasyaiva hyabhAvatvaM nAzo bhAvasya bhAvatA // bhAvAbhAvasvarUpAbhyAmanya eva hi klpitH| adhiSThAnasya nAzo na satyatvAdeva sarvadA // iti / adhiSThAnasamasattAkapadArthapratiyogikAbhAvasya tadabhAvasya cAdhiSThAnAdbhedena tatra vRttitA / adhiSThAnaviSamasattAkasyAbhAvastvadhiSThAnasvarUpa eva na bhinnaH / adhiSThAnaM tu satyatvAdeva na nazyatIti samudAyArthaH / sukhArAdhyA zubhakarI zobhanA sulabhAgatiH // 184 // sukhenopavAsAdirUpakAyaklezaM dhyeyasvarUpaniyamanirbandhAdikaM cAntareNApyArAdhyA / tathA ca kaurme himavantaMprati bhagavatyA vacanam-'azakto yadi mAM dhyAtumaizvaraM rUpamavyaya' saMskRtAdibhASAH rUpaM yasyAH sA / rUpAyai iti // bRhatI senA caturaGgaM balaM yasyAH sA / senAyai iti // bhAvAbhAvAbhyAM sadasadbhayAM vizeSeNa varjitA / varjitAyai iti // sukhena kAyAklezarAhityena a[1]rAdhyA / ArAdhyAyai iti // bhaktAnAM zubhaM karotIti sA / karyai iti // mokSAdipuruSArtharUpatvAcchobhamAnA / sukhopAyatvAtsulabhA / prAptavyasthAnarUpatvAdgatiH / padatrayAtmakamekaM nAma zobhanAyai sulabhAyai gatyai iti // 184 // For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 lalitAsahasranAmastotram mityAdinottarottaraM sulabhaprakAropadezaH / na caitAvatA pApamAzaGkanIyamityAhuH / zubhakarI zubhaM puNyameva karoti mokSAdipuruSArtharUpatvAcchobhanA sukhopAsyatvAtsulabhA ca gatiH prAptavyaM sthAnam / gamyata iti gatiH phalam / jJAnamupAyo vA 'gatirmArge dazAyA ca jJAne yAtrAbhyupAyayo riti vizvaH / eSaiva sarvabhUtAnAM gatInAmuttamA gati riti kaurmAt / zobhanAyai sulabhAyai gatyai nama iti caturthItrayeNa prayogaH / atra zobhanAgatiH / sulabhAgatiriti gatipadAnuSaGgeNa nAmadvayaM suvacam / tAvataiva paunaruktyaparihArasambhavAt / atra hi zobhaneti padatrayaM paThyate / sumukhI nalinI subhrUH zobhaneti yathAsthitamekaM nAma | suvAsinyarcanaprItAzobhanetyatra caturakSaramazobhaneti dvitIyam / prakRte cAkAraprazleSAyogAtpArthakyAyogAccottarapadenaikavAkyatAM kalpayitvA paunaruktyamuddhiyata iti sthitiH / matiramatirityAdirItyA padacchedepyeSaivopapattirmUlam / bhagavatpAdairviSNusahasranAmabhASye IdRzIbhirevopapattibhiH padacchedasya nirNItatvAt / yathA nidhiravyaya ityatra padadvayasyaikanAmatvamavyayaH puruSaH sAkSItyanena. paunaruktyaparihArAya / evaM sthavirodhruva: zAzvatasthANuH sarvavidbhAnurvAcaspatirudAradhIrityAdiSu / evaM jananojanajanmAdirbhIma ityanena punaruktiparijihIrSayA'tulaH zarabho bhIma ityatrAbhIma ityakAraprazleSaH kRtaH / evamiSTo viziSTa ityAdi / tatazca chalAkSarasUtrANAmapIdRzopapattimUlakatvena taduktarItyaiva padacchede nAtIvAdaraH kartavyaH / anenaiva nyAyena sAmavedibhirvedamaryAdayApi paThyamAna Uhagrantho nyAyAmUlakatvAtpauruSeya eveti nyAyavirodhe tasyApramANyamicchanti jaiminIyAH / prakRte tUbhayathApi paunaruktatyaparihArasambhave prasavitrI pracaNDAjJApratiSThAprakaTAkRtiriti pakArAdinAmaprAyapAThe jJetyasya bhinnapadatvasvIkAre sandarbhazudhyasAmaJjasyAttatra pracaNDAjJetyasyaikapadatvalipsayA prakRte gatipadAnuSaGgeNApi nAmadvayaM svIkartumucitamiti dik / sarvathaikameva nAmeti yadyAgrahastadaikameva padamiti suvacam / zobhanA ca | sAvasulabhAceti vigrahe sudurlbhetyrthH| sudurlabhA AgatiH punraavRttiryyaa| janmachetrIti yAvat / 'yasya no pazcimaM janma yadi vA zaGkaraH svayam / tenaiva labhyate vidyA zrImatpaJcadazAkSarI // iti brahmANDapurANAt / yadvA / asulabhA gatirdurlabhaM janma mAnuSAdi tacchobhanaM yayetyarthaH / uktaJca devIbhAgavate yairna zrutaM bhAgavataM purANaM nArAdhitA yaiH prakRtiH purANI / hutaM mukhe naiva dharAmarANAM teSAM vRthA janma gataM narANAm // For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 saubhAgyabhAskara-bAlAtapAsahitam iti | viSNubhAgavate tvatraiva 'nArAdhito yaiH puruSaH purANa' iti dvitIyacaraNaH paThyata iti bhedaH / zobhanA'suranAyiketyatra zobhanAnAmasurANAM prahlAdAdInAmityarthaM nirvarNya prakRte nAmatrayamapi suvacam // 184 // rAjarAjezvarI rAjyadAyinI raajyvllbhaa| rAjJAM devarAjAdInAM ye rAjAno brahmaviSNurudrAsteSAmapIzvarI / rAjarAjasya kuberasyezvarI vA / rAjyaM svArAjyavaikuNThakailAsAdhipatyAdikaM dAtuM zIlamasyAH / pUrvoktAni rAjyAni vallabhAni priyANi yasyAH / rAjyazabdena tatpatayo rAjAno vA kathyante / ata eva zrInagare teSAM vAsaH smaryate / yadAha dUrvAsaH -- 'madhyakSoNyAmamuyormahendranIlAtmakAni ca sarAMsi / zAtodarIsahAyAnbhUpAlAnapi punaH punaH praNumaH // iti / amuyorityasya trayodazacaturdazaprakArayorityarthaH / rAjatkRpA rAjapIThanivezitanijAzritA // 185 // rAjantI zobhamAnA kRpA yasyAH / rAjJAM nRpANAmindrAdInAM ca pITheSu siMhAsaneSu nivezitA nijA AzritA yayA // 185 // rAjyalakSmI: kozanAthA cturnggbleshvrii| rAjyAbhimAninI lakSmI rAjyalakSmIH / yasyA mantrastantrarAje prasiddhaH / kozasya bhANDAgArasya divyasya annamayAdervA nAthA svAminI / catvAri hastyazvarathapAdAtarUpANyaGgAni yeSAM teSAM balAnAmIzvarI / aGgAnyeva balaM yeSAM te'GgabalA vyUhAH / caturavayavakA ye vyUhAsteSAmIzitrI vA aGgabalezvarazabda eva vA vyUhavAcI / tena dvigutvAnDIS / caturthavyUhAtmetyarthaH / te ca vAsudevAdyA vaiSNaveSu purANeSviva zaivazAkteSvapi purANeSu prasiddhAste ta ihodAhAryAH / zarIrapuruSaH chandapuruSo vedapuruSo mahApuruSa iti baDhcopaniSaduktA vA / rAjJAM devarAjAdInAM rAjAnaH brahmAdayaH teSAM IzvaraH parazivasya tasya strI / IzvaryaM iti // sevakAnAM rAjyadAnaM zIlaM asyA sA / dAyinyai iti // rAjyaM jagat sAmrAjyaM vallabhaM priyaM yasyAH sA / vallabhAyai iti // ___ rAjantI kRpA yasyAH sA / kRpAyai iti // rAjJAM indrAdInAM pITheSu rAjyAsaneSu nivezitA nijAzritAH yayA / azrI(Azri)tAyai iti // 185 // rAjyasambandhinI yA lakSmIstadrUpA / lakSmyai iti // kozAnAM bhANDAgArANAM dhanasaJcayAnAM nAthA svAminI / nAthAyai iti // hastyazvarathapadatyAtmakacaturaGga yutabalezvarI niyantrI / Izvaryai iti // For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 lalitAsahasranAmastotram sAmrAjyadAyinI satyasandhA sAgaramekhalA // 186 // rAjasUyena yaSTA maNDalezvaro vA rAjAdhirAjo vA samrAT / tasya bhAvaH sAmrAjyaM taddatte / 'yeneThaM rAjasUyena maNDalasyezvarazca yH| zAsti yazcAjJayA rAjJaH sa smraatt....|| ityagnipurANIyakozAt / satye anullaGghaye sandhe pratijJAmaryAda yasyAH / sAgarAH samudrA eva mekhalA kAJcI yasyA bhUmeH sA // 186 // dIkSitA daityazamanI sarvalokavazaGkarI / dhiyaM jJAnaM kSiNoti prApayatIti dIkSA / 'athAto dIkSA kasya sviddhatordIkSita ityAcakSata' ityArabhya 'taM vA etaM dhIkSitaM santaM dIkSita ityAcakSata' ityntaadaathrvnnbraahmnnaat| 'ziSyebhyo mantradAnena pApaM kSapayatIti vaa| dIyate kRpayA ziSye kSIyate pApasaJcayaH / tena dIkSeti kthitaa..........................|' iti parAnandatantrAt / sA asya sajAteti dIkSitastadabhinnA / daityAnAM bhaNDAdInAM zamanI nAzikA / sarvAn lokAn svavaze kurute / vazamiti mAntamavyayam / pratiyogitvAbhAvaH sarvArthadAtrI sAvitrIsarveSAM caturNAmarthAnAM puruSArthAnAM dAtrI / tRnnantayoge 'na loketi SaSThayA eva niSedhAtkRdyogalakSaNaSaSThyAH 'tRjakAbhyAmiti samAsaniSedhe'pi zeSaSaSThyA samAsaH / uktaJca devIpurANe 'dharmAdIMzcintitAnarthAnsarvalokeSu ycchti| __ato devI samAkhyAtA sarvaiH sarvArthasAdhanI // __sAmrAjyaM sArvabhaumatvaM dadAtIti sA / dAyinyai iti // satye anullaMghye sandhe pratijJAmaryAde yasyAH sA / sandhyAyai iti // sAgarA: mekhalA: paridhIrUpAH yasyAH bhUmestadrUpA / mekhalAyai iti // 186 // ___ mantrAdidAnena pApAdi kSapayatIti dIkSA sA asyAM saJjAteti sA / dIkSitAyai iti // daityAnAM zamanI nAzikA | zamanyai iti // sarveSAM lokAnAM vazaM karotIti sA / kayeM iti // __ sarveSAM arthAnAM puruSArthAnAM dAnakI / dAtryai iti // saviturjagajjanakasyeyaM sAvitrI / sAvitrya iti // For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 saubhAgyabhAskara-bAlAtapAsahitam iti / saviturjagatprasUteH parazivasyeyaM sAvitrI / 'prajAnAM ca prasavanAtsaviteti nigadyata' iti viSNudharmottarAt / 'svitRprkaashkrnnaatsaavitriitybhidhaabhvet| jagataH prasavitrIti hetunAnena vApi ca // iti bhAradvAjasmRtezca / 'sAvitrI prasavasthite riti vAsiSTharAmAyaNAcca / devIpurANe tu 'tridazairarcitA devI vedayogeSu pUjitA / bhAvazuddhasvarUpA ca sAvitrI tena sA samRtA // . ityuktam / devIbhAgavate tu 'savaNaM syandanArthe ca dhAtureSa nipAtyane / savaNe tejasotpattiH sAvitrI tena kathyate // ityuktam / iyaM ca puSkaratIrthAdhiSThAtrI devatA / taduktaM padmapurANe-'sAvitrI puSkare nAmnA tIrthAnAM pravare zubha' iti // atha paribhASAyAM SaTtriMzannAmAni vibhajate dehaguNAdbhavalezAdvistarUpaM divAbhUri / vArigaNebhAviguNAstripadalatAbhAvajavavAdAH // 26 // -saccidAnandarUpiNI // 187 // sattvaM cittvamAnandazca rUpaM svarUpamata eva vidyAntareSUpasaMhAryamasyA iti saccidAnandarUpiNI // 187 // iti bhAskararAyeNa kRte saubhAgyabhAskare / saptamena zatenAbhUdaSTamI bhogadAkalA // 700 // iti zrI saubhAgyabhAskarAbhikhye lalitA sahasranAma bhASye saptamazatakaM nAmASTamIkalA // 8 // sat cit Anandazca rUpaM asyA iti / rUpiNyai iti // 187 // For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamazatakaM nAma navamI vizvA kalA dezakAlAparicchinnA sarvagA sarvamohinI / dezakAlAbhyAmaparicchinnA tatkRtaparicchedAbhAvavatI / uktaJca yogasUtre-sa pUrveSAmapi guruH kAlenAnavacchedAditi / sa IzvaraH pUrveSAM brahmAdInAmapi guruH pitA / kAlenAnavacchinnatvAdityarthaH / iha nAstIti pratItiviSayo'tyantAbhAvo dezataH paricchedaH / pUrvaM nAsIdagre na bhaviSyatIti pratItiviSayau prAgabhAvadhvaMsau kAlataH paricchedaH / adhunA nAstIti tvatyantAbhAva eva / deze vRttau kAlasya kAle vRttau dezasya cAvacchedakatvaniyamAdidAnIM goSThe gaurna mandurAyAmiti pratIterihAdhunetyanayorekasyAdhikaraNatvenAnyasyAvacchedakatvenollekhAya prayoga iti granthAntareSu vistaraH / IdRzaparicchedAbhAvo nAma tatpratiyogitvAbhAvaH pratiyogitvasambandhena tayorabhAvo vA / tadvatItyarthaH / taduktaM saurasaMhitAyAm-- 'pumAnAkAzavadvyApI svAtirikta mRSA yataH / dezataH kAlatazcApi nanto vastutaH smRtH|| iti / anantazabdasya paricchedAbhAvavAnityarthaH / nanvatra vastutaH paricchedAbhAvo'pi smryte| asti hi ayamayaM neti pratItiviSayo'nyonyAbhAvo nAma vastuta: paricchedaH / tatpratiyogitvAbhAva: kimiti nokta iti cet / tasya vAdivipratipattiviSayatvena bahubhirnAmabhiH samarthayiSyamANatvena pRthaGanirdezyamANatvAditi gRhANa / tadevAha sarvagA / sarvaM vastumAtraM gacchatyabhedena prApnotIti sarvagA / 'antAtyantAdhvetyAdinA DaH / taduktaM varAhapurANe trimUrtiSu sRSTinAmikAM zvetaparvate tapazcarantIM prati brahmaNA varo viyatAmityukte devyA vacanam 'bhagavanekadeze'haM notsahe sthAtumajasA / ato'rtha tvAM varaM yAce sarvagatvamabhIpsatI // evamuktastadA brahmA sRSTyai devyai prjaaptiH| uvAca sarvarUpetvaM sarvagAsi bhaviSyasi // iti / atra sarvagatvavivaraNarUpasya sarvarUpe iti sambodhanasya sarvAbhinne ityarthakatvAtparikarAGkarAlaGkAraH / sarvAbhinnatvaM ca siddhamevetyasItyuktam / ata eva sAdhyatva dezakAlAbhyAM na paricchinnA / aparicchinnAyai iti // sarvajagatprakAzyatvena gacchatIti sA / sarvagAyai iti // sarvAn brahmAdInapi mohayatIti sA / mohinyai iti // For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 __saubhAgyabhAskara-bAlAtapAsahitam dyotakasya bhaviSyasItyasya sarvakSetreSu tava saguNamUrtayo bhaviSyantItyetatparatvam / ataH sarvakSetreSu vidyamAnetyapyarthaH / sarvAntaryAmiNIti vA / IdRzArthatrayamapyabhipretyoktaM devIpurANe divyA vA eSa siddhAntaH paramArtho mahAmate / eSA vedAzca yajJAzca svargazcaiva na sNshyH|| devyA vyAptamidaM sarva jagatsthAvarajaGgamam / IDyate pUjyate devI annapAnAtmikA ca saa|| sarvatra zAGkarI devI tanubhirnAmabhizca sA / vRkSepUrvyA tathA vAyau vyomnyasvagnau ca sarvagA // evaMvidhA hyasau devI sadA pUjyA vidhaantH| IdRzIM vetti yastvenAM sa tasyAmeva lIyate // iti / nanu nityatvAnityatvajaDatvacittvAdiviruddhadharmasamAvezAtkathamanyonyAbhAvapratiyogitvasya brahmaNyabhAva ityata Aha / sarvamohinI sarvAnprAkRtajanAn bhedabhAne satyatvaM manyamAnAn mohayati advaitaviSayakajJAnavidhurAn kurute iti tathA / brahmaNo jagatazca bhedabhAnasya mohamAtratvAdvastuto'paricchedyatve na kApi kSatiriti bhAvaH / uktaJca kUrmapurANe zivena 'iyaM sA paramA zaktirmanmayI brahmarUpiNI / mAyA mama priyAnantA yayedaM mohitaM jagat // anayatajjagatsarvaM sadevAsuramAnuSam / mohayAmi dvijazreSThAH sRjAmi visRjAmi ca // iti / atraiva himavantaMprati devIvacanam 'yAni zAstrANi dRzyante loke'sminvividhAni tu / zrutismRtiviruddhAni dvaitavAdaratAni ca // kApAlaM bhairavaM caiva zAkalaM gautamaM matam / evaMvidhAni cAnyAni mohanArthAni tAni tu // ye kuzAstrAbhiyogena mohayantIva mAnavAn / mayA sRSTAni zAstrANi mohAyaiSAM bhavAntare // iti / sUtasaMhitAyAmapi 'prasAdahInAH pApiSThA mohitA mAyayA jnaaH| naiva jAnanti devezaM janmanAzAdipIDitAH // iti / sarvaM trailokyaM mohayatIti vA / trailokyamohanacakravidyobhayarUpeti yAvat / For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 lalitAsahasranAmastotram sarasvatI zAstramayI guhAmbA guhyarUpiNI // 188 // nanu ghaTapaTayorbhedabhAnasyApi tulyanyAyena mohamAtratvAttayorapyabheda evAstvata Aha-sarasvatI / jJAnAbhimAninI devatA jJAnasamudrarUpetyarthaH / viSayAnavacchinnajJAnarUpeti yAvat / ghaTAdijaDapadArthanirNaye mohasyAyoge'pi 'ajJAnenAvRtaM jJAnaM tena muhyanti jantava' iti vacanena jJAnarUpAdvaitaviSaye jJAnAvaraNasyAvazyakatvAttannirNaye sarvAnarthanirAsakaparamapuruSArtharUpe pApinAM bhavatprasAdavidhurANAM moha Avazyaka iti bhAvaH / yadvA kanyAH prakramya 'dvivarSA tu sarasvatIti dhaumyavacanAttAdRzakanyArUpetyapyarthaH / bharadvAjasmRtAvapi 'yA vasetprANijihvAsu sadA vAgupavartanAt / sarasvatIti nAmneyaM samAkhyAtA maharSibhiH // iti / 'saraNAtsarvadRSTInAM kathiteSA sarasvatIti vAsiSTharAmAyaNe ca / nanu nAyaM diGmohAditulyo moha: / viruddhadharmasamAvezAdiyuktisahasrairbhedasyAnumIyamAnatvAdityata Aha-zAstramayI / pradhAnA'rtho yaM mayaT / 'sarvaM khalvidaM brahme'tyAdizAstrapradhAnA / ayaM bhAvaH / zAstrameveha prAdhAnyena gamakaM natvanumAnAdi | tasya zAstrato durbalatvAt / ata eva 'zAstrayonitvAditi brahmasUtram / vedaikavedyatvabodhakazrutayazca 'taM tvaupaniSadaM puruSaM pRcchAmI'tyAdayaH / tatazca sarvasya vastujAtasya brahmAbhede zAstreNa bodhite mantre tRtIyakUTenApyanUdite tadvirodhAdanumitereva bhramatvaM kalpyam / vedantAnAmaidaMparyeNa brahmaikanirNayAya pravRtteH / ata eva tAdRzajyotiHzAstravirodhAccandraprAdezikatvaviSayakasya sArvajanInapratyakSasyApi bhramatvaM kalpata iti zAstrAtmakasvAvayavazAlivigrahatvAcchAstravikAretyapyarthaH / taduktaM brahmANDe 'nizvAsamArutairvedAnRcaM sAma yajustathA / atharvANamahAmantrAnabhimAnena cAsRjat // kaavyaanaattyaaclngkaaraansRjnmdhuroktibhiH| sarasvatI ca jihvAyAH sasarja sakalaprasUH // culakena cakorAkSI vedAGgAni sasarja SaT / mImAsAM nyAyazAstraM ca purANaM dharmasaMhitAm // sarasvatI jJAnAbhimAninI, tadrUpA / sarasvatyai iti // zAstramayI pratipAdyatva-sambandhena zAstrapracurA / mayyai iti // guhasya skandasyAmbA mAtA / ambAyai iti // guhyaM atiguptaM rUpaM asyAH sA / rUpiNyai iti // 188 // For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 239 saubhAgyabhAskara-bAlAtapAsahitam 239 kaNTho+rekhAtantreNa sasarja sakalAmbikA / AyurvedaM dhanurvedaM kaNThamadhyastharekhayA // catuHSaSTiM ca vidyAnAM kaNTakUpabhuvAsRjat / tantrANi nikhilAGgebhyo dormUle madanAgamam // ityAdi / nanu bhedabhAnaM na kevalaM laukikaM candraprAdezikatvajJAnavat, kintu zAstrIyameveti zaGkate / guhAmbA guhAyAM sthitAmbA / chAyArUpeti yAvat / madhyamapadalopI samAsaH / 'RtaM pibantau sukRtasya loke gRhAM praviSTau parame praardhe| chAyAtapau brahmavido vadanti paJcAgnayo ye ca triNAciketA // iti zrutau guhApraviSTatvena varNitayozchAyAtapayoH parasparavilakSaNatayA dvivacanabalAcca bhedasiddhiriti bhAvaH / yadvA guhasya skandasyAmbA mAtA / tasyAstArakAsuravadhAdikAryArthaM devaiH prArthanaM tata: zivazaktyoH samAgamastatra vighnAcaraNaM tena kopazApAdi / tato'gnigaGgAzarastambAdiyogena skandotpattirityAdikathAyAH zAstraikagamyAyA eva bhedasAdhakatvAdadvaitazrutInAmevopacaritArthatA vaktavyA / 'yajamAnaH prastara iti zruteriva pratyakSavirodhAditi bhAvaH / satyamayaM vyavahAraH sarvo'pi vyAvahArikasatyatvAvalambanaH / advaitaM tu pAramArthikaM satyatvamAlambata ityAzayena samAdhatte / guhyarUpiNI / guhAyAM sthitaM guhyaM paramarahasyaM vyAvahArikadRSTyayogyaM jJAnameva rUpamasyAH / uktaJca sUtasaMhitAyAm 'gurumUrtidharAM guhyAM guhyavijJAnarUpiNIm / guhyabhaktajanaprItAM guhAyAM nihitAM numH|| iti / tathA caikasyaiva brahmaNo dve rUpe avalambya dvividhamapi zAstramupapadyata iti bhAva: / guhyopaniSadeva rUpamasyA iti vA / taduktaM kauma vibhUtiyogavarNanAvasare 'sarvopaniSadAM devi guhyopaniSaducyase' iti // 188 // nanu tarhi zAstradvayaprAmANyAt bhedAbhedaprasaktiriti nAdvaita sidhyedityata Aha sarvopAdhivinirmuktA sdaashivptivrtaa| sarvaiH skandajanakatvacchAyAtapatvAdibhirupAdhibhiH sakhaNDairakhaNDaizca dharmairviziSya niHzeSeNa muktA tyaktA dharmasambandhazUnyA / tatazca dharmANAM svasambandhAbhAvavati bhAsamAna: sambandhaH zuktau rajatatAdAtmyamiva mithyaiveti zAstrasya satyAvedakatvarUpaprAmANyanirvAhAya ___ sarvairupAdhibhirvizeSeNa nirmuktA / muktAyai iti || sadAzivasya pativratA / pativratAyai iti / For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 lalitAsahasranAmastotram sarveSAM vedAntAnAmadvaite pAramArthika parabrahmaNi sAkSAtparamparayA vA tAtparyasya vaktavyatvAdbhedapratipAdakazAstrasya paJcaSAGgulagrAsAvedakoparAgazAstrasyeva vyAvahArikadRSTyaiva pravRttiriti na bhedAbhedayoH samakakSyateti bhAvaH / tArkikaprasiddhopAdhizUnyA tAdRzasaddhetugamyeti vA / nanvevaMsati tripurasundaryAH zaktirUpatvAttasyAzca parAhantAdharmarUpatvAvizeSeNa mithyAtvaprasaGga ityata Aha-sadeti / ziva eva patiriti vrataM niyamaH sadA sArvakAliko yasyAH / zivasya patnItvaM zivavadeva sadAtanaM kAlatrayAbAdhyamiti yAvat / itare tu padArthAH kalpitAsteSu dharmatvamapi dRzyatvAvizeSAtkalpitameva / zaktau tu dharmatvamAtraM kalpitaM na tu zaktirapi kalpitA / ata eva sA brahmakoTiriti bhAvaH / sadAzivasya pativrateti vA / nanu kathametadavagamyate / parAhantAtiriktA eva dharmAH kalpitA iti / pratyuta vinigamanAviraheNa sarveSAmeva dharmANAM mithyAtvameva vA [ satyatvameva ] vA syAdityata Aha / sampradAyezvarI sAdhvI gurumaNDalarUpiNI // 189 // samyak ziSyebhyaH pradIyata iti sampradAyaH / tatrezvarI samarthA samarthanakSamA / nyAyaiH sampradAyena caitadavagamyata ityarthaH / yathA hi nirdharmake brahmaNi viyadAdayo dharmAH kalpitAH viyadAdyavacchinne'pi caitanyai punaHzabdaviSayatvadravyatvadharmatvAdayastadavacchinnacaitanyeSvapi punardharmatvAdayaH kalpitAstathA dharmatvasyApi dharmitvasyeva dRzyasya nirdharmake'pi brahmaNi sukalpatvAdekasyaiva dharmadharmibhAve nyAyenaiva siddhe tatra ziva eva dharmI zaktireva dharma iti tu sampradAyAdavagantavyamiti bhAvaH / brahmaiva zakyaprapaJcapratiyogitvena zaktirityucyata iti sAmpradAyikAH / sampradAyasaMjJako mantrArtho'pi yoginIhRdaye dattAtreyasaMhitAyAM ca prasiddhaH / sa ca kAdividyAyAmeva svarasa iti tu varivasyArahasya evopapAditamasmAbhiH / tadIzvarItyartho vA / yuktaM caitadityAha / sAdhu ucitam / dAhakatvAdizaktervahnidharmatAyA eva loke darzanAtparAhantAzakterdharmatvameva vaktumucitamiti bhAvaH / napuMsakamidaM nAma / tena sAdhune nama' iti prayogaH / tena sAdhvI sadgatidAyinItyanena na paunaruktyam / tasya dharmasya dve rUpe ityAha / I turya - svarUpamekAkSaraM kAmakalAsaMjJakamidaM nAma / viSNuparAtprathamasvararUpAdakArAt asya 'bhaginI I iti vigrahe puMyogalakSaNe GISi 'yasyeti cetyakAralope'vaziSTAtpratyayamAtrAtparataH prAptasya supo halDyAdinA lope rUpasiddhiH / yainama iti prayogaH na punarbhAryAbhartRbhAva eva puMyogaH / pitRputrIbhAvasyApi puMyogapadena svIkRtatvAt / subhadrA samyak pradIyate ziSyebhyaH / tasya sampradAyasyezvarI svAminI / Izvaryai iti // sAdhu ucitarUpA // napuMsakaM nAma / sAdhune iti / asya parazivasya strI / I iti // gurUNAM yanmaNDalaM oghatrayarUpaM tasya rUpamasyA: / rUpiNyai iti // 189 // For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 241 vasudevI syAditi / 'nArAyaNIsahacarAya namaH zivAye'tyatra nArAyaNasya bhaginItyeva vyAkhyAnAcca / evaM zakraduhitari jayantasya bhaginIti vyutpattyaiva jayantIti prasiddhezca / ekasmindharmiNi sthitayordvayordharmayoH sodaratAyA eva yukttvaat| viSNusambandhibhaginItvaviziSTetyakSarArthaH / viSNurUpA tadbhaginIrUpA ceti yAvat / ekameva brahma dharmo dharmIti rUpadvayaM prApat / tatra dharmaH punaH pumAnstrIti dvidhAbhavat / tatra strI parazivamahiSItvaM pumAn viSNuH sakalajagadupAdAnatAM prApat / etattrayamapi militvaikamakhaNDaM brahmeti zaivamataprakriyA kUrmapurANAdyanuyAyinI ratnatrayaparIkSAyAM dIkSitaivistareNa nirUpitAnusandheyA / asyAzca kAmakalAyAH svarUpaM 'zUnyAkArAdvisargAntAdvinduprasyandasaMvida' ityAdinA vAmakezvaratantre, 'IkArAdvizvakIyaM mAyA turyAtmikA priyA'ityAdinA jJAnArNave, 'IkAraH samanurjeyo raktavarNaH pratApavA nityAdinA vAyupurANe ca kAmakalAvilAsAdau ca prapaJcitam / saundaryalaharyAm- 'mukhaM binduM kRtveti zloke spaSTakalpamuktaM bhgvtpaadaiH| tatsvarUpaniSkarSastu tanmukhAdevAnusandheyo rahasyatamatvAdityAha / guravaH paramazivAdisvasvaguruparyantAsteSAM maNDalaM paramparA saiva rUpaM nirUpaNamasyAH avicchinnagurupAramparyakramAgatamidaM rahasyaM na tu pustake likhyata iti bhAvaH / ata evoktaM yoginIhRdaye-'karNAtkarNopadezena samprAptamavanItala' iti // 189 // rahasyatvameva caturbhirAha kulottIrNA bhagArAdhyA mAyA madhumatI mhii| kulamindriyasamUhamuttIrNA atikrAntA / tairagamyatvAt / bhage savitRmaNDale ArAdhyopAsyA / savitRmaNDalasya rahasyopAstyadhikaraNatvAt / bhagena ekAkAreNa vArAdhyA 'yadekAdazamAdhAraM bIjaM koNatrayAtmaka miti vacanAt / prasiddhatarasyApyaprakaTIkaraNAnukUlA zaktirmAyA | devIpurANe tu 'vicitrakAryakaraNA acintitphlprdaa| svapnendrajAlavalloke mAyA tena prakIrtitA // ityuktam / idameda ca vistareNoktaM varAhapurANe pRthivIM prati viSNuvAkyam 'parjanyo varSate tatra jalapUrazca jAyate / dizo nirjalatAM yAnti saiSA mAyA mama priye // somo'pakSIyate pakSe pakSe cApi vivardhate / amAyAM dRzyate naiva mAyeyaM mama sundri|| kulaM sajAtIyasamUho jagat, taduttIrNA atikrAntA / uttIrNAyai iti // bhage sUryamaNDale ArAdhyA / ArAdhyAyai iti // zivasya durghaTasampAdane zaktirmAyA | mAyAyai iti // madhuvatpriyaikarasatvAnmadhu AtmarUpaM ttadvimarzaviSayatvenAsyA astIti sA / matyai iti // pRthvIvatsarvAdhAratvAnmahI / mabai iti // For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 lalitAsahasranAmastotram ityArabhya 'mama mAyAbalaM hyetadyena tiSThAmyahaM jle| prajApatiM ca rudraM ca sRjAmi ca harAmi ca // ityantaiH saptatriMzatA zlokairvicitrakAryakartRtvaM svAvacchedikAyA mAyAyA eveti pratipAditam / tAdRzakAryameva ca mAyApadazakyatAvacchedakam / bhaktitantre tu 'tacchaktirmAyA jaDasAmAnyAditi sUtre bhagavataH zaktireva mAyetyuktam / madhu madyaM puSparasaH kSaudraM vA pUjanAdisamaye tadvatI / 'mahatyai vA etaddevatAyai rUpaM yanmadhviti zruteH / yadvA 'Adityo vai devamadhviti zrutau vihitamadhumatyAkhyavidyAvizeSarUpA / athavA yogazAstre caturvidhayogina uktAsteSu caturtho gatikrAntAbhAva ityucyate / sa ca pUrvebhya uttamastasyApi sapta bhUmikA atikramaNIyAH santi / tAsu caramA bhUmikA madhumatItyucyate tadrUpetyarthaH / tAdRzabhUmikAyAmutpannasyaiva jJAnasya tArakatvAtsaMsAratAriketi yAvat / tadidaM 'tArakaM sarvaviSayaM sarvathA viSayakramaM ceti vivekajaM jJAnamiti yogasUtrabhASyAdiSu spaSTam / nadIvizeSarUpA vA | IdRzarahasyarUpApi pRthvIvadatiprakaTetyAha / mahI mahyAkhyanadIvizeSarUpA vA / devIpurANe tu 'mahadvyApya sthitA sarva mahIti prakRtirmate tyuktam / ___ gaNAmbA guhyakArAdhyA komalAGgI gurupriyA // 190 // gaNasya pramathAdergajAnanasya vAmbA / guhyakairdevavizeSairajJAtarahasyasthale vA ArAdhyA / komalAni sukumArANyaGgAni yasyAH / guru: priyo yasyAH / gurupatyabhinnA vA | jagadguroH zivasya patnI vA || 190 // svatantrA sarvatantrezI dkssinnaamuurtiruupinnii| kArakapAratantryamantareNaiva sarvakartRtvAtsvatantrA svatantrAkhyanityAtantrarUpA vA / svAnyAtmIyAni tantrANi yasyA vA / zaiva-vaiSNava-gANapatAditantreSvapyasyA eva vibhUtInAMpratipAdanAdAtmIyatvamiti bhAvaH / sva AtmIyaH svAdhInaH parazivastattantrA tadadhInA vA / parasparAdhInetyarthaH / taduktaM kAlikApurANe kAmarUpakSetramAhAtmye 'nityaM vasati tatrApi pArvatyA saha narmabhiH / madhye devIgRhaM tatra tadadhInastu shngkrH|| IzAnyAM nATake zaile zaGkarasya sadAzrayam / nityaM vasati tatrezastadadhInA tu pArvati // gaNasya gajAnanasyAmbA / ambAyai iti // guhyakaryakSarArAdhyA / ArAdhyAya iti // komalAnyaGgAni yasyAH sA / aGgaya iti // gurojagadguroH zivasya priyA / priyAyai iti // 190 // sRSTyAdAvananyamukhaprekSitvAtsvatantrA / svatantrAyai iti // sarveSAM vaiSNavazaivAdInAM tantrANAM IzI praNetrI / Izya iti // dakSiNAmUrteH zivAvatArasya rUpamasyAH / rUpiNyai iti // For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara- bAlAtapAsahitam iti / sarvANi catuHSaSTisaMkhyAkAni tantrANISTe samarthayati / zivasya dakSiNAbhimukhI mUrtirbrahmanArAyaNAderadhyApakatvena prasiddhA / yasyA mantrAstantreSu prasiddhAH sa eva rUpamasyAH / sanakAdisamArAdhyA zivajJAnapradAyinI // 191 // sanakasanandanAdibhiH samyagArAdhyopAsyA / ata eva teSAM guruparamparAyAM gaNanA | taduktaM brahmANDe 'tvamevAnAdirakhilA kAryakAraNarUpiNI / tvAmeva hi vicinvanti yoginaH sanakAdayaH // ' iti / zivaviSayakaM jJAnaM prakarSeNa datte / taduktaM vAsiSTharAmAyaNe'spandena labhyate vAyurvahnirauSNyena labhyate / cinmAtramamalaM zAntaM ziva ityuditaM tu yat // yatspandamayazaktyaiva lakSyate nAnyathA kila / ' 243 iti / zivo jJAnapradAyI yasyA vA / ata eva varAhapurANe trimUrtiM prakRtya 'etAstisrospi sidhyanti yo rudraM vetti tattvata' iti // 199 // citkalAnandakalikA premarUpA priyaGkarI / cideva kalA saccidAnandAtmano brahmaNa ekadeza iva yasyAM sA / yadvA antaHkaraNopAdhikaM caitanyaM nirupAdhikAyAzcita ekadeza iti / 'mamaivAMzo jIvaloke jIvabhUtaH sanAtana' iti smRteH / padmapurANe'pi devImUrtigaNanaprakaraNe - citteSu citkalA nAma zaktiH sarvazarIriNAmiti / evamevAnanda eva kalaikadeza iva yasyAH / zoSAdvibhASeti 'kapratyayaH / jIvagatAnandaikadezarUpA vA / svArthe kaH / etasyaivAnandasyAnyAni bhUtAni mAtrAmupajIvantIti zruteH / AnandamayaH korako vA / 'kalikA korakaH pumAniti koza: / prema sneho bhaktireva svarUpaM yasyAH / AyurdhRtamitivadrUpAbhivyaktijanake'pi rUpapadaprayogaH / priyaM karotIti priyaGkarI / nAmapArAyaNaprItA nandividyA naTezvarI // 192 // For Private and Personal Use Only sanakAdibhiH samyagAtmA'bhedabhAvanenArAdhyA / ArAdhyAyai iti // zivaviSayakaM jJAnaM pradadAti bhaktebhya iti sA / pradAyinyai iti // 199 // citaH jJAnarUpiNaH zivasya kaleva kalAzaktiH / kalAyai iti // Anandamayi kalikA korakaH / kalikAyai iti // prema prItiH tadrUpaM syAH sA / bhaktaviSayakapremamayIti bhAvaH / rUpAyai iti // bhakteSu priyaM karotIti sA / karye iti // SaTtriMzaduttarasaptazatAdhikaviMzatisahasramantrAvRttirUpaM yannAmapArAyaNaM tena prItA / prItAyai iti // nandinA nandikezvareNa upAsitA yA vidyA / vidyAyai iti // naTezvaraH parazivaH tasyeyam / Izvaryai iti // 192 // Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 lalitAsahasranAmastotram aAiItyArabhya kSaHkSA ityantAni bhagavatyA nAmAni / akAra eka: kaMkArAdaya paJcatriMzaccetyevaM SaTtriMzadakSarANi / SaTtriMzadvarSarUpANi teSvekaikasya SoDazabhiH svarairyoge krameNa tAvanto mAsAH / tena SaTsaptatyuttarANi paJcazatAni varNAni bhavanti / etAni prathamAkSarANi / eSvekaikaM prathamaM kRtvA dvitIyavarNasthAne SaTtriMzat krameNa nikSipet / ante ca AI iti pallavaM yojayet / tatazca viMzatisahasrANi saptazatAni SaTtriMzacca nAmAni bhavanti / taduktam 'AIpallavitaiH parasparayutairvitrikramAdyakSaraiH kAdikSAntagataiH svarAdibhiratha kSAntaizca taiH sasvaraiH / nAmAni tripure bhavanti khalu yAnyatyantagopyAni te tebhyo bhairavapatni viMzatisahasrebhya : parebhyo namaH // iti / devIbhAgavate'pi tRtIyaskandhe akArAdikSakArAntaiH svarairvarNaistu yojitaiH| asaMkhyeyAni nAmAni bhavanti raghunandana // iti / teSAM ca pArAyaNaM paJcadhoktaM kAdimate- 'dinato vArataH pakSAnmAsAtSaTtriMzatA dinai rityAdinA / tadidaM nAmapArAyaNAkhyaM karma / sahasranAmapAThe'pi ca tathA / yogarUDhyA pUrvasyeva yaugikavRttyA parasyApyupasthiteH / tAbhyAM prItA | 'mAmarcayatu vA mA vA vidyAM japatu vA na vA / kIrtayennAmasAhasramidaM matprItaye sadA // iti vacanAt / nandino nandikezvarasya vidyA tadupAsitavidyA naTezvarasya cidambaranaTasyeyaM tadanukAriNI | yadAhurabhiyuktAH 'jaGghAkANDorunAlo nakhakiraNalasatkesarAlIkarAlaH pratyagrAlaktakAbhAprasarakisalayo maanumaJajIrabhRGgaH / bharturvRttAnukAre jayati nijatanusvacchalAvaNyavApI...sambhUtAmbhojazobhAM vidadhadabhinavodaNDapAdo bhvaanyaaH|| mithyAjagadadhiSThAnAmithyArUpasya jagato'dhiSThAnaM bhAnAdhikaraNaM rajatasyeva zuktiH / 'mAyAmAtramidaM dvaitamadvaitaM paramArthataH' / 'neha nAnAsti kiJcane tyaadishruteH| 'sarva khalvidamevAhaM nAnyadasti sanAtana miti devIbhAgavatAt / 'yatra visargo mRSeti viSNubhAgavatAcca / guNatrayApacaya mithyArUpaM jagata adhiSThAnaM bhAnAdhikaraNaM caitanyaM yasyAH sA / adhiSThAnAyai iti // For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam vivakSayA strIliGgam / yadvA adhiSThAzabda evAdhiSThAnaparaH / tatazca jagadadhiSThArUpaM brahmaiva anaH prANo yasyA iti vigrahaH / yadvA adhiSThAnazabdo matvarthIyAMcpratyayenAdheyaparaH / tena mithyAjagadadhiSThAnamadhiSThitaM yasyA iti vigrahaH / vastutastu jagato brahmapariNAmakatvaM svIkurvatAM tAntrikANAM mate jagataH satyatvameva mRdghaTayoriva brahmajagatoratyantAbhedena brahmaNaH satyatvena jagato'pi satyatvAvazyaMbhAvAt bhedamAtrasya mithyAtvasvIkAreNAdvaitazrutInAmakhilAnAM nirvAhaH / bhedasya mithyAtvAdeva bhedaghaTitAdhArAdheyabhAvasambandho'pi mithyaiva / tAvanmAtreNaivAvirodhe sarvasya jagato mithyAtvakalpanaM tu vedAntinAmanarthakameveti zAmbhavAnandakalpalatAyAM vistaraH / tatazca mithyAbhUtaM jagato'dhiSThAnaM bhedaghaTitasambandhenAvasthitiryasyAmiti vigrahAt strIliGgatopapattiH // atha paribhASAmaNDale tricatvAriMzannAmAni vibhajate gau: zaive virate caturaGghritanurdvizcaturbalaM netuH / dvirme gaGgAmAtA rajazcaturbhAvajalamadAdbhAvaiH // 27 // atra nakArAbhyAM dazAkSare nAmanI // 27 // - muktidA muktirUpiNI / muktiM mokSaM dadAtIti muktidA / tathA ca zrIkUrmapurANe'tasmAdvimuktimanvicchanpArvatIM paramezvarIm / AzrayetsarvabhUtAnAmAtmabhUtAM zivAtmikAm // iti / zivapurANe'pi - Acharya Shri Kailassagarsuri Gyanmandir iti / brahmANDapurANe'pi - 'nAmAni ye mahezasya gRNantyajJAnato'pi vA / teSAmapi zivo muktiM dadAti kimataH param // ' For Private and Personal Use Only 245 'ye'rcayanti parAM zaktiM vidhinAvidhinApi vA / na te saMsAriNo nUnaM muktA eva na saMzayaH // ' bhaktAnAM muktiM dadAtIti sA / muktidAyai iti // muktireva rUpaM asyAH sA / rUpiNyai iti // Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 lalitAsahasranAmastotram iti / muktireva rUpamasyAH / avidyAnivRttervasarUpatve paJcamaprakArarUpatve vA paramapuruSArthatvAnApattyA tadupalakSitasvAtmAnandasyaiva mokSatAyA vaktavyatvAt / uktaJca saurasaMhitAyAM caturdaze'dhyAye 'atha mukteH svarUpaM te pravakSyAmi smaastH| yajjJAnena parA muktiH sidhyatyakhiladehinAm // ityupakramya jJAnasya tatra kArakahetutAM 'jJAnaM na kArakaM vidvadodhakaM khalu kevala'mityAdinA nirasya 'kAryadravyatayA naiva sthitA bhavitumarhatI tyAdinA mukterdravyaguNakarmasAmAnyAdyAtmatAmapi nirasya 'ataH sAkSAtparA muktiH svAtmabhUtaiva kevala mityAdinA siddhAntaM saMsAdhya 'tasmAdAtmasvarUpaiva parA muktirvidyyaa| tirobhUtA vizuddhasya vidyayA vyajyate'nagha / ' ityupasaMhArAt / lAsyapriyA layakarI lajjA rambhAdivanditA // 193 // lAsyaM nartanaM priyaM yasyAH / layazcittAvasthAvizeSaH / 'dazadhyAnasamo laya' iti vacanAt / tAlairnRtyagItayoH samakAlaparicchedo vA layaH tasya karI kIM / 'yA devI sarvabhUteSu lajjArUpeNa saMsthiteti smaraNAllajjA / hRllekhAbIjasvarUpA vA / rambhorvazyAdibhirapsarobhirvanditA || 193 // bhavadAvasudhAvRSTiH paapaarnnydvaanlaa| bhavaH saMsAra eva dAvo vanavahnistasya zAmakatvAtsudhAvRSTi: pIyUSavarSamiva / bhavaH saMsAra eva dAvo'raNyam / 'davadAvau vanAraNyavahnI' ityamaraH / tasya puGkhAnupuGkhatayojjIvanAtpIyUSavRSTiriveti vA / bhavaM parazivaM datte vasu ratnaM dhanaM ca dhatte etAdRzI vRSTiriti tripadaM nAma vA / bhogamokSapradeti yAvat / uktaJca rudrayAmale maGgalarAjastave 'yatrAsti bhogo na tu tatra mokSo yatrAsti mokSo na tu tatra bhogaH / zrIsundarIsAdhakapuGgavAnAM bhogazca mokSazca karastha eva // lAsyaM nRtyaM priyaM yasyAH sA / priyAyai iti // layaM tAlavizeSa karotIti sA / karye iti // lajjA rUpA | lajjAyai iti || rambhAdyapsarobhirvanditA / vanditAyai iti // 193 // bhavaH saMsAraH tadrUpo dAvo vanAgnirbhaktAnAM tannivAraNe sudhAvRSTirUpA / vRSTyai iti // bhaktAnAM pApAtmakAraNyasya nAzane davAnalA vanAgnirUpA / analAyai iti // For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 saubhAgyabhAskara-bAlAtapAsahitam iti / pApAnyevAraNyAni duHkhajanakatvAt / teSAM davAnala iva nAzakatvAt / pApAraNyAnAM davAnalo yasyA nAma seti vA | taduktaM bRhannAradIye 'gaGgAyAH paramaM nAma pApAraNyadavAnalaH / bhavavyAdhiharI gaGgA tasmAtsevyA prayatlataH // iti / yadvA pApAraNyAnAM ye davAH dAvAgnayo nAzanopAyabhUtA upAstyAdayasteSAM anAn prANAn lAti Adatte tAn jIvayatIti yAvat / pApApahAni karmANi prathayatItyarthaH / taduktaM brahmANDe 'kRtasyAkhilapApasya jJAnato'jJAnato'pi vaa| prAyazcitaM paraM proktaM parAzakteH padasmRtiH // iti / tatraivAdhyAyAntare 'idaM ca zRNu devendra rahasyaM paramaM mahat / sarveSAmeva pApAnAM yogapadyena nAzanam // bhaktizraddhAsamAyuktaH snAtvAntarjalasaMsthitaH / aSTottarasahasraM tu japetpaJcadazAkSarIm // ArAdhya paramAM zaktiM mucyate srvkilbissaiH|' ityAdi / daurbhAgyatUlavAtUlA jarAdhvAntaraviprabhA // 194 // ___ daurbhAgyameva tUlaM kArpAsa tasya vAtUla iva vAtyeva dUraM nirAsiketi yAvat / 'vAtUlaH puMsi vAtyAyAmityamaraH / yadvA daurbhAgyaM tUlaM yeSAM te daurbhAgyatUlAH daurbhAgyasya tUlasyeva nirAsakA dharmavizeSAH / ata eva te dharmA eva vAtUle gauNyAvRttyA tena daurbhAgyatUlaH vAtUlA yasyAH sakAzAtseti vigrahaH / daurbhAgyanirAsakAni karmANi yasyAH sakAzAdudbhavanti / yasyAH sambandhIni vA seti yAvat / jaraiva dhvAntamandhakAraM tasya nAzakatvAdrave: prabheva // 194 // bhAgyAbdhicandrikA bhaktacittakekighanAghanA / bhAgyalakSaNasyAbdherullAsakatvAccandrikA kaumudIva / bhaktAnAM cittAnyeva kekino mayUrAsteSAmullAsakatvAddhanAghanA meghasvarUpA / yadvA ghanapadenaiva meghA ucyante / devIkRtAni caritrANyeva bhaktacittakekighanarUpANIti gauNyA tena padena caritrANi kathyante / bhaktacittakekighanairAsamantAddhanA nirantaretyarthaH / ___ daurbhAgyaM duradRSTaM tadeva tUlaM kArpAsaM tasya dUrIkaraNe vAtUlA vaayusmuuhruupaa| vAtUlAyai iti || jarAvArdhikyaM tadrUpadhvAntasyAndhakArasya nAzane raveH prabhArUpA / prabhAyai iti // 194 // . ____ bhAgyarUpasamudrasyotsekakarItvAccandrikeva candrikA / candrikAyai iti // bhaktAnAM cittAtmakakekinAM mayUrANAM harSakRtvAd (karaNAt) ghanAghanA meghasvarUpA / ghanAghanAyai iti // For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 lalitAsahasranAmastotram rogaparvatadambholirmRtyudArukuThArikA // 195 // rogA eva parvatAH sthUlatvAtteSAM dambholirvajra iva 'bhiSaktama tvA bhiSajAM zRNomi' iti zruteH puMliGga evAyaM zabdaH / tena rogaparvatadambholaye nama ityeva prayogo na pAkSiko 'dambholyai nama iti / yadvA 'zatakoTiH svaruH zambo dambholirazaniyo rityagnipurANe dambholipadasya zambapadenevAzanipadenApi sAhacaryAtstrIliGgatApi suvacA / kAM vidhiM samupaskRtyeti mokSadharmIyaprayoganirvAhAya taTTIkAkArANAM 'bhAgyaM strI niyatividhi rityatra niyatipadasAhacaryamAtravazena puMliGgatvena prasiddhasyApi vidhipadasya strIliGgateti vyAkhyAnadarzanAt / etatpakSe pAkSiko dambholyai nama iti prayoga: saGgacchate / pUrvamazaktisiddhituSTibhedabhinnA aSTAviMzatirvadhA uktAH te mRtyudArupadenocyante / dArupadasyoktaparibhASAyAmaSTAviMzatisaMkhyAparatvAt / zleSeNa kASThAnyapi kathyante / teSAM chedakatvAtkuThAreva svArthe kaH / 'dvayoH kuThAra' iti kozaH / 'mRtyuryasyopasecana miti shruteH| aSTasu nAmasu rUpakAlaGkAraH // 195 // mahezvarI mahAkAlI mahAgrAsA mahAzanA / mahatI ca sezvarI ca mAhezvarIti pUrvaM vyAkhyAtaM nAma | anayorhasvadIrghAdimattvAbhyAM na paunaruktyam / mahatI ca sA kAlI ca | kAlayatIti kAlI | kAlane mahatvaM tu mRtyorapi kAlanAt / tathA ca kAlidAsaH 'etadamba sadidaM tu neti naH zaGkayA hRdi viklplkssnnH| yo yamaH sa khalu kAlyate tvayA bhUtasaMyamanakelikovidaH / / iti / ujjayinipIThAdhIzamahAkAlasya strIti vA / mahAnaparimito grAsaH kavalo yasyAH / 'yasya brahma ca kSatraM cobhe bhavata odana' iti zruteH / mahaccarAcarakarmakatvAdazanaM yasyAH / atra tRtIyo varNastAlavyaH pUrvaM tadantyatRtIyakaM nAma vyAkhyAtamiti na paunaruktyam | aparNA caNDikA caNDamuNDAsuraniSUdanI // 196 // apagatamRNaM yasyAH sA'parNA / taduktamasmAbhirdevIstave 'RNamiSTamadatvaiva tvannAma japato mama / zive kathamapaNeti rUDhi rAyate na te // rogarUpaparvatabhedane dambholirazanirUpA / dambholaye iti // mRtyurUpadAruNaH chedane kuThArikeva / kuThArikAyai iti // 195 // mahatI ca sA IzvarI ceti / Izvaryai iti || mahAkAlasya strI / kAlyai iti // mahAnaparimita: jagadrUpaH grAso yasyAH sA / grAsAyai iti // mahajjagadrUpamazanaM AhAraH yasyAH sA / azanAyai iti // bhaktAnAmapagataM RNaM yasyAH prasAdAt / aparNAyai iti // caNDikA duSTeSu krodhinItvAt / caNDikAyai iti // caNDamuNDAkhyAvasurau niSUdatIti sA / niSUdinyai iti // 196 // For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 249 iti / parNa patanamiti nairuktAtpatanarahiteti vA / parNamapyadanIyatvena na vidyate yasyAstapasyantyA iti vA / taduktaM kAlikApurANe 'AhAre tyaktaparNAbhUdyasmAddhimavataH sutaa| tena devairaparNeti kathitA pRthivItale // iti / brahmapurANe'pi- 'aparNA tu nirAhArA tAM mAtA pratyabhASate tyatra prathamacaraNeneyameva vyutpattirdhvanitA / 'caDi kope' abhakteSu kopanatvAccaNDikA / devIbhAgavate- 'caNDikA saptavarSA syAditi kanyAvizeSasya nAmoktam / caNDazca muNDazca tau ca tAvasurau ca tau niSUdayatIti tathA / tena cAmuNDAkhyaM nAmAsyA eveti sUcitam / uktaJca mArkaNDeyapurANe 'yasmAcyaNDaM ca muNDaM ca gRhItvA tvmupaagtaa| cAmuNDeti tato loke khyAtA devI bhaviSyasi // iti / varAhapurANe tu devI ca trizikhenAjau taM ruruM samatADayat / tayA tu tADite tasya daityasya zubhalocane // carmamuNDe ubhe samyak pRthagbhUte babhUvatuH / rurostu dAnavendrasya carmamuNDekSaNAdyataH // apahRtyAcaradevI cAmuNDA tena sAbhavat / ' ityuktam / 'karmamoTI tu cAmuNDA carmamuNDA ca carcikati kozAccarmamuNDetyapi devIvizeSasya nAma dRzyate / tena vArAhe- 'carmamuNDeti sAbhavadityeva pAThaH syAdityanumIyata ityanyadetat / caNDAni pracaNDAni atyantakopanacihnabhUtanetrazoNimAdivanti vA muNDAni yeSAmasurANAM tanniSUdanIti vA / hanyamAnAnAM tAdRzamuNDavattvavizeSaNasvArasyena tAdRzamuNDamAlAdhareti kAlikArUpadhvaniH // 196 // kSarAkSarAtmikA sarvalokezI vishvdhaarinnii| kSarANyaniyatasaMkhyAnyakSarANi varNAni AtmA svarUpaM yasyAH / ekAnekAkSarAkRtirityarthaH / uktaJca varAhapurANe 'ekAkSareti vikhyAtA sarvAkSaramayI shubhaa| saiva vizvezvarI devI saiva kvApyamitAkSarA // kSarAkSarau anityanityavastU / tadAtmikA tadrUpA | AtmikAyai iti || sarveSAM lokAnAM IzI IzvarI / Izya iti || vizvaM jagaddhArayatIti sA / dhAriNyai iti // For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 lalitAsahasranAmastotram iti / yadvA 'kSaraH sarvANi bhUtAni kUTastho'kSara ucyate / tadubhayamAtmA svarUpaM yasyAH / 'sadasatkSaramakSara miti mahAbhArate / viSNubhAgavate'pi 'viSNostu trINi rUpANi puruSAkhyAni ye viduH / prathamaM mahataH sraSTA dvitIyaM tvaNDasaMsthitam // tRtIyaM sarvabhUtasthaM tAni jJAtvA vimucyate / iti / sarveSAM lokAnAmIzI IzvarI / vizvaM dhArayatIti tathA / trivargadAtrI subhagA tryambakA triguNAtmikA // 197 // trayANAM dharmArthakAmAnAM varga: samUhaH / 'trivargo dharmakAmArthezcaturvargaH samokSaka'rityamaraH / tasya dAtrI vitaraNaparA / paJcavatsarA kanyA subhagetyucyate / kanyAprakaraNe'subhagA paJcavarSA syAditi dhaumyavacanAt / tadabhinnA | yadvA zrIkAmamAhAtmyavIryayatnakIrtyAdayo bhagapadavAcyA: zobhanA yasyAM sA / bhgmaishvrymaahaatmyjnyaanvairaagyyonissu| yazovIryaprayatnecchAzrIdharmaravimuktiSu // iti vizvaH / zobhano bhagaH sUryo yayA vA / saurakAryeSu sarveSu tadantasthitAyA asyAH zaktereva nimittatvAt / taduktaM viSNupurANe dvitIyeM'ze 'sarvA zaktiH parA vissnnorRgyjuHsaamsNjnyitaa| saiSA trayI tapatyaMho jagatazca hinasti yA // mAsi mAsi raviryatra tatra tatra hi sA praa| trayImayI viSNuzaktiravasthAnaM karoti vai // Rcastapanti pUrvAhna madhyAhne tu yajUMSi vai / bRhadrathantarAdIni sAmAnyahnaHkSaye ravau // mUrtireSA trayI vissnnorRgyjuHsaamsNjnyitaa| viSNuzaktiravasthAnaM sadAditye karoti yaa|| na kevalaM ravau zaktirvaiSNavI sA trayImayI / brahmAtha puruSo rudrastrayametattrayImayam // nodetA nAstametA ca kadAcicchaktirUpadhRk / viSNurviSNoH pRthak tasya gaNaH saptamayo'pyayam // trayANAM dharmArthakAmAnAM vargasamUhaH, tasyA dAtrI | dAtryai iti // zobhanaM bhag2amaizvaryaM yasyAH sA / subhagAyai iti // trINyambakAni netrANi yasyAH sA / tryambakAyai iti // sattvAditriguNarUpA / AtmikAyai iti // 197 // For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 251 saubhAgyabhAskara-bAlAtapAsahitam stambhasthadarpaNasyeva yoyamAsannatAM gataH / chAyAdarzanasaMyogaM sa taM prApnotyathAtmanaH // evaM sA vaiSNavI zakti vApaiti tato dvija / mAsAnumAsaM bhAsvantamadhyAste tatra saMsthitam // iti / devA RSayo gandharvA apsaraso yakSAH sarpA rAkSasAzceti saptamayo gaNa: pratimAsaM bhidyamAnasya sUryasyopakaraNabhUtatvAdbhidyate / zaktistu pradhAnatvAnna bhidyata iti samudAyArthaH / yadvA lokatrayAntargataM saubhAgyaM caragatamacaragataM vA asyA eva rUpamiti subhagA / acaragataM tu padmapurANe 'ikSavastarurAjaM ca niSpAvA jIradhAnyake / vikAravacca gokSIraM kusumbhaM kusumaM tathA // lavaNaM ceti saubhAgyASTakaM sthAvaramucyate / iti / carAstu suvAsinyaH prasiddhA eva / pAna evoktam 'triviSTapasaubhAgyamayIM bhuktimuktipradAmumAm / ArAdhya subhagAM bhaktyA nArI vA kiM na vindati // iti / atra pUrvaM vizeSaNadvayaM subhagApadasya niruktimapi dhvanayati / trINyambakAni netrANi yasyAH / taduktaM devIpurANe nirvacanAdhyAye 'somasUryAnalAstrINi yannetrANyambakAni saa| tena devI tryambaketi munibhiH parikIrtitA // 'iti / 'pratyayasthAtkArapUrvasyetyupAntya ikAro na bhavati ApaH supaH paratvAt / trayANAM brahmaviSNurudrANAmambikA mAtA vA / 'abhASitapuMskAcce tItvAbhAvaH / ata evAha triguNAtmikA sattvarajastamorUpaguNatrayasAmyavigrahA // 197 // svargApavargadA zuddhA jpaapusspnibhaakRtiH| 'yatra duHkhena saMbhinnaM na ca grastamanantaram / abhilASopanItaM yattatsukhaM sva:padAspadam // iti zrutiprasiddhaM kSayiSNu sukhaM vargaH / nityaM tu sukhamapavargaH / tadubhayaM datte / zuddhA AvidyakamAlinyazUnyA / japApuSpanibhA oDrapuSpeNa tulyA AkRtiH svarUpaM yasyAH / 'AkRtiH kathitA rUpe sAmAnyavapuSorapIti vizvaH / atrAkAraprazleSeNAjapeti pRthak padaM svargApavargau karmajJAnaphale dadAtIti sA / dAyai iti // zuddhA ANavAdimalarahitA / zuddhAyai iti // japApuSpeNa tulyA AkRtiraGgavaNo yasyAH sA / AkRtaye iti // For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 lalitAsahasranAmastotram svIkRtya dharAdharasutetyekaM padamityapi suvacam / tatra ajapA mantravizeSarUpA / tannirvacanaM ca dakSiNAmUrtisaMhitAyAm 'vinA japena devezi japo bhavati mantriNaH / ajapeyaM tataH proktA bhavapAzanikRntanI // iti / 'puSpaM vikAsa Artave / dhanadasya vimAne ca kusume netrarujyapIti hemakozaH / tattulyAkRtiryasyA ityarthaH / ojovatI dyutidharA yajJarUpA priyavratA // 198 // _ 'ojo'STamadhAturiti vedabhASye / indriyasAmarthyamityanye / 'ojastejasi dhAtUnAmavaSTambhaprakAzayoH / ojo bale ca dIptau ceti tu vizvaH / tAnyasyAM sntiityojovtii| dharatIti dharA pacAdyac / dhuteH kAnterdharA / 'yajJo vai viSNu riti zruteH tadabhinnA devI yajJarUpA / yajJA eva vA rUpamasyAH / taduktaM harivaMza-padmapurANayorIzvaraM prakramya vedapAdo yUpadaMSTraH kratuhastazcitImukhaH / agnijihvo dharmaromA brahmazIrSo mhaatpaaH|| ahorAtrekSaNo divyo vedAntazrutibhUSaNaH / suvatuNDazcAjyanAsaH sAmaghoSasvano mahAn // dharmasatyamayaH zrImAnkramavikramasakriyaH / prAyazcittanakho dhIraH pshujaanurmhaabhujH|| audgAtrAntro homaliGgaH phlbiijmhaussdhiH| vAyvantarAtmA mantrasphigvikRtaH somshonnitH|| vedIskandho havirgandho havyakavyAtivegavAn / prAgvaMzakAyo dyutimAnnAnAdIkSAbhirarcitaH // dakSiNAhRdayo yogI mahAmantramayo mahAn / upAkarmo'STacibukaH prvrgaavrtbhuussnnH|| nAnAcchandogatipatho guhyopaniSadAsanaH / chAyApatnIsahAyo vai meruzRGga ivocchritH|| iti / yadvA, 'indriyadvArasaMgRrgindhAdyairAtmadevatAm / svabhAvena samArAdhya jJAtuH soyaM mahAmakhaH // ' ojastejastadvatI / ojovatyai iti // zruteH kAnterdharA / dharAyai iti // yajJa eva rUpaM yasyAH sA | rUpAyai iti // priyANi vratAni yasyAH sA | vratAyai iti // 198 // For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 253 iti mukhyAmnAyarahasyoktayajJAbhinnA / priyANi vratAnyavizeSAtsarvadevatAviSayakANi yasyAH / taduktaM bhaviSyottarapurANe 'devaM devIM ca voddizya yatkaroti vrataM nrH| tatsarvaM zivayostuSTadhai jgjjnnshiilyoH|| na bhedastatra mantavyaH zivazaktimayaM jagat / ' iti / priyavratAkhyarAjasvarUpA vA // 198 // durArAdhyA durAdharSA pATalIkusumapriyA / capalendriyANAM duHkhenArAdhituM azakyA / azakyetyeva paryavasAnam / taduktam'taralakaraNAnAmasulabheti / duHkharUpa AdharSaH svAyattIkaraNaM yasyAH / zvetaraktavarNaM pATalInAmakaM kusumaM priyaM yasyAH / uktaJca pAye-'zrIvRkSe zaGkaro devaH pATalAyAM tu pArvatIti / mahatI merunilayA mandArakusumapriyA // 199 // paramamahatparimANatvAt / 'mahatI mahAnkasmAnmAnenAnyAJjahatIti zAkapUNirmahanIyo bhavatIti veti tu yAskaniruktiH / nAradamunervINAvizeSo'pi mahatI tatsvaMrUpA vA / merureva nilayo yasyAH / tantrarAje'STAviMze paTale- 'atha SoDazanityAnAM lokAtmatvaM vadAmi ta' ityupakramya sasAgaradvIpAM bhuvaM varNayitvoktam 'madhyasthamerau lalitA sadaivAste mahAdyutiH / tasyAbhito jalAdhyantaH zeSAstAH syuzcaturdaza // tadvahiH parame vyomni tvante citrA tu saMsthitA / ' ityAdinA bahavo vizeSA uktAste gurumukhAdevAvagantavyAH / yadvA / cakrarAjasya trayaH prastArAH bhUmikailAsamerubhedAt / tatra vazinyAdyaSTakena saha bhedabhAvanA bhUprastAraH / mAtRkAkSaraizcetkailAsaprastAraH | SoDazabhirnityAbhizcenmeruprastAraH / merurnityatAdAtmyabhAvanaiva nilayo yasyA ityarthaH / bhAvanAprakArazca sanatkumAra-sanandana-vasiSThasaMhitAsu tisRSu trividha: krameNa pratipAditaH / athavA 'bhUmizcandraH zivo mAyA zaktiH kRSNAdhvamAdanau / ardhacandrazca binduzca navANoM merurucyate // bahirmukhairduHkhena ArAdhayituM zakyA / ArAdhyAyai iti // AdharSaH svAdhInIkaraNaM sa atiduHkhasAdhyo yasyAH sA / AdharSAyai iti || paTalyabhidhaM kusumaM priyaM yasyAH sA / priyAyai iti // ___ mahatI sarvotkRSTatvAt / mahatyai iti // meroH nilayaH sthAnaM yasyAH sA / nilayAyai iti // mandArakusumaM priyaM yasyAH sA / priyAyai iti // 199 // For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 254 lalitAsahasranAmastotram iti jJAnArNave uddhRto navAkSaro mantro merupadavAcyaH sa eva nilayaH sarvamantrodbhava - sthAnaM yasyAH / tadapyuktam- 'mahAtripurasundaryA mantrA merusamudbhavA ityAdi / mandAro devataruH zvetArko vA tasya kusumaM priyaM yasyAH // 199 // bIrArAdhyA virArUpA ahami pralayaM kurvannidamaH pratiyoginaH / parAkramaM paro bhuGktesvAtmAnamazivApaham // ' ityAdinoktalakSaNA vIrAstairArAdhyA / virAjo lakSaNaM pUrvamuktaM tadrUpA / atha paribhASAyAmaSTacatvAriMzannAmAni vibhajate Acharya Shri Kailassagarsuri Gyanmandir guNabhAve gIrNe dvizcaturhRdAM vibhuguNe bhAvAGgamakhe / varaguNacaturvibhAjAM khalamadabhAvAntaraGgakhilavibhavAH // 28 // spaSTam // 28 // - virajA vizvatomukhI vigataM rajaH pApaM yasyAH / virajase nama iti prayogaH / utkaladezastha - virajAkhyakSetrAdhiSThAtrIyam / taduktaM brahmANDapurANe 'viraje virajA mAtA brahmaNA saMpratiSThitA / yasyAH saMdarzanAnmartyaH punAtyAsaptamaM kulam // ' I iti / jyotirudakaM lokAzca rajaHpadenocyanta iti tu nairuktAH / vizvataH sarvAvacchedena mukhaM yasyAH / 'vizvatazcakSuruta vizvatomukha' iti zruteH / yatraivopAsakairthyeyatvena rUpaM kalpyate tatraivAvirbhavatItyAzayena sarvataH pANipAdaM tatsarvato'kSiziromukha 'mityAdivacanAni pAramArthikarUpAbhiprAyeNa 'apANipAdo javano grahItetyAdInItyavirodhaH / pratikUlamaJcatIti pratyak tAdRzaM rUpaM yasyAH / indriyANAM viSayonmukhatvaM bahirmukhatvaM parAGmukhatvaM cetyucyate / tatparityAgenAntarAtmonmukhatvamantarmukhatvaM pratyaGmukhatvaM cocyate / ata eva zrUyeta - parAJci khAni vyatRNatsvayambhUstasmAtparAG nAntarAtman' iti | pratyagrUpA parAkAzA prANadA prANarUpiNI // 200 // pratyagavalokyamAnasvarUpeti tu yAvat / para utkRSTazcAsAvAkAzazca parAkAzA / nirguNatvAtstrIliGgam / parabrahmetyarthaH / 'AkAza iti hovAcAkAzo hyevaibhyo jyAyA vIrairantarmukhairArAdhyA | ArAdhyAyai iti // virATsthUlasamaSTiH rUpaM yasyAH sA / rUpAyai iti // vigataM rajaH malo yasyAH sA / virajase iti // vizvataH sarvatra mukhaM yasyAH sA / mukhyai iti // pratyagantarmukhasaMvit tadrUpaM yasyAH sA / rUpAyai iti // para utkRSTaH svAtmaviSayatvAdAkAzo vimarzazaktiryasyAH sA / AkAzAyai iti // prANaM brahmasvarUpaM dadAtIti sA / dAyai iti // prANaH rUpaM asyAH sA / rUpiNyai iti // 200 // For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 saubhAgyabhAskara-bAlAtapAsahitam nAkAzaH parAyaNamiti chAndogye AkAzapadena parabrahmaivocyate na bhUtAkAza ti 'AkAzastalliGgAditi brahmasUtre nirNayAtU / kaurme'pi- 'yasya sA paramA devI zaktirAkAzasaMsthiteti / 'itthaM hi sA jagato yonirekA sarvAtmikA sarvaniyAmikA ca / mAhezvarI zaktiranAdisiddhA vyomAbhidhAnA divi rAjatIva // iti ca / athavA 'parame vyoman pratiSThitetyAdizrutisiddhaM vyoma brahmANDapiNDANDabhedena dvividhamapi parAkAzo brahmAbhivyaktisthAnaM tadrUpA / uktaJca cidgaganacandrikAyAm 'hRkriyAtmazazibhAnumadhyagaH khe caratyanaladRSTidhAma yH| yattadUrdhvazikharaM paraM nabhastatra darzaya zivaM tvamambike / ' iti / svacchandasaMgrahe'pi 'dvAdazAntaM lalATovaM kapAlordhvAvasAnakam / vyaGgulola zirodezAtparaM vyoma prakIrtitam // iti / yadvA / saptabhya: samudrebhyaH paratara AkAza: parAkAzaH / tatra lalitA SoDaze varSe'vasthitAsatI tadrUpetyupacaryate / taduktaM kAdimate 'kRtAdivarSAdArabhya prativarSamiti sthitA / dvitIyAdiSu varSeSu kramAttAH privRttibhiH|| SoDaze'bde pare vyomni lalitA salilAmbudhau / citrA ca bhavatItthaM hi bhajante parivartanam // iti / meruparvata: saptadvIpA: saptasamudrAH parAkAzazceti SoDazasu sthAneSu kRtayugasya prathamavarSe lalitA kAmezvarI bhagamAlinItyAdikrameNa citrAntAH SoDaza nityAstiSThanti / dvitIye tu varSe lalitA jambudvIpe'vatarati / kAmezvarI tu kSArAmbudhiM prayAti / tatratyA bhagamAlinI tu tatopyuttaraM sthAnamAkramate / evaMrItyA parAkAze jvAlAmAlinI merau citrA tiSThati / tRtIye varSe kSArAmbudhau lalitetyAdikrameNottarottarasthAnAkrameNa jambudvIpe citrA tiSThatItyAyuhyamiti tadarthaH / yadvA parAkazabda: kRcchravizeSavAcaka: saMstapomAtropalakSakaH tasya AzA dik / tapogamyo mArga iti yAvat / athavA parAkamaznAti / parAkAdijanyaphalabhoktrItyarthaH / pare utkRSTe ake pApaduHkhe aznAti nAzayatIti vA / 'akaM pApe ca duHkhe ceti vizvaH / upamArthakapratIkAzapratispardhiparAkAzazabdAdanupameti vArthaH / prANAnpaJcavRttikAnakAdazendriyANi vAdatte / prANAndyati khaNDayatIti vA / 'prANo'smi prajJAtmA taM mAmAyuramRtamupAsveti kauSItakibrAhmaNe prANapadasya brahmaparateti nirNItaM prANAdhikaraNe / For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 lalitAsahasranAmastotram tena prANarUpiNItyasya brahmarUpetyarthaH / 'prANo brahma kaM brahma khaM brahmeti zrutezca / 'prA pUraNa' iti dhAtorniSThAtakArasya 'saMyogAderAtodhAtoryaNvata' iti sUtreNa nakAre pUrNa brahmetyevArthaH / 'pUrNamadaH pUrNamidamityAdizruteH / uktaJca manusmRtau 'enameke vadantyagniM manumanye prajApatim / indramanye paraM prANamapare ca mahezvarIm // iti / athavA nityAtantre tAvat 'atha SoDazanityAnAM kAlena prANatocyata' ityAdinA zvAsAkhyaM kAlamArabhyaiva dinamAsAdiktRptiruktA / 'sArdhadvAviMzatiH zvAsAH kramAt dvAdazarAzaya' ityAdinA ca rAzicandrasUryAdikalpanA ca zvAsamayyevetyAdirUpA vilakSaNA prakriyA darzitA / tadrItyA ca lalitAyAH prANAtmatvameva sphuTIbhavatIti tadrUpetyarthaH // 200 // mArtANDabhairavArAdhyA mantriNInyastarAjyadhUH / zrIpure dvAviMzatrayoviMzayoH prAkArayormadhyabhUmyAmasti mArtANDabhairavo devo devyupAsakaH / tathA coktaM tadvarNanAvasare dUrvAsadezikendreNa 'ckssussmtiiprkaashnshkticchaayaasmaarcitkelim| mANikyamukuTaramyaM manye mArtANDabhairavaM hRdyH|| iti / maNimallAkhyadaityahananAyAzvArUDhaH zivo bhuvamAgato mallAripadavAcyo mArtANDabhairavapadenApi vyavahriyata iti mahArASTreSu tantracintAmaNinAmake tantre ca prasiddham / tatkRtadevyArAdhanApi mallArimAhAtmya eva prasiddhA / yadvA mArtANDa: sUryaH / 'mRte'NDe yena sajAto mArtANDastena bhAskara' iti skAndAt / zakandhvAditvAtpararUpam / 'tatra jAta' iti taddhitaH / bhairavo baTukAdiranekavidhaH / tatra sUryArAdhyatvaM padmapurANe 'devyA ratnamayIM mUrti bhaktyA nityaM divaakrH| pUjayitvAptavAndivyaM sUryatvaM zubhamuttamam // iti / bhairavArAdhyatvaM tu kAlikApurANe bahuzaH pratipAditam / bhIrUNAM samUho vA bhairavam / 'durge smRtA harasi bhItimazeSajanto riti devIstutiprakaraNe mArkaNDeyapurANAt / sarveSAmekazeSe tairArAdhyA / athavA 'udyamo bhairava' iti zivasUtre pratipAdita udyogo ___ mArtANDabhairava:sUryamaNDalA[bhimA]ninI devatA tenArAdhyA / ArAdhyAyai iti || mantriNyAM rAjazyAmalAyAM nyastA saMsthApitA, rAjyadhU: rAjyabhAro yayA / dhure iti // For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 257 saubhAgyabhAskara-bAlAtapAsahitam bhairava ityucyate / sa eva mohAndhakAranAzakatvAnmArtANDaH / taduktam-'mohajayAdanantAbhogAtsahajaM vidyAjaya' iti sUtre vArtikakAraiH 'mohastamo nijAkhyAtistajjayAttatparAbhavAt / udyamArkotthito'nantaH sNskaarprshmaavdhiH|| Abhogo yasya vistAra idRzAddarzitAtmanaH / bhavetsahajavidyAyA jayo lAbho'sya yoginH|| iti / mArtANDatulyena bhairaveNodyogavizeSeNArAdhyA labhyetyarthaH / mantriNI zyAmalAmbA / rAjyopayogivicAravAcakamantrazabdAdinipratyaye nAntatvAn DIpa / tasyA nyastA nikSiptA rAjyadhU: rAjyabhAro yayA / taduktaM brahmANDapurANe rAjazyAmalAM prakramya 'lalitAparamezAnyA rAjyacarcA tu yaavtii| zaktInAmapi yA carcA sarvA tasyAM vazaMvada // ' iti / athavA / mantropAsakA mantriNaH / mananatrANadharmavattvAnnirmalacittameva vA mantrastadvanto mantriNaH / tAnnayati bhagavatyaikyaM prApayatIti mantriNI prayatnavizeSaH / tasminmantriNyAM nyastA nivezitA rAjyasya svasAmrAjyarUpasyaikyarahasyasya dhUstajjanakatAvacchedako dharmo yayA / upAsakAnAM yoginAM ca prayatnavizeSeNaikyatAptirapi devyadhIneti phalitArthaH / tadidamuktaM 'cittaM mantraH / prayatnaH sAdhakaH / vidyAzarIrasphurattA mantrarahasyam' iti tribhiH shivsuutraiH| uktaJca bhagavatA kRSNadAsena 'cetyate'nena paramaM svAtmatattvaM vimRzyate / iti cittaM sphurattAtmaprAsAdAdivimarzanam // tadeva manyate guptamabhedenAntaraizvaram / svasvarUpamaneneti mantrastenAsya dezikaiH // pUrNAhantAnusandhyAtmasphUrjanmananadharmataH / saMsArakSayakRttrANadharmato ravirucyate // tanmantradevatAmarzaprAptatatsAmarasyabhUH / ArAdhakasya cittaM ca mantrastaddharmayogataH // asya coktasya mantrasya mnntraanndhrminnH| uktamantrAMnusandhAnAvaSTambhoyantraNAtmakaH // prayatno'ntaHsvasaMrambhaH sa eva khalu sAdhakaH / yato mantrayiturmantro devataikyasamaprabhaH // IdRksAdhakayuktena yoginA prathamoditam / pUrNAhantAnusandhyAtma vIrya mantrasya labhyate // For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 258 www.kobatirth.org lalitAsahasranAmastotram vidyeti paramAdvaitasampravedanarUpiNI / tasya zarIraM yasya bhagavAn zabdarAzi: sa ucyate // samyaksamastAdhvapUrNAhantAsvarUpiNI / sphurattA saiva mantrANAM mananatrANadharmiNAm // guptArthatA janAnAM tu rahasyamiti kathyate / iti / kSemarAjavRttAvito'pi vistaro draSTavyaH / Acharya Shri Kailassagarsuri Gyanmandir tripurezI jayatsenA nistraiguNyA parAparA // 201 // sarvAzAparipUrakacakrAdhIzvaryAstripurezIti nAma / tadabhedAdiyamambApi tathocyate / jayantI bhaNDAsurAdijayinI senA zaktisamUho yasyAH / jayatsenAkhyarAjavizeSasvarUpA vA / nirgataM traiguNyaM guNatrayavattvaM yasyAH / parazabdo'parazabdaH parAparazabdo vA yasya vAcakastatsvarUpatvAtparAparA / paro'nyaH aparastadbhinnatvAtsvIyaH / yadvA para utkRSTaH / aparo nikRSTaH | 'brahmadAsA brahmadAzA brahmeme kitavA uteti zrutiH / paro vairI aparo mitram | 'na me dveSyo'sti na priya' iti smRtiH / paro dUrasthaH aparo'ntikastha: / 'dUrasthaM cAntike ca tadi'ti smRtiH / 'paraH syAduttamAnAtmavairidUreSu kevala' iti vizvaH / paramaparaM ceti dvividhaM sAmAnyam / parAparAkhyaM tRtIyaM ca / brahma dvividham- kevalazabalabhedAtkrameNa paramaparamucyate / etadvai satyakAma paraM cAparaM ceti zruteH / dve brahmaNI veditavye paraM cAparameva ceti smRtezca / paraM brahma paraM vizeSaNa zaktiH / aparaM pUrvaM vizeSyaM zivaH 'sAmarasyasambandhena zaktiviziSTaH ziva eva hi paraMbrahma' / 'yuje vAM brahma pUrvyaM namobhiriti zrutau yuvayormadhye pUrvaM vizeSyabhUtaM brahma namobhiryunajmItyuktyA | zivasya namaH zeSiNaH pUrvyamiti nirdezAt svArthe yat / 'eSo uSA apUrvyA vyucchati priyA diva' iti zrutAvapUvyA pUrvasmAdbhinnA pareti devyA nirdezAt / sRSTyAdAvIkSaNAtmakoSaH kAlAyamAnazakteriha stUyamAnatvAdityAdiH zivAnandalaharyAM vistaraH / vyomApi paramaparaM ceti dvividham / vidyA dvividhA parA aparAceti muNDakopaniSaduktA / liGgapurANe'pibrahmaNI veditavye parA caivAparA tathA / aparA tatra Rgvedo yajurvedo dvijottamAH // sAmavedastathAtharvavedaH sarvArthasAdhakaH / zikSA kalpo vyAkaraNaM niruktaM chanda eva ca // trayANAM sthUlasUkSmakAraNAtmakAnAM purANAM zarIrANAm IzI adhiSThAtrI / Izyai iti // jayantI jayazAlinI senAbalaM yasyAH sA / senAyai iti // nirgataM traiguNyaM triguNasambandhaH yasyAH sA / traiguNyA iti // parAH lokotkRSTAH brahmAdaya aparA: nikRSTAH yasyAH sA / aparAyai iti // 201 // For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 259 saubhAgyabhAskara-bAlAtapAsahitam jyotiSaM cAparA vidyA parAkSaramiti sthitm| tadadRzyaM tadagrAhyamagotraM tadavarNakam // ityAdi / 'asaMvRtaM tadAtmaiva parA vidyA na cAnyathetyantam / paro'parazceti praNavo dvividhaH / taduktaM skAnde yajJavaibhavakhaNDe 'parAparavibhAgena praNavo dvividho mtH| paraH parataraM brahma prajJAnandAdilakSaNam // prakarSeNa navaM yasmAtparaM brahma svabhAvataH / aparaH praNavaH sAkSAcchabdarUpaH sunirmalaH // prakarSaNa navatvasya hetutvAtpraNavaH smRtH| paramapraNavaprAptihetutvAt praNavo'thavA // iti / paro'parazceti dvividho vedArthaH / taduktaM tatraiva 'parAparavibhAgena vedArtho dvividhaH smRtH| vedArthastu paraH sAkSAtparAtparataraM param // aparo dharmasaMjJaH syAttatparaprAptisAdhanam / iti / yogazAstre paramaparaM parAparaM ceti trividhaM jJAnamuktam 'jJAnaM tatrividhaM jJeyaM parAparavibhedataH / tatrAdyaM paramaM jJAnaM pazupAzAtmadarzanam // dvitIyaM paramaM jJAnaM kevalaM pAzadarzanam / yathA dRSTyantaraM rAtrau naramArjAranetrayoH // tathA vilakSaNaM jJAnaM parAparamudIritam / ' iti / parA'parA parAparA ceti pUjA trividhA / taduktaM nityAhRdaye 'tava nityoditA pUjA tribhirbhedairvyvsthitaa| parA cApyaparA gaurI tRtIyA ca parAparA // prathamAdvaitabhAvasthA srvprcrgocraa| dvitIyA cakrapUjA ca sadA niSpAdyate mayA // evaM jJAnamayI devI tRtIyA svprthaamyii|' iti / parAparA ceti vAk dvividhA / aparA tu pazyantyAdibhedAttrividhA / parAparA ceti avasthA dvividhA / tatra parA turyA / aparA tu jAgradAdibhedAttrividhA / taduktaM vijJAnabhairavabhaTTArakaiH - 'yatra yatra mano yAti bAhye vAbhyantare priye / tatra tatra parAvasthA vyApakatvAtprasidhyati // For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 260 lalitAsahasranAmastotram iti / paro'parazceti dvividho homaH / tatrAparaH sthUlasUkSmabhedAtpunardvividhaH / tadidamuktaM svatantratantre prasiddhaM sthUlahomaM mUlAdhArAgnyadhikaraNakaM prANAgnihotrasamAnadharmANaM sUkSmahomaM ca pratipAdya tadante 'vAcyArthAnAmazeSeNa vedyavettRvidAtmanAm / sthitiH paro bhaveddhomaH sarvabhedavilApanAt // svAtmarUpamahAvahnijvAlArUpeSu sarvadA / niruddhendhanarUpeSu paramArthAtmani sthire // nirvyutthAnavilApastu parahoma: samIritaH / iti / mantrapArAyaNAntargatamantravizeSaH parAparetyucyate / devyapi trividhA - parA'parA parAparA ceti / taduktaM varAhapurANe trimUrtiM prakRtya Acharya Shri Kailassagarsuri Gyanmandir 'tatra sRSTiH parA proktA zvetavarNasvarUpiNI / yA vaiSNavI vizAlAkSI raktavarNasvarUpiNI // aparA sA samAkhyAtA raudrI caiva parAparA / etAstisro'pi sidhyanti yo rudraM vetti tattvataH // iti / atra parAparapadayorvibhajanena saptadazArthamelanena tu paJceti dvAviMzatiH / anye'pi yathAlAbhaM yojanIyAH // 209 // satyajJAnAnandarUpA sAmarasyaparAyaNA / satyaM jJAnamAnandazca rUpaM yasyA: / 'satyaM jJAnamanantaM brahma', 'nityaM vijJAnamAnandaM brahmeti zruteH / satI sadvidyA tadviSaye ajJA anabhijJA ye teSAmanAnandamAnandabhinnaM duHkhameva rUpayati dadAtIti / 'andhaM tamaH pravizanti ye'vidyAmupAsata iti bRhadAraNyaka IzAvAsye ca zravaNAt / avidyAmiti padakArANAM padapAThaH / vidyAnyopAsanAmevaM nindatyAraNyakazruti'riti brahmANDapurANe upabRMhaNaJca / yadvA / satyAvidyA devyA ajJAnaM yeSAM te satyajJAnAH teSAmAnandAkhyAn lokAn rUpayatIti AraNyaka evoktazruteH paratastathA zravaNAt / 'anandA nAma te lokA andhena tamasA vRtAH / tAMste pretyAbhigacchantyavidvAMso'budhA janAH // ' iti / samo nyUnAnadhiko raso yayostayoH zivazaktyorbhAvaH sAmarasyameva paramanaM sthAnaM yasyAH / uktaM cAbhiyuktai: 'parasparatapaH sampatphalAyitaparasparau / prapaJcamAtApitarau prAJcau jAyApatI stumaH // satyaM jJAnAtmakAnandaH rUpaM yasyAH sA / rUpAyai iti // sAmarasyamaikyaM tadeva paramutkRSTamayanaM sthAnaM yasyAH sA / parAyaNAyai iti // For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 261 iti / 'bhoktabhogyakaraNormisaMkSaye sAmarasyarasadohinI zivetyAdikAlidAsoktizca / 'samapradhAnau samasattvau samo tayo riti zrutizca / amaraiH sahitasya sAmarasya lokasya parAyaNamAzrayo vA / rasyante gIyanta iti rasyAni sAmAni ca tAni rasyAni ca tAni parAyaNAni a bhISTAni yasyA vA / bahulagrahaNAnna vizeSaNasya pUrvanipAtaH / 'parAyaNamabhISTaM syAttatparAzrayayorapIti vizvaH / kaparda ityadhikRtya 'bhUmanindAprazaMsAsu nityayogetizAyana' iti sUtasaMhitATIkAkArailikhitAtsmaraNAbAhulyaprazaMsAdimatI / varATakamAlAbhUSitA vA / mairAlAvatArasya zivasyAGganA mahAlasAnAmnI varATakAlaGkAraiva 'parva pUrtAviti dhAtorbhAve kvipi rAllope ca parazabda: pUrtivAcI / antarbhAvitaNyarthAtkartari vA vipi pUravAcI / kasya gaGgAjalasya pUraM pravAhaM dApayati zodhayatIti kapardaH / daip zodhana' iti dhAtoH supyupapade 'Ato dhAtoH, supi stha'iti yogavibhAgAtkaH / kapardinI kalAmAlA kAmadhukkAmarUpiNI // 202 // gaGgAyA api pAvikA yajjaTA ityarthaH / 'kapardaH khaNDaparazorjaTAjUTe varATake' iti vizvaH / 'ArbhaTyA zazikhaNDamaNDitajaTAjUTA miti laghustavoktarUpavatI vA / kapardinAmakasya zivasya patnI vA / devIpurANe'STaSaSTizivakSetragaNanAvasare chagalANDe kapardinamiti smaraNAt / kalAnAM catuHSaSTyAdirUpANAM mAlA paramparA / kalAM lAvaNyaM mAM zobhAM ca lAtIti vA / kAmAn dogdhIti kAmadhuk / manorathAn pUrayatItyarthaH / kAmadhenusvarUpA vA / 'sA no mandreSamUrja duhAnA dhenurvAgasmAnupasuSTutaitviti zruteH / kAmaH paraziva eva rUpamasyAH / 'so'kAmayata bahusyA prajAyeya' iti zrutisiddhajagatsisRkSAvAnIzvaraH kAmezvaraH tamadhikRtya kANvA adhIyate 'ya evAyaM kAmamayaH puruSaH sa eva daivazAkalyastasya kA devateti striya iti hovAceti / kAmaM yathecchaM vA rUpANyasyAH // 202 // kalAnidhiH kAvyakalA rasajJA rsshevdhiH| kalAnAM nAnAvidhatayA pUrvaM varNitAnAM nidhiH 'AtmaivAsya SoDazI kaleti bRhadAraNyakokterAtmanAM jIvAnAM nidhirvA / candramaNDalarUpA vA / 'yonivargaH kalA ___ kapardinaH zivasya strI kapardinI / kapardinyai iti // kalAnAM catuSaSTisaMkhyAnAM mAlA paramparA yasyAH sA / mAlAyai iti // bhaktAnAM kAma[]nabhISTAn dogdhIti sA | duhe iti // kAmaH kAmezvaraH sa eva rUpaM svarUpamasyAH / rUpiNyai iti // 202 // kalAnAM pUrvoktAnAM nidhiH zevadhiH / nidhaye iti // kAvyAtmakakalArUpA / kalAyai iti // rasAn zRGgArAdIn jAnAtIti sA | jJAyai iti // rasAnAM zevadhiH zevadhaye iti // For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 262 lalitAsahasranAmastotram . zarIramiti zivasUtre kalAzabdaH karmaparatvena tadbhASye vyAkhyAtaH / tena karmANi nidhIyante'syAmiti vA / adhikaraNe kvi: / 'sarvaM karmAkhilaM pArtha jJAne parisamApyata' iti smRteH / kaveH karma kAvyam / tacca nATakazATakabhANaDimaMprahasanAdibhedAdanekavidhamagnipurANAdau pradarzitaM tAdRzakalApyambAyA eva rUpam / uktaJca viSNupurANe'kAvyAlApAzca ye kecidgItakAnyakhilAni ca / zabdamUrtidharasyaitad vapurviSNormahAtmanaH // ' Acharya Shri Kailassagarsuri Gyanmandir iti / kAvyotpAdakapratibhaiva vA kAvyakalA / dhyAnavizeSeNa kAvyanirmANasAmarthyapradatvasya tantreSu bahuzo varNanAt / kAvyasya zukrasya mRtasaJjIvanyAkhyakalArUpA vA / rasAn zRGgArAdibhedena dazavidhAn jAnAtIti rasajJA / rasanendriyasvarUpA vA / rasasya brahmAmRtasya zevadhirnidhiH / 'raso vai sa: / rasaM hyevAyaM labdhvAnandI bhavatIti zruteH / brahmANDe'pi 'rasa eva paraM brahma rasa eva parA gatiH / raso hi kAntidaH puMsAM raso reta iti smRtaH / ' 'raso vai rasasaMlabdhyA hyAnandI bhavatItyapi / vedaprAmANyasaMsiddhyA rasaH prANatayA sthitaH // ' ko hyevAnyAcca kaH prANyAdityapi zrutibhASitaH / prANAtmako rasaH proktaH prANadaH kumbhasambhava // ' iti / 'nidhiH zevadhiritI'ti yAska: / 'nidhirnA zevadhiriti kozAtpuMliGgau nidhizevadhizabdau / tena kalAnidhaye namaH / rasazevadhaye nama ityeva prayogo na pAkSiko nidhyai zevadhyai nama iti / kalAnAM rasanAM ca nidhi: zevadhiryasyA iti vigrahe so'pi sambhAvyate / tu iti zrIbhAsurAnandakRte saubhAgyabhAskare / zatakenASTamenAbhUdvizvAkhyA navamI kalA // 800 // iti zrIlalitAsahasranAmabhASye'STamazatakaM nAma navamIkalA // 9 // For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamazatakaM nAma dazamI bodhinI kalA puSTA purAtanA pUjyA puSkarA puSkarekSaNA // 203 // SaTtriMzattattvavigrahazIlatvAtpuSTA / bahubhirguNairbrahmarasena brAhmaNairvA puSTA / 'brAhmaNaiH poSitaM brahmeti smRteH / 'brahmAyuSmatadbrAhmaNairAyuSmaditi zrutezca / sarveSAmAdibhUtatvAtpurAtanA DIbabhAvazchAndasaH / purAtanA guNA asyAM santItyarthe matvarthIyAcpratyayAntAdvA TAp ata eva sarveSAM pUjyA pUjayituM yogyA / pratIkSyA vA / puSkaM poSaNaM rAtyAdatte'sau puSkarA / puSkarAkhyatIrtharUpA vA / ralayorabhedAvyApteti vA / puSkarANIva kamalAnIvekSaNAni nayanAni ysyaaH| 'puSkaraM paGkaje vyomni payaHkarikarAgrayoH / oSadhIdvIpavihagatIrtharAgoragAntare // puSkara tUryavaktre ca kANDe khaDgaphale'pi ca / iti vishvH| evaM puSkarAkhyo yogo'pi pAye prasiddhaH 'vizAkhAstho yadA bhAnuH kRttikAsu ca cndrmaaH| saMyogaH puSkaro nAma puSkareSvatidurlabhaH // iti / puSkarazabdaH pRthivIparo'pi / taduktaM padmapurANa eva 'yA padmakarNikA devAstAM pRthvI paricakSate / ye po sAraguravastAn divyAnparvatAniha // yAni parNAni padmasya mlecchadezAstu te'bhavan / yAnyadhobhAgapatrANi te sarpANAM suradviSAm // evaM nArAyaNasyArthe mahI puSkarasambhavA / prAdurbhAvocchrayastasmAnnAmnA puSkarasaMjJitA // iti / tena yathAsambhavaM mahyAdiviSaye kSaNa utsavo nirvyApArasthitirvA yasyA iti vArthaH / 'nirvyApArasthitau kAlavizeSotsavayoH kSaNa' ityamaraH / saptamyA aluk / puSkarazabdo nyagrodhavRkSaparo'pi dRzyate / puSkaradvIpapadasya tadvattvena matsyapurANe nirvacanadarzanAt-'nyagrodhaH puSkaradvIpe puSkarastena saH smRta' iti / viSNupurANe'pi-'nyagrodhaH puSkaradvIpe brahmaNaH sthAnamuttama miti / 'sa prajApatirekaH puSkarapaNe samabhavaditi zrutirapi / ___puSTA puSTimatI sarvAtmakatvAt / puSTAyai iti // sarvajagatAmAdibhUtatvAt purAtanA / purAtanAyai iti // sarveSAM pUjanayogyA / pUjyAyai iti // puSkarAkhyatIrtharUpA / puSkarAyai iti // puSkarANIva kamalAnIva IkSaNAni netrANi yasyAH sA / IkSaNAyai iti // 203 // For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 lalitAsahasranAmastotram nyagrodhaparNazAyitvAdviSNuratra lakSaNayA gRhyate / tatrekSaNaM kRpAnirIkSaNaM yasyA iti. vA / taduktaM devIbhAgavate 'vaTapatrazayAnAya viSNave bAlarUpiNe / zlokArdhena tadA proktaM bhagavatyAkhilArthadam // iti / ambhassvIkSaNaM yasyA iti vA / 'tAni vA etAni catvAryambhAMsi devA manuSyAH pitaro surA' iti zruteH // 203 // paraMjyotiH paraMdhAma paramANuH parAtparA / paramutkRSTaM brahmAtmakaM jyotiH / 'taddevA jyotiSAM jyotirAyurhopAsate'mRta miti bRhadAraNyakAt / 'na tatra sUryo bhAti na candratArakaM nemA vidyuto bhAnti kuto'yamagniriti zrutyA yena sUryastapati tejaseddha' iti zrutyA ca paratvam / paraM jyotirupasampadyeti zrutirapi / 'mano jyotirjuSatA', 'vAcaivAyaM jyotiSAste tyAdiprayogAtprakAzamAnaM jyotirucyate / teSvAtmajyotiH paramiti bhAvaH / dakSiNAmUrtisaMhitAyAM paJcamapaTalokto'STAkSaramantro'pi paraMjyotirucyate / paraM dhAma utkRSTaM tejaH / 'na tadbhAsayate sUryo na zazAGko na pAvakaH / yadgatvA na nivartante taddhAma paramaM mama // iti gItAsu dhAmazabdasyAvasthAparatayA tadatikrAntaM yatparaM dhAma / uktaJca AcArya 'triSu dhAmasu yadbhogyaM bhoktA yazca prakIrtitaH / vedaitadubhayaM yastu sa bhujhAno na lipyate // iti / yajJavaibhavakhaNDe'pi 'jAgratsvapnasuSuptyAkhyaM vedadhAmatrayaM tu yH| sa evAtmA na tadRzyaM dRzyaM tasminprakalpitam / tridhAmasAkSiNaM satyajJAnAnandAdilakSaNam / tvamahaMzabdalakSyArthaM paraM dhAma smaashryeH|| iti dhAmazabdaH padaparo vA / paraM padamityarthaH / tadviSNoH paramaM padamiti zruteH / kUrmapurANe'pi-' saiSA mAhezvarI gaurI mama zaktirniraJjanA / zAntA satyA sadAnandA paraM pada' miti paraM sarvaprakAzakatvAdutkRSTaM jyotiH prakAzaH / parasmai jyotiSe iti // dhAmno jAgradAdyavasthAtaH paraM tatsAkSibhUtam / parasmai dhAmne iti // paramA ca sA aNvI ca / idamiti bahiSTvena jJAtumazakyatvAt / aNave iti // parAt jagatpUjyabrahmAderapi parA utkRSTA / parAyai iti // For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 265 saubhAgyabhAskara-bAlAtapAsahitam zrutirapi / parasmaijyotiSe namaH, parasmaidhAmne nama iti prayogaH / paramiti mAntamavyayamityAhuH / paramA ca sANvI ca 'voto guNavacanAditi vividhaiHkalpikatvAt DIbabhAvaH / 'aNoraNIyAniti zrutiH / du yetyarthaH / tArkikakalpitAH pIlavo'pyasyA eva rUpamiti vA / parama utkRSTo'Nurmantro vA / parAdutkRSTAdbrahmaviSNurudrAdapi parA zreSThatarA / yadvA brahmAyuH parimANaM paramityucyate tasmAtparA tAdRzasaMkhyAparicchedarahitA / tatra paraMdhAmatvaM paramANutvaM ca hetuH / tathaiva ca darzitaM kAlIpurANe 'tasya brahmasvarUpasya divArAnaM ca yadbhavet / tatparaM nAma tasyArdhaM parArdhamabhidhIyate // sa Izvarasya divasastAvatI rAtrirucyate / sthUlAtsthUlatamaH sUkSmAghastu sUkSmatamo mtH|| na tasyAsti divArAtrivyavahAro na vtsrH|' iti / pAzahastA pAzahantrI paramantravibhedinI // 204 // pAzo haste vAmAdha:kare yasyAH / 'praharaNArthebhyaH pare niSThAsaptamyA viti pUrvanipAtApavAdaH / pAzAn hastayate hastena nirasyatIti vA / pAzAnAM hantrI nAzikA / uktaJca harivaMze 'nAgapAzena baddhasya tasyopahatacetasaH / boTayitvA karairnAgapaJjaraM vajrasannibham / baddhaM bANapure vIramaniruddhamabhASata / sAntvayantI ca sA devI prasAdAbhimukhI tadA // ityAdi / pareSAM svopAsakadviSAM rAjJAM mantrAn prabhumantrotsAhAkhyazaktitrayAntargatAn zaktivizeSaNAnvizeSAdbhinatti / yadvA parairabhicArAdyarthaM prayukto manuH paramantraH zatruprayukto'stramantro vA / uktaJca harivaMze pradyumnaM pratIndrasandeze 'tadastrapratighAtAya devIM smartumihArhasIti / yadvA para utkRSTo mantraH paJcadazIrUpastaM vibhedayati / 'manuzcandraH kuberazca lopAmudrA ca manmathaH / agastiragniH sUryazca nandI skandaH zivastathA // krodhabhaTTArako devyA dvAdazAmI upaaskaaH|' pAzaH haste yasyAH sA / hastAyai iti || bhaktAnAM dipAza[T]nAM hantrI nAzikA / hantryai iti // pareSAM svabhaktavairiNAm abhicArikA ye mantrAH tAn vibhedayatIti sA / bhedinyai iti // 204 // For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 lalitAsahasranAmastotram iti tantroktarItyA dvAdazavidhaM karoti / athavA parA utkRSTA ye mantAro mananakartArasteSAmavIn pApAni bhedayati nAzayati / 'avizabdena pApAni kathyante zrutiSu dvijaiH| tairmuktaM na mayA tyaktamavimuktamataH smRtam // iti liGgapurANe'vipadasya pApaparatvakathanAt // 204 // mUrtAmUrtA'nityatRptA munimAnasahaMsikA / ___ rUpavadvastu mUrtaM vAyvAkAzAdikamamUrtaM tattadrUpeti nAmadvayArthaH / yadvA paJcIkRtAni mahAbhUtAni mUrtAni apaJcIkRtAni tu bhUtasUkSmANyamUrtAni / 'dvA vAva brahmaNo rUpe mUrta cAmUrta ceti zrutau dvedhApi vyAkhyAnadarzanAt / prapaJcabrahmaNI vA mUrtAmUrte dva rUpe brahmaNastasya mUrta cAmUrtameva ca / kSarAkSarasvarUpe te sarvabhUteSvavasthite // akSaraM brahma kUTasthaM kSaraM sarvamidaM jagat / ' iti viSNupurANadarzanAt / calanAtmakakriyAvattvaM mUrtatvamiti tArkikakalpanAyA nirmuultvenaashrddheytvaat| anityairevopacAraistRpteti paJcAkSaraM nAma bhaktimAtrapriyatvAt / athavA aniti zvasatIti jIvo'nitipadArthaH / 'iztipau dhAtunirdeze' ityanena zabdanirdeze ztipo vidhAne'pi prakRte dhAtvarthaparo'yamanimiH / 'yajatiSu ye yajAmahaM karotI ti zrutau, 'itikartavyatAvidheryajateH pUrvavatva miti jaiminisUtre, 'IkSate zabda miti vyAsasUtre'rthaparasyApi prayogasya darzanAt / tatazca jIvairatRptetyarthaH / 'yasya brahma ca kSatraM cobhe bhavata odana' iti zrutyA sarvabhakSakatvAt / yadvA iti evaMprakAreNa atRptA na tRptA na bhavatIti na / dvau nau prakRtamarthaM gamayataH / IdRzaH prakAro nAsti yena tRptA na syAt / api tu sarvairapi prakAraistRptaiva / 'patraM puSpaM phalaM toyaM yo me bhaktyA prayacchati / tadahaM bhaktyupahRtamaznAmi prytaatmnH|' iti vacanena bhaktimAtreNa yatkiJcidapi dattaM tRptikAryeveti kathanAt / munInAM mAnasaM mana eva zleSAt mAnasAkhyaM sarastatra haMsIva / svArthe kaH / yadvA munInAM mAne bahumAnaviSaye sahaMsikeva pAdakaTakayukteva / teSAM mAnena santoSAt nRtyatIveti tAtparyArthaH / 'haMsakaH pAdakaTaka' iti koshH| ___ mUrtA bAhyendriyagocarajagadrUpA / bhUrtAyai iti // na mUrtA amUrtA, tadbhinnasukhAdirUpA / amUrtAya iti // bhaktakRtaiga(ga)ndhAdirUpanityopacArairapi tRptA / anityatRptAyai iti // munInAM mananazIlAnAM yanmAnasaM gambhIranairmalyAdiguNena mAnasasarastulyaM tatra haMsikeva nityasambaddhA / haMsikAyai iti // For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam satyavratA satyarUpA sarvAntaryAmiNI satI // 205 // satyaM brahmaiva vrataM bhakSyamupacArAttadvatpriyaM yasyAH | 'payovrataM brAhmaNasye'ti zrutau vratapadasya bhakSye prayogadarzanAt satyameva vrataM yasyA vA / satyoktimAtraparipAlanarUpavratena labhyeti yAvat / satyAni zIghraphaladAni vratAni yasyA vA / kRSNaprAptyarthaM gopIbhiH kRtAnAM kAtyAyanIvratAnAM zIghrameva phalavattAyA viSNubhAgava varNanAt / 'sakRdeva prapannAya tavAsmIti ca yAcate / abhayaM sarvathA tasmai dadAmyetad vrataM mama // ' 'zivabhaktisudhApUrNe zarIre vRttirasya yA / vratametadanuSTheyaM na tucchaM tacca dhAraNam // ' Acharya Shri Kailassagarsuri Gyanmandir iti bhagavaduktaM vratamamoghaM yasyA iti vA / athavA 'zarIravRttirvratamiti zivasUtre zarIradhAraNamapi vratamevetyuktam / 'antarullasitasvacchazaktipIyUSapoSitam / bhavatpUjopabhogAya zarIramidamastu me // iti vArtikAt / tAdRzaM vrataM satyamAvazyakaM yayA yadbhaktyA sA / ata eva zarIradhAraNaM prArthitaM bhagavatA bhaTTotpalena 267 iti / athavA satyavratonAma brAhmaNaH sUkarabhayAt aiai ityuccArya tAvataiva tapasA mahAkavirdevIbhakto jAtastadabhedAtsatyavratA / taduktaM devIbhAgavate tRtIyaskandhe 'anakSaro mahAmUrkho nAmnA satyavrato dvijaH / zrutvAkSaraM kolamukhAt samuccArya svayaM tataH // binduhInaM prasaGgena jAto'sau vibudhottamaH / aikAroccAraNAdeva tuSTA bhagavatI tadA // cakAra kavirAjaM taM dayArdrA paramezvarI / ' ityAdi / satyaM kAlatrayAbAdhyaM rUpaM yasyAH / rUpapadAnmatvarthIye'ci satyaM rUpavadyayeti vA / satyasaMrakSiketi yAvat / tathA ca bahvacAH paThanti saccAsacca vacasI paspRdhAte / tayoryatsatyaM yataradRjIyastaditsomo'vati hantyAsat' iti / umayA sahitaH soma ityartha / sarveSAmantaHkaraNaniyAmaka iti / eSa ta AtmAntaryAmyamRta' ityantaryAmibrAhmaNAt | For Private and Personal Use Only satyam AvazyakaphaladAyakaM vrataM yasyAH sA / vratAyai iti // satyamabAdhitaM rUpaM yasyAH sA / rUpAyai iti // sarveSAM antaH antaHkaraNaM niyamayatIti sA / yAmiNyai iti // satI pativratA / satyai iti // 205 // Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 lalitAsahasranAmastotram 'eSo'ntaryAmyeSa yoniH sarvasyeti mANDUkyazrutezca / sarvA ca sAntaryAmiNI ceti vA / sarvasvarUpA sarveSAmanantazca praviSTetyarthaH / tatsRSTvA tadevAnuprAvizattadanupravizya sacca tyaccAbhavaditi zruteH / smRtizca 'sarvasya sarvadA jJAnAtsarvasya prabhavApyayau / sato'satazca kurute tena sarveti kathyate // ' iti / pAtivratyAtsadrUpatvAcca satI / dAkSAyaNyA idaM nAma / taduktaM brahmapurANe haimavatIM prakRtya 'sA tu devI satI pUrvamAsItpazcAdumAbhavat / sahavratA bhavasyaiva naitayA mucyate bhavaH // iti // 205 // brahmANI brahmajananI bahurUpA budhArcitA / brahmarUpA aNI puccham / aNImANDavya iti saMjJAyAH zUlAgracihnitatvamAtreNa mANDavyamunau pravRtteH / 'aNirakSAgrakIle syAdaNiH pucche'gnisImayo'riti zAzvataH / AnandamayakozasthapucchabrahmarUpetyarthaH / brahmaNa ANIstha' iti zrutizca / brahmANamAnayati jIvayatIti vA / 'brahmANI brahmajananAd brahmaNo jIvanena veti devIpurANAt / brahmANazabdaH pitAmahaparastasya strI vA / brahma yanmuktaprApyaM tat svAtmabhinnaM jJAnam / taduktaM viSNupurANe pratyastamitabhedaM yatsattAmAtramagocaram / vacasAmAtmasaMvedyaM tajjJAnaM brahmasaMjJitam // iti / sarvaprapaJcasyotpAdakatvAjjananI / atra vakArAdinAmaprAyapAThasvArasyAnurodhAduktadevIpurANaikavAkyatvalipsayA brahmANIpadanirvacanaparatvena brahmajananItyekaM padaM svIkartuM yuktam / etatpakSe sarvAntaryAmiNItyatra sarveti bhinnaM padamAstheyam / na cAntaryAmiNItyasya sakArAdinAmaprAyapAThasya sandarbhavirodhApattiH / antaryAmipadamAtreNAvizeSAtsarvAntaryAmitve siddhe ekapadapakSe sarvapadavaiyapittyA prAyapAThavirodhenApi tatsArthakyavarNanasyocitatvAt / 'vizvamAtA jagaddhAtrI vizAlAkSI virAgiNI tyAdidarzanena tatprAyamadhye tadAdyeva nAma chettavyamiti niyamasyAnityatvAcca / prapaJcajanayitRtvAdevAha-bahurUpeti / bahUni rUpANi yasyAH / taduktaM devIpurANe-'arUpAparabhAvatvAdbahurUpA kriyAtmiketi / parabrahmabhAvanArUpAyA api bhaNDAsurahananAdibahuvidhakriyA brahmaNaH parazivasya strI brahmANI / brahmANyai iti // brahmamuMktaprApyarUpA / brahmaNe iti // jananI jaganmAtA / jananyai iti // bahUni rUpANi yasyAH sA / rUpAyai iti // budhai vidvadbhirarcitA / arcitAyai iti // For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam kAritvAttattadrUpavattvena bahurUpatvamapIti pakSe'rthaH / tathA ca gauDapAdAnAM sUtram'bhaNDAsurahananArthamekaivAneketi / devIpurANa eva praghaTTakAntare iti / sUtasaMhitAyAM tu 'bahUni yasyA rUpANi sthirANi ca carANi ca / 'devamAnuSatiryaJci bahurUpA tataH zivA // Acharya Shri Kailassagarsuri Gyanmandir 'ekadhA ca dvidhA caiva tathA SoDazadhA sthitA / dvAtriMzadbhedabhinnA vA yA tAM vande parAtparAm // ' 'vizvaM bahuvidhaM jJeyaM sA ca sarvatra vartate / tasmAtsA bahurUpatvAdbahurUpA zivA matA // ' iti / dvidhA svaravyaJjanarUpA / akArAdisvarabhedAtSoDazadhA / kakArAdibhedena dvAtriMzadvidhA / laLayorabhedAt hakArasya sarvamUlatvena vyaSTau gaNanAbhAvAcceti tadvyAkhyAtAraH / pratyAsattyA trayastriMzatparametatsahasranAmArambhakavarNanaparaM vA dvAtriMzapadamityapi suvacam / bhAgavate'pi - lakSmIvAgAdirUpeNa nartakIva vibhAti yeti / vAmanapurANe'pi 'iti / 'asaMkhyAtAH sahasrANi ye rudrA adhibhUmyAmiti zrutiprasiddhAnAM rudrANAM patnItvenApi bahurUpA | taduktaM vArAhapurANe 'yA raudrI tAmasI zaktiH sA cAmuNDA prakIrtitA / navakoTyastu cAmuNDAbhedabhinnA vyavasthitAH // yA sA tu rAjasI zaktiH pAlanI caiva vaiSNavI / aSTAdaza tathA koTyastasyA bhedAH prakIrtitA // yA brahmazaktiH sattvasthA anantAstAH prakIrtitAH / etAsAM sarvabhedeSu pRthagekaikazo dhare // bhagavAnrudraH sarvagatvAtpatirbhavet / yAvantyastA mahAzaktyastAvadrUpANi zaGkaraH / kRtavAMstAzva bhajate patirUpeNa sarvadA / yAzvArAdhayate tAstu tasya rudraH prasIdati // siddhayanti tAstadA devyo mantriNo nAtra saMzayaH / sarvAsAM 269 iti / sarvametadabhipretyoktaM nArasiMhopapurANe-umaiva bahurUpeNa patnItvena vyavasthiteti / tripurAsiddhAnte'pi 'lopAmudrA ca saubhAgyA mahAvidyA ca SoDazI / dArAH parazivasyaitAH kathitAstu varAnane // For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 270 lalitAsahasranAmastotram zyAmalA zuddhavidyA ca hayArUDhA parA priyA / dArAH sadAzivasyaite. jJAtavyAH paramezvarI // mahArthA dvAdazArthA ca vArAhI bagalAmukhI / turIyA bhuvanezI ca zrIparA zAmbhavI zive // dArA rudrasya tasyaiva zRNu satyaM na saMzayaH / zrItiraskaraNI lakSmIrmizrA kAmakalA priye // viSNordArA iti khyAtA annapUrNA zivasya ca / vAgvAdinI ca bAlA ca patnyau te brahmaNaH zive // nava dUtyo hasantI ca nava siddhAzca devatAH / imA anyAzca rUpANi bahUni tava sundari // ' iti / evaM bahurupAnAmaniruktirapi pratimahApurANaM pratyupapurANaM pratitantraM ca bahurUpaivopalabhyate / vistarabhayAttu na likhyate / budhairjJAnibhirarcitA pUjitA / www.kobatirth.org caturvidhA bhajante mAM janAH sukRtino'rjuna / Arto jijJAsurarthArthI jJAnI ca bharatarSabha // iti gItAvacanAt | prasavitrI Acharya Shri Kailassagarsuri Gyanmandir prakarSeNa viyadAdiprapaJcaM prajA vA sUta iti prasavitrI / taduktaM viSNudharmottare'prajAnAM ca prasavanAtsaviteti nigadyata iti / bhagavatIpurANe'pi 'brahmAdyA: sthAvarAntAzca yasyA eva samudratAH / mahadAdivizeSAntaM jagadyasyAH samudgatam // tAmeva sakalArthAnAM prasavitrIM parAM numaH / iti // atha paribhASAmaNDale ekonapaJcAzannAmAni vibhajate gurugIrNe vibhajacaturguNadaMgomRducaturmatAMzArdham / dvirguNaguNitAM likhitAM catuHkhacaratA dehaduciM roSAt // 29 // atra tRtIyacatuH zabdo'STAkSaranAmasaMkhyAparaH itarau caturakSarakasaMkhyAparau // 29 // - pracaNDA''jJA pratiSThA prakaTAkRtiH // 206 // prakRSTAzcaNDAH kopanA yasyA dUtAH sA / 'caDi kope / ata eva 'bhISAsmAdvAtaH pavata' iti zrutiH / prakarSeNa jagatsUte iti sA / prasavitryai iti // prakRSTA caNDA duSTeSvatikopanA / pracaNDAyai iti // AjJA pravRttinivRttikAraNabhagavadicchArUpA / AjJAyai iti // pratitiSThatyasyAM sarvamiti sA / pratiSThAyai iti // prakaTA brahmAdistambA teSu ahamityeva prasiddhA AkRtiH svarUpaM yasyAH sA / AkRtaye iti // 206 // For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 'na yasya kopo'Nurapi prajAstasya na bibhyati / saitAM nItiM kathaM rakSetprajA yasya na bibhyati // 'caNDA dhanaharI zaGkhapuSpI caNDo'tikopane / pracaNDo durvahe zvetakaravIre pratApinI // iti kAmandakazca / bhayapradatvaliGgAdeva hi 'mahadbhayaM vajramudyatamiti zrutau vajrapadaM brahmaparamityuktaM kampanAdhikaraNe / prakRSTA prItiviSayatvena caNDA zaGkhapuSpI yasyA iti vA / pratApazIleti vA / na hyeSA prakRtirjIvo vikRtirvA vicArataH / purA mamAjJA madvaktrAtsamutpannA sanAtanI // paJcavaktrA mahAbhAgA jagatAmabhayapradA // Acharya Shri Kailassagarsuri Gyanmandir iti vizvaH | AjJA | vede pravartanAnivartanAparaparyAyabhagavadicchArUpA / ata eva laiGge zivavacanam - 'zivarAgAnuraktAtmA sthApyate pauruSe yayA / sA pratiSThA kalA jJeyA.. " 271 iti / zivapurANe'pi 'rudrAkSaiSA sthitA devI hyanayA muktirambayeti jJetyekAkSaramapi suvacanam / guNabhoktRpuruSasvarUpetyarthaH / kathayanti jJazabdena puruSaM guNabhogina miti laiGgAt / jJo viriJcau budhe saumya iti kozAdhavidhisvarUpA vA / 'jJaH kAlakAlo guNI sarvavidya' iti zrutirapi / sarvajagato'dhiSThAnatvAtpratitiSThatyasyAM vizvamiti pratiSThA / 'vizvasya jagataH pratiSTheti zruteH / uktaJca brahmagItAyAm pratiSThA sarvavastUnAM prajJaiSA paramezvarI'ti / SoDazAkSaraM chando'pi pratiSThA / jalatattvaniSThakalAvizeSo'pi pratiSThA / tallakSaNaM ca zaivAgame 'tamahaM pratyayavyAjAtsarve jAnanti jantavaH / tathApi zivarUpeNa na vijAnanti mAyayA // ' iti / 'pratiSThAsthAnamAtrake / gaurave yAganiSpatticaturakSarapadyayo' riti vizvaH / atra padyazabdaH pAdaparo vyAkhyeya iti nirNItaM chandobhAskare'smAbhiH / prakaTA sarvairanubhUyamAnA AkRtiH rUpaM yasyAH / taduktaM sUtasaMhitAyAm For Private and Personal Use Only iti / prakaTAkhyA yoginyaH prathamAvaraNagatAstadrUpA vA / aprakaTeti vA chedaH / rahasyarUpetyarthaH / apsu prakaTeti vA / 'apAmekA mahimAnaM bibharti', 'Apo vA idaM sarva' mityAdizruteH // 206 // Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 lalitAsahasranAmastotram prANezvarI prANadAtrI paJcAzatpITharUpiNI / prANAnAmindriyANAmadhiSThAtRtvAdIzvarI / 'jyotirAdyadhiSThAnaM tu tadAmananA'dityadhikaraNe tadadhiSThAtRdevatAsadbhAvasya sthApitatvAt / prANasya paJcavRttikasyAdhipatirvA / 'prANasya prANa' iti zruteH / prakRSTo'NaH zabdo vedarUpastadIzvarI tatpratipAdyadevatA / 'sarve vedA yatpadamAnantIti zruteH / prANAnAM dAtrI sarvajagajjIvayitrI ekAdazendriyANAM dAtrI vA / 'prANamanUtkrAmantaM sarve prANA anUtkrAmantIti zrutau prANA iti padasyendriyaparatvena tathA vyAkhyAnadarzanAt / 'saptagatervizeSitatvAcceti / dvaitIyIkAdhikaraNe tathA nirNayAcca / paJcAzacchabdo'yaM prakRte lakSaNayaikapaJcAzatparaH / sAnnidhyarUpazakyasambandhAt / ata eva 'nityAnandavapurnirantaragalaTpaJcAzadarNaiH kramAditi zAradAtilakazloke paJcAzatpadamekapaJcAzatparatayaiva vyAkhyAtaM harSadIkSitaiH / prAyeNa dazaviMzatyAdidazakazabdAnAM zatasahasrAdizabdAnAM caikadvitrinyUnAdhikabhAve bahutvamAtravivakSayA ca loke prayogaH pracuraM dRzyate / athavA sahane zatamitinyAyenAvayutyApyanuvAdo navAvatAre dazAvatArA iti jagatpatAvayodhyAdhipatiriti ca vyavahArasya kaJcanAvAntaropAdhimAdAya darzanAt / kiMbahunA dvAtriMzacchabdo'pi paJcatriMzadvyaJjaneSu sUtasaMhitAyAM prayuktaH pUrvaM darzita: / tadiha paJcAzata eva mAtRkANAmantarmAtRkAnyAse viniyogAllaLayorabhedAdvA kSakArasya pArthakyAbhAvAdvA'kSamAlAyAM tasya merAveva nivezanena maNInAM paJcAzattvAdvA paJcAzanmAtRketi vyavahAre'pyekapaJcAzatparataiva tasya vaktavyA / ata eva bahirmAtRkAnyAsaprakaraNe'pi 'paJcAzallipibhirvibhaktamukhadoryanmadhyavakSasthalaM', 'paJcAzadvarNabhedairvihitavadanado pAdayukkukSivakSa' ityAdayaH kavInAM prayogAH / ekapaJcAzato nyAsamuktvA tadante 'paJcAzadvarNarUpeyaM kandarpazazibhUSaNe tyAMdayo jJAnArNavAditantraprayogAzcopapadyante / mAtRkAsamAnayogakSematvAdeva 'zrIkaNThAdyAzca paJcAzatpaJcAzatkezavAdaya' ityAdayo'pi tantrasArasaMgrahAdau prayogA ekapaJcAzatparA eva / tena kAmarUpAdicchAyAchatrAntaikapaJcAzatpIThAni rUpamasyA ityarthaH / ataeva SoDhAnyAsAntargate pIThanyAse ekapaJcAzatpIThAnAM nyAsaH / uktaJca brahmANDapurANe spaSTataram'tataH pIThAni paJcAzadekaM cakramato nyase dityArabhya 'lipikramasamAyuktAn lipisthAneSu vinyase dityantam / yoginIhRdaye'pi-'pIThAni vinyaseddevi mAtRkAsthAnake priye' ityArabhya 'ete pIThAH samuddiSTA mAtRkArUpakAsthitA' ityanena mAtRkAsthAnoktyaikapaJcAzattvameva prANAnAM indriyANAmIzvarI adhiSThAtrI / Izvaryai iti // prANAnAM dAtrI sarvajagajjIvayitrI / dAtryai iti // paJcAzadityekapaJcAzatparam, kAmarUpAdichAyAchatrAntaikapaJcAzatAM pIThAnAM rUpamasyAH sA / rUpiNyai iti // For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahita 'prakaTIkRtam / tadvyAkhyAyAmapyakArAdikSakArAntAnAmekaikaM varNamekaikasyAdAvuktvA tattatsthAneSu pIThAnAM nyAsaM kuryAdityuktam / etenedRzanAmasvArasyAtpIThanyAse'pi kSakArasthAnaparityAgena paJcAzata eveti sundarImahodayakArANAM lekhaH sAhasamAtratvAnnAdartavyaH / nahyasya nAmno vidhirUpatvaM yena pIThanyAsa ekasya pIThasya parisaMkhyA syAt / na ca jJAnArNave - ..paJcAzatpIThasaJcayAt / paJcAzatpIThavinyAsaM mAtRkAvatsthale nyaset // ' Acharya Shri Kailassagarsuri Gyanmandir ityupakramopasaMhArAbhyAM tathA nirNaya iti vAcyam 1 paJcAzatpadasyaikapaJcAzatparatAyA uktatvAt / anyathA tatraivaikapaJcAzato gaNanAnupapattiH / ata eva 'kAlezvaraM mahApIThaM praNavaM ca jayantiketi pAThasya kAlpanikatvamuktvA 'mahApIThaM jayantiketi pAThasyaiva prAmANikatvoktirapi sAhasameva / OMkAraM ca jayantike'ti yoginIhRdayena saMvAdAtpraNavapAThasyaiva pramANatvAt / vastutastu 'zailo merustato giririti brahmANDapurANe giripadasya merutaH pArthakyena gaNanamAstheyam | 'pIThAni paJcAzadekaM ceti spaSTopakramasya prakArAntareNAnupapatteH, tataH padena vyavadhAnAcca / tatazca 'jalezaM malayaM zailaM meruM girivaraM tatheti yoginIhRdaye, 'malayaM ca mahApITha zrIzailo meruko giririti jJAnArNave'pi tatsaMvAdAdbhinnapadasvArasyAnmeruparvata ityanuktisvArasyAcca tathaivAstheyam / AsthitaM ca tathaiva subhagArcA-ratnasubhagArcA-pArijAtAdipaddhatiSu / prasiddhaM ca prAcyeSu girinAthAkhyaM pITham / etena jJAnArNava ekaikapaJcAzadgaNezanyAsAnte etAMstu vinyasevi mAtRkAnyAsavatpriye' itivat, kAmaratinyAsAnte 'mAtRkArNairnyaseddevi mAtRkAvatsadAnaghe' itivacca pIThanyAsAnte'pi 'mAtRkAvatsadA nyasedityukteraikarUpyaM saGgacchate / bahirmAtRkAnyAse viziSyaikapaJcAzatAmuktatvena tatsAmyenAtrApi tathaiva siddheH tantrAntaraivAkyatAyAH sambhavantyAstyAgAyogAcceti / prakRte ekapaJcAzatpadamapekSitameveti yadyAgrahastadA rUpapadamekasaMkhyAparatvena vyAkhyAyatAm / rUpe zUnyamiti piGgalasUtre halAyudhAdInAM tathA vyAkhyAnadarzanAditi dik / vizRGkhalA viviktasthA vIramAtA viyatprasUH // 207 // zRGkhalA karmAdinirbandhaH nigaDavadbandhasAdhanatvAt / ataevoktamabhiyuktai:'pAtakapracayavanmama tAvatpuNyapuJjamapi nAtha lumIhi / kAJcanI bhavatu lohamayI vA zRGkhalA yadi padorna vizeSaH // zRGkhalAbandhakatvena nigaDatulyatvAtkarmAdibandhaH / sA vigatA yasyAH sA / vizRGkhalAyai iti // vivikte pavitraikAntadeze tiSThatIti sA / viviktasthAyai iti // vIrA antarmukhA janAsteSAM rakSaNakartrI iti mAtA / mAtre iti // viyata AkAzasya prasUrjananI / prasuve iti // 207 // For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 lalitAsahasranAmastotram iti / vigatA zRGkhalA yasyAH vidhiniSedhAnAmavidyAvadviSayatvAt / nagneti vA / alaMpurAdipITheSu tAdRzadevImUrtidarzanAt 'svayonidarzanAnmudyatpazubaImanusmare diti / tiraskariNIdhyAnadarzanAcca, javanikAyA javanikAntarAnapekSatvena tAdRzadhyAnasya yuktatvAcca / zRGkhalA syAtkaTIvastrabandhe'piA nigaDe'pi ceti vishvH| vivikto vijanadeza: sa eva ca pavitro'pi / 'sarvatra medhyA vasudhA yatra loko na dRzyata' iti hArItasmRteH / 'viviktau pUtavijanAvityamarakozAtsa jano'pi pavitro'pavitro'pi vijano dezazceti dvAvapi viviktau / iha tu pavitratve sati vijanatA vivakSitA / tAdRzasthale tiSThati / apavitrajanasammaH bAdhye yatprAdurbhAvAnubhavAt / AtmAnAtmavivekazIleSu tiSThatIti vA / vIrA upAsakadhurandharA, raNe abhimukhe hatA vA / teSAM mAtA jananI hitakartRtvAt 'vIraM madyasya bhAjane' iti vizvakozAtpAnapAtraM tanmAtIti vA / athavA vIrAkhyo gaNezvaro'mbayA putratvena svIkRta iti vIramAtA / tathA ca padmapurANe vIrakaM prakRtya zivavAkyam 'sa eSa vIrako devi sadA me hRdypriyH| nAnAzcaryagurudvAri gnneshvrgnnaarcitH||' ityAditatprazaMsAzravaNottaram devyuvAca IdRzasya sutasyAsti mamotkaNThA purAntaka / kadAhamIdRzaM putraM drakSyAmyAnandadAyakam // ziva uvAca eSa eva sutaste'stu nayanAnandahetukaH / tvayA putraH kRtArthaH syAdvIrako'pi sumadhyame // sUta uvAca ityuktvA preSayAmAsa vijayAM hrssnnotsukaa| vIrakAnayanAyAzu duhitA bhUbhRtaH sakhIm // ityAdi / viyata AkAzasya prasUrjanikA / 'Atmana AkAzaH sabhUta' iti zruteH // 207 // ___ mukundA muktinilayA mUlavigraharUpiNI / muktiM dadAtIti mukundA / pRSodarAdiH / viSNurUpatvAdvA / taduktaM tantrarAje gopAlamantrabhedArambhe mukundo viSNustadrUpA / mukundAyai iti // mukte: mokSasya nilayaM sthAnaM yasyAM sA / nilayAyai iti // mUlabhUta: jagatkAraNI[bhU]to vigrahaH zarIraM aizvaraM sarUpamasyAH / rUpiNyai iti // For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 275 'kadAcidAdyA lalitA puMrUpA kRssnnvigrhaa| svavaMzavAdanArambhAdakarodvivazaM jagat // tataH sa gopIsaMjJAbhirAvRto'bhUtsvazaktibhiH / tadA tena vinodAya svaM SoDhA'kalpayavapuH // ityAdi / ratnavizeSAdirUpA vA / 'mukundaH puNDarIkAkSe ratnabhede'pi pArada' iti vizvaH / muktInAM paJcavidhamokSANAM nilaya Akaro yasyAm / bAlAbagalAdizaktInAM mUlabhUto yo rAjarAjezvarIvigrahaH sa eva rUpamasyAH / tathA ca gauDapAdIyAni daza sUtrANi 'saiva vidye'tyArabhya 'svayamUrdhvAkAreNe tyantAni ekasyA eva vidyAyA: zAmbhavIvidyAzyAmAbhedena traividhyaM pratipAdya tAsvekaikasyA anekazaktijanakatvaM viziSya pratipAdayanti / bhAvajJA bhavarogaghnI bhavacakrapravartinI // 208 // bhAvAJjAnAtIti bhAvajJA / 'bhAvaH sattAsvabhAvAbhiprAyaceSTAtmajanmasu' ityamaraH / 'bhAvo yonibudhArtheSu kRpAlIlAvibhUtiSvi'tyamarazeSaH / 'tasya bhAvastvatalA viti sUtre dharmo'pi bhAvaH / 'bhAvapradhAnamAkhyAta miti smRtau bhAvanApi bhAvaH / 'dhAtvarthaH kevalaH zuddho bhAva ityabhidhIyate' / 'asti jAyate vardhate' ityAdayo yAskaparigaNitA vikArA api SaDbhAvAH / bhavo bhaktirbhajanIyo'sya bhAvaH / tArkikasammatAH SaTpadArthA api bhAvAH / bhava: saMsAra: sa eva bhAvaH / tatsambandhina: sAMsArikA api bhAvAH / bhava: zivastasyeme zaivA api bhAvAH / bhavo bhaktirbhajanIyo'sya bhAva: 'bhakti riti pANinisUtreNANvA / bhA kAntistAM vAnti gacchanti sUryAdayo'pi bhAvAH / bhaktirapi bhAvaH / yoginIhRdaye kathite mantrArthaSaTke prAthamiko'rtho'pi bhAvaH / bhava: saMsAra eva rogastaM hanti 'nAnyaM pazyAmi bhaiSajyamantareNa vRSadhvaja miti rAmAyaNAt / 'vyAdhInAM bheSajaM ydvtprtipksssvbhaavtH| tadvatsaMsArarogANAM pratipakSaH zivAdhavaH // iti zivapurANAcca / bhavacakraM saMsAramaNDalaM pravartayati, bhavacakravatpravartayatIti vA / taduktaM manusmRtau 'eSA sarvANi bhUtAni paJcabhirvyApya mUrtibhiH / janmavRddhikSayairnityaM saMsArayati cakravat // bhAvAn sarvajanAzayAn jAnAtIti sA / bhAvajJAyai iti // bhavaH saMsAraH sa eva duHkha pradatvAdrogaH taM hantIti sA / rogaghyai iti // bhavaM saMsAraM cakravatpuna:punaH pravartayatIti sA / pravartinya iti // 208 / / For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 276 iti / viSNubhAgavate'pi - www.kobatirth.org lalitAsahasranAmastotram 'tvameva sarvajagatAmIzvaro bandhamokSayoH / taM tvAmarcanti kuzalAH prapannArtiharaM haram // ' Acharya Shri Kailassagarsuri Gyanmandir iti / bhavacakramanAhatacakraM vA tatra zivasyAvasthAnAt / nanu koNapatrasamuccayasyaiva cakrapadavAcyatvamiti tAntrika siddhAntAdanAhate koNAbhAvAtkathaM cakrapadena tadupasthitiH / ata eva 'anAhatAbjanilayetyeva prayogaH / kevalapatrasamudAye padmatvaM kevalakoNasamudAye yantratvamiti siddhAntAditicenna / koNatvAbhiprAyeNa mUlAdhArAdiSvapi cakravyavahAra iti vadadbhirvidyAratnabhASyakArairevameva samAhitatvAt / patreSu koNatvAropAdgauNavyavahAra iti tadAzaya iti kecit / tanna | koNatvavivakSAyAM yantratvavivakSAbhAvena yantravyavahArasyaivApatteH / atastatkArNikopari trikoNasya sattvAdityeva bhASyAzayaM yuktamutpazyAmaH / binducakrASTadalaSoDazadalavRttatrayabhUgRhatrayANi zrIcakrAntargatAni vA bhavacakrANi / bhavasya zivasya cakraM manaH pravartayatIti vA / 'cakraM hi mana eveti viSNupurANe 'calatsvarUpamatyantaM javenAntaritAnilam / cakrasvarUpaM ca mano dhatte viSNuH kare sthitam // ' iti // 208 // chandaHsArA zAstrasArA mantrasArA talodarI / chandaH zabdo vedaparo gAyatryAdiparo vA paiGgalatantraparo vA / 'chandaH padye ca vede ca svairAcArAbhilASayoriti vizvaH / paro vAdI / sArazabdo na kevalaM puMliGgaH / 'saMsAre kiM sAram', 'sA dazA vai tAntavI tyAdiprayogAt | I 'sAro bale majjani ca sthirAMze nyAyye ca nIre ca dhane ca sAram | vede'nyavatsAramudAharanti iti ca vizvaH / atra sthirAMzazabdo niSkRSTAMzaparaH aniSkRSTasyAsthiratvAt / tatazca vede upaniSadbhAge'syAH svarUpaniSkarSaH / chandaHsu sAro niSkarSo yasyA iti vigrahaH / gAyatryAdichandasu niSkRSTaM rUpaM gAyatrImantrastasyApi niSkarSaH paJcadazI / tadidamuktaM varivasyArahasye'smAbhiH 'tajjJAnArthamupAyA vidyA loke caturdaza proktAH / teSvapi ca sArabhUtA vedAstatrApi gAyatrI // tasyA rUpadvitayaM tatraikaM yatprapaThyate spaSTam / vedeSu caturSvapi paramatyantaM gopanIyataram // chandasu vedeSu sAro niSkarSo yasyAH sA / sArAyai iti // evameva zAstreSu sAraH yasyAH sA / sArAyai iti || mantreSvapi sAraH yasyAH sA / sArAyai iti // talaM karatalaM tadiva kRzaM samaM codaraM yasyAH sA / uda iti // For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 277 saubhAgyabhAskara-bAlAtapAsahitam kAmo yoniH kamaletyevaM saGketitaiH shbdaiH| vyavaharati na tu prakaTaM yAM vidyAM vedapuruSo'pi / ' AtharvaNe'pi traipurasUkte SoDazarce 'kAmo yoniH kamalA vajrapANirguhA hasA mAtarizvAmindraH / punarguhA sakalA mAyayA ca purUcyaiSA vizvamAtA ca vidyA // ityasyAmRci kAdividyAyA uddhAraH / paiGgalatantre hi 'dviko glau / mizrau ca 'iti sUtradvayena mahAprastAra: pratipAditaH sa cAnavadhikasyApi zabdajAlasya niHzeSeNa jJAnopAyaH / sa ca chandobhAskara evAsmAbhiH prakaTIkRtaH chandaHzAstre | balaM mAhAtmyaM yasyA vaikharyAH sarasvatyA ityarthaH / yadvA yatra yatra manastuSTirmanastatraiva dhArayet / tatra tatra parAnandasvarUpaM saMprakAzate // iti vijJAnabhairavabhaTTArakoktarItyopAsakadhaureyamya yatrecchA sa eva dharmaH / yatra necchA sa evAdharmaH / uktaJca zAkuntale satAM hi sandehapadeSu vastuSu pramANamantaHkaraNapravRttaya' iti / samayAcArasmRtyukto nirbandho'pi prauDhollAsAvadhika eva 'prauDhAntaM samayAcArA' iti kalpasUtrAt / sarvametadabhipretya kaulopaniSadi zrUyate-'dharmo'dharmaH adharmo dharma' iti / yoginIhRdaye'pi 'pibannRtyanvamankhAdansvairAcAraparaH svayam / ahantedantayoraikyaM bhAvayanviharetsukham // ityuktarItyedRzamana:samAdhimatAmicchAviSayo'rtho niyamena dharma eva bhavatItyetadabhiprAyA / smRtiSvapi 'zrutiH smRtiH sadAcAra AtmanastuSTireva ceti dharmapramANeSu manaHpravRttergaNanamIdRzasamAhitamanaHparameva / anyathAtiprasaGgAt / IdRzaM svairAcaraNaM sAraM nyAyyaM yasyA ityarthaH / abhilASa icchA sAro niSkRSTarUpaM yasyA iti vA / devyA icchAzaktisvarUpatvAt / sArapadasya zreSThapadatve tu vizeSyanighnatvAnnAstyeva strIliGgatvAnupapattiH / evamuttaranAmadvaye'pi 'zAstrayonitvAditi / sautrAbIhizAstra yavazAstramityAdi tAntrikAcca vyavahArAcchAstrazabdo vedaparastadanusArimImAMsAdiparo vA / taduktaM bhAmatyAm 'pravRttirvA nivRttirvA nityena kRtakena vA / puMsAM yenopadizyeta tacchAstramabhidhIyate // iti / mantrazabdo'pi 'kAspratyayAdAmamantre liTi' ityAdivyavahArAdiparastAntrikamanuparastatpratipAdakacatuHSaSTitantraparo vA / talaM karatalAdi tadvatkRzaM samaM codaraM na For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 lalitAsahasranAmastotram tu nyubjaM bheryAdivaducchUnaM yasyAH / akAraprazleSeNAtalAkhyo loka evodaraM yasyA virArUpAyA ityapyarthaH suvacaH / udArakIrtiruddAmavaibhavA varNarUpiNI // 209 // udArA mahattarA kIrtiryasyAH / uSkRSTA AsamantAdvyAptA ca arA zIghrasAdhyA ca kIrtiryadupAsanayeti vA / 'laghukSipramaraM drutamityagnipurANIyakozaH / RkAro devamAtRvAcakaH / A arau araH iti rUpANi / uH apatyAni arA devAH tAnutkrAntA kIrtiryayeti vA / AraM maGgalamutkrAntA vA / yatkIrtanaM maGgalAdiduSTagrahadoSanirAsakamiti yAvat / AdityamaNDalAntargataM saguNaM caitanyamutpadavAcyam / 'ya eSo'ntarAditye hiraNmayaH puruSa' ityadhikRtya 'tasyoditi nAmeti zruteH / tasminnArA AyudhavizeSo yasyA IdRzI kIrtiryasyA iti vA / 'ArA carmaprasevike 'ti kozAt / ut puruSasya duHkhapradA yatkIrtiriti yAvat / tatkIrtirjetrI kIrtiryadupAsanayA bhavatIti tAtparyam / AsamantAdvyApto'raH sudhAhradastadvadutkRSTA kIrtiryasyA iti vA / saguNabrahmopAsakAnAM pApye parabrahmanagare aparAjitAkhye 'arazca Syazcei sudhAhradAvarNavatulyau vartete' iti zrutiSu prasiddham / 'anAvRttiH zabdAditi sUtre zrImadAcAryabhagavatpAdairapyuktam - dAma bandhanarajjuH paricchetrI tadutkrAntamuddAmeyattAnavacchinnaM vaibhavaM yasyAH' / varNAzcatuHSaSTisaMkhyAkA rUpamasyAH / taduktaM pANinizikSAyAm 'triSaSTizcatuHSaSTirvA varNAH zambhumate matAH / prAkRte saMskRte cApi svayaM proktAH svayambhuvA // iti // 209 // janmamRtyujarAtaSatajanavizrAntidAyinI / janmAditritayena taptebhyo janebhyo vizrAntibhirduHkhApahAribhirvyaktaM svAtmasukhaM datte / sarvopaniSaduddhuSTA zAntyatItAkalAtmikA // 210 // sarvAsvaitareyAdiSUpaniSatsu rahasyabhUtAsu zrutizirobhUtavAktantiSUtkarSeNa ghuSTA pratipAdyA | 'yadeva vidyayA karoti zraddhayopaniSadA tadeva vIryavattaraM bhavatItyatropa udArAH sundarAH kIrtayo yasyAH sA / kIrtyai iti // uddAmaM aparicchinnaM vaibhavaM yasyAH sA / vaibhavAyai iti // varNA AdikSAntAH rUpamasyA: / rUpiNyai iti // 209 // janmamRtyujarAdyupadravatapaptAnAM sevakajanAnAM vizrAntiM svAtmalAbhasukhaM dadAtIti sA / dAyinyai iti // sarvAsUpaniSatsu utkarSeNa ghuSTA pratipAditA / ghuSTAyai iti / kalAdhvani paJcamIkA zAntyatItetyucyate sA zivapariniSThitA / tadAtmikAM tadabhinnA / AtmikAyai iti // 210 // For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam niSatpadasya rahasyaparatvena vyAkhyAnadarzanAt / tasya niruktirapyAcAryairdarzitA 'upanIyemamAtmAnaM brahmApAstadvayaM sataH / nihantyavidyAM tajjAM ca tasmAdupaniSanmatA // ' Acharya Shri Kailassagarsuri Gyanmandir iti / atrotkarSa aikarUpyam / uccaistvasya dhAtunaiva lAbhAt / 'uccairghuSTaM tu ghoSaNe i koshaat| aikarUpyaM ca prativedAntaM vihitAnAM saguNabrahmopAstInAM bhedAbhAvaH / tadidaM sarvavedAntapratyayaM 'codanAdyavizeSA' dityadhikaraNe spaSTam / AkAzaniSThA kalA zAntyatItetyucyate / tatsvarUpaM ca zaivAgame - zAntyatItakalAdvaitanirvANAnandabodhata / tadAtmikA tadabhinnA // 210 // gambhIrA gaganAntasthA garvitA gAnalolupA / iti / anyatrApi- I AnantyAdgambhIrA / mahAhradasvarUpetyarthaH / tathA ca zivasUtram - 'mahAhradAnusandhAnAnmantravIryAnubhava' iti / 'mahAhrada iti proktA zaktirbhagavatI parA / anusandhAnamityuktaM tattAdAtmyavimarzanam // mantravIryamiti proktaM pUrNAhantAvimarzanam / tadIyo'nubhavastasya sphuraNaM svAtmanaH sphuTam // binnRtyanvamankhAdansvairAcAraparaH raH svayam / 'parA bhaTTArikA saMvidicchAzaktipuraHsaram / sthUlaprameyaparyantaM vamantI vizvamAntaram // pramAtrantarbahIrUpA hRSIkaviSayAtmanAm / pravartakatvasvacchatvagambhIratvAdidharmataH // mahAhado jagadvyApI dezakAlAdyagocaraH / ' 279 iti / 'gaM' iti gaNapatibIjam / tena gaNapatirevocyate / tasya bhiyaM rAtyAdatte nirasyatItyartho vA / gaganasya daharAkAzasya bhUtAkAzasya parAkAzasya vAntarmadhye tiSThatIti / 'vRkSa iva stabdho divi tiSThatyeka' iti zruteH / gaganasyAnte nAzakAle'pi tiSThati vA / gaganaM akAraH, antasthA yaralavA iti paJcabhUtabIjoddhAraH / garvo For Private and Personal Use Only samudra ivAtivitataikarasAntaratvAd gambhIrA / gambhIrAyai iti // gaganasya cidAkAzasyAntaHsAravattiSThatIti sA / antasthAyai iti // garyo vizvAtmitA rUpo'bhimAnaH so'syAM saJjAta iti / garvitAyai iti // gAne gAndharve lolupA AsaktA / lopAyai iti // Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 lalitAsahasranAmastotram vizvanirmANaviSayiNI parAhantA sAsyAH saJjAtA / tArakAditvAditac / gAnaM tatAnaddhasuSiraghanacatuSTayasamuccayAtmakam, vAditrAdikaM vA, zArIraM gAndharvaM vA, sAma vA tayorlolupA satRSNA / kalpanArahitA kASThA'kAntA kAntArdhavigrahA // 211 // kalpanA vAsanAmayyo dRzyavIcayastAbhI rahitA / tAsAM kalpitatvAdeva / yadvA kalpe'pi nArANAM hitA / 'saMvartaH pralayaH kalpa' iti kozaH / 'nR naya' iti dhAtoH / 'nayatIti naraH proktaH paramAtmA sanAtana' iti smRtyA ca / narasyeme nArA jIvAH / sakalanAzakAriNi pralayakAle'pi jIvAnAM svodare vAsanArUpatayA sthApane hitaka: kimuta sRSTisthitikAla iti yAvat / uktaM cASTAvakragItAyAm 'mayyanante cidambhodhAvAzcarya jIvavIcayaH / udyanti nanti khelanti pravizanti svbhaavtH|| iti / aSTAdazanimeSAtmakaH kAlaH kASThA / dAruharidrApi kASThA / sA hi skandhanAbhinAlapariNAmarUpatvAcchivazaktyayorabhinnaiveti mairAlatantre kathA | 'kASThA dAruharidrAyAM kAlamAnaprabhedayo riti rabhasaH / tadubhayarUpA / vedAntavAkyArthatattvaniSkarSo'pi kASThA / taduktaM sUtasaMhitAyAm 'pratItamapratItaM vA sadasacca paraH zivaH / iti vedAntavAkyAnAM niSThA kATheti kathyate // iti / 'sA kASThA sA parA gati riti zrutizca / yadvA gaganAtmakasya bhImanAmakasya parazivasya patnI svargamAtA devI diksvarUpatvAtkASThetyucyate / tathA ca laiGge 'carAcarANAM bhUtAnAM sarveSAmavakAzadaH / vyomAtmA bhagavAndevo bhIma ityucyate budhaiH // mahAmahimno devasya bhImasya paramAtmanaH / dazasvarUpA dikpatnI sutaH svargazca sUribhiH // iti | vAyupurANe'pi 'nAmnA SaSThasya yA bhImA tanurAkAza ucyate / dizaH patnyaH smRtAstasya svargastasya sutaH smRtaH // kalpanA bhrAntyanubhavaH tayA rahitA, satyAnubhavarUpatvAt / rahitAyai iti // ata eva kASThAyoginA parA gatirUpA | kASThAyai iti // akaM pApaM tasya anto yasyA: sA / akAntAyai iti || kAntaH zivaH sa ardhavigraha ardhazarIraM yasyAH sA | vigrahAyai iti // 211 // For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam iti / krAntvA tiSThatIti kASTheti nairuktA: / 'atyatiSThaddazAGgulamiti zrutiH / 'viSTabhyAhamidaM kRtsnamekAMzena sthito jagaditi smRtizca / akAnteti tryakSaraM nAma / 'akaM pApe ca duHkhe ca' tayoranto nAzo yayA sA / vigrahasya zarIrasyArdhamardhavigrahaH / 'ardhaM napuMsaka' miti samAsaH / kAntaH paraziva evArdhavigraho yasyAH / kAntasyArdhaM kAntArdham kAntArthaM vigraho yasyA iti vA / na caitatpakSe'rdhakAnta iti rUpApattiH / atratyArdhapadasya niyataliGgatvasvIkArAt niyatanapuMsakaliGgakasyaiva pUrvanipAtavidhAnAtkaH punaH puliGgaH ityAdipraznottarapare mahAbhASye puliGgavadasyA niyataliGgaparatvena kaiyaTIye vyAkhyAnAt / tathA ca bhagavAnpiGgalanAgaH prAyuGkta svarA a cAryArdhamiti / vastutastu ardhavigrahA ityatra karmadhAraya eva samAsaH / SaSThItatpuruSe tu vigrahArdhamityevApadyeta / ata eva paravalliGgasUtre mahAbhASye 'ardha napuMsaka' miti sUtraM pratyAkhyAtamityanyadetat / tena kAntArdhamiti samAse'pi samapravibhAgavacanatvamevArdhazabdasya draSTavyam / kakArasyAntaH kAntaH khakArastena dyaurlakSyate / ardhazabdo bhAgamAtraparaH / tena dyauH zarIraikadezo yasyA ityartha iti vA / pAdo'sya sarvA bhUtAni tripAdasyAmRtaM divIti mantravarNAt // 211 // kAryakAraNanirmuktA kAmakelitaraGgitA / 281 kAryANi mahattvAdIni kAraNaM mUlaprakRtiH tairvinirmuktA / caitanye teSAM paramArthato'bhAvAt 'na tasya kAryaM karaNaM ca vidyata iti zruteH / kAmasya kAmezvarasya kelInAM krIDAvilAsAnAM taraGgAH paramparAH saJjAtA asyAH / kanatkanakatATaGkA lIlAvigrahadhAriNI // 212 // kanatI dIpyamAne kanakasya suvarNamaye tATaGke karNAbharaNavizeSau yasyAH / lIlayA'nAyAsena vigrahAnavatAravizeSAndhArayati padmarAjasya mahiSI lIlAdevI tadvigrahadhAriNI vA / sA ca yogavAsiSThe prasiddhA 'AsIdasminmahIpAla kule padmo vikAsavAn / padmonAmetyupakramya tasyAsItsubhagA bhAryA lIlA nAma pativrateti // 212 // kAryakAraNAbhyAM sthUlasUkSmAbhyAM nirmuktA rahitA / muktAyai iti // kAmaH kAmezvaraH tasya kelInAM krIDAvilAsAnAM taraGgAH paramparA saJjAtA asyAM sA / taraGgitAyai iti // For Private and Personal Use Only katI dIpyamAne kanakamaye tATaGke yasyAH sA / tATaGkAyai iti // lIlArthaM vigrahaM zarIraM dhArayatIti sA / dhAriNyai iti // 212 // Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 282 lalitAsahasranAmastotram ajA kSayavinirmuktA mugdhA kSipraprasAdinI / janmarAhityAdajA | 'ajAmekA miti zruteH, 'na jAto na janiSyata' iti zrutezca / mahAbhArate'pi 'nahi jAto na jAye'haM na janiSye kadAcana / kSetrajJaH sarvabhUtAnAM tasmAdahamajaH smRtaH // iti / jananaM hi mRtyusamavyAptam / 'jAtasya hi dhruvo mRtyurdhuvaM janma mRtasya ce 'ti vacanAt / tadiha jananAbhAvarUpavyApakaviruddhopalabdhyA prAptamarthamAha / kSayeNa maraNena vinirmuktA / kSaye gRha eva viziSya nirmuktA yayeti vA / mumukSubhirviSayabhiyA gRhatyAgaH kriyate / sundaryupAsakaistu gRha eva mokSaH prApyata iti tAtparyam / tadidamuktamasmAbhiH zivastutau Acharya Shri Kailassagarsuri Gyanmandir 'yadi paramicchasi dhAma tyaja mA nAma svakaM dhAma / parapadaniyamanadAma smara hRdi kAmadviSo nAma // ' iti / dUrvAsApyAha [zaktimahimnastotre] / saGgaM momokSatIti mugdhA saundaryavatI / akAraprazleSeNa na santi mUDhA yasyA ityApi suvacam | 'mugdhaH sundaramUDhayo 'riti vizvaH / kSipraM svalpadinaireva prasIdatIti tathA / ataevoktaM saurapurANe 'krameNa labhyate'nyeSAM muktirArAdhanAdvijAH / ArAdhanAdumezasya tasmiJjanmani mucyate // iti / idaM tu tIvratarabhaktimatpuruSadhaureyaparam / anyeSAM tu zivapurANe smaryate'alpabhAve'pi yo martyaH so'pi janmatrayAtparam / na yoniyantrapIDAyai bhaviSyati na saMzayaH // iti / tadimAM vyavasthAmabhipretyoktaM tantrarAje 'anyathA sampradAyena japahomArcanAdikam / kRtaM janmAntare samyaksampradAyAya kalpate // iti / antarmukhasamArAdhyA bahirmukhasudurlabhA // 213 // antaHsvAtmapravaNaM mukhaM cittavRttiryeSAM taiH samyagArAdhyA / bahirviSayaikapravaNaM mukhaM yeSAM teSAM suSThu durlabhA / 'taralakaraNAnAmasulabhe tyAnandalaharyAm || 213 // na jAyate sA janmarahitatvAt / ajAyai iti // kSayena nAzena vizeSato nirmuktA rahitA | muktAyai iti // mugdhA saundaryavatI / mugdhAyai iti // bhakteSu kSipraM zIghraM prasIdatIti sA / prasAdinyai iti // antarmukhaiH viSayavAsanA vimuktAntaH karaNaiH samyagArAdhayituM zakyA / ArAdhyAyai iti // bahirmukhAnAmuktaviparItAnAM sutarAM durlabhA / durlabhAyai iti // 213 // For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara-bAlAtapAsahitam trayI trivarganilayA tristhA tripuramAlinI / 'striyAmRksAmayajuSI iti vedAstrayastrayIti kozAdvedatrayarUpA / tathA ca kUrmapurANe himavantaM prati devIvacanam 'mamaivAjJA parA zaktirvedasaMjJA purAtanI / RgyajuH sAmarUpeNa sargAdau sampravartate // ' iti / padmapurANe'pi - 'AnvIkSikI trayI devi daNDanItizca kathyasa iti / devIpurANe'pi - 'RgyajuH sAmabhAgena sAGgavedagatA yataH / trayIti paThyate loke dRSTAdRSTaprasAdhanI // iti / nityAtantre tu - 'akArAdiH sAmavedo Rgvedazca tadAdikaH / yajurveda ikArAdisteSAM saMyogataH zuciH // tanniSpattiM zRNu prAjJe proktAnpUrvAdharakramAt / vilikhya yojayetpUrvaM zabdazAstrAnusArataH // guNasandhyA RgyajuSaM tatastenAparaM tathA / vRddhisandhyA samAyuJjyAdityutpannaM zucervapuH // tena trayImayI vidyA kAryakAraNayogataH / ' 'trayo lokAstrayo devAstraividyaM pAvakatrayam / trINi jyotIMSi varNAzca trayo dharmAdayastathA // yo guNAstrayaH zabdAstrayo doSAstathAzramAH / trayaH kAlAstathAvasthAH pitaro'harnizAdayaH // mAtrAtrayaM ca te rUpaM tristhe devi sarasvatI / ' Acharya Shri Kailassagarsuri Gyanmandir ityuktam / atra zucizabdena vAgbhavaM bIjamucyate / tena tadrUpetyartho vA / 'trivargo dharmakAmArthairiti kozaH | tasya nilayaH sthAnaM yasyAm / triSu bhUtAdikAleSvakArokAramakAreSu vA sthA sthitiryasyAH / triSu lokAdiSvabhedena tiSThatIti vA tristhA / taduktaM mArkaNDeyapurANe iti / antardazAracakrAbhimAninI devatA tripuramAlinI / 283 For Private and Personal Use Only trayI vedatrayarUpA / trayyai iti || trivargo dharmAditrayaM tasya nilayaH sthAnaM yasyA sA / nilayAyai iti // triSu mAtRmAnameyAditritribhedaniyateSu tiSThatIti sA / tristhAyai iti // trayANAM purANAM sthUla sUkSma - kAraNadehAnAM mAlA paramparA asyAmastIti sA / mAlinyai iti // Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 284 atha paribhASAmaNDale'STatriMzannAmAni vibhajate- lalitAsahasranAmastotram spaSTam // 30 // caturardhabhavo devo vadavibhedaM vibhAgamArgeNa / gauNataraGgamatiH khalu zambhorvAdaM caratryaGghriH // 30 // nirAmayA nirAlambA svAtmArAmA sudhAsrutiH // 214 / nirgatA AmayA rogA yayA / sarvAlambanasyAlambAntarAyogAnnirAlambA / tathAtve'navasthApatteH / sA ca mUlakSayakarItyasyA anAlambatvameva sAdhayati / svAtmanyevArAmaH krIDanaM yasyA: / svAtmAnameva dvedhA vibhajyAnyonyaM krIDamAneti yAvat | tathA mAdhyandinA adhIyate - sa vai na reme tasmAdekAkI na ramate sa dvitIyamaicchat sahyetAvAnAsa yathA strIpumAMsau sampariSvaktau sa imamevAtmAnaM dvedhA pAtayattataH patizca patnI cAbhavatAmiti / svAtmaivArAmaH kRtrimavanarUpaM vicitraM jagadyasyA iti vA / jagannirmANasaMhArakAlayoH svAtmamAtrAvazeSAt / tathA ca vAyupurANe 'ekastu prabhuzaktyA vai bahudhA bhavatIzvaraH / bhUtvA yasmAcca bahudhA bhavatyekaH punastu saH // ' Acharya Shri Kailassagarsuri Gyanmandir iti / svamAtmIyaM jagacca AtmA brahma ca anayorArAmaH krIDanaM viharaNaM vRttitvaM yasyA iti vA / taduktaM mArkaNDeyapurANe 'tvamakSaraM paraM devi yacca sarva pratiSThitam / akSaraM brahma paramaM jagaccaitatkSarAtmakam // dAruNyavasthito vahnirbhomAzca paramANavaH / tathA tvayi sthitaM brahma jagaccedamazeSataH // ' iti / sudhAyAH sahasrArakarNikAcandragatAyAH srutiH sravaNaM yayA kuNDalinyA sA | sudhAyAH srutireva vA / DAkinyAdimaNDalAnyApyAyayantI sA kriyaiva bhagavatItyarthaH / yadvA prasiddhacandramaNDalAdvahniravyAditRptijanikA pIyUSavRSTireSaiveti dazabhiH paJcabhizcaiva sudhAmRtaparisravaiH / kRSNapakSe sadA pItvA jAyante pIvarAH surAH // tatsarvaM zAmbhavI mAyA... '' bhaktAnAM nirgatA AmayA rogA yasyAH kRpayA / nirAmayAyai iti // nirgata Alamba Azrayo yasyAH sA / AlambAyai iti // svAtmanyArAmaH krIDA yasyAH sA / ArAmAyai iti // sudhAyA amRtasya tasya sravaNaM yasyAH sA / mrutyai iti // 214 // For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara-bAlAtapAsahitam 285 iti vAyupurANAt / jJAnArNave zaktibIjasAdhane sravatpIyUSadhArAbhirvarSantIM viSahAriNI - miti yaddhyAnamuktaM tAdRzarUpavatIti vA // 214 // saMsArapaGkanirmagnasamuddharaNapaNDitA / saMsAralakSaNe kardame ni:zeSeNa magnAnAM janAnAM samyaguddharaNe paNDitA kuzalA / ata evoktaM kaurme . - 'ye manAgapi zarvANIM smaranti zaraNArthinaH / dustarApArasaMsArasAgare iti / vAyupurANe'pi - Acharya Shri Kailassagarsuri Gyanmandir na patanti te // iti / yajJapriyA yajJakartrI yajamAnasvarUpiNI // 215 // yajJAH priyA yasyAH / 'yajJo vai viSNuriti zrutestatpriyeti vA / yajJasya kartA yajamAnAtmako dIkSitamUrtiH paramazivastasya patnI dIkSAkhyA santAnasya mAtA / taduktaM laiGgai 'yajamAnAtmako devo mahAdevo budhaiH prabhuH / ugra ityucyate sadbhirIzAnazveti cAparaiH // ugrAhvayasya devasya yajamAnAtmanaH prabhoH / dIkSA patnI budhairuktA santAnAkhyastadAtmajaH // ' 'ugrA tanuH saptamI yA dIkSitairbrAhmaNaiH saha / dIkSA patnI smRtA tasya santAnaH putra ucyate // ' iti / aSTasu zivamUrtiSu caramA yajamAnamUrtiriti kvacidvarNyate kvacidAtmeti tadubhayamapyAha | yajamAnazca svazca yajamAnasvau dIkSitAtmAnau tau rUpe asyA iti / alpActarasya pUrvanipAto na nityaH etattado rityAdinirdezAt / uktaJca lai 'paJcabhUtAni candrArkAvAtmeti munipuGgavAH / mUrtiraSTau zivasyAhurdevadevasya dhImataH // AtmA tasyASTamI mUrtiryajamAnAhvayA parA / iti // 215 // saMsArarUpe paGke kardame nitarAM magnAnAM sevakajanAnAM samyaguddharaNe paNDitA abhijJA / paNDitAyai iti // yajJaH priyo yasyaH sA / priyAyai iti // yajJAnAM kartrI sarvakarmasu prerakatvAt / iti / ata eva yajamAnasya svarUpam asyAH sA / svarUpiNyai iti // 215 // For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 lalitAsahasranAmastotram dharmAdhArA dhanAdhyakSA dhanadhAnyavivardhinI / ___ tattaddezeSu ziSTaparamparAyAtA vedAviruddhAH kriyA dharmapadavAcyAH / tathA ca saMvartasmRti: __ 'yasmindeze ya AcAra: pAramparyakramAgataH / AmnAyairaviruddhazca sa dharmaH parikIrtitaH // iti / teSAmAsamantAtsarvadezeSu dhArA nirargalapravAhaH / dharma AdhAro yasyA vA dharme tiSThatItyupacArAt / 'dharme sarva pratiSThita miti zruteH / dharma AdhAro yayA vA / dharmasya sarvAdhAratvaM yatkRtamiti yAvat / dhanasyAdhyakSA svAminI / upAsyopAsakayorabhedAt / kuberarUpA vA / dhanAni dhAnyAni ca vizeSya vardhayati / viprapriyA viprarUpA vizvabhramaNakAriNI // 216 // vedazAstrAdividyAvanto brAhmaNaH viprAH / taduktaM brahmavaivarte 'janmanA brAhmaNo jJeyaH saMskArairdvija ucyate / vidyayA yAti vipratvaM tribhiH zrotriya ucyate // iti / te priyA abhISTA yasyAH / 'avidyo vA savidyo vA brAhmaNo mAmakI tanuriti bhagavadvacanena vipreSu kaimutikanyAyena prItisiddheH / uktavacanAdeva tAdRzA viprAH rUpaM svarUpaM yasyAH / ata eva zrUyate-'yAvatI devatAstAH sarvA vedavidi brAhmaNe vasantIti / parAzarasmRtirapi 'brAhmaNA jaGgamaM tIrthaM triSu lokeSu vizrutam / yeSAM vAkyodakenaiva zuddhayanti malinA janAH // iti / athavA viprAn rUpayati pUrvarUpavata: karotyApyAyayatIti vA / yasyA mantrajapAdinA brAhmaNAnAmApyAyanaM bhavatIti yAvat / taduktamApastambasmRtau 'apamAnAttapovRddhiH sanmAnAttapasaH kSayaH / arcitaH pUjito vipro dugdhA gauriva sIdati // ApyAyate yathAhassu tRNairamRtasambhavaiH / evaM japaizca homaizca punarApyAyate dvijaH // dharmANAM zAstrIyAcArANAM AdhArA pravartakatvAt / AdhArAyai iti // dhanAnAmadhyakSA svAminI / adhyakSAyai iti // dhanAni dhAnyAni ca sevakeSu vizeSeNa vardhayatIti sA / vardhinyai iti // viprANAM viduSAM priyA AtmarUpatvAt / priyAyai iti // viprA eva rUpaM svarUpaM yasyAH sA / rUpAyai iti // vizveSAM sarveSAM bhramaNaM bhramaH mithyAjJAnaM tatkarotIti sA / kAriNyai iti || 216 // For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara-bAlAtapAsahitam iti / vizveSAM brahmANDAnAM bhramaNaM sRSTisthitinAzarUpaM yAtAyAtaM kArayati / 'svabhAvameke kavayo vadanti kAlaM tathA'nye parimuhyamAnAH / devasyaiSa mahimA tu loke yenedaM bhrAmyate brahmacakram // ' 'yasya brahma ca kSatraM cobhe bhavata odanaH / mRtyuryasyopasecanaM ka itthA veda yatra saH // iti zruteH / devaniSTho mahimA zaktireva bhrAmiketyarthaH / 'bhrAmayansarvabhUtAni yantrArUDhAni mAyayeti smRtizca / vizvazabdo viSNuparo vA 'vizvaM viSNurvaSaTkAra' ityukteH tasya bhramaNakAriNI / smaryate tAvatkAlikApurANe'yamitihAsa :- viSNurekadA vyomamArgeNa garuDArUDho gacchannadhaH kAmarUpadeze nIlAcalavAsinIM kAmAkhyAM devIM pratyAsannAmapyanAdRtya tAmapraNamyaiva gataH / tatastatkopavazAtsamudramadhye patitastatraiva bhramannAsIt / tataH kiyatA kAlena gaveSayantI lakSmIrnAradamukhAdimaM vRttAntamAkarNya tapasA kAmAkhyAM prasAdya viSNuM sAvadhAnIkRtya bhramaNAdamocayat / tataH so'pi tAmArAdhya vaikuNThalokamadhyavAtsIditi // 216 // vizvagrAsA bidrumAbhA vaiSNavI viSNurUpiNI / vizvaM carAcaraM grasatIti vizvagrAsA / carAcarasaMhartrItyarthaH / tathA ca kAThake zrUyate Acharya Shri Kailassagarsuri Gyanmandir 'zaGkhacakragadA dhatte viSNumAtA tathArihA / viSNurUpAthavA devI vaiSNavI tena gIyate // ' iti / atra mRtyorupasecanatvoktyA tatsaMhAryacarAcarapratIterityAzayena brahmasUtram'attA carAcaragrahaNAditi / vidrumAH pravAlAstadvadAraktA vidrumAbhA / vit jJAnameva drumaH puGkhAnupuGkhaprasRtatvasAmyAttena tulyeti vA / viSNoriyaM vaiSNavI / tathA ca devIpurANe 287 AdyA zaktirmahezasya caturdhA bhinnavigrahA / bhoge bhavAnIrUpA sA durgArUpA ca saGgare // kope ca kAlikArUpA puMrUpA ca madAtmikA / ' iti / atra catasro vyutpattayaH sUcitAH / tathArihetyasya viSNuriva daityAnhantItyarthaH / viSNurUpetyasya tadabhinnetyarthaH / tena na prathamavyutpattyA gatArthatA / tadevAha / viSNureva rUpamasyAH | taduktaM lalitopAkhyAne brahmANDapurANa eva - mamaiva pauruSaM rUpaM gopikAjanamohana'miti devIvacanAt / tatraiva vIrabhadraMprati viSNuvacanam For Private and Personal Use Only vizvaM grasati saMharatIti sA / grAsAyai iti // vidrumaH pravAlastadvadAbhA kAntiryasyAH sA AbhA iti // viSNuzaktirUpA / vaiSNavyai iti // viSNorUpaM asyAH sA / rUpiNyai iti // Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 lalitAsahasranAmastotram iti / kUrmapurANe'pi himavatkRtadevIstave 'sahasramUrdhAnamanantazaktiM sahasrabAhuM puruSaM purANam / zayAnamabdhau lalite tavaiva nArAyaNAkhyaM praNato'smi rUpam // iti / kaurma eva maGkaNakaMprati zivena vizvarUpe darzite ___ 'kimetadbhagavadrUpaM sughoraM vizvatomukham / kA ca sA bhagavatpAve rAjamAnA vyavasthitA // iti tatpRSTena zivena svasvarUpaprabhAvaM nirvoktam 'mama sA paramA mAyA prakRtistriguNAtmikA / procyate munibhiH zaktirjagadyoniH sanAtanI // sa eva mAyayA vizvaM vyAmohayati vizvavit / nArAyaNaH paro'vyakto mAyArUpa iti zrutiH // iti / sanatkumArasaMhitAyAM prabhAkarAkhyasya rAjJo viSNubhaktiM tanmahiSyAH padminyAkhyAyAzca pArvatIbhaktiM varNayitvoktam 'evaM devyAtmanA svena rUpeNa ca janArdanaH / dampatyorekakAyatvAdeka eva dvidhArcitaH // iti / bRhatpArAzarasmRtAvapi 'durgA kAtyAyanI caiva yajanvAgdevatAmapi / cetasA suprasannena viSNulokamavApnuyAt // ' iti / padmapurANe'pi 'caNDikA snapayedyastu aikSaveNa rasena ca / sauparNena sa yAnena viSNunA saha modate // iti / AdityapurANa-zivapurANayorapi-'yA tasya pArzvagA bAlA sA pArvatyaMzajo hari riti / vAmanapurANe'pi paurNamAsyAM tu yo mAghe pUjayedvidhivacchivAm / so'zvamedhamavApnoti viSNuloke mahIyate // iti || ayoniryAninilayA kUTasthA kularUpiNI // 217 // na vidyate yoniH kAraNaM yasyAH sA'yoniH / yonizabdaH sthAnavacano vA yoniSTa indra niSade akArI ti zruteH / he indra ! tava niSade upavezanAya mayA sthAnaM kRtamityarthAt nAsti yoniH kAraNaM yasyAH sA / ayonyai iti // yonAvantastrikoNe nilayo yasyAH sA / nilayAyai iti // kUTavadacalabhAvena tiSThatIti sA / kUTasthAyai iti || kulaM sajAtIyasamUho jagat, tadrUpamasyAH sA / rUpiNyai iti // 217 // For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 289 tena sthAnarahitA aparicchinnetyarthaH / asya viSNoryonirjanikA mAteti vA / nilIyate jagadyasyAmiti nilayA yonizcAsau nilayA ca / yonizabda: prakRtiparaH / 'kartAramIzaM puruSaM brahmayoni miti zrutau prayogAt / kartAraM kriyAzaktimantamIzaM niyantAraM puruSaM pratyaJcaM brahma pUrNaM yoniM dhyAnenApazyanniti vyAkhyAnAt / 'yonizca hi gIyata' iti brahmasUtraM ca / yadvA 'yo yoniM yonimadhitiSThatyeka' iti zrutau mAyAparatvenApi yoniparasya vyAkhyAnadarzanAd yonirmAyaiva nilayaH paricchedikA yasyA iti / yonInAM jagatkAraNAnAM brahmAdInAM nitarAM layo yasyAmiti vA / yonistryanacakrameva nilayo yasyA bindurUpAyA devyA iti vA / ata evAtharvaNe zaunakazAkhAyAM zrUyate tasminhiraNmaye koze tryakSare tripratiSThite / tasminyadyakSamAtmanvattadvai brahmavido viduH // iti / asyA RcaH pUrvam aSTAcakrA navadvArA devAnAM pUrayodhyA / tasyAM hiraNmayaH kozaH svargo'pi jyotissaavRtH|| iti zrutam / anayorkacorarthaH--devAnAmapyayodhyA asAdhyA durlabhA pU: nagarI zrIcakramityarthaH / 'cakraM puraM ca sadanamagAra ca guhA striyA'miti zaGkarAraNyadhRtavizvAkhyakozAt / IzvarAvAsarUpAyodhyAnagarI tu mAnAmayodhyA / iyaM tu devAnAmapItyarthaH / sA kIdRzI / aSTAcakrA aSTau cakrANi aSTAraM dve dazAre manvanaM aSTadalaSoDazadale padme bhramitrayaM bhUgRhatrayaM coti yasyAM sA / navasaMkhyAni dvArANi yonidvAravattrikoNAni yasyAM saa| "paJcazakticaturvahnisaMyogAccakrasambhava' iti nityAhRdaye / 'svAbhimukhAgratrikoNaM zaktiH, parAGmukhAgratrikoNaM vahniriti mantrazAstrIyA paribhASA / tasyAmayodhyAyAM hiraNmayastejomayaH kozo nidhAnaM trikoNarUpaM sa eva svargaH sukharUpatvAt / taittirIyANAM svargo loka iti pAThastasyApyayamevArthaH / tasminhiraNmaya ityAdisaptamyantaM paJcakaM samAnAdhikaraNaM spaSTArtham / trikoNe yadasti bindurUpaM cakraM tasmin yakSaM pUjyaM tatprasiddhaM brahmavida AtmanIva viduH / AtmAbhedeneva bindvabhedenApi brahma manyanta ityarthaH / kUTayati chalayatyAtmAnamAnandAdikamAvRtya saMsAre pAtayatIti kUTamajJAnaM tadadhyakSatayA tatra tiSThati / 'kUTasthamacalaM dhruva miti smRteH / kUTasyAjJAnasya sthA sthitiryasyAM vA / kUTo girizRGgaM tadvanniSkriyatayA tiSThatIti vA / ayaskAraiH prahArAdhikaraNatvena bhUmau nikhAto lohavizeSa: kUTastadvannirvikArA vA / kUTAnAM vizvasamUhAnAM sthitiryasyAM vA / vAgbhavAdikUTatraye tiSThatIti vA / kUTaM puradvAraM strIcakrAntargatatrikoNaM tatra tiSThatIti vA / For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 290 lalitAsahasranAmastotram kUTaM yantre'nRte rAzau nizvale lohamudgare / mAyAdrizRGgayostucche sIrAvayavadambhayoH // puradvAre ca zaMsanti .......... I' iti vizvaH / kulaM kaulamArgo bAhyapUjA vaMza AcAro vA tadrUpiNI // 217 // vIragoSThIpriyA vIrA naiSkarmyA Acharya Shri Kailassagarsuri Gyanmandir vIrANAM goSThI sabhA saMllApo vA priyA yasyAH / svayamapi vIryavattvAdvIrA / 'patiputravatI vIre ti tu nAmamAlAyAm / nirgatAni karmANi yasmAtsa niSkarmA tasya bhAvo naiSkarmya tadvatI naiSkarmyA / arza-AditvAnmatvarthIyo'pratyayaH / svArthe vA SyaG / karmalepAbhAvavatItyarthaH / 'lipyate na sa pApeneti smRteH, na puNyapApe mameti zrutezca / yogasUtramapi - 'klezakarmavipAkAzayairaparAmRSTaH puruSavizeSa Izvara' iti || I iti bhAskararAyeNa kRte saubhAgyabhAskare / navamena zatenAbhUddazamI bodhinI kalA // 900 // iti zrImallalitAsahasranAmabhASye navamazatakaM nAma dazamI kalA // 10 // vIrANAmantarmukhAnAM goSThI sabhA priyA yasyAH sA / priyAyai iti // antarmukhasaMvidrUpatvAt vIrA | vIrAyai iti // naiSkarmyA karmarahitA / naiSkarmyAyai iti // For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamazatakaM nAma ekAdazI dhAriNI kalA -nAdarUpiNI / nAdaH praNavazirasthitastadrUpA / taduktamabhiyuktaiH'AnandalakSaNamanAhatanAmni deze nAdAtmanA pariNataM tava rUpamIze / pratyaGmukhena manasA paricIyamAnaM zaMsanti netrasalilaiH pulakaizca dhanyAH // iti / nAde rUpamasyA vA / taduktaM svacchandatantre-'rodhinyAkhyaM yaduktaM te nAdastasyordhvasaMsthita' ityAdinA 'tasyotsaGgagatAmUrdhvagAminI paramAM zivAm / dhyAye dityantena / vijJAnakalanA kalyA vidagdhA baindavAsanI // 218 // vijJAnasya brahmasAkSAtkArasya kalanA svAtmasAkSAtkAraH 'caturdazAnAM vidyAnAM dhAraNaM hi yathArthataH / vijJAnamiti tadvidyA diti kaurmoktaM vA vijJAnam / kalAsu sAdhuH kalyA / yadvA kalayitumarhA kalyA uSaHkAlarUpA vA / kAdambaryAdirUpA vA / kalyaM sarge prabhAte ca kalyo niirogdkssyoH| kalyA kalyANavAcI syAtkAdambaryAmapi smRtA // iti vizvaH / vidagdhA cAturyazIlA / bhrUvoruparibhAge vRttasannivezo baindavaM tadAsanaM yasyAH / uktaJca svacchandatantre- 'hAkinImaNDalAdUrdhvaM bindurUpaM tu vartula mityAdinA | tatra padmaM zivaM ca varNayitvA tasya 'vAmabhAge samAsInA zAntyatItA manonmanI'tyAdinA bindusambandhicakraM sarvAnandamayAkhyamevAsanaM yasyA vA / bindunAM samUho baindavaM tadevAsanaM tadabhidheyArthAnAmAdhAro'bhidhAyako yasyA iti vA / tathA ca jJAnArNavatantre 'binduvyUhaM pravakSyAmi bIjarUpaM varAnane / hakAraM bindurUpeNa brahmANaM viddhi pArvati // sakAraM bindusargAbhyAM harizcAhaM surezvari / avinAbhAvasambandhau loke hariharAviti // nAdaH zaktiH sa rUpam asyAH / rUpiNyai iti // vijJAne svAtmAnubhave kalanaM vimarzanaM sphuraNaM yasyAH sA / kalanAyai iti // kalayituM jJAtuM yogya kalyA / kalyAyai iti // vidagdhA caturA / vidagdhAyai iti // vaindave cakre AsanaM yasyAH sA / AsanAyai iti // 218 // For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 292 www.kobatirth.org lalitAsahasranAmastotram ityAdinA vAmAdInAmicchAdInAM bhUrAdInAM jAgradAdInAM ca tryaM trayaM bindurUpamevoktvopasaMhRtam- 'evaM bindutrayairyogAttripurAnAmarUpiNIti / yadvA akAraprazleSeNApsu yadaindavamindusamUhastasmiJjIvakadambe Aste bimbarUpatvAdabhedena svayamekaiva bahuSu pratibimbeSu tiSThati / 'ekadhA bahudhA caiva dRzyate jalacandravaditi zruteH || 218 // tattvAdhikA tattvamayI tattvamarthasvarUpiNI / tattvAni pralayaparyantasthAyivastUni SaTtriMzatsaMkhyAnyeva / ghaTAdInAM tattvapadavAcyatvAbhAvAt / uktaM cAbhiyuktai: 'ApralayaM yattiSThati sarveSAM bhogadAyi bhUtAnAm / tattattvamiti proktaM na zarIraghaTAdi tattvamataH // Acharya Shri Kailassagarsuri Gyanmandir iti / tebhyo'dhikA tannAze'pyavasthAnAt / tattvamayI tattvapracurA / yadvA tattvaM zivatattvaM tadadhikA cinmayI ceti nAmadvayArthaH / samprajJAtAsamprajJAtasamAdhidvayarUpeti yAvat / taduktaM jJAnArNave 'svayaMprajJAta saMjJastu zivAdhikyena jAyate / asamprajJAtanAmA tu zivatattvena vai bhavet / ' tallakSaNe api tatraiva 'svayaMprajJAtabhedastu tIvratIvrataro bhavet / asamprajJAtabhedastu mandamandatarastathA // hAsyarodana romAJcakampasvedAdilakSaNaH / tIvratIvrataro devi samAdhirupalakSitaH // nimeSavarjite netre vapustallakSaNaM sthitam / mandamandataro devi samAdhirupalakSitaH // ' iti / idaJca dvayaM tejovizeSe manodhAraNena bhavati / tacca teja: svanAthamukhAdavagantavyam / athavA AtmatattvaM vidyAtattvaM zivatattvaM ceti trividhatattvamayI / tatsamaSTirUpasarvatattvarUpatvAttrividhatattvAdhikA cetyarthaH / caturvidhatattvasvarUpa muktaM vRddhai: 'mAyAntamAtmatattvaM vidyAtattvaM sadAzivAntaM syAt / zaktizivau zivatattvaM turIyatattvaM samiSTireteSAm // ' tattvebhyaH zivAdikSityantebhyo'dhikA / adhikAyai iti // tattvaiH pracarA / tattvamayyai iti // tattvamartho mahAvAkyArthaH saH svarUpam asyAH / svarUpiNyai iti // For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 293 saubhAgyabhAskara-bAlAtapAsahitam iti / sattattvaM cittattvaM AnandatattvaM ceti trayANAM svarUpam / saccidAnandAdbrahmaNo jAteSu zivAdikSityanteSu zivazaktyorAnandAMzo'nAvRtaH, sadAzivezvarazuddhavidyAnAM cidaMzo'nAvRtaH, mAyAdikSityantAnAM tu sandaMzamAtramanAvRtam, saccidAnandAnAmuttarottarAvaraNAbhAvasya pUrvapUrvAvaraNAbhAvavyApyatvaniyamAcchivatattve trayamapyanAvRtam / vidyAtattve saccidaMzAvanAvRttau, AnandAMze tvalpamAvaraNam, Atmatattve tu cidAnandAMzau samyagAvRtau tiSThataH / Atmazabdo'pyAtmalAbha ityAdiprayoge'stitvamAtraparatvena prasiddhaH, vidyAzabdo jJAnarUpacitparaH, zivazabdo mokSarUpAnande prasiddha iti / tena zabdatrayeNaiva saccidAnandAMzavattvalAbha iti tattvatrayarahasyam / yadvA SaDadhvAtmakaparamAtmazarIre SaTtriMzadAtmakatattvAdhvano'pyavayavavattvAttattvamayI / taduktaM kAmike pRthivyAdIni SaTtriMzattattvAnyAgamavedibhiH / uktAnyamuSya tattvAdhvA zukramajjAsthirUpadhRk // iti / mahAvAkyasthayostatpadatvaMpadayorartho zivajIvau svarUpamasyAH / sAmagAnapriyA saumyA sadAzivakuTumbinI // 219 // sAmagAnaM priyaM yasyAH / sAmagAzchandogAH / anavatprANavatpriyaM yasyA iti vA / 'somamarhati ya' iti sUtreNa yapratyaye somayAgAhA somyA | umayA sahitaH somo'vayavo'syA ityarthe 'maye ceti sUtreNa vA yatpratyayaH / athavA 'soma : karpUracandrayoH / soma ivAhlAdiketyarthe zAkhAditvAdyapratyayaH / 'tatra sAdhu rityarthe yapratyayo vA / saumyetyAdivRddhipAThe tu cAturvarNyAditvAtsvArthe SyaJ / sadAzivasya kuTumbinI bhAryA zyAmalAzuddhavidyAzvArUDhAdirUpetyarthaH // 219 / / savyApasavyamArgasthAsavyazcApasavyazca mArgazca savyApasavyamArgAsteSu sthitAdhikRtA / vitaraNapAlanAdhikArAdidAnakSameti yAvat / teSAM trayANAM sthA sthitiryasyAmiti vA / santi hi savitRmaNDalasyottara-dakSiNa-madhyabhAgabhedena trayo mArgAH / azvinyAdibhistribhistribhirnakSatrairekaikA vIthI | tAdRzIbhistisRbhistisRbhirvIthIbhirekaiko mArgaH / tadetadvistareNoktaM vAyupurANe 'azvinI kRttikA yAmyA nAgavIthIti zabditA / rohiNyAA mRgaziro gajavIthyabhidhIyate // sAmagAnaM priyaM yasyAH sA / priyAyai iti || saumyA zAntarUpA / saumyAyai iti // sadAzivasya kuTumbinI gRhaNI / kuTumbinyai iti // 219 // savyApasavyamArgayoH dakSiNavAmamArgayo rA]rAdhyatvena sthitA / mArgasthAyai iti || For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 lalitAsahasranAmastotram puSyAzleSA tathAdityA vIthI cairAvatI smRtA / etAstu vIthayastisra uttaro mArga ucyate // tathA dve cApi phalgunyau maghA caivArSatI mtaa| hastazcitrA tathA svAtI govIthIti tu zabditA // jyeSThA vizAkhAnurAdhA vIthI jAradvI matA / etAstu vIthayastisro madhyamomArga ucyate // mUlASADhottarASADhA ajavIthyabhizabditA / zravaNaM ca dhaniSThA ca mArgI zatabhiSastathA // vaizvAnarI bhAdrapade revatI caiva kIrtitA / etAstu vIthayastisro dakSiNo mArga ucyate // iti / yAmyA bharaNI / AdityA aditidevatyA punarvasuH / mArgI mRgavIthI / spaSTamanyat / atra savyAdayastrayo'pi zabdA: pratyekaM mArgatrayasyApi vAcakAH sambhavanti / tathAhi- 'vAmaM zarIraM savyaM syAdapasavyaM tu dakSiNamiti kozAtprakRte savyazabdena nAgavIthIgajavIthyairAvatavIthyAtmaka uttaro mArgo vivakSyate / apasavyazabdena tvajavIthImRgavIthIvaizvAnaravIthyAtmako dakSiNo mArgaH / mArgazabdena sAmAnyavAcinaiva pArizeSyAdArSatavIthIgovIthIjAradvavIthyAtmako madhyamo mArga ucyate / yadvA uttaramArgo mRgazIrSasambandhitvena mRgasyAyaM mArga iti vyutpattyA mArgapadenocyate / madhyamastu savyapadena pakSiNamArgAtsavyasthAnIyatvAt / apasavyastu yathAsthita eva / yadvA 'savyaM dakSiNavAmayo riti kozAddakSiNamadhyamArgAveva savyApasavyapadenocyete / uttarastu mArgapadeneti trayANAM mArgANAM vAmasaMsthakrameNa nirdezaH sampadyate / athavA dakSiNamArga eva muMgavIthIsambandhitvAduktavyutpattyA mArgapadenocyatAm / madhyamastu savyapadena mArgAdvAmatvAt uttaramArgApekSayA dakSiNatvAdvA / ata eva tadviruddhatvAduttaro mArgo'pasavyaH / madhyama eva vA'pasavyapadena uttaramArgApekSayA dakSiNasthAnIyatvAtsavyapadena tUttara eveti dakSiNasaMsthakrameNApi nirdezaH sampanIpadyata ityekA vyaakhyaa| ____ evaM vA |savyo devayAno'rcirAdimArgo nivRttiparaiH prApyaH / apasavyaH pitRyANo dhUmrAdimArgaH pravRttiparaiH prApyaH / mArgasthazabdo mArgeSu sthA sthitiryasmAditi vyutpattyA dhruvAvasthitizAliviSNulokaparaH / AdityAdigrahANAM svasvamArge sthApanasya dhruvAdhInatvAt / IdRzamArgatrayarUpetyarthaH / etadvistarastu viSNupurANe dvitIye'ze 'uttaraM yadagastyasya ajavIthyAzca dakSiNam / pitRyANaH sa vai panthA vaizvAnarapathAvahiH // tatrAsate mahAtmAno RSayo hyagnihotriNaH / bhUtArambhakRtaM brahma zaMsanto RtvigudyatAH // For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 295 saubhAgyabhAskara-bAlAtapAsahitam prArabhante tu ye lokAsteSAM panthAstu dakSiNaH / calitaM te punarbrahma sthApayanti yuge yuge // santaptatapasA caiva maryAdAbhiH zrutena ca / jAyamAnAzca pUrve ca pazcimAnAM gRheSu vai // pazcimAzcaiva pUrveSAMjAyante nidhaneSviha / evamAvartamAnAste tiSThanti niyatavratAH // saviturdakSiNaM mArga zritA hyAcandratArakam / ' iti / lokAlokaparvatasyottarazRGgamagastyasthAnam / taduktaM matsyapurANe 'lokapAlAH sthitA hyete lokAloke caturdizam / tasyottaramagastyasya zRGga devarSipUjitam // iti / ajavIthyA: mUlAdinakSatratrayasya vaizvAnarapathAccaramanakSatratrayAt bhUtArambhakRtaM brahmapravRttimArgabodhakaM karmakANDAtmakaM vedabhAgam / jAyamAnA iti matA api svakula eva punaHpunarjAyamAnA iti samudAyArthaH / tathA tatraiva 'nAgavIthyuttaraM yacca saptarSibhyazca dakSiNam / uttaraH savituH panthA devayAnastu sa smRtaH // tatra te vazinaHsiddhA vimalA brahmacAriNaH / santatiM ye jugupsanti tasmAnmRtyujitazca te // aSTAzItisahasrANi munInAmUrdhvaretasAm / udakpanthAnamaryamNaH sthitAzcAbhUtasaMplavam // te saMprayogAllobhasya maithunasya ca varjanAt / icchAdveSApravRttyA ca bhUtArambhavivarjanAt // punazcAkAmasaMyogAdicchAderdoSadarzanAt / ityevaM kAraNaiH zuddhAste'mRtatvaM hi bhejire // AbhUtasaMplavaM sthAnamamRtatvaM hi bhASyate / trailokyasthitikAlo'yamapunarmAra ucyate // iti / nAgavIthyuttaraM azvinyAditrayottaram / bhUtArambhavivarjanAt pravRttimArgaparityAgAt / tRtIyamArgeNa saha phalaikyaM mAprasAGkSIdata Aha-AbhUtasaMplavamiti / tathA tatraiva 'UottaramRSibhyastu dhuvo yatra : yavasthitaH / etadviSNupadaM divyaM tRtIyaM vyomni bhAsuram // nirdhUtadoSapakAnAM yatInAM saMyatAtmanAm / sthAnaM tatparamaM vipra puNyapApaparikSaye // For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 lalitAsahasranAmastotram apuNyapuNyoparame kSINAzeSArtihetavaH / yatra gatvA na zocanti tadviSNoH paramaM padam // divIva cakSurAtataM yoginAM tanmayAtmanAm / vivekajJAnadRSTaM ca tadviSNoH paramapadam // ityAdi / ityaparA vyAkhyA / / evaM vA / upAsanAkrame hi dvau mArgo dRzyete- vAmamArgo dakSiNabhArgazceti / tatra vAmamArgo nAma svasvavarNAzramavihitAni yAvanti karmANi, zrautAnyagnihotrAdIni, smArtAnyaSTakAdIni, tAntrikANi mantrasiddhyAdIni, teSu sarveSu yA yA devatAH pradhAnabhUtA aGgabhUtA vA tattatsthAne svopAsyAmeva devatAM sarvatra bhAvayet / tattaddevatAvAcakapadottaraM vizeSyatvena svadevatAvAcakapadaM sarvamantreSu nikSipedityAkArakaH / IdRze mArge devarSipitRRNAmRNazodhanAbhAvajanyaM pAtakam / dakSiNamArge tu zrautAditattatkarmAGgadevatAsthAne svopAsyadevataiva bhAvanIyeti na nirbandhaH api tu tattaddevatAviSayakatantreSu yAni karmANi vihitAni tadaGgatvenaiveti sarvakarmaNAmuparodhAbhAvAdasminmArge tAdRzaM pAtakaM nAstIti jhaDiti mokSaH / vAmamArge tu vilambitaH / RNazodhanAbhAvena kaJcitkAlaM pratibandhAt / na caivaM satyanuSThAnato'pi kaThine mokSAze'pi vilambite sAdhane kathaM ziSTAnAM vAmamArge pravRttiriti vAcyam / aihikAnAmuccAvacaphalAnAmihaiva janmani bhogalipsayA mokSe svalpavilambasya soDhavyatvAt / bhuktimuktipradatvena vaiSayikaziSTAnAM pravRttisambhavAt / aihikabhogaviraktaziSTAnAM tu mokSe vilambasyAsoDhavyatvAddakSiNa eva mArge pravRttiriti vivekaH / tadidaM savistaraM nirUpitaM kAlikApurANe 'sarvatra devImantreSu vaidikeSvapi bhairavIm / tripurAM cintayennityaM vedamantreSu ca kramAta // devanAmasu sarveSu bhairavIti padaM sadA / kuryAdvizeSaNaM nityaM noccArya nirvizeSaNam // ApaH punantu pRthivImukatvatripurabhairavIm / kuryAdAcamanaM vipro drupadAyAM tathA caret // idaM viSNubhairavastu vicakrama itIritam / mRdAlambanakRtyeSu mantrametaM niyojayet // gAyatrIM tripurAdyAM tu bhairavImuccaraJchivAm / mArtANDabhairavAyeti sUryAyAyaM nivedayet // udutyaM jAtavedasaM devaM vahanti ketavaH / For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam dRze vizvAya sUrya tu zeSe bhairavamIrayet // tarpaNAdau prayuJjIta tRpyatAM brahma bhairavam / AvAhane ca svapitRRncairavAniti tarpayet / tRpyatAM bhairavI mAtaH pitRbhairava tRpyatAm / Adau ca tripurAM pUrva tarpaNe'pi prayojayet / jyotiSTomAzvamedhAdau yatra yatra prapUjayet / tatra bhairavarUpeNa devImapi ca bhairavIm // evaM tu vAmyabhAvena yajettripurabhairavIm / eSA vAmena mArgeNa pUjyA dakSiNatAM vinA // RSIndevAnpituzcaiva manuSyAnbhUtasaJcayAt / yo yajetpaJcabhiryajJairRNAnAM parizodhanaiH // vidhivatsnAnadAnAbhyAM sarvaM yadvidhipUjanam / kriyate sarahasyaM tu taddAkSiNyamihocyate // sarvatra pitRdevAdau yasmAdbhavati dakSiNaH / devI ca dakSiNA yasmAttasmAddakSiNa ucyate // yA devI pUjyamAnA tu devAdInAmazeSataH / yajJabhAgAnsvayaM bhuGktai sA vAmA tu prakIrtitA // pUjopa bhavedvAmastanmArge satataM rataH / paJcayajJAnna vA kuryAnna kuryAdvAmapUjane // anyasya pUjAbhAgaM hi yato gRhNati vAmikA / yaH pUjayedvAmyabhAvairna tasya RNazodhanam // pitRdevanarAdInAM jAyate tu kadAcana / sarvatra tripurAyogastena mArgeNa gacchataH // yadA jAyeta prAjJasya tadA mokSamavApnuyAt / cireNa labhate mokSaM vAmena traipuro naraH // RNazodhanajaiH pApairAkrAntatvena bhairava / ihaloke sukhaizvaryayuktaH sarvatra vallabhaH // madanopamakAntena zarIreNa virAjatA / sarASTrakaM ca rAjAnaM vazIkRtya samantataH // mohayanvanitAH sarvAH kurvazca madavihvalAH / siMhAnvyAghrAMstarakSUMzva bhUtapretapizAcakAn // vazIkurvanvicarati vAyuvego vAritaH / For Private and Personal Use Only 297 Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 lalitAsahasranAmastotram bAlAM vA tripurAM devIM madhyAM vApyatha bhairavIm // yo yajetparayA bhaktyA paJcabANopamaH kRtii| kAmezvarI tu kAmAkhyAM pUjayettu yathecchayA // dAkSiNyAdathavA vAmyAtsarvathA siddhimApnuyAt / mahAmAyAM zAradA cazailaputrI tathaiva ca // yathA tathA prakAreNa dAkSiNyenaiva pUjayet / yo dAkSiNyaM vinAbhAvaM mahAmAyAdimarcati // sa pApaH sarvalokebhyazvyuto bhavati rogadhRk / anyAstu zivadUtyAdyA yA devyaH pUrvamIritAH // tA dAkSiNyAdvAmato vA pUjanIyAstu sAdhakaiH / kiM tu yaH pUjako vAmaH so'nyAzAparilopakaH // sarvAzApUrako yasmAdakSiNastata uttmH| iti / vaitAlabhairavau prati zivavacanam / etatpakSe savyApasavyau ca tau mArgoM ceti krmdhaaryH| tayoH sthitA / mArgadvayenApyupAsyetyarthaH / vAmamArgeNaivopAsyAnAM tripurabhairavyAdidevatAnAM dakSiNamArgeNaivopAsyAnAM zAradAdidevatAnAmubhayathApi vikalpenopAsyAnAM zivadUtyAdidevatAnAM ca paramArthadRSTyA tripurasundaryabheda iti yAvat / ityanyA vyaakhyaa| kimatra 'savyApasavyesauSumNeSviti zivasUtre prayogAdiDApiGgale savyApasavye arthAtsauSumNA eva mArgapadena parizeSAducyata ityapyanyA vyAkhyA / atra dvitIyavyAkhyAne'pi mArgapadenaiva pArizeSyAllakSaNayA dhruvamArgopAdAne sati tritripadakadvandvasamAsarUpasavyApasavyamArgapadatrayaM dvipadakadvandvagarbhakarmadhArayarUpaM caikapadamiti caturNA padAnAM punardvandvApavAdaikazeSeNa vyAkhyAcatuSTayasamuccayo'vagantavyaH / 'atha ya etau panthAnau na viduste kITAH pataGgA yadidaM dantazUka mityAdizrutyuktarItyA ye mArgadvayabhraSTAH kaSTamApadaM prAptAsteSAmapyApadamanAyAsanAmasmaraNAdisAdhanamAtreNa dayayA nivArayatItyAha -srvaapdvinivaarinnii| sarvApaditi / sarvA Apado viziSya nitarAM vArayati / tathA ca kUrmapurANe devIvAkyam 'ye tu saGgAn parityajya mAmekaM zaraNaM gatAH / upAsate sadA bhaktyA yogamaizvaramAzritAH // __ sevakAnAM sarvA Apado vizeSeNa nivArayatIti sA / vAriNyai iti // For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 299 saubhAgyabhAskara-bAlAtapAsahitam / sarvabhUtadayAvantaH zAntA dAntA vimtsraaH| amAnino buddhimantastApasAH saMyatavratAH // maccittA madgataprANA majjJAnakathane ratAH / saMnyAsino gRhasthAzca vanasthA brahmacAriNaH // ye coktairlakSaNIMnA api mnnaamjaapkaaH| teSAM nityAbhiyuktAnAmApadAM parvatAnapi // nAzayAmitarAM jJAnadIpena na cirAdiha / ' iti / harivaMze'pi devI prati viSNuvAkyam-nRNAM bandhaM vadhaM rodhaM putranAzaM dhanakSayamityAdinA yatparamparAmupanyasya 'Apatsu nikhilAsu tvaM rakSasyeva na saMzaya' ityantam / vArAhe'pi brahmAdikRtadevIstotrAnte 'zaraNaM tvAM prapadyante ye devi paramezvari / na teSAmApadaH kAzcijjAyante kvApi saMkaTaH // ' ityAdi / abhiyuktA apyAhu: 'Apadi kiM karaNIyaM smaraNIyaM caraNayugalamambAyAH / tatsmaraNaM kiM kurute brahmAdInapi ca kiGkarIkurute // iti // atha paribhASAyAM saptatriMzannAmAni vibhajate khecaratA dvirbhavadA dehe caikA bhvehevii| bhagaNe caturguNA bhUrbhavabhAlazatena gomedA // 31 // atrottarArdha iva pUrvArdhe nakArasyAkathanAdekapadopAdAnAcca dazasaMkhyAdhikye siddhe tatra prathamopasthitatvAdekAdazAkSaraM nAmeti siddhyati // 31 // svasthA svabhAvamadhurA dhIrA dhIrasamarcitA // 220 // duHkhakRtacAJcalyAbhAvAtsvasthA svasminneva sthitA vA / 'sa bhagavaH kasminpratiSThita iti sve mahimnIti hovAceti zruteH / svarityavyayaM svargavAci / tatra tiSThatyadhyakSatayeti vA / zobhanA asthA sthityabhAvo gatiryayA sA vA / prabhAvAdevopAdhisamparkamantareNaiva madhurA sarvAbhilaSaNIyA / 'madhuraM rasavatsvAdupriyeSu madhuro'nyavat / madhurA zatapuSpAyAM mdhuuliingriibhidoH|| klezalezasyApyabhAvAt svasthA / svasthAyai iti // svabhAvato nisargeNaiva madhurA sarvAbhilaSaNIyA / madhurAyai iti // dhIrA dhairyavatI / dhIrAyai iti // dhIraiH samyagarcitA / arcitAyai iti // 220 // For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 lalitAsahasranAmastotram iti vizvaH / ata eva sva AtmIyo bhAvo'vasthAnaM yasyAM sA ca sA madhurApurI ceti vA / mInAkSInivAsazAlihAlAsyakSetra[rUpeti ]nivAseti yAvat / yadvA svasyAtmano bhAyAM pratibhAyAM ye'vamAH prathamagaNanIyAH / AtmajJottamA iti yAvat / teSAM dhureva dhurA / dhUriti halantAdbhAgurimatena TAp / rathasya dhUryathA sarvottamamaGgaM tadvadiyamAtmajJAnavatAM nirvAhiketyarthaH / na cAvamapadasya nikRSTaparatvameveti bhramitavyam / avamottamapadayoH prathamacaramaparatvena prayogadarzanAt / 'agniragre prathamo devatAnAM saMyAtAnAmuttamo viSNurAsI'dityAgnAvaiSNaveSTiyAjyAnuvAkyAmantrasya sarvadevatAprathamacaramabhUtayoragniviSNvorgrahaNe pratyAhAranyAyena madhyasthAnAmakhiladevatAnAM grahaNaM dIkSaNIyeSTau siddhyatIti pratipAdanaparasya vyAkhyArUpe 'agnirve devAnAmavamo viSNuH parama' iti baDhacabrAhmaNe prathamapadasyAvamapadena vyAkhyAnadarzanena tayoH paryAyatvasiddheH / svabhAmAtprajJAnaM ye vamanti sRjanti sAdhayanti teSu dhUruttameti vA / tena 'na nirdhAraNa iti SaSThIsamAsaniSedhasya na virodhaH / puruSottama ityatreva saptamIsamAsaravIkArAt / zobhanA abhAvAH svabhAvAH / abhAveSu zobhanatvavizeSaNAttatpratiyoginAM bhAvAnAmazobhanatvamuktaM bhavati / tena rAgadveSavaiSamyanaighRNyAdiprayogikairabhAvairmadhureti vA / sveSu AtmIyeSu bhakteSu bhAvena avasthAnena madhurA vA / sveSAM bhAvena bhaktyA madhu satphalaM rAtIti vA / 'caranvai madhu vindatI ti zrutau tathaiva madhupadasya vyAkhyAnadarzanAt / evamabhiprAyAvatArayorapi bhAvapadArthA yathAsambhavaM yojanIyA: / dhIrA paNDitA / dhairyavatI vA / dhiyamadvaitabuddhiM rAti dadAtIti vA / 'IzvarAnugrahAdeva puMsAmadvaitavAsaneti smRteH / dhIpradA irA dazamItithiryasyAM vA / dhIraiH paNDitaiH samarcitA / 'taM dhIrAsaH kavaya unnayantIti zruteH / ata eva kalyANacaraNaiH svIyaM dhairya prakaTIkRtam 'pAtaya vA pAtAle sthApaya vA nikhilalokasAmrAjye / ___ mAtastava padayugalaM nAhaM muJcAmi naiva muJcAmi // iti / dhIsaMjJaM jJAnAbhinnaM rasamAnandamuddizyArcitA vA // 220 // caitanyArthyasamArAdhyA caitanyakusumapriyA / caitanyaM cidrUpam 'AtmacaitanyamAtmeti zivasUtrAt tadevAya' pUjAyogyaM jalAdi tena samyagArAdhyA / nirAdhArAkhyAyAH pUjAyAzcidabhedabhAvanArUpatvAt 'jJAnamaya' miti bhAvanopaniSacchuteH / uktaJca skAnde 'svAnubhUtyA svayaM sAkSAtsvAtmabhUtAM mahezvarIm / pUjayedAdareNaiva pUjA sA puruSArthadA // caitanyamayairayaiH yogicittavRttirUpaiH pUjopakaraNaiH samyagArAdhyA / ArAdhyAyai iti // caitanyakusumaM cidrUpaM priyaM yasyAH sA / priyAyai iti // For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 301 iti / athavA caitanyasyAtmano'ryeNa jJAnena svAnubhUtyetyarthaH / 'arghyaH pUjAvidhau mUlye'pyarkSyo vidyAddrumUlayo'riti vizvaH | arthye sAdhurityartheH yatpratyayaH / cAturvarNyAderAkRtigaNatvAdvA svArthe SyaJ / Arghyamityeva chedaH / caitanyavAcako'rthyo vidyAstrIdevatyo manuriti vA / tena bhuvanezvarImantreNa samArAdhyA / strIdevatAstu vidyAH syurmantrAH puMdevatA matA' iti vacanAt / sUtasaMhitAyAm 'japitvA dazasAhasraM mantraM caitanyavAcakam / mahApAtakasaGghaizca mucyate pAtakAntaraiH // iti zloke caitanyavAcakamantrapadasya bhuvanezvarImantraparatvena vyAkhyAtatvAcca / athavA cetanaiva caitanyaM saMvidrUpo rasaH / 'cetanA saMvidi proktA vAcyavatprANini smRteti vizvaH / sa evArghyaH pUjAdravyaM vizeSArghyapAtre paripUraNena saMskAraiH pUjAyogyatAmApAditaiti yAvat / tena samyaktarpaNAdinArAdhyA / 'saMvidAsavayormadhye saMvideva garIyasI' rudrayAmalAt / tAntrikaiH kuNDagolodbhavapadena vyavahriyamANaH pAJcamiko raso vA caitanyaM prANisambhavatvAt / caitanyaM cideva kusumaM mahAphalaprasUtitvAt / 'jaDAnAM caitanyastabakamakarandasrutijharI' tyAdau kusumatvena rUpakasya kavisampradAyasiddhatvAt / tatpriyaM yasyAH / upalakSaNametatpuSpASTakasya 'ahiMsA prathamaM puSpamindriyANAM ca nigrahaH / kSAntiH puSpaM dayApuSpaM jJAnapuSpaM paraM matam // tapaH puSpaM satyapuSpaM bhAvapuSpamathASTamam / Acharya Shri Kailassagarsuri Gyanmandir ityabhiyuktokteH saMvidAdipakSadvayamihApyatideSTavyam / tayozca kusumasadbhAvAccaitanyasya kusumamityeva pakSadvaye'pi vigrahaH / sadoditA sadA tuSTA taruNAdityapATalA // 221 sadA nityaM uditA udayavatI svaprakAzatvAt / satsu sajjaneSu AsamantAdatizayenoditA vA / evameva sadAtuSTetyasya dvAvarthau / taruNo madhyAhnakAlika AdityaH sUryastadvatpATalA zvetaraktA / na ca gaurI zyAmetyAdibhirvirodha udbhAvyaH / mUrtibhedenadhyAnabhedena vA vyavasthopapatteH / zrUyate ca tadyathA mahArajanaM vAso yathA pANDvAvikaM yathendragopa' iti / smaryate ca 'zAntA dhavalavarNAbhA mokSadharmaprakalpane / strIvazye rAjavazye ca janavazye ca pATalA // sadA nityAmuditA anastamitasaMvidrUpatvAt / uditAyai iti // sadA tuSTA nityAnandarUpatvAt / tuSTAyai iti // taruNo ya AdityaH madhyAhnArkaH tadvatpATalA zvetaraktavarNA / pAla iti // 221 // For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 lalitAsahasranAmastotram pItA dhanasya sampattau kRSNA mAraNakarmaNi / babhurvidveSaNe proktA zRGgAre pATalAkRtiH // sarvavarNA sarvalAbhe dhyeyA jyotirmayI param / ' iti // 221 // dakSiNA'dakSiNArAdhyA drsmermukhaambujaa| dakSiNayA dakSiNaiH kuzalairArAdhyA / dakSiNaiH paNDitairadakSiNairmUrkhazceti vA / dakSiNAmArgopAsakena vAmamArgopAsakena ceti vA / yadvA kevalakarma jijJAsavo dakSiNA ityucyante / 'vidyayA tadArohanti yatra kAmAH parAgatAH / na tatra dakSiNA yanti nAvidvAMsastapasvinaH // iti zrutau tathA vyAkhyAnadarzanAt adakSiNA brahmavidaH tAbhyAmArAdhyA / 'caturvidhA bhajante mAM janAH sukRtino'rjuna / Arto jijJAsurarthArthI jJAnI ca bharatarSabha / ' iti vacanAt / daramISadyathA tathA smeraM smitavanmukhAmbujaM yasyAH / mukhamambujaM yasmistanmukhAmbujaM grIvAvRttaM daravat zaGkhavatsmeraM zobhamAnaM mukhAmbujaM yasyA iti vA / kambukaNThIti yAvat / dare bhayakAle'pi smerameva mukhAmbujaM yasyA iti vA / kalpAntAdinaimittikakAle'pyanyeSAmeva bhayena mukhavaivarNyam / ambAyAstu sarvadA smerameva mukhamiti yAvat / dare bhaktAnAmAdaraNaviSaye smeraM prasannamiti vA / atredaM bodhyam-etacchlokottarArdhe catvAri nAmAni pratIyante / tatra tRtIyAtiriktAni punaruktAni trINi bhavanti / kaulinIkevalA'nayakavalyaphaladAyinI // 222 // 'kulAGganA kulAntaHsthA kaulinI kulayoginI / klIMkArI kevalA guhyA kaivalyapadadAyinI // ' ityatra trayANAM vivRtatvAt / tatparijihIrSayA ca chalAkSarasUtrakAraiH kaulinIkulayoginItyasyaikapadatvaM svIkRtya prakRte ca kaulinItyekamavaziSTamekamiti nAmadvayamaGgI dakSiNA'dakSiNAbhyAM karmijJAnibhyAmArAdhyA / ArAdhyAya iti // darasmeraM ISatsmitayuktaM mukhAmbujaM yasyA: sA / ambujAyai iti // ___ kaulinIti sRSTikrameNa kaulinyAdivazinyantA vAgdevatAH tAbhiH kevalA nirNItA / kevalAyai iti // ana_maparicchinnaM yatkaivalyapadaM taddadAtIti sA / dAyinyai iti // 222 // For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 303 kRtam / yaduktam- 'luplulukhluriikikottptii| luyAyUTAqharIDakIkorIyaphI' iti trayodazAkSaraiH chAyA / aSTAkSarANi trINi nAmAnItyAdirItyaikaviMzatirnAmAni 'sadAzivakuTumbinI'tyArabhya 'mAnavatI'tyantAni tatra kathyante / tatra kiko ityakSaradvayena tryakSaramekaM trayodazAkSaramekamiti dve nAmanI / kavargIyAdyakSarake ityarthakana prakRtaM nAmadvayaM varNyata iti sthitiH / atra hi chalArNasUtrANAM dRSTopapattimUlakatAyAH pUrvamevoktatvAtSaDbhirnAmabhirnAmatrayakaraNamapekSya nAmacatuSTayaparatvena padacchedavarNanasya yuktatAM manvAnairmUlakArairasmadgurucaraNairiha SaDakSaramekaM nAmAvaziSTamaparamiti dve nAmanI svIkRtya kaulinI kulayoginI'tyatrApi dve nAmanI svIkRte / paunaruktyaparihArastvasminpakSe'pi tulya eva / na caivaM nAmAdhikyam / 'prasavitrI pracaNDAjJA pratiSThA prakaTAkRti rityatra chalAkSarasUtrakAraiH prakaTAkRtirityanayornAmadvayasvIkAre'pi gurucaraNairekanAmatvasvIkAreNa tadabhAvAditi / tasmAdiha kaulinIkevaletyekaM nAma / na caitpakSe samAsAnupapattiH / samAnAdhikaraNasamAme 'pUrvakAlaikasarvajaratpurANanavakevalAH samAnAdhikaraNene ti niyamanAtkevalapadasya pUrvanipAtApattiH / bahuvrIhau tu kaulinIpadasya puvaMdbhAvApattiriti vAcyam / paraMjyotirityAdAviva bhinnapadayorapyekanAmatvasambhavAt / kauladharmavatI kevalAkhyajJAnavatI cetyarthaH / IzvarajJAnaM kevalapadavAcyam / jainatantre tathA prayogasya bahuzo darzanAt / sakaladharmervimuktA vA kevalA / sukhaduHkhavimuktA vA / tadvimuktastu kevalI ti zivasUtre kevalIti saMjJAyA darzanAt / 'sukhAsukhayorbahirmanana miti pUrvasUtropAttasukhaduHkhayostatpadena parAmarzAt / prakRte ca matvarthIyasyenipratyayasyAbhAve'pi tAdRzasyAcpratyayasya suvacatvAt / ekakRtsnanirNItAkhyA api trayo'rthA iha varNanIyAH / tathA ca vizva: 'kevalaM jJAnabhede syAtkevalazcaikakRtsnayoH / nirNIte kevalaM coktaM kevalaH kuhane kvacit // ' iti / vastutaH kevalakauladharmavatItyevArthaH / vizeSaNavizeSyabhAvAdinA parasparAnvaya eva bhinnapadayorekanAmatvaniyamAt / athavA dattAbhArya ityatra dAnakriyAnimittasyApi dattApadasya saMjJAtvamaGgIkRtya 'saMjJApUraNyozceti puMvadbhAvaniSedha AzrIyate vaiyAkaraNastadvadihApi kaulinIpadasyApi saMjJAtvAt kaulinyaH kevalA jJAnavatyo yayeti bahuvrIhirapi sambhavati / kaulinIbhiH kevalA nirNIteti tRtIyAsamAso vA / 'tRtIyA tatkRtArthena guNavacaneneti sUtre guNopasarjanaH / dravyavacanaparatvena guNavacanapadasya vyAkhyAnAt / guNamuktavAn guNavacanaH / 'kRtyalyuTo bahula miti bhUte kartari lyuDiti nirNayasyApi guNatvena tatkarmavAcina: kevalapadasyApi guNavacanatvam / anarghyamamUlyamaparicchinnaM yatkaivalyAkhyaM padaM paJcamamuktirUpaM taddAtuM zIlamasyAH / anarNyati For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 lalitAsahasranAmastotram dIrghAntapAThe AsamantAdvyAptaM yatkaivalyamiti vA / na vidyate kaivalyaM yasmAttadakaivalyamIdRzaM yatpadamiti vA vyAkhyeyam // 222 // ___ stotrapriyA stutimatI zrutisaMstutavaibhavA / stotraM laukiko guNAnuvAda: SaDvidhaH - 'namaskArastathAzIzca siddhAntoktiH praakrmH| vibhUtiH prArthanA ceti SaDvidhaM stotralakSaNam // ' ityabhiyuktoktaH / trijagadvandyA svastimatI mithyAjagadadhiSThAnA 'bhaNDAsurendranirmuktazastrapratyastravarSiNI / icchaashktijnyaanshktikriyaashktisvruupinnii|| sAmrAjyadAyinI... ............ / ' ityAdinAmarUpa: pragItamantrasAdhyakaguNiniSThaguNAbhidhAnaM vaidikaM stotraM vA priyaM yasyAH / stotryazca tA Apazca stotrayastAH priyA yasyA vA / stotrIzabdasya puMvadbhAvaH / devA manuSyAH pitaro'surAzcAppadavAcyAH / 'tAni vA etAni catvAryambhAMsI ti zruteH / paJcamyAmAhutAvApaH puruSavacaso bhavantIti zrutAvapAmeva manuSyAdirUpatayA pariNatatvoktezca | 'Apo vA idaM sarvamityAdizrutezca / stutirasyAM karmatAsambandhenAstIti stutimatI / stutyA matizca Izca yasyA iti vA / yatstutyA jJAnaizvarye labhyete seti yAvat / zrutibhiH samyak stutaM paricitaM vA vaibhavaM vibhutvaM yasyAH / 'saMstavaH syAtparicaya' iti kozaH / zrutizabdazcatuHsaMkhyAparo vA / 'yugAbdhayo'rdhAH zrutayazcatasra' iti chandaHsudhAkarAt / tena caturdhA paricitaM vaibhavaM yasyA iti vigrahaH / 'zarIrapuruSazchandaHpuruSo vedapuruSo mahApuruSa' iti bahucopaniSaduktacaturdUhasvarUpetyarthaH / kUrmapurANe'pi 'catasraH zaktayo devyAH svarUpatve vyvsthitaaH| adhiSThAnavazAttasyAH zRNudhvaM munipuGgavAH // zAntirvidyA pratiSThA ca nivRttizceti tAH smRtAH / catu!hastato devaH procyate prmeshvrH|| anayA paramo devaH svAtmAnandaM samaznute / caturdhvapi ca deveSu caturmUrtimahezvaraH // iti / stotraM guNAnuvAdaH priyaM yasyAH sA / priyAyai iti // stutirasyA astIti stutimatI / matyai iti // zrutibhirvedaiH samyak stutaM vaibhavaM vibhutvaM yasyAH sA / vaibhavAyai iti // For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 305 saubhAgyabhAskara-bAlAtapAsahitam manasvinI mAnavatI mahezI maGgalAkRtiH // 223 // mano'syA: svatantratayA tiSThati na tu parAdhInavRttikatveneti manasvinI / 'asmAyAmedhAsrajo viniH / mAnazcittasamunnatirAdaraNaM vA priyAparAdhasUcikA ceSTA vA pramANaM vA pramitirvAsyAmastIti mAnavatI / mahezasya strI mahezI / uktaJca devIpurANe mahAdevAtsamutpannA mahadbhiryata AdRtA / mahezasya vadhUryasmAnmahezI tena sA smRtA // iti maGgalarUpA AkRtiryasyAH // 223 // vizvamAtA jagaddhAtrI vizAlAkSI virAgiNI / vizvasya jagato viSNorvA mAtA / 'somaH pavata' ityupakramya 'janitota viSNo riti zruteH / jagaddhatte bhUrUpeNeti jagaddhAtrI / upamAtA vA pAlakatvAt / 'eSa bhUtapAla eSa seturvidharaNa eSAM lokAnAmasambhedAyeti kANvazruteH / devIpurANe'pi yasmAddhArayate lokAn vRttimeSAM dadAti ca / DudhAJdhAraNe dhAturjagaddhAtrI matA budhaiH // iti / vizAle vistIrNe akSiNI yasyAH / sA vArANasIpIThAbhimAninI / 'vArANasyAM vizAlAkSIti pAnAt / vizAlAzabdo badarikAzramavAcako'pi himavadvRttitvasAdharyeNa nepAlapIThaparaH / tasya ca pIThanyAsaprakaraNe netrasthAne nyAso brahmANDapurANAdau vihitaH / tena vizAlapIThamevAkSisthAnaM yasyA iti vA / virAgo vairAgyamasyA astIti viraaginnii| pragalbhA paramodArA parAmodA manomayI // 224 // __ sRSTyAdikarmasu prauDhatvAtpragalbhA / paramA ca sodArA ca mahatI ca / dezataH kAlatazca mahattvavatItyarthaH / 'udAro dAtRmahato rityamaraH / 'AkAzavatsarvagatazca nitya' iti zruteH / paraM prakRSTaM modamAnandamAsamantAdrAtIti vA / paramANyudAni jalAni yasminsa paramoda: samudraH sa ca prakRte bhavasamudrarUpaH tasyArA AyudhavizeSo nAsiketi ___ manasvinI svatantrA / manasvinyai iti || mAna AdaraNaM asyA astIti sA / mAnavatyai iti // mahezasya strI | mahezyai iti || maGgalapradA AkRtiH svarUpaM yasyAH sA / AkRtyai iti // 223 // vizvasya jagato mAtA / mAtre iti / jagato dhAtrI pAlanakarvI / dhAtryai iti // vizAlAnyakSINi yasyAH sA | akSya iti // virAgaH asyA astIti sA / virAgiNyai iti // pragalbhA samarthA / pragalbhAyai iti // paramA utkRSTA udAradAnazIlA / udArAyai iti // para utkRSTa AmodaH santoSo yasyAH sA / AmodAyai iti // manomayI mana pradhAnA / manomayyai iti // 224. // For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 lalitAsahasranAmastotram vA / akAraprazleSeNApagatA ramA yeSAM te'paramA daridrAstebhya udArA aizvaryapradeti vA / para utkRSTa AmodaH parimalaH kIrtiriti yAvat / A samantAnmodaH santoSo vA yasyAH / zuddhasya brahmaNo manaH sthAnIyatvAnmanomayI / taduktaM mahAvAsiSTharAmAyaNe'sa bhairavazcidAkAza: ziva ityabhidhIyate / ananyAM tasya tAM viddhi spandazaktirmanomayI // iti / manaHpradhAnA vA manomayI / 'manasaivAnudraSTavya' iti svajJAne jananIye manasa eva prAdhAnyAt // 224 // vyomakezI vimAnasthA vajriNI vAmakezvarI / vyomaiva kezA yasyA virArUpAyAH / vyomakezasya zivasya strI vA / vyomaivAlpaM sadvyomakam / alpArthe kapratyayaH / tasyezI tato'pi vyApakA vA / vyomakarUpasyezasya strI digrUpA vA / vimAno vyomayAnaM tatrasthA devAstadabhedAdambikApi / vizeSeNa mAna AdaraNe sthA sthitiryasyA vA / viziSTA mA kAntiryasya tadvimaM tAdRzaM anaH zakaTaM kiricakrAdirUpo rathastatra tiSThatIti vA / vigataM mAnaM parimANaM yasya tadaparicchinnaM brahma tanniSThA vA / mAne parimANe sthA sthitiH parimANAvicchinnatA vigatA yasyA vA / viziSya mAti niSkRSya pramAM janayatIti vimAno vedastatra pratipAdyatayA tiSThatIti vA / vyupasRSTAnmAte: zAnaci vimAna iti rUpam / viziSTeSu vedAviruddheSu mAneSu pramANeSu dharmabrahmarUpeNa tiSThatIti vA / viziSya mAnaM 'purANanyAyamImAMsetyAdinA tadvyaktitvena rUpeNa parigaNanaM yeSAM teSu caturdazasveva vidyAdharmasthAneSu tiSThatIti vA / tadidamuktaM bhagavatA jaimininA- 'ziSTAkope viruddhamiti cenna zAstraparimANatvAditi / vajriNa indrasya strI zacIrUpA vA / vajradhAriNI vA / . vajrAkhyaratnairbhUSitA vA / 'mahadbhayaM vajramudyatamiti zrutau vajrapadasya brahmaparatvAt paricchedakatvasambandhena tadvatI vA / vAmakezvaratantrarUpA vAmakasya tantrasya pratipAdyA vA / vAmA vAmamArgaratAsta eva paJcayajJavilopakatvAtkuMtsitA iti vAmakAH / vamanti jagatsRjantIti vA vAmakA dakSAdyAsteSAmIzvarI vA / paJcayajJapriyA paJcapretamaJcAdhizAyinI // 225 // paJcasaMkhyAkA yajJAH paJcayajJAH / madhyamapadalopI samAsaH / tena na dvigoriti GIp / te priyA yasyAH / te ca sa eSa yajJaH paJcavidho'gnihotraM darzapUrNamAsI vyomaiva kezA yasya tasya strI / kezyai iti || vimAne tiSThatIti sA / sthAyai iti // vajriNa indrasya strIH zaktiH / vajriNyai iti || vAmaH sundaraH sa eva vAmakaH sa cAsau Izvarazca kAmezvara iti yAvat tasya strI / Izvarye iti // 1 paJcasaMkhyAkA yajJAH mahAyajJA: priyA yasyAH / priyAyai iti // paJca pretAtmakA yo maJcaH paryaGkaH tamadhizete iti sA / zAyinyai iti // 225 // For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 307 cAturmAsyAni pazuH soma' iti zrutau kathitAH, smRtiSu prasiddhA devayajJa-brahmayajJa-bhUtayajJapitRyajJa-manuSyayajJA vA / pAJcarAtrAgame- 'abhigamanamupAdAnamijyAsvadhyAyayoga' ityuktA paJcavidhA pUjA vA | kulAgame kevalo yAmalo mishrshckryugviirsngkrH| iti paJcavidhA puujaa....................|| ityuktA vA / nityAtantre- 'hetibhirmadhyamAdyaM syAd dvitIyaM navayoniSvi'tyArabhya 'iti paJcaprakArArcA proktA sarvArthasiddhidetyantenoktA vA / bRhattantrakaumudyAM tanmUlake mantramahodadhau ca- 'AturIsautakIdaurbodhItrAsIsAdhanAbhAvanIti kathitA vA / 'agnihotre hUyamAnA dugdhAdirUpA ApaH somadhupRthivIpuruSayoSidrUpakuNDapaJcake punaHpunarrayante tadA tA evApaH zarIrabhAvaM bhajantItyupaniSatsu raMhatyAdyadhikaraNeSu ca spaSTo'yaM viSayaH / ta ete paJcayajJA vA / 'paci vistAra' iti dhAtorghaJarthe kavidhAnAtpaJco vistRto yajJo vizvasRjAmayanAdirvA / sarveSAmeteSAmekazeSaH / brahmAdayazcatvAraH pretAH pAdA. / sadAzivAkhya: preta: phalakametAdRzaM maJcaM paryaGkamadhizete / uktaJca bhairavayAmale bahurUpASTakaprastAre ca 'zivAtmake mahAmaJce mahezAnopabarhaNe / bhRtakAzca catuSpAdAH kazipuzca sadAzivaH // tatra zete mahezAnI mhaatripursundrii| iti / AcAryabhagavatpAdairayuktam 'gatAste maJcatvaM duhiNaharirudrezvarabhRtaH zivaH svcchcchaayaaghttitkpttprcchdpttH| iti // 225 // paJcamI paJcabhUtezI paJcasaMkhyopacAriNI / brahmAdiSu paJcasu paJcamasya sadAzivasya strI | sUtagItAyAM tasyApyambAsahAyokteH-- 'triSu rudro variSThaH syAtteSu mAyI paraH zivaH / mAyAviziSTAtsarvajJAtsAmbaH styaadilkssnnH|| sadAzivo variSThaH syAnnAtra kAryA vicAraNA / ' paJcamI turIyAtItarUpA / paJcamyai iti // paJcabhUtAnAM pRthivyAdInAmIzI adhiSThAtrI / Izyai iti // paJcasaMkhyA gandhAdhupacArAH yasyAH sA / upacAriNyai iti / / For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 lalitAsahasranAmastotram iti paJcamIzabdo vArAhyAM nirUDho vA / sA ca yadyapi brAhmayAdiSu paJcamIti paJcaratnadevAtAsu carameti paJcakozAdicaramadevatAsviva yaugika eva sa tasyAM bhAsate tathApi dakSiNAmUrtisaMhitAyAm ................puujyetpnycmiisutm| ghaTaM spRSTvA hRdi dhyAtvA paJcamI paramezvarIm // paJcamI zakaTaM yantraM triSu lokeSu durlabham / ' ityAdau vArAhyAmeva bahutaraprayogadarzanAdyogarUDho'pyavaseyaH / makAreSu paJcamasyAnandarUpatvAttadrUpA vA / tathA ca kalpasUtram 'AnandaM brahmaNo rUpaM tacca dehe vyavasthitam / tasyAbhivyaJjakAH paJca makArAstairathArcanam // guptyA ............. ......................... ityAdi / ataeva paJcAnAM mAnAM makArANAM samAhAraH paJcamIti vA / tAni ca traipurasUkte- 'parisrutaM jhaSagAdyaM palaM cetyasyAmRci prasiddhAni / dAnazuddhyAdayo gurumukhAdavagantavyAH / 'paJcamAhutAvApaH puruSavacaso bhavantIti zrutiprasiddhA yoSit kuNDe reto haviSa AhutiruktayajJeSu paJcamI tadrUpA vA / kaivalyAkhyA paJcamI muktistadabhinnA vA / paJcasaMkhyAnAM bhUtAnAM pRthivyAdInAmIzI / yadvA paJcadhAbhUtA paJcaprakArA jAteti vA / paJcamahAbhUtAtmikA vA paJcaratnAtmikA vA vaijayantImAlA tadIzI / uktaJca viSNupurANe 'paJcarUpA tu yA mAlA vaijayantI gdaabhRtH| sA bhUtahetusaGghAtA bhUtamAlA bhaved dvija // iti / atra paJcarUpeti padaM muktAmANikyamarakatendranIlavajrasamAnavarNeti vyAcakSate / viSNurahasye'pi 'pRthivyAM nIlasaMjJAnamadbhayo muktAphalAni ca / tejasaH kaustubho jAto vAyorvaiDUryasaMjJakam // puSkarAtpuSparAgastu vaijayantyA harerime / iti / paJcasaMkhyA gandhapuSpadhUpadIpanaivedyAkhyA upacArA asyAH // atha paribhASAyAmavaziSTAni paJcAzannAmAni vibhajate guNagaNaraviM khagezaM caturharantaM caturdRDhAmodam / guNihRdi vibhaja bhavAdguruvarga ca navacaraNaM gadantamiti // 32 // For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 309 atra itizabdaH sahasrasaMkhyAsamAptiparaH / taditarANi nAmAkSarasaMkhyAparANi / pakSe bhavAt parazivamArabhyAguruvargaM nAthasamUhaM svaguruparyantaM viziSya bhajetyarthaH / guNagaNaiH sAkSAdravisvarUpam / khagAnAM devAnAmapIzaM caturvidhaklezAn jarAyujAdiyonicatuSTayajanyAnharantam / catuH saMkhyA dRDhAmodAdhyAnasukhAH puruSArthA yasmAttam / guNazIle hRdi iti anena prakAreNa sahasranAmAdirUpeNa gadantamupadizantam / navacaraNazabdo nAmArambhe vyAkhyAtaH // 32 // zAzvatI zAzvataizvaryA zarmadA zambhumohinI // 226 // zazvat paunaHpunyaM tatsambandhinI punaHpunarabhyasyamAnetyarthaH / nityA vA / 'zAzvatastu dhruvo nitya' ityamaraH / siddhiH zAzvatI netareSAmiti zruteH zAzvataM nityamaizvaryaM yasyAH / yadvA IkAraprazleSeNezA: jagadIzAH paJcapretAsteSvazvatA'zvatvaM vAhanatvaM yena tAdRzamaizvaryaM yasyAH / paJcapretAsanArUDheti phalitArtha: / zarma sukhaM datte zaM bhAvayati bhavate vA zambhuH / mitavAditvADDapratyayaH / tasya mohinIti vA / zambhuM mohayatIti vA zambhumohinI || 226 // dharAdharasutA dhanyA dharmiNI dharmavardhinI / dharA pRthvIsvarUpA sarvasya jagato dhAraNAdvA / lakArasvarUpA vA / 'lakAraH pRthivIdevI sazailavanakAnanA / paJcAzatpIThasampannA sarvatIrthamayI parA // ityAdi jJAnArNave | dharasya himavatparvatasya sutA / dhanyA kRtArthA dhanAya hitA vA / dhanaM labdhrI vA / 'dhanagaNaM labdheti yatpratyayaH / 'maGgalApiGgalAdhanyeti jyotiHzAstraprasiddhayoginIvizeSarUpA vA / yadvA caramakAlInAzcintA Artaraudradhanyazuklabhedena catasro bhaviSyottarapurANe kathitA yathA 'rAjyopabhogazayanAsanasAdhaneSu strIgandhamAlyamaNivastravibhUSaNeSu / icchAbhilASamatimAtramudeti mohAd dhyAnaM tadArtamiti saMpravadanti tajjJAH // saMcchedanairdahanatADanapIDanaizca gAtraprahAradamanairvinikRntanaizca / yasyeha rAga upayAti na cAnukampA dhyAnaM tu raudramiti tasya vadanti santaH // zAzvatI nAzarahitA / zAzvatyai iti // zAzvataM rUpamaizvaryaM yasyA sA / aizvaryAyai iti // bhaktebhyaH zarma sukhaM dadAtIti sA / zarmadAyai iti // zambhuM mohayatIti sA / mohinyai iti // 226 // dharA pRthvIrUpA / dharAyai iti // dharasya himavataH sutA / sutAyai iti // dhanyA kRtArthA / dhanya iti // dharmiNI dharmavatI / dharmiNyai iti // dharmaM vardhayatIti sA / vardhinyai iti // For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 lalitAsahasranAmastotram sUtrArthamArgaNamahAvratabhAvanAni nirbandhamokSagamanAgatihetucintA / paJcendriyAdyupazamazca dayA ca bhUte dhyAnaM tu dhanyamiti tatpravadanti santaH // yasyendriyANi viSayairna vicarcitAni sNklpnaashnviklpvikaasyogaiH| tattvaikaniSThadhRtiyogabhRtAntarAtmA dhyAnaM tu zuklamiti tatpravadanti siddhaaH|| iti / eteSAM phalabhedo'pi bhaviSyottara eva 'Arte tiryagadhogatizca niyatA dhyAne ca raudre sadA dhanyA devagatiH zubhaM phalamatho zukre ca janmakSayaH / tasmAjjanmarujApahe hitatare saMsAranirvAhake dhyAne zvetatare rajaHpramathane kuryAtprayatnaM budhaH // ' iti / tatra dhanyAkhyadhyAnarUpeti / dharmazIlatvAddharmiNI / AnandAnubhavanityatvAdidharmANAM vizeSyabhUtA vA / dharmaM vardhayatIti dharmavardhinI / taduktaM vAmanapurANe 'jitendriyatvaM zaucaM ca mAGgalyaM bhaktireva ca / zaGkare bhAskare devyAM dharmo'yaM mAnuSaH smRtaH // dhyAtaH sAmba imAn dharmAn vRddhiM nayati dehinAm // iti 'vRdhu chedana' iti dhAtorbrahmAdhiSThAnakaM dharmamAtraM dRzyajAtaM chedayatIti vA / lokAnindralokAdiviSNulokAntAnatItAtikramya mahAkailAsAkhye parazivapure sthitA / parazivapurasya sarvalokAtItatvaM zivadharmottare arvAcInaoNllokAn varNayitvA, 'jJeyaM viSNupadAdUrdhva divyaM zivapuraM mahat' ityArabhya ityetadaparaM tubhyaM proktaM zivapuraM mahat / dehinAM karmaniSThAnAM punarAvartanaM smRtam // ityantena karmaThaprApyaM zivapuraM varNayitvA, 'Urdhva zivapurAjjJeyaM sthAnatrayamanuttamam / nityaM paramazuddhaM ca skandomAzaGkarAtmakam // ityArabhya 'ye samprAptAH parasthAnaM dhyAnayogaratA nraaH| na teSAM punarAvRtti?re saMsArasAgare // sarvajJAH sarvagAH zuddhAH paripUrNAH mheshvraaH| zivatulyabalopetAH paraM zivapuraM gatAH // ityantam / For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 311 saubhAgyabhAskara-bAlAtapAsahitam lokAtItA guNAtItA sarvAtItA zamAtmitA // 227 // lokAJjIvAnvA'tItA / ata eva guNAnatItA sarvamatItA vA sarvAn zabdAnatItA vA / uktaJca jJAnArNave 'zabdAtItaM paraM brahma gaNanArahitaM sdaa| AtmasvarUpaMjAnIhi.... ........ // iti / zama: prapaJcopazama evAtmA svarUpaM yasyAH / 'prapaJcopazamaM zivamadvaitaM caturtha manyanta' iti nRsiMhatApanIye / zaM sukhamAtmA yasyA iti vA // 227 // bandhUkakusumaprakhyA bAlA liilaavinodinii| bandhUko bandhujIvako vaGgadezaprasiddho mahAvRkSastasya kusumaM puSpaM tasyeva prakhyA kAntiryasyAH / atyAraktatamA kAntiryasyA vA / bAlA kumArI | 'tvaM kumAra uta vA kumArI ti zruteH / tripurAsiddhAnte'pi- 'bAlAlIlAviziSTatvAdvAleti kathitA priye' iti / lIlA prApaJcikI krIDaiva vinodo yasyAH / padyarAjasya bhAryA lIlAkhyA yogavAsiSThe prasiddhA tAM viziSya satkarmasu nodayatIti vA / lIlAdevyA tapasA sarasvatI toSitA sA tuSTA tasyai jJAnaM tadbhartRjIvanaM ca prAdAditi kathAyAM vistareNa varNanAt / devIpurANe nAmanirvacanAdhyAye-lakSmIlAlanato lIle ti nirvacanadarzanAllIletyetAvanmAtrasya bhinnanAmatvaM svIkRtya brahmajananItyanayorekanAmatvamityapi suvacam / sumaGgalI sukhakarI suveSADhyA suvAsinI // 228 // zobhanaM maGgalamasyA iti suvAsinIsaMjJA / saMjJAtvAdeva 'kevalamAmake'tyAdinA DIp / 'sumaGgalI saMjJAyAmiti gaurAdyantargaNasUtreNa GIS vA / zobhanaM maGgalaM brahmaiveti vA / taduktaM viSNupurANe 'azubhAni nirAcaSTe tanoti zubhasantatim / zrutimAtreNa yatpuMsAM brahma tanmaGgalaM viduH // lokAnatItA atikramya parapade sthitA / atItAyai iti // guNAnsattvAdInatikramya sthitA / ati(tI)tAyai iti // sarvaM SaTtriMzattattvamatItA / atItAyai iti // zamaH saMsArakSobharAhityaM tadAtmikA / AtmikAyai iti // 227 // bandhUkakusumasyeva prakhyA kAntiryasyAH sA / prakhyAyai iti // bAlA lalitAkumArI tadrUpA / bAlAyai iti // lIlAyAM krIDAyAM vinoda: harSo'syAH astIti sA | vinodinyai iti // ___sumaGgalI zobhanamaGgalamasyA iti / sumaGgalyai iti // sevakAnAM sukhaM karotIti sA / karye iti // zobhanaveSeNADhyA yutA / ADhyAyai iti // suvAsinI rUpA / suvAsinyai iti // 228 // For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 lalitAsahasranAmastotram iti / atrismRtau tu 'prazastAcaraNaM nityamaprazastavivarjanam / etaddhi maGgalaM proktmRssibhirbrhmvaadibhiH|| ityuktam / sukhakartRtvAtsukhakarI / 'kRJo hetvi'tyAdinA tAcchIlye NiniH / zobhanena veSeNADhyA yuktA / suvAsinI sArvakAlaM jIvatpatikA / suvAsinIjanAbhinnA vA // 228 // suvAsinyarcanaprItA''zobhanA zuddhamAnasA / suvAsinInAmarcanena prItA / Azobhaneti caturakSaraM nAma / samantataH saundaryavatI / zuddhaM mAnasaM ysyaaH| bindutarpaNasantuSTA pUrvajA tripurAmbikA // 229 // ___ bindau sarvAnandamaye cakre brAhmaNAdivarNacatuSTayakartRkaNa kSIrAjyamadhvAsavabindukaraNakena vA tarpaNena samyaktuSTA / 'binduricchu'riti nipAtitabindupadavAcyajJAtRRNAM tarpaNena tRptyA santuSTA vA pUrvaM jAtA | 'iyameva sA yA prathamA vyaucchaditi, 'ahamasmi prathamajA Rtasyeti zruteH / abuddhipUrvakA yA prathamA sRSTistadrUpA vA / aSTamacakrAbhimAnitripurAmbAkhyadevatArUpA / trayANAM purANAmavasthArUpANAmambikA janikA vA / trINi purANi yasya sa jIvaH / 'puratraye krIDati yazca jIva' iti zruteH tajjananI vA / 'yathAgneH kSudrA visphuliGgA vyuccarantI'tyAdizruteH / 'vAmAdInAM purANAM tu jananI tripurAmbiketi vacanasiddhA vA // 229 // dazamudrAsamArAdhyA tripuraashriivshngkrii| ___ saMkSobhiNyAditrikhaNDAntA daza mudrAstAbhiH karaNabhUtAbhiH samyak nityAhRdayoktavAsanAnuguNyenArAdhyA / paJcamacakrAdhiSThAtrI tripurAzrInAmikA devI tAM vazaM kurute, sA vazaGkarI yasyA iti vA tarjanyaGguSThayogarUpajJAnamudrArUpA vA / suvAsinInAM arcanena prItA / prItAyai iti // AzobhanA AsamantAtsaundaryavatI / AzobhanAyai iti // zuddhaM rAgAdirahitaM mAnasaM yasyAH sA / mAnasAyai iti // bindau binducakre tarpaNena pUjanena santuSTA / santuSTAyai iti // pUrvajA sarvakAraNa- rUpA / pUrvajAyai iti // trayANAM purANAM lokAnAM ambikA jananI / ambikAyai iti // 229 // dazabhiH mudrAbhiH saMkSobhiNyAditrikhaNDAbhiH samyagArAdhyA / ArAdhyAyai iti // tribhyaH jAgradAdyavasthAbhyaH purA purAtanI AtmazaktiH tAM zriyaM lakSmI ca bhaktAnAM vazIbhUtAM karoti / bhogamokSapradeti bhAvaH / karye iti // For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 313 saubhAgyabhAskara-bAlAtapAsahitam jJAnamudrA jJAnagamyA jJAnajJeyasvarUpiNI // 230 // jJAnena mudaM rAtIni vA / jJAnaM cidaMzaM mudamAnandAMzaM drAvayatyAvRNotIti vA / jJAnena gamyA viSayA / jJAnena prApyA vA / uktaJca kaurme devyaiva yatta me niSkalaM rUpaM cinmAnaM kevalaM zivam / sarvopAdhivinirmuktamanantamamRtaM param // jJAnenaikena tallabhyaM klezena paramaM padam / jJAnameva prapazyanto mAmeva pravizanti te // ' iti / jJAnajJeye dRgdRzye svarUpamasyA: / / 230 / / yonimudrA trikhaNDezI triguNAmbA trikonngaa| ___ yonau mudaM rAti / navamamudrArUyA vA / yonireva mudrA AcchAdikA yasya bindostadrUpA vA / yadvA gudamedrAntaraM yonirityucyate / mantradoSanirAsArthastanmudraNaprakAro gurumukhaikavedyo'sti tadrUpA vA / trikhaNDAkhyAyA dazamyA mudrAyA IzI svAminI / trayANAM somasUryAnalAkhyamantrakhaNDAnAmIzI vA / trayo guNA yasyAM sA triguNA / sattvarajastamasAmAzrayatvena sAMkhyasammatA prakRtiriti yAvat / taduktaM vAyupurANe 'yogezvarI zarIrANi karoti vikaroti ca / nAnAkRtikriyArUpanAmavRttiH svalIlayA // tridhA yadRrtate loke tasmAtsA triguNocyate / iti / viSNupurANe'pi 'sarvabhUteSu sarvAtmanyA zaktiraparA tava / guNAzrayA namastasyai zAzvatAyai surezvari // iti / devIpurANe tu trivikramatripathagAtriguNApadAnAM paryAyatA dhvanitA / yaduktam 'padaistribhirbalirbaddhaH svrgaaditripthaangtaa| utpattisthitinAzaizca sattvAdyaistriguNocyate // jJAnameva mudrAsvarUpalakSaNaM yasyAH sA / mudrAyai iti || jJAnena gamyA prApyA / gamyAyai iti // jJAnameva jJeyasvarUpam asyAH sA / svarUpiNyai iti || 230 // yonimudrA navamamudrArUpA / mudrAyai iti // trikhaNDAkhyamudrAdhiSThAtrI / Izya iti // trayo guNA yasyAM sA / guNAyai iti // ambA sarvamAtA / ambAyai iti // trikoNancakraM gacchatIti sA / gAyai iti // For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 lalitAsahasranAmastotram iti / ambA IdRzasya guNatrayasyApi mAtA kAraNabhUtA / yattantreSu mantrajIva ityucyate / tathA ca tantrarAje 'tejasAM zaktimUrtInAM prapaJcasyApi kAraNam / guNatrayamamISAM ca yatkAraNamudAhRtam // tatsvarUpAnusandhAnasiddhiH samyaktvamIritam / tanmantravIryamuddiSTaM mantrANAM jIva iiritH||' iti / avizeSAtsakalajagadambA vA / trikoNaM yonicakraM gacchatIti trikoNagA / anaghAdbhutacAritrA vAJchitArthapradAyinI // 231 // aMhoduHkhavyasanAnyaghAni na santi yasyAM sAnaghA / adbhutAnyAzcaryakarANi cAritrANi yasyAH / adbhuteSu bhUkampAdiSUtpAteSu nimitteSu carantItyadbhutacArINi duSTaphalAni tebhyastrAyate vA / vAJchitArthAnpradAtuM zIlamasyAH || 231 // abhyAsAtizayajJAtA SaDadhvAtItarUpiNI / punaH punaH 'A supterA mRteH kAlaM nayedvedAntacintayeti vihitena brahmAtmaikyAnusandhAnAvRttyatizayena jJAtA / tathA ca vyAsasUtraM kapilasUtraM ca 'AvRttirasakRdupadezA diti / uktaJca brahmANDe- 'dhyAnaikadRzyA jJAnAGgI vidyAtmA hRdayAspadA / AtmaikyAdvyaktimAyAti cirAnuSThAnagauravAt // ' iti / adhvAnaH SaT padAdhvA bhuvanAdhvA varNAdhvA tattvAdhvA kalAdhvA mantrAdhvA ceti / teSu trayo vimarzAMzAstrayaH prakAzAMzAH / taduktaM virUpAkSapaJcAzikAyAm 'yasya vimarzasya kaNaH padamantrArNAtmakastridhA bhavati / padatattvakalAtmArtho dharmiNa itthaM prakAzasya || iti / te ca jJAnArNave- 'asmiMzcakre SaDadhvAno vartante vIravandite' tyArabhya evaM SaDadhvavimalaM zrIcakraM paricintaye dityantena salakSaNamuktAH / dakSiNAmUrtisaMhitAyAmapi - 'SaDadhvarUpamadhunA zRNu yogeza sAmprata mityAdinA evaM SaDadhvabharitaM zrIcakraM paricintaye aghaM pApaM tannAsti yasyAM sA / anaghAyai iti // adbhutAni cAritryANi yasyAH sA / cAritryAyai iti || bhaktebhyaH vAJchitAnarthAn pradadAtIti sA / pradAyinyai iti // 231 // abhyAsaH svarUpAnusandhAnaM tasyAtizayaH sthirIbhAvaH tena jJAtA / jJAtAyai iti // varNapadamantraMkalAtattvabhuvanAkhyAH SaDadhvAnaH tebhyaH atikrAntaM rUpamasyAH / rUpiNyai iti // For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 315 saubhAgyabhAskara-bAlAtapAsahitam dityantenoktAstAnatItaM rUpamasyAH / zaivavaiSNavAdayaH SaDupAsanAmArgAstAnatItaM teSAmetatprAptisAdhanatvAttAdRzaM rUpamasyA iti vA / uktaJca kulArNave 'zaivavaiSNavadaurkigANapatyendusambhavaiH / mantrairvizuddhacittasya kulajJAnaM prakAzate // iti / indusambhavaM jainadarzanam / janmAntare SaDvidhopAsakAnAmihajanmani sundaryupAstilAbha iti tadarthaH / avyAjakarUNAmUrtirajJAnadhvAntadIpikA / / 232 // avyAjA anaupadhikI yA karuNA saiva mUrtiH svarUpaM yasyAH / 'jayati karuNA kAcidaruNe'tyabhiyuktokteH / ataevAha-ajJAneti / ajJAnameva dhvAntamandhakArastasya dIpikeva nAzakatvAt / teSAmevAnukampArthamahamajJAnajaM tamaH / nAzayAmyAtmabhAvastho jJAnadIpena bhAsvate // iti bhagavadvacanAt // 232 // AbAlagopaviditA srvaanullngghyshaasnaa| bAlAn brahmAdikAn gopayatIti bAlagopaH / bAlazcAsau gopazca bAlagopaH / bAlagopazca bAlagopazca bAlagopau tAvabhivyApya AbAlagopaM tAdRzena viditaM jJAnaM yasyAH sA / atraiko bAlagopazabda: sadAzivaparaH kRSNAvatAraparo vA / anyaH pAmaropalakSaNam / hariharAdipAmarAntA yAM jAnantItyarthaH / uktaJca skAnde'tamahaMpratyayavyAjAtsarve jAnanti jantava' iti / nanvevaM sati 'atiparicayAdavajJeti nyAyAtsarveSAmanAdaraNIyA syAdata Aha / / sarvairbrahmaviSNavAdibhirapyullavitumativartitumayogyamazakyaM ca zAsanaM yasyAH / taduktamAcAryabhagavatpAdaiH - 'jagatsUte dhAtA hariravati rudraH kSapayati tiraskurvannetatsvamapi vapumIzastirayati / avyAjakaruNA naisargikIdayA saiva mUrtiryasyAH sA / mUtya iti // ajJAnAndhakArasya dIpikeva nAzikA / dIpikAyai iti // 232 // bAlagopaparyantaiH sarvairzAtA | viditAyai iti // sarve brahmAdibhiranullaGghayaM zAsanaM AjJA yasyAH sA | zAsanAyai iti // For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 316 www.kobatirth.org lalitAsahasranAmastotram sadA pUrvaH sarvaM tadidamanugRhNAti ca zivastavAjJAmAlambya kSaNacalitayorbhUlatikayoH // ' iti / zrIcakrarAjanilayA zrImattripurasundarI // 233 // zrIcakrarAjaM bindutrikoNAdirUpaM nilayo vAsasthAnaM yasyAH / taduktam- 'zrIcakraM zivayorvapu'riti / zarIre yathA jIvasyAvasthAnaM tathA zrIcakre zivayoriti tadarthaH / tripurasya parazivasya sundarI bhAryA / zrImatI ca sA tripurasundarI ceti tathA / atra trINi purANi brahmaviSNuzivazarIrANi yasminsa: tripuraH parazivaH taduktaM kAlikApurANe Acharya Shri Kailassagarsuri Gyanmandir 'pradhAnecchAvazAcchambhoH zarIramabhavattridhA / tatrordhvabhAgaH saJjAtaH paJcavaktrazcaturbhujaH // padyakesaragaurAGgaH kAyo brAhmo mahezvare / tanmadhyabhAgo nIlAGga ekavaktrazcaturbhujaH // zaGkhacakragadApadmapANiH kAyaH sa vaiSNavaH / abhavattadadhobhAge paJcavaktracaturbhujaH // sphATikAbhramayaH zuklaH sa kAyazcAndrazekharaH / evaM tribhiH purairyogAttripuraH paramaH zivaH // iti // 233 // zrIzivAzivazaktyaikyarUpiNI lalitAmbikA // zrIyuktA zivA zrIzivA / zivazaktyoraikyaM sAmarasyameva rUpamasyA: / uktaJca vAyusaMhitAyAm 'zivecchayA parA zaktiH zivatattvaikatAM gatA / tataH parisphuratyAdau sarge tailaM tilAdiva // ' zrIcakrarAjaH nilayaH gRhaM yasyAH sA / nilayAyai iti // || zrImatI tripureSu jAgradAdiSu sundarI sarvaspRhaNIyA / sundaryai iti // 233 // zrIzivaH parazivaH tadrUpA / zivAyai iti // zivazaktyoraikyaM sAmarasyaM tadeva vAstavaM rUpamasyA: / rUpiNyai iti // lalate avizeSAtsadA sarvatra zobhate'sau lalitA sA cAsau ambikA ceti / lalitAmbikAyai nama iti // lalitAsahasranAmasu vAgdevIviraciteSu vyAkhyAtuM kaH prabhavati lalitAdevI nAmaikam / kRpAkaTAkSamRte // 1 // santi hi sahasranAmastotrANyanyAni tAni vividhAni / vyAkhyAtAni tathAnyairetannAmnaH bahujanmasukRtasevanasamprAptazrIzivA bhAskararAyairbhASitametadbhASyaM kalA samAnikimu // 2 // kaTAkSakaNaiH / mahArthasiddhAntam // 3 // For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 317 iti / atra sAmarasyaM samarasatA paramaM sAmyamatyantAbheda eva / tathA coktaM saurasaMhitAyAm brahmaNo'bhinnazaktistu brahmaiva khalu naapraa| tathAsati vRthA proktaM shktirityvivekibhiH|| zaktizaktimatorvidvanbhedAbhedastu durghaTaH // iti / vAsiSTharAmAyaNe'pi 'yathaikaM pavanaspandamekamauSNyAnalau ythaa| cinmAnaM spandazaktizca tathaivaikAtma sarvadA // iti / zivacakrANAM zakticakrANAM caikyaM rUpamasyA vA / taduktaM brahmANDapurANe- 'trikoNe baindavaM zliSTamaSTAre'STadalAmbuja mityArabhya 'zaivAnAM caiva zAktAnAM cakrANAM ca parasparam / avinAbhAvasambandhaM yo jAnAti sa cakravid // padavAkyamAnakApilapAtaJjalazaivatantranigamAnAm saubhAgyabhAskarAkhyaM siddhAntAnAmatiprakAzakaram // 4 // zrIsAdhakendramukhyA sadbhASyAbdhiM vizuddhayA budhyA / nirmathya zrInAmArthAmRtatRptAH svatattvavizrAntAH // 5 // tadbhAskaravAkyArthaprauDhamayUkhacchaTAsu gatihinAH / ye bAlA mandadhiyasteSAM nAmArthaparicayAyaiSaH // 6 // zrIbhASyakathitanAmArthAnAM saMkSepasaMgraho granthaH / sarvajanasevanIyo bhAskarabAlAtapAbhidhaH sugamaH // 7 // nAgaravaMzAbdhimaNizrIzivanAthAtmajena tena mayA / [zrI] zambhunAthAkhyena (thanAmnA) zrIdevIcaraNakamaladAsena // 8 // zrImAdhavapadapaGkajamadhumadhupAyita nijAntaraGgAnAm / amRtAkhyAnAM zrIgurunAthAnAmAjJayA kRpAkRtayA // 9 // ArAcitaH zrIlalitAcaraNadvandve samarpitaH so'yam / tena zrIgururUpA prINAtu zrIparAmbikA satatam // 10 // mama buddhe rati mAdyAmnAmArthasyApyatIvagAmbhIryAt / syAdatra vacanadoSaH kSantavyo mayi kRpAparairvivudhaiH // 11 // // iti zrIlalitAsahasranAmaTIkA samApta / zrIsaMvat 1881 mIti (miti) zrAvaNavadI 6 vAra zanIye lIkhI (likhi)taM zubham / zrIrAma || paJcAzadeka Adau nAmasu sArddhavyazItizatam / SaDazItiH sArdhAnte sarve viMzatizatatrayaM zlokAH // zrIrjayati / zrIlalitA / For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 lalitAsahasranAmastotram ityantena zivazaktyoraikyaM yasminpratipAdyaM sa haMsamantro rUpamasyA vA / uktaJca yajJavaibhavakhaNDe 'zAntAntaM zaktirasyoktA tadantaM bIjamucyate / vidyAzaktirbhavadvIjaM ziva eva na cAnyathA // tenAyaM paramo mantraH zivazaktyAtmakaH smRtaH // iti / zaSasahetivarNakrame zasyAnte SakArastadante sakArastadante hakAra iti tadarthaH / athavA zivasya zaktayo dhUmAvatyAdyAH paJca / tAsAmaikyaM samaSTireva rUpamasyA / tAzcoktA virUpAkSapaJcAzikAyAm 'dhUmAvatI tirodhau bhAsvatyavabhAsane'dhvanAM shktiH| kSobhe spandA vyAptau vibhvI hlAdA tu puSTau me // dhUmAvatI pRthivyAM hlAdApsu zucau tu bhAsvatI prathate / vAyau spandA vibhvI nabhasi vyAptaM jgttaabhiH|' evamiyati prabandhe prAthamikena nAmatrayeNa jagataH sRSTisthitilayakartRtvena devatAM lakSayitvA tirodhAnAnugrahayoranantaviSayatvAt'cidagnikuNDasaMbhUte tyArabhyaitAvatparyantaM tayoreva viSayaM prapaJcyedRzapaJcakRtyakarvI devatAmasAdhAraNena vizeSyabhUtena nAmnAM nirdizati lalitAmbiketi / lalate'sau lalitA ca sAmbikA ca lalitAmbiketi vigrahaH / uktaJca padmapurANe- 'lokAnatItya lalate lalitA tena socyata' iti / lokyanta iti lokAH kiraNA AvaraNadevatAstAnatikramya tatsthAnoparitanabindusthAne lalate'titarAM zobhata iti tadarthaH / 'zobhAvilAso mAdhurya gAmbhIrya sthairytejsii| lAlityaM ca tathaudAryamityaSTau pauruSA guNAH // ityabhiyuktaprasiddha lalitatvaM 'lalitaM raticeSTita miti kAmazAstraprasiddhaM ca / 'saukumArya tu lAlitya miti prasiddhaM ca tatsarvamasyA astIti lalitA / uktaJca 'laliteti nAma yuktaM tava kila divyA navA vRtayaH / dhanuraikSavamastrANyapi kusumAni tathAkhilaM lalitam // iti / 'lalite sundara miti zabdArNavaH / idaM ca prayAgapIThAdhipaternAma / 'prayAge lalitAdevI ti devIpIThagaNanaprakaraNe pAyavacanAt / atrAnte'pyuccAryaH praNavaH sa ca pUrvameva vyAkhyAtaH / varNabhedena vyavasthApi pUrvamevoktA na vismartavyA / anayozcAdyantabhUtayordvayoH praNavayoH sahasranAmavAkyArthAnanvitArthakatve'pi na doSaH / tayormAGgalyArthamevoccAraNAt / For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara-bAlAtapAsahitam "OMkArazcAthazabdazca dvAvetau brahmaNaH purA / kaNThaM bhittvA viniryAtau tena mAGgalikAvubhau // ' Acharya Shri Kailassagarsuri Gyanmandir tve'pi iti vacanAt / 'sravatyanoMkRtaM pUrvaM parastAcca vizIryata' iti vacanena taduccAraNe pratyavAyazravaNena taduccAraNasyAdRSTamAtraupayikatvAt arthajJAnapUrvakasyaivoccAraNasyAdRSTaupayikatvenArthavarNanasyApyAvazyakatvAt nAmasAhasrasyApyanena nyAyenAdRSTArthaparasparavizeSyavizeSaNabhAvanAkAGkSAyogyatA satisadbhAve nAstIti kriyayAnvayavarNanena mahAvAkyArthasyaikasya varNayituM zakyatvena vaiSamyAt IdRzavAkyeSvastIti kriyApadAdhyAhArasyAvazyakatvAt / tathA ca kAtyAyanasmaraNam 'astirbhavantIparaH prathamapuruSe'prayujyamAno'pyastIti / bhavantIpara ityasya laTpara ityarthaH / astu vA praNavayorapi vizeSaNatayA mahAvAkyArthAnvayitvaM samastavyastabhedena paunaruktyanirAsasambhavAt / ata evaM paribhASAyAM gadantamiti takArasya praNavasAhityena SaTsaMkhyAparatvamiti dik | ardham / idAnIM paribhASAmaNDale nAmnAM zatakeSvAdibhAgAnsaMgRhya pradarzayati zrImaNisadhIMvividhaguDadarAndezaizca puSTanAdAbhyAm / nAmasu zatakArambhA na stobho nApi zabdapunaruktiH // 33 // 'zrImAtA maNipUrAntaruditA sadgatipradA / hrIMkArI vividhAkArA guDAnnaprItamAnasA // darAndolitadIrghAkSI sAvitrI rasazevadhiH / vijJAnakalikA ceti padAnyetAnyasaMzayam // zatakAdyAni nAmAnItyavadhAryANi sUribhiH / ' 319 zrImAtA- 1, maNipUrAntaruditA - 2, sadgatipradA- 3, hrIMkArI - 4, vividhA - kArA- 5, guDAnnaprItamAnasA- 6, darAndolitadIrghAkSI - 7, dezakAlAparicchinnA-8, puSTA- 9, nAdarUpiNI - 10, evaM daza nAmAni prathamAdizatakArambhakANi / atra zrImaNyAdizabdAnAM zrIkaNThArdhazarIriNI maNipUrAbjanilayetyAdAvatiprasaktatve'pi gaNanAsAcivyenaiva bhramo nirastavyaH / gaNanottaraM hi zatakapratyAsannanAmasveva hi saMzayo bhavati kvacit / kvacitpadaccheda- saMzayaprayuktonaviprakRSTanAmasu / ata eva hrIM iti sabindukagrahaNaM hrImatIti tatsamIpavartinAmanirAsAya / darAmityuktiH 'darahAsojjvalanmukhItyasya vyAvartanAyeti jJeyam / yattu kecit For Private and Personal Use Only iti lalitopAkhyAnasthaM vacanamiti likhanti, tasya pramANikatve'pyupAyasaMgrahamAtratAtparyakatvenopAyAntarAdUSakatvena tanneyam / nirarthakaH zabdaH stobhaH / sa ca Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 320 lalitAsahasranAmastotram sahasranAmAntareSu pAdapUraNaikaprayojanako yathopalabhyate nAtra tathetyarthaH / nApi zabdeti / arthatastu yadyapi punaruktiH 'ambA mAtAtha jananI devezI suranAyike tyAdau dRzyate tathApi nAsau sahasranAmasaMkhyAvighAtikA / nAmazabdasya pratipAdakamAtre zaktestadbhedamAtreNa pRthaktvanivezitvasvAbhAvyAyAH saMkhyAyA anuparodhAt // 33 // Acharya Shri Kailassagarsuri Gyanmandir mativaradAkAntAdAvakArayogena raktavarNAdau / AkArasya kvacana tu padayoryogena bhedayennAma // 34 // nanu zAbdato'pi punaruktirupalabhyata evetyAzaGkaya pariharati 'tuSTiH puSTirmatirdhRti'rityanena paunaruktyaparihArAya svAhA svadhA'matirmedhe tyatrAkArasya yogena prazleSeNAmatiriti padacchedaH kartavyaH / 'sadasatkSaramakSara 'mityAdau viSNusahasranAmasu mUrtAmUrteti prakRtanAmasvapi tasya nyAyasya klRptatvAt / nahi sannikRSTapadadvaya eva tathA niyama ityatra pramANamasti / paunaruktyaparihArAkAGkSAyA avizeSAditi bhAvaH / evaM 'varadA vAmanayane 'tyanena paunaruktyAbhAvAya vizvagabhI svarNagarbhA'varadA vAgadhIzvarItyatrAvaradeti chedaH / 'kalAvatI kalAlApA kAntA kAdambarIpriyA / kalpanArahitA kASThA'kAntA kAntArdhavigrahA // ' ityanayoranyatarasminkAntApade'kAraprazleSaH / Adipadena nityatRptAdeH parigrahaH / 'nityatRptA bhaktanidhiH', 'mUrtAmUrtA nityatRpte 'tyatra tadAvazyakatvAt / 'raktavarNA mAMsaniSThetyanena paunaruktyAt vizuddhacakranilayA'raktavarNA trilocane tyatrApyanena nyAyenAkAraprazleSe prApte'rthAnuguNyAya dIrghAkAra: prazleSaNIya ityAha-- raktavarNAdAvAkArasyeti | AdinA 'sumukhI nalinI subhrUH zobhanA suranAyikA / suvAsinyarcanaprItA''zobhanA zuddhamAnasA // ' ityanayoH zobhanA Azobhaneti padayoH parigrahaH / nanu tathApi sukhArAdhyA zubhakarI zobhanA sulabhA gati'rityatra tRtIyavAraM zrutasya zobhanapadasya kA gatirityAzaGkayAhakvacaneti / padayorbhinnatvena varNayituM zakyayorapi vyAyogena samAsavyAsAnyatararUpeNa nAma bhedayedityanvayaH / 'zobhanAsulabhAgatiriti padatrayasyaikanAmatvam / evaM 'kaulinIkevalA, ajAjetrI tyAdau samAsarUpo yogo draSTavyaH / padadvayasyApyekanAmatvam 'vizvedevAH ahirbudhnyaH nidhiravyaya' ityAdau dRSTamiti bhAvaH // 34 // sAdhvI tattvamayIti dvedhA tredhA budho bhidyAt / cAnarthyetyArdhAntAdekanAmaiva // 35 // haMsavatI For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam paunaruktyaparihArAyopAyAntaramAha / zAGkarI zrIkarI sAdhvItyanena paunaruktyaparihArAya 'sampradAyezvarI sAdhvItyatra sAdhu I iti dvedhA padabheda: / 'tattvAdhikA tattvamayI tyanena tatparihArAya tattvAsanA tattvamayI tyatra tat tvam ati padacchedaH / paunaruktyAbhAve'pi padabhedabhramanirAsAyAha-haMseti / A ardhAntAt ardhasamAptiparyantaM haMsavatI mukhyazaktisamanvitetyekaM padam / 'anarghyA kaivalyapadadAyinI'tyatra tu 'klIMkArI kevalA guhyA kaivalyapadadAyinI' tyanena paunaruktyaparihAro'pi phalam / etena chalAkSarasUtrANAM nyAyamUlakatvameveti prabalanyAyena kvacittaduktaniyamAnyathAtve'pi na doSa iti sUcitam / ata eva sAmevedibhirnidAnasUtrAntargatachandovicitibhASye nyAyavirodhe chalAkSarapATho'nAdaraNIya ityuktaM rathantarasAmaprakaraNe / kAntApade akArayoge vinigamanAvirahaH, yathA vA 'kaivalyapadadAyinI tyatra padAntarayoge satranyAyato vikalpaprasaktAvapi chalAkSarasUtrapramANyAt 'kalpanArahitA kASThetyatrevA'kAnteti padaccheda: / 'kaulinI kevale -- tyatrevAnarghyapadasyottaraprayoga iti svIkartuM yuktam / avyavasthitazAstrArthAyogAditi draSTavyam // 35 // zaktirniSThAdhAmajyotiH parapUrvakaM dvipadam / zobhanasulabhAsugatistripadaikapadAni zeSANi // 36 // For Private and Personal Use Only 321 anekapadAni nAmAni saMgRhNAti / zaktyAdipadacatuSTayAtpUrvaM tadvizeSaNatvena parapadatvena paThyate / tena saha dvidvipadAni tAni nAmAni 'parAzaktiH parAniSThA', 'paraMjyotiH paraMdhAme 'ti / 'kaulinIkevale tyAdau 'ajAjetrI 'tivatsamAsasambhavAnna tatra padadvayAvazyakateti bhAva: / 'zobhanA sulabhA gatirityatra tu tripadaM nAma / zeSANyekapadAni samAnAdhikaraNAnekavibhaktirahitAnItyarthaH / tena 'azvArUDhAdhiSThitAzvakoTikoTibhirAvRtA' | 'manovAcAmagocare 'tyAdau vyadhikaraNavibhaktidvayasattve'pi tayornAmabhedabhramAnAdhAyakatvena dvipadeSu tadAdhAyakAnAmeva gaNanAdvA na doSa: / 'parAzaktirityatra 'zobhaMnAsulabhAgatirityatra caikaikaM padamityeva suvacamiti tu pUrvamevoktam / nanu 'paraMjyotiriti vAkye prAtipadikasaMjJAbhAvena kathaM nAmatvam / na ca 'prajApaterhRdayam, 'pAregaGgam', 'madhyemahAbhArata'mityAderivaikapadatvam / teSu prathamapadAnte vibhaktisarUpavarNamAtrasattvena vibhaktyantarAbhAvAt / na ca 'paraMjyoti rityAdau tathA sambhavati / vishessyottrvibhktynythaabhaavpryuktaanythaabhaavkvibhktik[vibhkt]vishessnnpdktvaat| nIlamutpalamityAdau tathAtve vAkyatvasyaiva svIkArAt / ata eva 'ahayebudhniyAya svAhA', 'ahebudhniya mantraM me gopAya' ityAdau padadvaye'pi vibhaktivyatyAsa iti cenna | paribhASikaprAtipadikasaMjJAyA abhAve'pi sambhUyaikavyaktivizeSyakabodhajanakapadatvarUpasya nAmatvasyaiva sahasranAmasaMkhyAghaTakatvenAdoSAt / vastutastu jyotiHpadasya prAtipadi - Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 lalitAsahasranAmastotram katvAttamAdAyaiva saMkhyApUrtiH / parantu 'iG adhyayana' iti dhAtoradhipUrvasyaiva prayoga iti niyamavat jyotirAdInAmiha savizeSaNakAnAmeva prayoga ityanAmnAnabalAnniyamaH kalpyate / tathA niyame'pi dhAtutvasyeGmAtra iva nAmatvasya jyotiHpadamAtre paryAptiH / 'agniM pavamAnamAvahA', 'agnaye pavamAnAyedamityAdi naigamikaprayogavadihApi 'parajyotistarpayAmi parasmaijyotiSe svAhetyAdayastarpaNahomAdau prayoganiyamAH / paramiti tu mAntamavyayamiti kecit / tatpakSe tu na madhye caturthI / kaulinIkevaleti vizeSyavizeSaNabhAvApannapadadvayapakSe'pi kevaletyasya yathAnyAsaM kaulinyai kevalAyai nama ityAdiprayogo na kevalAyai kaulinyA ityAdiH / AmnAnavaiparItye mAnAbhAvAt / etena viSNusahasranAmasu- 'anAdirbhUrbhuvolakSmI rityatra bhUrbhuvarityasya bhuvobhUrityanvayena bhUmerjanaka ityarthaMkaikanAmatvapakSe bhUrbhuve nama iti vA bhuvobhuve nama iti vA mantraprayogaH parAstaH / nyAyena bhuvebhavonama ityasyaiva yuktatvAdityAdikamUhyam // 36 // nidhirAtmA dambholi: zevadhiriti nAma puMliGgam / tadbrahmadhAma sAdhujyotiH klIbe'vyayaM svadhA svAhA // 37 // prasaGgAlliGgabhedena nAmAni vibhajya darzayati / guNanidhiH, AtmA', 'rogaparvatadambholiH', 'mahAlAvaNyazevadhi riti nAmAni puMlliGgAni / tena guNanidhyai ityAdiH pAkSika: prayogo na kAryaH / evaM mantrArthAnusandhAne'pi phalabhedaH / tadityAdipaJca nAmAni napuMsakAni / zeSANi strIliGgAnIti zeSaH / tvamiti padamapi strIliGgameva / 'aliGge yuSmadasmadI' ityasya liGgakRtavairUpyAbhAvamAtraparatvAt / 'yuSmadasmatSaTsaMjJakAstriSu sarUpA' iti vacanAntarAnuguNyAt / svadhAsvAhetyanayoravyayatvAtsvadhAnama ityAdireva prayogaH / svAndhatte ityAdirUpe'rthe tu svadhAyai nama ityAdireva prayogaH suvaca ityuktam // 37 // iti bhAskararAyeNa kRte saubhAgyabhAskare / dazamena zatenAbhUddhAriNyekAdazI kalA // 1000 // iti zrIbhAskararAyaviracite lalitAsahasrabhASye dazamazatakaM nAmaikAdazI kalA // 11 // For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalitAsahasranAmasyottarabhAge phalaHzrutiH dvAdazI kSamAkhyA kalA atha phalazrutizlokAnAmarthaM saMgRhNati paribhASAkAra: AviMzatitaH saardhaannaanaaphlsaadhntvoktiH| tasya kramazo vivRtiH SaTcatvAriMzatA zlokaiH // 38 // sArdhaSaDazItizlokAtmakasyottarabhAgasya madhye prathamata: sAdhairviMzatibhiH zlokaiH sahasranAmakIrtanasya bahuvidhaphalasAdhanatvaM pratipAdyate / evaM phalabhedena kIrtanakaraNakabhAvanAyA bhedAditikartavyatAbheda uttaratra SaTcatvAriMzatA zlokaiH pratipAdyate / 'sarvarogaprazamana mityAdinA roganirAsAdIni phalAni yena krameNa pUrvaM pratipAditAni tenaiva krameNottaratra tattatphalakAH prayogA vakSyanta ityarthaH / yattu pUrvam-'zrImAtuH prItaye tasmAdanizaM kIrtayedida'mityatra prItireva bhAvyatvenoktA sA ca vividhaphalajananadvAratvena pUrvatantre pUrvasyevAsya tantre devatAprItereva dvAratvakalpanasambhavAt / astu vA svAtantryeNa prIterapi phalatvamityAzayaH // 38 // ___ evaM prItiphalakakIrtanopayogi nAmasahasraM pratipAdya tadupasaMharanphalAni vivecayitukAmo bhagavAnhayagrIvAcArya uttaraM granthasandarbhamArabhate ityevaM nAma sAhasaM kathitaM te ghaTodbhava // 234 // ityevamityAdinA / itizabda: samAptivacanaH sansahasrasaMkhyAyA anyUnAnatiriktatAM dhvanayati / evam uktena prakAreNa yathAvatpratipAditena sarasvatIgaGgAsahasranAmAdau sahasrasaMkhyApUrterabhAvAdapArthako gauNo vA sahasranAmazabdo nAtra tatheti dhvanitam / nAmnAM sahasrameva sAhasram / rAkSasamAnasAdivatsvArthe taddhitaH / ghaTodbhavetyagastyasya saMbuddhiH // 234 // ___ nanu kUrmapurANAdau devIsahasranAmAdikamapyanyUnAnatiriktasahanasaMkhyAkamevetyata Aha rahasyAnAM rahasyaM ca lalitAprItidAyakam / anena sadRzaM stotraM na bhUtaM na bhaviSyati // 235 // rahasyAnAmiti / rahasyAnAM nyAsajapAdirUpANAM madhye iti nirdhAraNe SaSThI / tena rahasyamityasya rahasyatamamityarthaH / nanu rahasyatamAnyapi gaGgAsahasranAmAdIni For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 lalitAsahasranAmastotram skAndAdAvupalabhyanta evetyata Aha--laliteti / teSAM lalitAto'pakRSTadevatAprItikaratvena sarvotkRSTadevatAprItikaramidamevetyarthaH / nanvIdRzamapi kiJcitsambhAvyetetyata Aha-aneneti / sadRzaM rahasyatamatve sati lalitAprItikaratvarUpasAdhAraNadharmavattvarUpasAdRzyavat / stotra stotrAntaram / ekasminnupamAnopameyabhAvAbhAvAt / na bhUtaM itaHkSaNAtpUrvakAle / na bhaviSyati ita uttarakAle / bhaviSyatIti zatrantasya saptamI vA / vartamAnakSaNasya tAdRzastotrotpattyayogyatvAtkAlatrayAsambandhAttAdRzamasadeveti bhAvaH / asya vizeSaNadvayasyAnyatrAsattvapratipAdanAya vizeSaNavivaraNapara uttara: sarvo'pi granthasandarbhaH // 235 // ___ tatra rahasyatamatvaM vivecayati dvAbhyAm / 'prayAsatAratamyAtphalatAratamya miti nyAyena phalabhUmasAdhane kaSTasAdhyatvasya prasiddhatamatvAdbahuphalasAdhanamapyalpAyAsasAdhya karma rahasyatamam / tatra nAmakIrtane prayAseyattAyAH spaSTatvAtphalabhUmAnameva vivRNoti / sarve rogAH asAdhyayApyAdibhedabhinnAH / dAridryasyApi rogatulyatvenopasthitatvAttadabhAvaniyatasampavRddherapi phalatvamAha sarvarogaprazamanaM sarvasampatpravardhanam / sarvApamRtyuzamanaM kAlamRtyunivAraNam // 236 // sarvasampaditi / athavA sampadArogyayoH parasparAbhAvavyApyatvAdArogye sati dAridrayaM syAdeveti zaGkAmapAkurvannArogyaM sampattyA samuccinoti-sarvasampaditi / gajaturagasamRddhyAdibhedabhinnAnAM sampadAmityarthaH / sarve apamRtyavaH sarpavyAghAdinimittakAH / atyalpamidamucyata ityAha-kAleti / kAle AyuH parimANa: parisamAptau / tenApamRtyUnAmAyurmadhya eva prasaktiH / vartitailAdisAcivye'pi caNDavAtAdikRtadIpanAzavaditi sUcitam // 236 // sarvajvarArtizamanaM dIrghAyuSyapradAyakam / sarve jvarA aikAhikAdisAnnipAtikAntAH / ArtistatprayuktA zirastodAdirUpA pIDA teSAM zamanaM nAzakam / athavA sarveSAM ye rogA ityAdirItyA padacatuSTayaM vyAkhyeyam / tena jAteSTyAdivatphalasAdhanayorvaiyadhikaraNyamapi siddhyati / tatazcAnyaniSThaphaloddezenAnyasyApi sAdhane pravRttiriha yukteti mantavyam / rogaireva siddhe jvarAyo: pArthakyena grahaNaM gobalIvardanyAyena / yadA vakSyamANakAmyaprayogAnusAreNa pArthakyam / tatra rogazAntyAdicaturavayavaikaphalakaprayogakathanottaraM tattadavayavamAtraphalakAnAM prayogANAM vakSyamANatvAt / ata eva dIrghAyuSyapadasyApyayamarthaH siddhyati / dIrgha pUrNaM yat AyuSo bhAva AyuSyaM dIrghAyuSTvaM zatamAnatvaM tasya pradAyakaM tadvighAtakagrahaviSAdibAdhAnirAsakamiti / yadvA AyurevAyuSyaM dIrghazatamAnA For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam dadhikamAyuSyaM yebhyasteSAM guTikauSadhiyogasiddhyAdInAM pradAyakaM tatprAptikarApUrvasampAdakamiti / tena na kAlamRtyunivAraNena gatArthatA | 1 putrapradamaputrANAM puruSArthapradAyakam // 237 // Acharya Shri Kailassagarsuri Gyanmandir prItipradatvaM vivecayati aputrANAM putrakAmabaddhAnAm / saputrANAM siddhe icchAvirahAdaputreSveva prAyaH putrakAmanAdarzanAttathoktam / ata evaikaputrAmRtaprajAdInAM vandhyAsveva gaNanA smRtiSu | tena saputrANAmapi putrAntarecchAyAmatrAdhikAraH / aputrANAmapi putrakAmAbhAve putrakAmaprayoge nAdhikAra iti siddhyati / tena ca tattatkAmanAyAstattatphalaprayogAdhikAritAvacchedakatvaM sUcitam / na cAnekaphalaviSayakasamUhAlambanAtmakakAmanAvataH sarvaprayogeSvadhikArAttena kaH prayogaH prathamato'nuSTheya ityatra vinigamanAviraha iti vAcyam / tantreNa sarvaphalapradasyaikasyaiva prayogasyAnuSThAtuM zakyatvAt / na caivaM sati 'tatra sarve'vizeSAditi cAturthikAdhikaraNavirodhaH / tatra hi sarvakAmapradadarzapUrNamAsajyotiSTomAdeH sakRdanuSThAnenaikameva phalaM bhavatIti siddhAntitatvAditi vAcyam | alpapradakarmasveva tadadhikaraNanyAyAnAM vyavasthitatvAt / devatAprItestu lokavilakSaNatvAt / ata evoktam-lokAtItA guNAtItA sarvAtItA zamAtmiketi / karmasvapIdRzanyAyasyarSyantarairaGgIkArAcca / yaduktaM hiraNyakezisUtre - ekaprayoge sarvAnkAmAnkAmayIta prayogapRthaktve caikaikamiti / vaiSayikakAmanAsAmAnyAbhAvavato'pyatrAdhikAra ityAhapuruSArtheti / puruSairbuddhimadbhirarthyata iti puruSArtho mokSaH / niSkAmo'pi mokSaphalakaprayoge'dhikriyata iti bhAvaH / vastutazcaturvargapradAyakamityevArthaH / saGkoce mAnAbhAvAt / uktaJca padyapurANe puSkarakhaNDe AhnikaprakaraNe 'ataH paraM ca devAnAmarcanaM kArayedbudhaH / gaNezaM pUjayedyastu vighnastasya na bAdhate // ArogyArthe'rcayetsUryaM dharmamokSAya mAdhavam / zivaM dharmArthamokSAya caturvargAya caNDikAm // ' iti // 237 // nanu bahuphalapradatve satyalpAyAsasAdhyatvaM sahasranAmanavake'styeva lalitAprItipradatvamapi gaGgAzyAmalAdiprItijananadvArA tatrAstyeva / paJcamIstavarAjAdilalitaikaviSayakastotrAntareSu tvavyAhataM lalitAprItikaratvamityAzaGkAmapAkurvankramaprAptaM 325 idaM vizeSAcchrIdevyAH stotraM prItividhAyakam / japennityaM prayatnena lalitopAstitatparaH // 238 // For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 lalitAsahasranAmastotram ___idamiti / itarastotrapaThanajanyaprItimapekSyatajjanyAH prItirviziSTetyarthaH / tena prItivizeSajanakatve sati rahasyatamatvamihaiveti bhAvaH / etenAgnihotradarzapUrNamAsajyotiSTomavizvajidAdikarmaNAmAyAsatAratamyasAdhyAnAmekajAtIyasvargaphalakatvAyoge na svargeSu taratamabhAvakalpaneti pUrvatantrasiddhanyAyAdeva devatAprItAvapi bahubhiH stotraiH prAtisvikajanitAyAM tAratamyasiddhervizeSAdityuktau ko vizeSa iti parAstam / ito'pyadhikAyAsasAdhyakarmAntarajanitAyAM devatAprItAvapi tena nyAyeneto'pi prItyAdhikyaprAptau tanmAprasAGkSIdityAzayena vizeSapadopAdAnasya sArthakyAt / ata eva ca rahasyatamatvamapyupapadyate / tasmAtprakRSTenApi yajJena lalitopAsako yAvajjIvamidaM japedityarthaH // 238 // japakAle vidhimAha dvAbhyAm prAtaH snAtvA vidhAnena sandhyAkarma samApya ca / pUjAgRhaM tato gatvA cakrarAjaM samarcayet // 239 // prAtarityAdibhyAm / vidhAnena vaidikatAntrikobhayaprakAreNa / kAkakSinyAyenAsya snAnasandhyayoranvayaH / pUjAgRhagamanaM dvArapUjAdyupalakSaNam / cakrarAjaM zrIcakram / samarcayediti svArthe Nic / azaktau prayojakakartRparo vA // 239 // vidyAM japetsahasraM vA trizataM zatameva vA / rahasyanAmasAhasramidaM pshcaatptthennrH|| 240 // vidyAM paJcadazI SoDazI vA / na tu strIdevatyamantrasAmAnyam / sahasraM vetyAdiSvaSTottarazatamiti zeSaH / trizataM zatatrayaM na tu vyuttarazatam / nAyaM tulyabalo vikalpaH kintu pUrvAsambhave paro'nukalpa iti dyotayitumevakAraH / pazcAt vidyAjapapuSpAJjalidAnayormadhye | ata eva japtvA puSpAJjaliM dadyAditi kathitaM tayoH paurvAparyaM nAvyavahitam, kintu sahasranAmapAThena vyavahitameva / vedavedikaraNayoriva kSutAcamanena vedAdhyayanasnAnayoriva ca mImAMsAdhyayaneneti bhAvaH / atra prAtaH snAtvetyAdiH sarvo'pi vidhyantaraprAptAnuvAdaH / sahasranAmapAThe kAlamAtraM tu vidheyam / ata eva japapAThayorna parasparamaGgAGgibhAvo'pi / dvayorapi prAtisvikavidhibhyAM phalavattayA sahasranAmakIrtanasyApi vidhyantareNaiva phalArthatayA'vagatatvena 'darzapUrNamAsAbhyAmiSTvA somena yajete tyAdAviva kAlArthasyaiva saMyogasya nirNayAt / snAnAdipradhAnapaJcakasya krama eva vA vitatirUpo vidheyaH / tenAnyatamapradhAnAkaraNe'pi'anapAyo hi kAlesyeti nyAyenAvaiguNyAtphalAnutpattirapAstA // 240 // For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam prItivizeSasyetaravyAvRttasyoktaM bhAvyatvaM vizeSapadavAcyaM parimANamAha sAdhairekAdazabhiH Acharya Shri Kailassagarsuri Gyanmandir vizeSAjJAnAdanavagataprAyamevetyato janmamadhye sakRccApi ya evaM paThate sudhIH / tasya puNyaphalaM vakSye zRNu tvaM kumbhasambhava // 241 // 327 janmamadhya ityAdibhiH / uktaprakAreNa janmamadhye sakRtpaThitanAmasahasrAntargatasyaikaikasya nAmnaH kIrtanAdayaM vakSyamANaH puNyarAziH sa punaH sahasraguNitazcetsakRtstotrapAThasya phalam / yAvajjIvaM kriyamANasya stotrapAThasya yAvatya AvRttayaH sambhaveyustAvadvAraM tatphalaM guNayitvA tajjanikAyA devatAprIteH parimANaM buddhimadbhirUhanIyamiti samudAyArthaniSkarSaH / vakSyamANArthasya durUhatvAdeva vakSya pratijJApUrvakaM zRNvati ziSyasya sAvadhAnatAsampAdanam // 241 // gaGgAdisarvatIrtheSu yaH snAyAtkoTijanmasu / yasmAdbhagIratho devi svargAdgAM tvAmihAnayat / atastvaM munibhiH sarvairgaGgeti parikIrtyase // gaGgAdItyAdipadena puSkarAdeH parigrahaH / puSkarAdyAni tIrthAnI tyAdau puSkarasyaiva sarvatIrthAditvena prasiddhAvapi tato'pyAditvena gaGgAyA grahaNaM tasyAstrilokagAmitvena gaGgApadAdupasthitau tattallokagatatIrthAnAmapi sarvapadena saMgrahArtham / ata eva gaGgApadaM bhaviSyottarapurANe tathaiva nirUpyate iti / tIrthAntaragrahaNe tu bhUlokagatAnyeva sarvatIrthAni bhAseran / atra pratidinaM zraddhayA parayA sahasraparivatsarAnityetatpadacatuSTayamuttaratra paThyamAnaM pUrvatra sarvatrAnvetavyam / koTijanmasviti tUttaratra sarvatrApi / evaM trailokyAntargatAnAM nikhilatIrthAnAM madhye ekasmiMstIrthe pratidinaM vidhinA parayA zraddhayA snAnena sahasraparivatsarapUrtirIdRzamekaM janma tAdRzakoTijanmaparyantamekatIrthasnAnajanitaM puNyam / tathaiva sarvatIrthasnAnajanitapuNyAnItyeSAM rAzirekaH / koTiliGgapratiSThAM tu yaH kuryAdavimuktake // 242 // For Private and Personal Use Only 'ekasmiMsthApite liGge vizvaM saMsthApitaM bhavedityAdibhirvacanairitaradevapratiSThAmapekSya zivapratiSThAyA AdhikyaM manvAna Aha-liGgeti / kAzyAM tAvatkAzIvArANasyavimuktamantargRhaM ceti catvAri sthAnAni bRhajjAbAlAdAvAmnAtAni / teSu pUrva Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 lalitAsahasranAmastotram pUrvasyottarottaraM vyApya praJcakrozavat uttarottaraM puNyavacca / teSvantargRhamatIvottamam / taddhi paramazivasya zarIrameva / zarIrazarIriNozcAbhedAnnityatvAcca 'avizabdena pApAni kathyante dvijasattama / tairmuktaM na mayA vyaktamavimuktamataH smRtam // iti liGgapurANoktasya dvividhasyApi nirvacanasyAntargRha eva mukhyatayopapattAvapi tadvyApakasthAnavizeSanirUDhalakSaNayA prayogabAhulyAtpaNDitapAmarasAdhAraNyenAntargRhasya mukhyamavimuktatvamiti jJAnAbhAvAdajJAtaM sadavimuktamantargRhameveti jJApayannAhaavimuktake iti / ajJAtArthe kapratyayaH / antargRha ityarthaH / antargRha ityanuktiruktanirvacanasmAraNena puNyAtizayavattvadyotanAya / tatazcAntagRhe sahasraparivatsaraparyantaM pratidinaM parayA zraddhayA koTiliGgAni yaH pratiSThApayati tadekajanmajanitaM puNyaM tasya koTisaMkhyAguNanena jAto rAzirdvitIyaH // 142 // kurukSetre tu yo dadyAtkoTivAraM ravigrahe / koTiM sauvarNabhArANAM zrotriyeSu dvijanmasu // 243 // karuNAkRSTo dezastarantukArantukayormadhyavartI kurukSetramityucyate / ravigrahe suuryopraage| 'sarvatra sarvadA sarvaM gRhNanmucyeta karhicit / uparAge kurukSetre gRhNanvipro na mucyate // / ityAdinA mahAbhAratAdau tatra pratigrahItuH prAyazcittAbhAvoktyA phalAnantyaM dAne / yadyapi bRhaspatismRtau- 'trINyAhuratidAnAni gAvaH pRthvI sarasvatI'tyuktaM tathApi teSvapi suvarNasAdhyatvAttadAnasyaivAdhikyamabhipretyAha-sauvarNeti / bhAro nAma viMzatistulAH / tulA nAma palazatam / 'tulA striyAM palazataM bhAraH syAviMzatistulA iti kozAt / zrotriyeSu janmasaMskAravidyAbhi: saMskRteSu 'tribhiH zrotriya ucyata' iti brahmavaivartAt / dezakAlapAtradeyazraddhAjJAnagopanAnAM kriyAsvatizayAdhAyakatvAtpratidharmaM kAnicidanuktAnyapi yojanIyAni / tatazca kurukSetre ravigrahaNe satpAtrAya zraddhAdibhi: sauvarNabhArakoTidAnaM koTiguNitaM cedekaM puNyam / asya sahasraparivatsarasamba- ndhidinasaMkhyayA guNane tasya punarjanmakoTibhirguNanena jAtaH puNyarAzistRtIyaH // 243 // yaH koTiM hayamedhAnAmAharedgAGgarodhasi / AcaretkUpakoTIryo nirjale marubhUtale // 244 // For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 329 atheSTApUrte Aha-tarati brahmahatyAM tarati pApmAnaM yo'zvamedhena yajate iti vihitaH kratuvizeSo hayamedhaH / gAGgarodhasi gaGgAsambandhini tIre / tatazca gaGgAtIre zrotriyairRtvigbhiH saha sAGgakoTyazvamedhayajJajanitapuNyasya pUrvavaddinasaMkhyayA punaH koTisaMkhyayA ca guNanAjjAto rAzi caturthaH / kUpeti vApItaDAgAderupalakSaNam / maruriti dezavizeSasya saMjJA / tena na nirjalapadAnarthakyam / tAdRzadeze kUpAdikoTikhananajanitapuNyasya pUrvavaddinasaMkhyayA janmakoTisaMkhyayA ca guNane jAto rAziH paJcamaH // 244 // Acharya Shri Kailassagarsuri Gyanmandir durbhikSe yaH pratidinaM koTibrAhmaNabhojanam / zraddhayA parayA kuryAtsahasraparivatsarAn // 245 // durlabhA bhikSA yasminsa sakalo dezo'pi durbhikSaH / tatra koTisaMkhyAnAmuttamabrAhmaNAnAmuttamaSaDrasopetabhojanadAnena jAtasya puNyasya dinasaMkhyayA punaH koTisaMkhyayA ca guNanAjjAto rAziH SaSThaH parivatsarAnityatyantasaMyoge dvitIyA / dvAdazasahasravarSeSvanavaratamityarthaH / saMvatsaraparivatsaredAvatsaredvatsarAnuvatsarazabdAnAM prabhavapramAthikharazobhanarAkSasAdidvAdazadvAdazavarSavizeSavAcitve'pi prakRte sAmAnyamAtropalakSakatvAt // 245 // tatpuNyaM koTiguNitaM labhetpuNyamanuttamam / rahasyanAmasAhase nAmno'pyekasya kIrtanAt // 246 // 1 teSAM tIrthasnAnazivapratiSThAsvarNadAneSTApUrtabrahmabhojanotthAnAM SaNNAM puNyarAzInAM yAH koTayastAbhirguNitaM puNyamupasthitatvAttameva puNyaSaTkamahArAziM labhetetyarthaH / ayaM bhAvaH-SaNNAmapi puNyarAzInAmekaM mahArAziM vibhAvya taM dvirAvRtaM kRtvA sthaladvaye nikSipya tayormadhye ekaM rAziM koTisaMkhyayA guNayitvA tajjanyayA saMkhyayA paraM rAzi guNayet / tatra guNyasya rAzerekasaMkhyAvacchinnatve tasya guNanaM vyartham / ataH saMkhyAntaravacchinnatvasyAvazyakatve satyupasthitatvAtkoTirUpaiva saMkhyA guNyA vAcyA | tatazca dvAvapi mahArAzI prAtisvikaM koTikoTiguNitau kRtvA jAtau saMkhyApiNDau punaH parasparaM guNayediti siddhyati / tena ca taM mahArAziM koTisaMkhyayA guNayitvA jAtaM piNDaM punaH koTisaMkhyayaiva guNayediti phalati / taM mahArAziM samudrasaMkhyayA guNayediti tu niSkarSaH / samudro nAma koTisaMkhyAyA: kRtisaMjJakaH samadvighAtaH / koTiguNitA koTiriti yAvat / taduktaM vAyupurANe 'sahasraM tu sahasrANAM koTInAM dazadhA punaH / guNitaM cetsamudraM taM prAhuH saMkhyAvido janAH // ' For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 lalitAsahasranAmastotram ___ iti / idaJca puNyapadasya guNakasthAne guNyasthAne ceti dviHprayogAllabhyate / puNyakoTyeti vyatyastAnuktibalAtkoTibhirguNitamiti bahuvacanAntena vigraha iti ca labhyate / sarvamidaM phalamupakramAnusArAtstotrapAThasyaiveti bhramo mAprasaJjItyata AhanAmno'pyekasyeti // 246 // / rahasyanAmasAhale nAmaikamapi yaH paThet / tasya pApAni nazyanti mahAntyapi na saMzayaH // 247 // idAnIM puNyarAzijanakatvavatpAparAzinAzakatvamapyekaikasya nAmnaH phalamityAha / apizabda upapAtakAdeH kaimutikanyAyena vAcakatayA vAcyatayA vA samuccAyakaH // 247 // nityakarmAnanuSThAnAniSiddhakaraNAdapi / yatpApaM jAyate puMsAM tatsarvaM nazyati drutam // 248 // tAni ca pApAni yadyapi 'vihitasyAnanuSThAnAninditasya ca sevanAt / anigrahAccendriyANAM naraH patanamRcchati // iti smRtau nimittatraividhyAtrividhAni pratipAdyante, tathApIndriyanigrahatadabhAvayorvihitapratiSiddhatvAbhyAM tajjanyapApAnAmuktavidhayorevAntarbhAva ityabhipretya dvaividhyenaiva gaNayati / tattadvarNAzramabhedena zrutismRtitantreSu vihitAnyakaraNe pratyavAyaphalakAni sandhyAvandanoparAgasnAnAdIni nityakarmANi / tenaiva naimittikAnAmapi saMgrahAt / kalaJjabhakSaNAdIni niSiddhAni / drutaM prAyazcittAntarAnapekSam || 248 // etajjanyapuNyarAzerivaitannAzyapAparAzerapIyattA buddhimadbhirevohyetyAzayena ziSyaM punarapi sAvadhAnIkurvannAha sArdhena bahunAtra kimuktena zRNu tvaM kalazIsuta / atraikanAmno yA zaktiH pAtakAnAM nivartane // 249 // tannivartyamaghaM kartuM nAlaM lokAzcaturdaza / kalazIti | jAtilakSaNo GIS / tannivaryaM tayA zaktyA nAzyaM aghaM pApaM nAlaM na samarthAH lokAH janAH caturdaza caturdazabhuvanagatAH samastabhuvanagatAH / samastAH prANinaH pratikSaNamAsupterAmRtezca koTikoTijanmabhiruccAvacAni pApAni kurvanti cedyAvAnpAparAziH syAttato'pyanavadhiko'dhika ekaikanAmno nivartyastasya sahasra guNanena sampUrNastotrapAThaphalatvamityUhyamiti bhAvaH // 249-49 / / For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 331 yastAvacchrIvidyopAsaka IdRzaM pApanAzanopAyamanAdRtya smArtAni prAyazcittAni cikIrSati tasyaitadanAdaraNajanyaH pAparAzistairapyanapodya ApatatIti vRzcikabhayAtpalAyamAnasya kruddhAzIviSamukhe svAtmagUhanAya pravRttivadupahasanIyatAM nidarzanAlaGkAreNa dhvanayannAha yastyaktvA nAmasAhayaM pApahAnimabhIpsati // 250 // sa hi zItanivRttyarthaM himazailaM niSevate / ya iti / abhIpsati pApahAnimuddizya prAyazcittAntaraM kurute / niSevata ityasya vA sevitumicchatItyarthaH / vAkyArthayoraikyAropAnuguNyAt / athavA prAyazcittAntaracikIrSAyAmeva himavatparvatasevanaikyAropeNa prAyazcittakriyAyAstu sadRzI kriyA nAstyeveti tatkarturmUrkhatAtizayo dhvanyaH // 250-250 / ___ bhakto yaH kIrtayannityamidaM nAmasahasrakam // 251 // nanvevaM sati prAyazcittazAstrANAmAnarthakyamityAzaGkAM pariharanprItivizeSaparimANamupasaMharati-bhakta iti / bhaktaH upAsakaH / nityaM yAvajjIvam / idaM pUrvoktavitatirUpakramaviziSTatvena buddhistham // 251 // tasmai zrIlalitAdevI prItAbhISTaM prayacchati / prItA prItivizeSayuktA satI / abISTam uktapuNyarAzijananapAparAzinAzanobhayarUpam / atredaM bodhyam- idaM vizeSAcchrIdevyA iti prItivizeSajanakakarmopakramAvasare pAThe catvAri vizeSaNAnyullikhitAni-upAsakakartakatvaM sampUrNastotrakarmakatvaM yAvajjIvaM kriyamANatvaM prAtaHsnAnAdipradhAnacatuSTayasAhityaM ceti / tAnyeva cAsminnupasaMhArazloke'pi punaH parAmRSTAni / upakramopasaMhArayoraikarUpyAdimAni vizeSaNAni vivakSitAnyeva / avivakSAyAM pramANAbhAvAt / tatra prathamena vizeSaNena prAyazcittazAstrANAM vaiyarthyaM nirastam / teSAmanupAsakeSu sAvakAzatvena tatparatayaiva vyavasthopapatteH / dvitIyena tvekaikanAmamAtrapAThenAtmAnaM kRtakRtyaM manyamAnA nirastAH / ekaikanAmapAThasya pArthakyena prayogasya niSpramANatvena tasyedRzamahAphalajanakatve mAnAbhAvAt / na ca 'nAmno'pye kasya kIrtanAditi vacanameva rAjasUyAntargatAveSTeriva pRthakprayoge mAnAbhAvAt / na ca 'nAmaikamapi yaH paThet', 'nAmno'pyekasya kIrtanAt' ityAdIni prakaraNasthAnyeva vacanAni pRthakprayoge pramANamiti vAcyam / upakramopasaMhArAbhyAmekavAkyatve siddhe tanmadhyapaThitAnAmIdRzavacanAnAmavayavadvArAvayavinyeva tAtparyasya jAteSTivAkya For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 lalitAsahasranAmastotram madhyapaThitASTAkapAlAdivAkyanyAyena siddheH / yatraikasyApi nAmna etAvatphalam, kimu vaktavyaM tatra sampUrNastotrasya tAvatphalaM bhavatIti kaimutikanyAyena stotraprazaMsopapatteH, apizabdasvArasyena tathA pratItezca / yadvA ekasya nAmna etAvatphalamityuktiretatsahasraguNitasya stotraphalatvasiddhyarthA na tu pArthakyena phalavattvasiddhyarthApi / ubhayatra tAtparye vAkyabhedaprasaGgAt / ata eva 'ekaM vRNIta' ityAdeH 'trInvRNIta' ityetadupapAdanArthatAyAH svIkArAt / ekAkSarAdiSoDazAkSarAntanAmnAM tulyaphalakatvAyogAcca / tathAtve itaravaiyarthyAdidoSANAM spaSTatvAt / tRtIyena tu vizeSaNenAniyamena katipayadivasaparyantapAThAdeva tAdRzaphalalipsA nirastA / 'janmamadhye sakRccApi ya evaM paThate sudhI riti vacanasyApyekavAkyamadhyapaThitatvenApizabdasvArasyAccoktarItyA dvayI gatirUhyA / caturthena vizeSaNenAgneyAdInAM SaNNAM parasparasAhityAbhAve phalAnutpattivadihApi tatheti sUcitam / ___ iyAMstu vizeSa:- AgneyAdInAM darzapUrNamAsavAkyena sahitAnAmekaphalasAdhanatvAvagamAdanyatamAbhAve'pi phalotpattireva na bhavati / iha tu sahasranAmapAThAbhAve'pyanyebhyaH pradhAnebhyastattatphalAnyutpattumarhantyeva / na ca pradhAnAntarasAhityAbhAvamAtreNa sahasranAmapAThasya naiSphalyaM kathaM suvacamiti vAcyam / IdRzaprayogajanyaphalavizeSasya pramANAbhAvAdanutpattAvapi nAmasmaraNajanyaphalAntarANAM vacanAntarAdadhigatAnAM sambhaveMna naiSphalyAyogAditi dik / idAnImupAstizarIraghaTakatvAdapyetadAvazyakamityAhArdhena akIrtayannidaM stotraM kathaM bhakto bhaviSyati // 252 // akIrtayanniti / upAsakAnAmupAsyadevatAprItijananamapekSya puruSArthAntarAbhAvA2. jjanakakarmaNyanAdare kathaM bhaktatA | apitu na kathaJcidapItyarthaH / ayaM bhAva: 'caturvidhA bhajante mAM janAH sukRtino'rjuna / Arko jijJAsurarthArthI jJAnI ca bharatarSabha / ' iti smRtyuktAnAM caturvidhAnAM bhaktAnAM madhye ArtAnAM pApanivRttyartham, jijJAsubhaktAnAM niSkAmAnAmapi cittazuddhyartham, arthArthibhaktAnAmarthasiddhyartham, jJAnibhaktAnAM lokasaMgrahArtham, kIrtanasyAvazyakatvAdbhajakatAvacchedakazarIraghaTakaM nAmakIrtanam / tadidaM 'mahApAtakinAM tvArtA vityAdyadhikaraNeSu bhaktimImAMsAbhASye spaSTamiti // 252 // idAnImuktavizeSaNacatuSTaye tRtIyavizeSaNAzaktAnprati pakSAntaramanukalpyamAha dvAbhyAm nityaM saMkIrtanAzaktaH kiirtyetpunnyvaasre| saMkrAntau viSuve caiva svajanmatritaye'yane // 253 // For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 333 nityamiti / puNyavAsare kapilASaSThyodayAdidivase / vakSyamANa- saMkrAntyAdereva vA sAmAnyena kIrtanamidam / viSuve meSatulArAzyoH sUryapravezadine / svajanmatritaye svasya svabhAryAyAH svaputrasya ca janmanakSatreSu, svasya janmakAlInaM nakSatraM tatpUrvaparanakSatre dve ityevaM tritaye vA, svasya janmanakSatramArabhya gaNanAyAM prathamadazamai konaviMzanakSatratrayadivaseSu vA, svajanmadivasadIkSAdivasa-pUrNAbhiSekadinatraye vA / evaM vyAkhyAvaicitryasthale yathAsampradAya vyavasthA / 'tantrANAM bahurUpatvAtkartavyaM gurusammata miti vacanAt / ayane karkamakarayoH sUryapravezadine / saMkrAntyaiva siddhe viSuvAyanayorgrahaNaM gobalIvardanyAyena puNyataratvadyotanenAtyAvazyakatAdyotanAya vA, tattatsaMkramaNebhyaH pUrvaM katipayairdivasaistattadayanaM jyoti zAstre prasiddhaM tadeva vehAyanapadena vivakSitam // 253 / / navamyAM vA caturdazyAM sitAyAM shukrvaasre| kIrtayennAmasAhasraM paurNamAsyAM vizeSataH // 254 // navamyAM veti vAkAro'STamIsaMgrahArthaH / sitAyAmiti navamyAdiSu tisRSvanveti / caturdazyAmeva vA zuklapakSIyAyAmityarthaH / atra cakArAdyAvajjIvaM pratyahaM kIrtanAzaktasyaiteSu divaseSu samuccitya kIrtanam / atrApyazaktazcedanyatamaM divasaM parityajediti dyotanAya vAkAraH / anyatamasya parityAgapakSe'pi paurNamAsI na parityAjyeti dyotayannAha-vizeSata iti / yadi ca navamyAditithiSu janmanakSatraM saMkrAntiH zukravArazca bhavati tadA tantreNa sakRdeva nAmasAhasrapATha ityAdikaM nyAyavidbhirUhanIyam // 254 // iyatA prabandhena rahasyattamatvaM lalitAprItikaratvaM ceti vizeSaNadvayaM vivicya ito'pi vistareNa tadeva vizeSaNadvayaM vivecayitukAmastayoH prathamasya zarIraghaTakeSu phaleSu rogaprazamanAdeH prathamaM nirdiSTatvAdrogazamanAdicatuSTayaphalakaM kAmyaM prayogaM prathamamAha dvAbhyAm paurNamAsyAM candrabimbe dhyAtvA zrIlalitAmbikAm / paurNamAsyAmiti / paurNamAsIzabdaH zuklapakSasya caramarAtriparaH / 'darzAdRSTe'tyanuvAke tAdRzarAtrimAnatvena parigaNanAt / tenAsminprayoge rAtrivyApinI tithihyeti siddhyati / 'karmaNo yasya yaH kAlastatkAlavyApinI tithi riti vacanAt, 'yAM tithi samanuprApya udayaM yAti bhaaskrH| sA tithiH sakalA jJeyA snAnadAnavratAdiSu // For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 lalitAsahasranAmastotram iti vacanasya muhUrtamAtrasattve'pi 'dine gaurIvrataM para' ityAdividhyantarazeSatvena prakRte tadanupayogAt ubhayatraikadezavyAptau parA / vastutastu tattattithinityAmantrajapA dau tAntrikairudayakAlavyApinyeva tithirgRhyate / vacanamapi likhyate-'tithiraudayikI grAhyA tithinityArcanAdiSviti / tena yatra divaiva paurNamAsI samAptA tasyAstithezcitrAdevatyatvAtpaurNamAsItve siddhe 'darzAdRSTe'tyanuvAkasyApi tattaddevatyatithisambandhirAtrimAtroddezena nAmavidhAnaparatvena tadrAtrereva paurNamAsIsaMjJopapatteH, 'yAM tithi' miti vacanasya gaurIvratakAlavidhipratIvedRzavidhipratyapi zeSatAyAH suvacatvAdaudayikyeva tithiriha grAhyA / udayadvayavyApitve tu dinadvayamapi vaikalpika: kAla eva / tithinityArcane tathaiva svIkArAt / ata eva yatrodayo caturdazyalpatarA tataH paurNamAsI pravRttA satyudayAntarAtpUrvameva samApyate tatra taddina eva citrArcanavadayaM prayogo'pi kartavya iti dik / candrabimbe candrasya pUrNamaNDale / tatra hi sAdAkhyaikA kalA sadAtanI tripurasundarIrUpA / anyAH paJcadazakalA vRddhihAsabhAginyaH / tAzca kAmezvaryAdicitrAntatithinityApaJcadazakasvarUpAH / atastAsAM paripUrtI SoDazanityAbhistatkiraNadevatAbhiraNimAdibhizca yogAccandramaNDalaM pratyakSazrIcakrAtmakaM sampadyate / anenaivAzayena 'candramaNDalamadhyage'tyAdIni nAmAni / ata eva zAlagrAmabANaliGgAdau hariharayoratyantAnavaratasAnnidhyaprayuktAvAvAhanAbhAvavadihApi tripurasundaryAstathA sannidhAnAdAvAhanaM tanmudrAzca na pradAH / dhyAtvA pUrvoktAvayavavaiziSTyena sAvaraNatvarUpalokAtItatvena ca vicintya lalitAmbikApadenaiva karmaNo nirdezAttasya coktapApravacanAdyuktanirvacanAnusAreNa tatraiva paryavasAnAt / paJcopacAraiH saMpUjya paThennAmasahasrakam // 255 // paJcasaMkhyarupacAraiH gandhapuSpadhUpadIpanaivedyaiH saMpUjya 'tayo'haM so'sau yo'sau so'haM tattvameva tvameva tAdityAdi zrutyuktarItyA parasparapratiyogikatvarUpasamyaktvena svAtmadevatayoraikyaM vibhAvyam / etadeva hyupacArAnprati pradhAnam azvamedhasahasrANi vAjapeyazatAni ca / lalitApUjanasyaite lakSAMzenApi no - samAH // sa dAtA sa muniryaSTA sa tapasvI sa tIrthagaH / yaH sadA pUjayehevIM gandhapuSpAnulepanaiH // iti padmapurANIye vidhivAkye pUjAyAH phalasaMyogadarzanAt / upacArANAM tu phalavadaphalanyAyena tadaGgatvam / ata eva 'gandhapuSpAnulepanai riti 'paJcopacArairiti ca For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam 335 tRtIyA / yAni ca pAdma eva 'gandhAnulepanaM kRtvA jyotiSTomaphalaM labhe dityAdIni tattadupacAreSu phalazravaNAni tAni tu parNatAnyAnyenArthavAdaH / yAni tu 'candanAgarukarpUraiH sUkSmapiSTaiH sakuGkumaiH / Alipya lalitAM loke kalpakoTIrvasennaraH // Acharya Shri Kailassagarsuri Gyanmandir ityAdIni vacanAni tAni godohanavadaGgAzritaguNaphalasambandhavidhAnArthAni / athavA 'antaryAgabahiryAgau gRhasthaH sarvadAcaredityAdinA pUjAdvaividhyAvagamAdaikyabhAvanamantaryAga eva / bAhyapUjA tu gandhapuSpAdInAM nivedanAtmako mAnasaH saMkalpa eva / teSu gandhAdeH karaNatvAdaGgatvam | 'gandhAdIni nivedaye dityAdau saktunyAyena viniyogabhaGgaH / yantrAdiSu gandhAdiprakSepA upacArapadavAcyA nivedanAnAmaGgam / teSAM ca SoDazAdisaMkhyAnAM samapradhAnAnAM yathAvacanaM sAhityena phalakaraNatvamityAdi yathAyathamUhyam / sarvAsAM ca pUjAnAM kramapUjA prakRtiH / kAmyanaimittikAdipUjAntareSu tata eva dharmAtidezaH / iyaM tvapUrvaiva pUjA / klRptopakArANAM paJcopacArANAM prAkRtAGgAnAM punaH zravaNena gRhamedhIyanyAyena codakalopAt / eSUpacAreSu karaNamantrastu 'zrIlalitAmbikAyai namaH ityevaMrUpaH / 'vidhizabdasya mantratvamityadhikaraNanyAyena kalpamAne niyame vaidhapadaniyamAt / yadvA tRtIyakUTameva karaNamantraH 'vidyAtRtIyakhaNDena kuryAtsarvopacArakAni' 'ta tantrarAjavacanAt / na cAsya prakRtiprakaraNe pAThAtkramapUjAGgatvena codakavirahitAyAmapUrvapUjAyAM kathaM prAptiriti vAcyam / pradhAnabhUtAyAH pUjAyA apUrvatve'pi tadaGgabhUtopacArANAM prAkRtopacAravikRtitvAditikartavyatAkAGkSAyAM nAmAtidezasyopacArAGgatvena dharmaprApakatve bAdhakAbhAvAt / kathamanyathA gRhamedhIye'pyAjyabhAgAGgayAjyAnuvAkyAmantrANAM prAptiH saGgacchate / ata evApUrve'pyavabhRthe sAGgapradhAnArthasya prAkRtahotRvaraNasyAjyabhAgAGgatvena prAptisambhavAt 'na hotAraM vRNIte' iti niSedho yujyata ityuktaM mizraH / etena naivedyAGgAcamanAdikamapi vyAkhyAtam / sampUjyeti lyappratyayena pUjanakaraNakabhAvanAyAH pAThakaraNakabhAvanAGgatvaM vidhIyate / paThedityanena tu pAThakaraNikA pradhAnabhAvanA | 'vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajeteti vAkye bhAvanAviziSTabhAvanAntaravidhivatpUjanakaraNaka- bhAvanA - rUpAGgottarakAlikena nAmasahasravatA pAThena roganAzAdirUpamiSTaM bhAvaye dityarthaH / atra ca dhyAtveti padasya punaranvayAttatratyatvApratyayasya mukhaM vyAdAya svapitI' tyAdAviva samAna- kAlikatvArthakatayA zatrante paryavasAnAddhyAyanpaThediti sampradAyaH // 255 // sarve rogAH praNazyanti dIrghamAyuzca vindati / ayamAyuSkaro nAma prayogaH kalpanoditaH // 256 // iSTaM vizinaSTi - sarve rogA iti / nazyatiriha dhvaMsaprAgabhAvAdisAdhAraNAbhAvamAtraparaH / dIrghAyuSyaM apamRtyukAlamRtyudvayAbhAvau / cakArAtsampadAM grahaNam / tena For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 336 www.kobatirth.org lalitAsahasranAmastotram Acharya Shri Kailassagarsuri Gyanmandir rogasAmAnyAbhAvaviziSTasampannaciratarajIvitvaM bhAvyaM siddhyati / tena rogiNa iva nIrogasyApi rogaprAgabhAvaparipAlanoddezenAsminprayoge'dhikAraH siddhaH / saMkalpavyavahArAdAvupayogitvena nAmadheyaM pradarzayati-ayamAyuSkara iti / karotIti karaH pacAdyac | AyuSaH kara AyuSkaraH / kaskAderAkRtigaNatvAdvisargasya Satvam / nAmetyavyayaM saMjJAkRtaprasiddhyarthakam / kalpanoditaH kalpe kalpasUtre parazurAmakRte noditaH sUcitaH / kalpasUtrANAM sarveSAmitastato viprakIrNaparazAkhApaThitAGgajAtopasaMhAreNa prayogavidhikalpanArthatvAttatra nityArcAdikatipayaprayogakathanenetare prayogAstatrAnuktA api sUcitA evetyarthaH / yadvA kalpasUtratulyeSu tantreSu noditaH kaNTharaveNoktaH / athavA kalpanena bhAvyakaraNayoH kAryakAraNabhAvakalpanena uditaH samarthitaH / yadvA kalpe'pi pralaMyakAle'pi nodito vihitaH / pralayAvyavahitapUrvakAlInaiH sAdhakairuttaratra saMghAtamaraNanizcaye'pi dIrghAyuH kAmanayA kRto'yaM prayogaH pralayakAle'pi tAn rakSatItyarthaH / athavA ayamAyuSkara ityAkArako nAmnAM prayogaH prayujyamAnatA / vyavahAra iti yAvat / kalpanayAvayavazaktikalpanayA yogarUDhikalpanayA vodita uktaH / tena nyAyataulyAduttare'pi prayogA jvaraharAdinAmakA UhyAH / tatphalaM tu saMkalpAdAvupayoga iti siddhyati / athAsya spaSTataraH prayogavidhirucyate - candratArAdibalaviziSTe udayavyApipaurNamAsItithAvahanyeva yathAdhikAraM vaidikaM tAntrikaJca naityakaM karma samApyopoSitaH sAyAhne punaH snAtvA sAyaMsadhyAM vaidikIM tAntrikIM ca nityapArAyaNAntAM nirvartya samyagudite pUrNacandre zucau deze samantrakamAsanaM prasArya pUrvAbhimukhastasminnupavizyAcamya mUlena prANAnAyamya dezakAlau saMkIrtya mamAnyasya vAmukazarmaNo'mukagotrasya nIrogatvasampattidIrghAyuHsiddhyarthaM zrIlalitAsahasranAmastotrarUpamAlAmantrasya sakRtpaThanenAyuSkaraM prayogamahaM kariSya iti saMkalpya candramaNDalaM pazyannunmIlitalocana eva tanmadhye sAGgAM sAvaraNAM satithinityAM sagurupaGkti tripurasundarImavayavazo dhvAtvA svAbhinnAM vibhAvya saH 'zrIlalitAmbikAyai namaH gandhAnsamarpayAmItyevaMrUpairmantraiH pratyakSAngandhapuSpadhUpadIpanaivedyopacArAnprakRtivatsalakSaNAnnivedyAnuktamapi tAmbUlaM sampradAyavazAnnivedya candramaNDale devIM pazyanneva prAthamikAnpaJcAzacchlokAnpaThitvA RSyAdinyAsatrayaM vidhAya dhyAnazlokaM paThitvA yathAdhikAraM praNavamuccArya suvyaktAkSaramarthAnusandhAnapuraHsaramatvaransahasranAmamantraM 'zrImAte'tyAdi 'lalitAmbike' tyantaM paThitvAnte punaH praNavamuccAryarSyAdinyAsatrayaM kRtvottarabhAgaM tathaiva paThitvA japaM devIvAmahaste jalakSepapuraHsaraM guhyeti yathAliGgaM samarpya devIM svAtmatvena pariNamayya candrabimbAd dRSTimavatAryAcamyotthAya sAmAyikAnsantarpyayamAyuSkaraH prayogaH sAGgo bhavatu tena ca tripurasundarI prIyatAmiti tadAziSo gRhItvA svayamapi bhuJjIteti / nityakarmANi kurvatAmeva naimittikeSvadhikAraH / For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 337 ubhayAni kurvatAmevedRzeSu kAmyeSvadhikAra iti tu tantrAntarasiddho'rtho na vismartavyaH / asya karmaNa AvRttirapi kriyamANA na duSyatIti tUktameva prAk // 256 // evaM sarvarogaprazamanamiti vizeSaNacatuSTayaM vivicya kramaprAptaM sarvajvarArtizamanaM prayogaM vivecayati jvarAta zirasi spRSTvA paThennAmasahasrakam / tatkSaNAtprazamaM yAti zirastodo jvaro'pi ca // 257 // jvareNArtaM pIDitaM spRSTvA hastaM dadAna eva tatkSaNAtsadyaH zirasastodo vyathA / jvaraprayuktapIDAmAtropalakSaNamidam / ___ prayogavidhistu-jvarAkhyanimittodbhavadivase kRtAhnikaH zucau deze ityAdisaMkalpAntaM kuryAt / saMkalpe yathAliGgamUhaH / jvaraharaM prayogamiti nAmollekhaH / tataH svadakSiNabhAge udaGmukhaM jvarArtaM nivezya bhasmanA mantreNa vA snApayitvA pUrvabhAgaM paThitvA jvarArtasya zirasi hastaM dattvA taM tathaiva spRzanneva madhyabhAgaM paThitvA hastaM niSkAsyottarabhAgaM paThitvA brAhmaNabhojanAdikaM kuryAt / svArthaprayoge tu svazirasyeva hastadAnam / yAvatphalodayamAvRttirapi sampradAyasiddhA, 'AvRttirasakRdupadezAt' ityadhikaraNanyAyasiddhA ca / AvRttipakSe prathamabhAgaM paThitvA madhyabhAgameva yathAsaMkalpamAvartya caramabhAgaM paThediti vizeSaH / evamuttaratra prayogavidhirUhyaH // 257 // jvarAdisAdhAraNyena rogamAtraharaM prayogAntaramAha sarvavyAdhinivRttyarthaM spRSTvA bhasma japedidam / tadbhasmadhAraNAdeva nazyanti vyAdhayaH kSaNAt // 258 // sarveti / sarve ca te vyAdhayazca, sarveSAM tyAdhaya iti vA / spRSTvA spRzanneva / idaM nAmasahasraM tasya mantritasya bhasmano dhAraNAdeva uddhRlanamAtrAt // 258 // atha kramaprApte dIrghAyuSyapradAyakamityatrokte grahaviSabAdhAnAzane uddizya dvau prayogAvAha dvAbhyAm jalaM saMmantrya kumbhasthaM nAmasAhasrato mune| abhiSiJced grahagrastAngrahAnazyanti tatkSaNAt // 259 // saMmantrya kumbhamukhe hastaM kSipanneva stotraM paThitvA / mune agastya / abhiSiJcetsnApayet / mantritenaiva jaleneti zeSaH / grahAH bAlagrahAdyAH pizAcA duSTasthAnIyA navagrahAzca tairgrastAn / pIDayA mumUrSukRtAn // 259 // For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 lalitAsahasranAmastotram sudhAsAgaramadhyasthAM dhyAtvA zrIlalitAmbikAma / yaH paThennAmasAhanaM viSaM tasya vinshyti|| 260 // zrIpuraM yatra yatrAsti tatra tatraika: sudhAhrado'sti / saguNabrahmopAsakaprApyAyAmaparAjitAkhyanagaryAmaraNyAkhyau dvau sudhAhradauH sta: / brahmarandhre'pyeko'sti / teSAM madhye vidyamAnatvena yathAdhikAraM dhyAtvA dhyAyanmanasAbhyarthe ti zeSa: / viSaM sthAvarajaGgamobhayarUpam / ayaJca prayogaH prAyeNa na vyadhikaraNaphalakaH // 260 // putrapradamaputrANAmityaMzaM kramaprAptatvAdvivecayati vandhyAnAM putralAbhAya nAmasAhasramantritam / navanItaM pradadyAttu putralAbho bhaved dhruvam // 261 // vandhyAnAmiti / aprajA-mRtaprajAstrIprajA-kAkavandhyAnAM saMgrahAya vandhyAnAmiti bahuvacanam / putralAbhAyeti putrazabdo'patyamAtravacanaH / 'pumAMsa eva me putrA jAyeragni'tyatra pumAMsa iti vizeSaNasvArasyAt / 'pautrI mAtAmahastene ti manusmRtiprayogAcca / putrIzabdAttaddhitasvIkAre pautreyIti rUpApatteH / athavA putrAzca duhitarazceti vigrahe 'bhrAtRputrau svasUduhitRbhyA'mityekazeSe putrA ityeva rUpaM teSAM lAbha: putralAbhastasmai / tena kanyecchUnAmapyasminprayoge'dhikAraH / 'pradadyAt tamasmai bhakSaM prayacche'dityatra vyavadhAraNa kalpanayA tena yajetetyarthavadihApi vandhyA bhakSayedityarthaH / tena vandhyAyA gurUpAstilAbhe svayamapi mantrayitvA prAznIyAditi siddhyati / putrANAM duhitRRNAM ca lAbho dhruvaM nizcayena bhavet // 261 // ___ idAnIM puruSArthapradAyakamiti vizeSaNaM kramaprAptatvAtpaJcatriMzadbhiH zlokairvivecayitukAmastadantargate trivarge caramasyApi putrapradaprayogeNeha prathamaM strIdvAropasthitatvAttatprAptiphalakaM vanitAkarSaNaprayogamAha sArdhena devyAH pAzena sambaddhAmAkRSTAmadhezena ca / dhyAtvAbhISTAM striyaM rAtrau paThenAnAmasahasrakam // 262 // devyA iti / atra rAjJaH puruSa ityAdAviva devyAH zabdamaryAdayA guNatvenAnvaye'pyarthataH prAdhAnyAdabhIpsitAM striyaM pAzena samyagbaddhAmaGkuzena karSantIM devIM dhyAyanpaThedityarthaH / mantrajapamAtre taddevatAdhyAnasyAvazyakatvena prAptatvAttadAzrayeNa guNaphalasambandhamAtravidhAnArthatvAdasya vAkyasya / na ca paThanAzrayeNa pAzAkRSTastrIdhyAnarUpaguNa: phalAya vidhIyatAmiti vAcyam / tathApi devIdhyAnasya vidhyantaraprAptasya nirapavAdatvena phalAya vidhIyamAnasya dhyeyarUpaguNasya viSayitAsambandhena dhyAnAzritasyaiva sAmaJjasyAt / dhyAnapAThayorekakAlInatvAdiviprakRSTasambandhasyA For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 339 saubhAgyabhAskara- bAlAtapAsahitam prayojakatvenAzrayAzrayibhAvasambandhAyogyatvAt / rAtrau rAtrimabhivyApya / paThet Avaryayet // 262 // AyAti svasamIpaM sA yadyapyantaHpuraM gatA / antaHpuraM zuddhAntaM gatA yadyapi tathApi tAdRzAdapi sthAlatsamIpamAyAtItyanvayaH / nanvabhISTA strI kimiha svIyA parakIyA vA / Adye yadyapyantaHpuraM gateti virudhyate / tena rAjamahiSIpratIteH / na ca rAjakartRka evAyaM prayogo'stu / rAjasUyAdivAkya ivAdhikArivizeSAzravaNAt tasyAntaHpure duHsAdhyatAyA abhAvenAkArSaNavaiyarthyAcca / na ca kautukArthaM pravRttirastu / yadyapIti svArasyena duHsAdhyatApratItyA kutukino'dhikArAbhAvapratItyA akutukino'dhikArAbhAvApratIteH / antyadharmasya vidhivihitatvAyoga iti cenna / svastriyA evaM balAtkAraharaNAdinA nimittena duHsAdhyatAyAmetadvidhisArthakyAt / asti hi hanuguNThapIThamahAtmye itihAsaH - nArAyaNAkhyasya muneH candravadanAkhyA bhAryA zakrAtmajena seturAjenApahRtA muninA devImArAdhyaiva punarAnIteti / athavA parakIyAkarSaNasya dharmAvirodhenaiva phalAntaraM kalpyam / astu vA sambhogArthamevAkarSaNam / tathApi tasya bhAvanAyAM bhAvyatvenaivAnvayAnna vidheyatvam / taduktaM tantravArtika 'phalAMze bhAvanAyAzca pratyayo na vidhAyakaH / vakSyate jaiminizcAtra tasya nityArthalakSaNA // iti / vihitatvAbhAvAcca na parakIyAbhilASasya dharmatvam / tatkaraNIbhUte prakRtaprayoge tu zyenayAga iva dharmatvam / yAni tu 'sarvAsAmeva yoSANAM kaulikaH prathamaH pati rityAdIni zyAmArahasyakArairlikhitAni vacanAni tadarthaniSkarSarItyA tu dharmatvaM gurumukhAdevAvagantavyam // atra trivarge madhyamasya kAmAnantaramupasthitatvAttatphalakeSu bhUriSu prayogeSu rAjAkarSaNamAha sArdhadvayena rAjAkarSaNakAmazcedrAjAvasathadiGmukhaH // 263 // rAjeti / cedityanenAkarSaNakAmanAyAM satyAM taduddezena prayogakaraNa evedaM phalaM siddhyati / uttaratra vakSyamANAni tu SaTkarmANi tattaduddezena prayogakaraNe'pyAnuSaGgikANi satyakAmasyApi siddhyantIti sUcitam / rAjJa Avasatho gRhaM svAsanasthalAdyasyAM dizi vartate tadabhimukha ityarthaH / sAmAnyavidhAnAtprAgudaGmukhatvayo yorayamapavAdaH || 263 // trirAtraM yaH paThedetacchrIdevIdhyAnatatparaH / sa rAjA pAravazyena turaGgaM vA mataGgajam // 264 // For Private and Personal Use Only prApta Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 340 www.kobatirth.org lalitAsahasranAmastotram Aruhya yAti nikaTaM dAsavatpraNipatya ca / tasmai rAjyaM ca kozaM ca dadyAdeva vazaMgataH // 265 // Acharya Shri Kailassagarsuri Gyanmandir trirAtramityatyantasaMyoge dvitIyA / trirAtrapadaM cAhorAtraparam / trirAtramAzaucamityAdau tathA darzanAt / tena nityakarmApi saGkocya laukikamapyAvazyakamAtrameva kRtvAnavaratamidaM caturviMzatipraharaparyantaM paThediti siddhyati / ata evAvRttisaMkhyAyA niyamaH | zrIdevIdhyAne rAjAnaM pAzena badhvAGkuzenAkarSantyAH pUrvopasthitAyA devyA dhyAne tatpara AsaktaH / na caivaM pUrvaprayogeNa gatArthatA / tatraikA yAmacatuSTayAtmikA rAtrireva kAlaH prAGmukhodaGmukhatvayorniyamazca vaikalpikaH / atra tu trayo'horAtrAH kAlaH rAjagRhadiGmukhatvaniyamazceti vizeSatA / vastutastu kAlata evAnayorvailakSaNyam / AkRSyamANadiGmukhatvasyAkarSaNamAtre AvazyakatAyAstantrAntarasiddhatvAt / tathA ca vAmakezvaratantre 'tadAzAbhimukho bhUtvA tripurIkRtavigrahaH / dhvA tu kSobhiNImudrAM vidyAmaSTazataM japet // ityArabhya bhramantIM bhAvayennArI yojanAnAM zatairapi' ityantam / nityAtantre'pi kurukullApaTale - 'vidyAM trayodazArNAM tu taddigvaktrastribhirdinaiH / striyamAkarSaye 'dvityAdi / jJAnArNave'pi tadAzAbhimukho bhUtvA svayaM devIsvarUpaka' ityAdi / evaM dakSiNAmUrti - saMhitAdikamudAhAryam / yo yena manasoddiSTaH sa eva rAjetyarthaH / coravadekAkI nAyAtIti dyotanAya turaGgaM vetyAdi / tasmai prayoktre vRzaMgataH tadAjJAparavazaH san || 264-265 // arthAkarSaNena vazIkaraNAdiSaTkarmaNAmupasthitatvAttatprayogAnAha saptabhiHrahasyanAmasAhasraM yaH kIrtayati nityazaH / tanmukhAlokamAtreNa muhyellokatrayaM mune // 266 // rahasyeti / nityazaH nityakarmAvirodhena / yAvajjIvamanavaratam / mukhAloka mAtreNeti mAtrapadena mohanoddezyakatvaM prayoge vyAvartyate / tena saMkalpe 'lokatraya - mohanArthamityullekho na kAryaH / muhyet vazaMvadaM bhavet // 266 // ita ArabhyottarottaramalpAyAsAnprayogAnvivakSustatra mAraNamAha yastvidaM nAmasAhasraM sakRtpaThati bhaktimAn / tasya ye zatravasteSAM nihantA zarabhezvaraH // 267 // yastviti / sakRtpaThati nityaza ityanuvartya yAvajjIvaM pratidinamekavAraM paThati / zarabhezvarastadAkhyaH zivasyAvatAra: / nRsiMhAvatArasya viSNorapanayanAyeti laiGge For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara- bAlAtapAsahitam kAlikApurANAdau ca prasiddham / nArasiMhaprayogaparAvartanAya zarabhasAluvAkhyamantraprayogAstantreSu prasiddhatarAH / tena viSNorapi mAraka iti mArakeSUttamatvAdiha sa evAsminkarmaNi gRhItaH / tenedaM dhvanitaM bhavati / IdRzo'pi balavAndevaH prasthAnAntarazIlo'pi zrIvidyopAskenaidaMparyeNAnupAsito'pyanenAvidito'pyetacchatrUpasaMhArAya svayameva yatate / tasmAttanmAtropAsakAnapekSya lalitopAsakasya niravadhikaM mAhAtmyamiti / anyathA 'tasya ye zatravaH sadyo nazyanti svata eva te' ityeva brUyAt / evamuttaratrApi pratyaGgirAdipaJcakagrahaNe dhvanirvijJeyaH // 267 // Acharya Shri Kailassagarsuri Gyanmandir yo vAbhicAraM kurute nAmasAhasrapAThake / nivartya tatkriyAM hanyAttaM vai pratyaGgirA svayam // 268 // yo veti / abhicAram adRSTadvArakavairimaraNasAdhanakriyAM zyenayAgAdirUpAM nivartya parAvartya parAGmukhIkRtyeti yAvat / pratyaGgirA atharvaNabhadrakAlIdevatA / atharvaNavedamantrakANDe zaunakazAkhAyAM dvAtriMzadRcaH / pippalAdazAkhAyAM tvaSTAcatvAriMzadRcastadIyA AmnAyante / tatprayogAzca nAradatantre prasiddhAH // 268 // ye krUradRSTyA vIkSyante nAmasAhasrapAThakam / tAnandhAnakurute kSipraM svayaM mArtANDabhairavaH // 269 // krUrayA krodharaktayA dRSTyA / mArtANDabhairavo nAma zivasyaivAvatAra: karNATakadeze premapure jAto mahArASTradeze'tIva vistRto mairAlatantre ( rudrayAmale ) yasya mantrAH prayogAzva prasiddhAH // 269 // dhanaM yo harate corairnAmasAhasrajApinaH / yatra kutra sthitaM vApi kSetrapAlo nihanti tam // 270 // 341 I yazcorANAmadhipatiH / coraiH karaNakArakaiH / kSetrapAlaH dArukAsuravadhArthaM kAlikAvatArottaraM tadvadhe'pi tasyAH kopazAntimajAtAmAlokya ziva eva bAlo bhUtvA tatstanapAnamiSeNa krodhAgniM papau / so'yaM kSetrapAlAvatAro laiGgai prasiddhastanmantrAzca tantreSu dhRtAH / taM corarAjaM tannAzena corANAmuccATanamarthasiddhamiti // 270 // vidyAsu kurute vAdaM yo vidvAnnAmajApinA / tasya vAkstambhanaM sadyaH karoti nakulIzvarI // 271 // 1. nakulImantrazca - 'oSThApidhAnA nakulI dantaiH parivRttA paviH / sarvasyai vAca IzAnA cArumAmiha vAdayet // ' iti / vidyAsu caturdazasu / vAdapadaM jalpavitaNDayorupalakSaNam / Rgvede AraNyake nakulIvAgIzvaryA' mantraH samAmnAtaH / bhagavatA parazurAmeNApi kalpasUtra uddhRtaH / prapaJcasArAdAvetasya yogAH prasiddhAH || 271 // For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 lalitAsahasranAmastotram yo rAjA kurute vairaM nAmasAhasrajApinaH / caturaGgabalaM tasya daNDinI saMharetsvayam // 272 // caturaGgabalaM hastyazvarathapAdAtarUpaM sainyam / daNDinI daNDanAthA yA vArAhI tantreSu prasiddhA / saMharet sainikAnAM parasparavidveSaNena katipayAnAmuccATanena nAzanena ca sambhUyaikakAryakAritvAbhAvo balasaMhArastaM kuryAt / evaM SaTkarmANyuktAni tAni ca 'zAntirvazyaM stambhanaM ca vidveSoccATamAraNamiti zAbaracintAmaNAvuktAni / atrAnyAnyevocyante parantu teSAM yathAyathAnyo'nyamantarbhAvo draSTavyaH / taduktaM tantrarAje 'rakSA zAntirjapo lAbho nigraho nidhanaM tathA / SaTkarmANi tadaMzatvAdanyeSAmapRthasthitiH // iti / antarbhAvaprakArastallakSaNAni ca vistarabhayAnnocyante tAni saubhAgyaratnAkare trayoviMze taraGge draSTavyAni // 272 // athArthapradAveva dvau prayogAvAha dvAbhyAm yaH paThennAmasAhasraSaNmAsaM bhktisNyutH| lakSmIzcAJcalyarahitA sadA tiSThati tadgRhe // 273 // yaH paThediti / sakRdityanuvartate / SaNmAsaparyantaM pratyahaM sakRdyaH paThettadgRhe sadA yAvajjIvaM lakSmIstiSThati / cAccalyaM hi lakSmyAH svabhAvaH / svabhAvo duratikrama iti hi prasiddhiH / tAdRzamapi doSaM parityajyetyarthaH // 273 // mAsamekaM pratidinaM trivAraM yaH ptthennrH| bhAratI tasya jihvAgre raGge nRtyati nityazaH // 274 // mAsamekamiti SaTkApavAdaH / trivAramiti tu sakRdityasyApavAda: / ekadaiva tri: paThetsandhyAbhedena vetyavizeSaH / bhAratI sarasvatI / athavA bhA pratibhA ratirabhirucirAsthA ca / ktijantAnDISi ratIti rUpam / jihvAgrameva raGgaM nRtyabhUmiriti rUpakaM nRtyAntarAnuguNyAya / ghoSaNaguNanikApUrvAvalokanapAThanAdikamanapekSyaiva sarvA api vidyA avismRtAstiSThanti / adhyayanaM tvapekSitameva / vidyAprAptau gurorevAsAdhAraNakAraNatvAditi bhAvaH // 274 // siMhAvalokananyAyena punaH kAmapradaM prayogamAha yastvekavAraM paThati pakSamekamatandritaH / muhyanti kAmavazagA mRgAkSyastasya vIkSaNAt // 275 // For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 343 pakSamiti mAsApavAdaH / ekavAramiti trirAvRtteH / atandrito nidrApramIlAdirahitaH / idaJca ca sarvatrApyAvazyakamapyasminprayoge'tyAvazyakamiti dyotanAyoktam, tena ca nizIthe'yaM prayoga ityapi sUcitam / tasya tatkartRkAttatkarmakAdvA atra mAtrapadAbhAvena saMkalpe strINAM vazIkaraNArthamityullekha: kArya iti dhvanyate // 275 // evamarthakAmAvuktvA dharmapradAnprayogAnbahubhiH prakArairvaktumupakramamANaH prathamaprayatnasAdhyaM dharmamAha yaH paThennAmasAhanaM janmamadhye sakRnnaraH / tadRSTigocarAH sarve mucyante sarvakilbiSaiH // 276 // ya iti / janmamadhya ityanena yAvajjIvaSaNmAsaikamAsaikapakSANAM pakSANAmapavAdaH / ekavAramityasyaivAnuvRttyA siddhAvapi maNDUkaplutyA trivArapadAnu- vRttizaGkA mA prasAGkSIditi sakRdityanena pratiprasavaH / tadRSTigocarAH tatkartRkacAkSuSapratyakSaviSayAH sarve praNina iti zeSaH || 276 // atha dAnakriyAsampradAnakArakaniSThapAtratAzarIraghaTakatvena dharmapradatvamAha caturbhi: yo vetti nAmasAhasraM tasmai deyaM dvijanmane / annaM vastraM dhanaM dhAnyaM nAnyebhyastu kadAcana // 277 // ya iti / deyamityatra lalitopAsakeneti zeSaH / zrIdevIprItimicchatetyuttaragranthAnusArAt / tenAnupAsakenAnyebhyo'pi deyaM sampradAnatvAvizeSAditi siddhyati / 'pravRtte zAmbhavIcakre sarve varNA dvijAtaya' iti kulArNavavacanena brAhmaNadharmAtidezo na zrutismRtiprAptasampradAnatvaviSayaH, apitu yAgasamaye'spRzyatAdidharmamAtrapara ityAzayenAha-dvijanmana iti / brAhmaNAyetyarthaH / annamityAdidenamAtropalakSaNam / anyebhya: sahasranAmasvanAdarazIlebhya upAsakAbhAsabrAhmaNebhyaH kadAcana zrutismRtivihitAvijyazrAddhAdikAle'pi na dadyAdityarthaH / tatrApyupAstiparA evAvazyakA ityAzayaH // 277 // zrImantrarAjaM yo vetti zrIcakraM yaH samarcati / yaH kIrtayati nAmAni taM satpAtraM vidurbudhAH // 278 // mantrarAja zrIvidyAm / atra trayANAM samuccaye satpAtratAm, anyatamAbhAve tAratamyam, trayANAmapyabhAve pAtratvAbhAvazceti nyAyata eva siddhyati / / tadayaM niSkarSa:- sampradAnatAvacchedakAnAmeSAM trayANAM vizeSaNAnAM madhye ekaikavizeSaNakAstrayo dvidvivizeSaNakA api trayastrivizeSaNaka ekastrayAbhAvavAnanya ityaSTavidhA brAhmaNAH prastArarItyA bhAsante yadyapi tathApi cakrarAjArcakatvasya For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344. lalitAsahasranAmastotram mantrarAjavettRtvavyApyatvena tanmantravizeSaNako na sambhAvyate / ata eva ca mantretaravizeSaNadvayamAtrako'pi khapuSpameva / tena SAvidhyameva brAhmaNAnAm / teSu triguNaka uttamaH, dviguNako madhyamau / tayorapi madhye mantravettRtvacakrArcakatvarUpaguNadvayazAlInamapekSya mantravettRtva- nAmakIrtanarUpaguNadvayazAlI zreSThaH, ekaguNako kaniSThau / tayorapi madhye mantravedana- mAtraguNako varIyAn / nAmakIrtanamAtraguNaka: kaniSThataraH / mantrarAhitye nAmakI- rtane'dhikArAbhAvenAnadhikAriniSThasya guNasyApi zUdrAdhItavedavAkyanyAyenAprayojakatvAt / abhAvatrayavAMstu naiva pAtramiti vivekaH // 278 // tasmai deyaM prayatnena zrIdevIprItimicchatA / yaH kIrtayati nAmAni mantrarAjaM na vetti yaH // 279 // tasmai satpAtrAya prayatnenApi tasmA eva deyam / uttamAlAbhe madhyamAyApi deyamityAdiroM nyAyalabdho'pi vidhireva / taduktaM pulastyasmRtau adRSTArtho vidhiH prokto dRSTArthazca dvitIyakaH / ubhayArthastRtIyastu nyAyamUlazcaturthakaH // iti / imamevArthaM vadannAnyebhyastu kadAcanetyaMzaM vizadayati 'na kIrtayati nAmAni mantrarAjaM na vetti yH| pazutulyaH sa vijJeyastasmai dattaM nirarthakam // atra ca triguNatriguNakAtiriktAnpaJcApi ya ityanenoddizya pazutulyatvaM vidhitsitaM teSAM ca triguNatvAvacchinnapratiyogitAbhAvavattvenAnugamaH / ekaguNakadviguNakeSvapi vyAsajyavRttidharmAvacchinnapratiyogitAkasya tasya sulabhatvAt / sa cAbhAva uddezyatAvacchedakaH pUrvArdhena nirUpitaH / tatra yadyapi dvayoreva guNayorabhAva uTTaGkitaH pratIyate tathApi pAtralakSaNe trayANAM vizeSaNAnAmupAdAnAttadanusAreNa pazulakSaNe'pi trayANAmabhAva eva vivakSita: parantu vyApakAbhAvena vyApyAbhAvo'rthAyAta ityAzayena cakrarAjaM nArcatItyaMzaH kaNTharaveNoktaH / mantravedanasya cakrArcakatvavyApakatvAt // 279 // pazutulyaH sa vijJeyastasmai dattaM nirarthakam / parIkSya vidyAviduSastebhyo dadyAdvicakSaNaH // 280 // pazutulya iti pazuzca pazuzceti vigraheNaikazeSe tAbhyAM tulya iti samAsaH / tatraika: pazuzabdazcatuSpAtparaH / anyazca nirUDhalakSaNayA 'vidyAvihInaH pazu riti prasiddhapazuparaH / vidyA ca zrIvidyaiva / taduktaM brahmANDapurANa eva For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 'na zalpAdijJAnayukte vidvacchabdaH prayujyate / mokSaikahetuvidyAvAnyaH sa vidvAnitIryate // mokSaikahetuvidyA ca zrIvidyAnAtra saMzayaH / iti / tatazcoddiSTAnAM paJcAnAM madhye trayANAM vidyAvattve'pi cakrArcananAmakIrtanayoradhikArasatve'pyakaraNAdvidyamAnApyavidyamAnaprAyaiva vidyeti teSAM tAdRzapazutulyatA / nAmamAtrapAThino bhAvatrayavatazca catuSpAtpazutulyateti vivekaH / tasmai dattaM tatsampradAnakaM dAnam / bhAve ktaH / nirarthakaM artharahitam / arthazabdastaratamabhAvApannaH phalavyaktIrAcaSTe / tena viziSTaphalAbhAvaH phalasAmAnyAbhAvazceti pAtratAratamyenAnvayitavyam / evamuktArthavaiparItye daNDaM nipAtyopakrAntaM nigamayatyardhena / tasmAditi zeSaH / vidyAviSaye vidvattvaM nAma yAthAtathyenopAstizAlitvam / tacca lalitAcananAmakIrtanasAhitye satyeva sampadyata iti guNatrayazIlatAM parIkSya tebhyo dadyAdityarthaH / tebhya iti paJcamI vA / teSAmeva satpAtratvAdanyeSAM tadabhAvAtpAtra evaM dAnavidhA - nAdanyatra tanniSedhAditi hetubhya ityarthaH / asminpakSe na zeSaH pUraNIyaH / vidyAvidAmeva sampradAnatvamiti niyamastu parIkSAyA dRSTArthatvabalAdeva setsyati // 280 // zrImantrarAjasadRzo yathA mantro vidyate / devatA lalitAtulyA yathA nAsti ghaTodbhava // 281 trayANAM ca guNAnAM parasparamupamAnopameyabhAvenopamAnAntaravirahadvArAtyuttamatvaM dhvanayaMsteSAM satpAtratAvacchedakatAyAM kathantAzaGkAmapAkaroti sArdhena / atra yathAtathe. tyanayorvaiparItyenApyanvayo draSTavyaH // 281 // rahasyanAmasAhasratulyA nAsti tathA stutiH / likhitvA pustake yastu nAmasAhasramuttamam // 282 // 345 idAnImanupAsakasyApyetatstotraM dharmapradamityAha / yastu yaH kazcidapi upAsako'nupAsako vetyarthaH / anupAsakasya nAmakIrtane'dhikArAbhAve'pi tatpustakArcane'dhikArasya nirAbAdhatvAt // 282 // samarcayetsadA bhaktyA tasya tuSyati sundarI / bahunAtra kimuktena zRNu tvaM kumbhasambhava // 283 // nAnena sadRzaM stotraM sarvatantreSu vidyate / tasmAdupAsako nityaM kIrtayedidamAdarAt // 284 // For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 346 www.kobatirth.org iti devIpurANe, lalitAsahasranAmastotram sadA yAvajjIvaM tasya anupAsakasyApi kimutopAsakasyeti bhAvaH / yadyapyanenaiva nyAyena pustakArcanenApi tuSyati kimuta kIrtaneneti kaimutikanyAyena kIrtana eva tAtparyam / tasmAtkIrtayedityuttaratropasaMhAro yujyata iti suvacam, tathApi 'svAdhyAyosdhyetavya' iti vacane'dhyayanapadasya gurumukhoccAraNAnUccAraNe zaktatve'pi tatkaraNakArthajJAnabhAvyakabhAvanAvidhAnaparatvavadihApi nAmAni kIrtayediti vidherapyarthajJAnaparyantatA nirvivAdA / tena Acharya Shri Kailassagarsuri Gyanmandir apyekaM nAma yo vetti dhAtvarthanigamAdibhiH / sospi zrIlalitAloke kalpakoTIrvasennara: H 'anadhItamavijJAtaM nigadenaiva paThyate / anagnAviva zuSkaidho na tajjvalati karhicit // ' iti smRtyantareSu ca vacanAnyarthajJAnAjJAnayoH prazaMsAnindAparANi saGgacchante / arthajJAnAntasAmarthyAbhAve tu nigadamAtraparApi sA bhAvanA bhavitumarhati / 'AkhyAtAnAmarthaM bruvatAM zakti: sahakAriNIti nyAyAt / ata eva 'yo'rthajJa itsakalaM bhadramaznute nAkameti jJAnavidhUtapApmeti zrutAvarthajJAnaprApyaphale sakalatvavizeSaNena zabdajJAnamAtreNa kiJcidvikalaM phalamastIti jJApitam / tatazca tulyanyAyeNa zabdapAThe'pyasamarthasya pustakasaMgrahamAtramapi nyAyalabhyam / uccAraNasya janmAntare arthajJAnapradatvavatpustakasaMgrahasyApyuccAraNapradatvaM janmAntare sambhavatIti suvacam / ata eva tantrarAjAdiSvasampradAyenAGgahInApi kRtopAsanA janmAntare sAGgasampradAyazuddhayai kalpata ityuktam / tena pustakArcanamAtramapi dharma eva / sa cAnupAsakasyApyaniSidvatvAjjanmAntare upAsanAprAptyarthaM kartavya eva / upAsakasya tu nAmapAThe'pyasamarthasya nAma paThediti vidheryAvacchaktiparipAlanAyAvazyakatama eva / na ca 'kulapustakAni gopaye' diti kalpasUtroktavidhivirodhAdanupAsakasya kathaM pustakArcane'dhikAra iti vAcyam / tasyArthajJAnavidUSakadurjanaparatvena bhAvikopAsanecchusajjanaparatvAbhAvAt / tathAsatyadRSTArthatApatterityanyadetat / upAsakAnAM tu nAmapAThazaktAnAM pustakArcanamAtraM vAvazyakamiti tu nirAbAdhameva / ayaM ca nyAya etadarthajJAnopAyabhUtabhASyAdhyayane'pi tulya ityAzayena granthAnte'smAbhirvakSyate / 'amba tvatpadayoH samarpitamidaM bhASyaM tvayA kAritaM tvannAmArthavikAsakaMtaba mude bhUyAdatha tvAM bhajan / yo nainatparizIlayenna ca paThedyaH pustakasyApi vA saMgrAhaM na karoti tasya lalitopAstirvRthA jAyatAm // ' For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam iti / evamanupAsakAnAmapi rakSakam, upAsakAn rakSediti kimu vaktavyamityAzayena madhya eva nigamayati sArdhena // 283-284 // athAtyutkRSTadharmapradaM pUrvoktarAziSaTkAdikrameNa buddhyApyaparicchedyaphalakaM yogamAha caturbhiH- ebhirnAmasahasraistu zrIcakraM yo'rcayetsakRt / padyairvA tulasIpuSyaiH kalArairvA kadambakaiH // 285 // Acharya Shri Kailassagarsuri Gyanmandir iti / yattu tatraiva ebhiriti / nAmasAhasrairiti bahuvacanaM nAmnAM pratyekaM karaNatvadyotanAya / lakSapUjAdau punaHpunarAvRttidhvananArthaM ca / nAmAni prAtipadikAni sahasraM yeSu zrImAtre nama ityAdilalitAmbikAyai nama ityanteSu caturthInamontamantreSu tairnAmasAhasrairiti vA / sampradAyAcca puSpaprakSepAvRttiH / tena 'caturlakSyaNubhirvaktraM', 'caturbhirabhrimAdatta' ityAdAviva samuccayo mAbhUt / atra padyakalArotpalAnAM parasparavailakSaNyamavAntarajAtibhedenohyam / tulasyAH puSpaiH phullamaJjarIbhiH na tu tatpatraiH / sundarIviSaye tulasIniSedhasyaitadbalAdeva patraparatvaucityAt / ata eva spaSTamuktaM nIlAtantre 'nAnopahArabalibhirnAnApuSpairmanoramaiH apAmArgadalairbhRGgaistulasIdalavarjitaiH 11 pUjanIyA sadA bhaktyA nRNAM zIghraphalAptaye / ' devIpUjA sadA zastA jalajaiH sthalajairapi / vihitaizca niSiddhairvA bhaktiyuktena cetasA // ' 347 iti / tatra niSiddhasvIkAro bhaktyAvazyakatvadhvananAya / 'puSpANAmapyalAbhe tu tatpatrairayecchivA' miti kAlIpurANavacanaM nityakarmaparam / kAmye karmaNi pratinidhyabhAvasya SaSThAdhikaraNasiddhatvAt / sundarIviSaye tulasIniSedhasyaitadbalAdeva patraparatvaucityAtpatrAntaraparaM ca / padmAdiSu tu susadRzatvAt pUraNAyakalArAdInAM grahaNaM yujyate / viSNunA netrakamalasya tatpUraNArthamupAdAnasya liGgapurANe kathanAlliGgAt / kadambakaiH avizeSAdvividhairapi // 285 // campakairjAtikusumairmallikAkaravIrakaiH / utpalairbilvapatrairvA kundakesarapATalaiH // 286 // For Private and Personal Use Only jAti kusumairityatra 'DyApoH saMjJAchandasorbahula' miti hrasvaH / jAtI mAlatI / mallikA vicakilam / karavIraM hayamAraH / kundaM mAdhyam / kesaraM kAzmIram | pATalaM zvetaraktaM tilapuSpasadRzam || 286 // Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 lalitAsahasranAmastotram anyaiH sugandhikusumaiH ketakImAdhavImukhaiH / tasya puNyaphalaM vaktuM na zaknoti mahezvaraH // 287 // ___ sugandhipadamahiphenAhidurgandhikusumAnAmeva nirAsAya / nirgandhAnAmapi japAdInAM raktAnAM devIpriyatvAt / 'gandhasyedutpUtisusurabhibhya iti samAsAntam / mAdhavI vAsantI / mukhapadena punnAgaMbakulAdInAM grahaNam / eteSAmapyavAntaratAratamyamAditya-purANakAlikA- purANayordraSTavyam / phetkAriNItantre tu vizeSa: puSpaM vA yadi vA patraM phalaM neSTamadhomukham / duHkhadaM tatsamAkhyAtaM yathotpannaM tathApayet // adhomukhArpaNaM neSTaM puSpAJalividhiM vinA // lakSapUjAdiSu punaH puSpamekaikamarpayet / samudAyena cetpUjA lakSapuSpArpaNaM na tat // iti / atra hiH dvandvavattadapavAdakaikazeSopi sAhityArthakaH / 'ekAdazaprayAjAnyajatI' tyatra sahiteSvevaikAdazatvasya nivezo na prAtisvikamiti siddhAntAt / tatazca sugandhikusumairityekazeSavazAnmallikAkaravIrayoH ketakImAdhavyAdInAM ca dvandvavazAcca samuccayena karaNatvaM mA prasAGkSIditi tadapavAdAya pUrvazlokayorvAkAraH / so'pi ca pratipuSpamanvayitavya iti dhvanayituM dvistriH prayuktaH / tathA ca nirapekSakaraNatAbodhakatRtIyAvibhaktayo'pi vrIhiyavanyAyenAnugRhItA bhavanti / mahezvaraH paJcapreteSu caturthaH tasyApyasarvajJatvAdvaktumasAmarthya pUrvoktarAziSaTkAdiguNanopAyena manuSyANAM jJAtuM vaktuM ca sAmarthyAbhAva: kaimutikanyAyena siddha iti phalasyAnavadhikatvadhvaniH // 287 // ata eva sarvajaikaparicchedyamityAha sA vetti lalitAdevI svacakrArcanajaM phalam / anye kathaM vijAnIyurbrahmAdyAH svalpamedhasaH // 288 // seti / brahmAdInAmajJAtRtve parikarAlaGkakAreNa hetugarbhaM vizeSaNam / svalpamedhasa iti svalpA medhA dhAraNAtmikA buddhiryeSAM te / 'nityamasic prajAmedhayo riti samAsAntaH / nanu rAziSaTkavedyaphalakaM kaThinataraM prayogamapekSyAsya puSpArpaNaprayogasya sulabhatvena tato'pyanavadhiphalakatve kaThinataraprayoge kasyApi pravRttyayogAdananuSThAnalakSaNamaprAmANyaM prasajyeteti cet bhrAnto'si / kaThinataraprayogasyAnizanityAdipadaghaTitavidhibodhyatte nAkaraNe pratyavAyabodhanena nityatvAt / nityAkaraNe For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 349 saubhAgyabhAskara - bAlAtapAsahitam AyuSkarAdipuSpArpaNAdikAmyaprayogeSvadhikArAbhAvasyoktatvAt / nityasyApi vacana - balAtkAmyatvaM tvagnihotrAdinyAyena na viruddhamiti na pravRttiparAhatatA / atha prayogavidhau vizeSa:- cakrArcanArambha evAparimitapuNyaprAptyarthamamukakusumairdevIM pUjayiSyAmIti saMkalpya prasannapUjottaraM pUrvabhAgaM paThitvA nyAsatrayaM kRtvA praNavamuccArya dvitArAdyairnamontaizcaturthyantanAmamantraiH 'hrIM zrIM zrImAtrenamaH' ityAdirUpairekaikaM puSpamekaikamantrAnte yathotpannaM tathA bindau vinikSipya vijAtIyapuSpAmizraNena sajAtIyaireva saMkhyAM pUrayitvA tadante praNavamuccArya nyAsatrayaM kRtvA phalazrutiM paThitvA pUjAzeSaM samApayediti // 288 // itthamiyatA prabandhena trivargapradatvamuktvA kramaprAptaM caturthapuruSArthapradAyakatvamanekadhA didarzayiSuH prathamaM kaivalyAkhyapaJcamamuktipradaM prayogamAha dvAbhyAmpratimAsaM paurNamAsyAmebhirnAmasahasrakaiH / rAtrau yazcakrarAjasthAmarcayetparadevatAm // 289 // pratIti / pratipaurNamAsIti vihAya pratimAsamityuktiryAvajjIvamityarthabodhAya / tasyApi prayojanamuttaratra yAvajjIvArthakapratimAsapadAnuvRttiH / ebhiH pUrvoktAnyatamaiH kusumaiH // 289 // sa eva lalitArUpastadrUpA lalitA svayam / na tayorvidyate bhedo bhedakRtpApakRdbhavet // 290 // sakRdarcanasya lalitaikavedyaphalakatve punaHpunarAvRttArcanasya lalitaikarUpatvaM phalaM nyAyalabdhamevAha - sa eveti / parasparapratiyogikatAdAtmyabodhanAyoddezyavidheyabhAvavaiparItyenApyAha-tadrUpeti | vAstavikabhede satyapyupameyopamAlaGkAreNApyeSoktiH susamartheti bhramaM nirasyati-na tayoriti / devIbhaktayorityarthaH / bhedaH vAstavika iti zeSaH / nAtra tRtIyasadRzavyavacchedo'pi tu tAdAtmyameveti bhAvaH / vAstava eva bhedo'stvityAgrahiNaM daNDayati-bhedakRditi / devIbhaktau parasparapratiyogikasatyabhedavantau / martyAmartyatvapUjyapUjakabhAvAdirUpaviruddhadharmAdhikaraNatvAdityAdibhedasAdhakAnumAnaprayoktetyarthaH / 1 advaitapratipAdakazAstravirodhena prANyaGgatvahetukAzucitvAnumAnaprayoktRvadupahasanIyatAmAha - pApakRditi / hetvAbhAsaprayogakRtatvAcchAstraviruddhatvAcca pApiSTha ityarthaH / maraNabhramo'pi-- 'na tasya prANA utkrAmantyatraiva samavalIyanta iti zrutyaiva nirasta iti bhAvaH // 290 // For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 lalitAsahasranAmastotram arthato'pi sulabhaM caturvidhamuktiphalakaM prayogamAha mahAnavamyAM yo bhaktaH zrIdevI cakramadhyagAm / arcayennAmasAhaustasya muktiH kare sthitA // 291 // mahAnavamyAmiti / yAvajjIvArthakaM pratimAsapadaM rAtripadaM cAnuvartanIyam / navarAtrasya caramadivasadvayaM mahAnavamItyucyate / tacca zivazaktisAmarasyarUpam / tatra sarvajAtIyAnAM devIpUja- ne'dhikAraH / tathAhi-navarAtra dvividhaM zAradaM vAsantaM ceti / 'zaratkAle mahApUjA kriyate yA ca vArSikI' iti mArkaNDeyapurANasthavacane vArSikIti padasya varSasya vatsarasyAdau bhaveti sAmpradAyikairvyAkhyAnAt, cakArAdubhayoH samuccayasya svarasato'vagamAt, cAturmAsAkhyavarSau bhaveti vyAkhyAyAH zarado varSartutvApAdikAyAH kliSTatvAt, prativarSa kriyamANeti vyAkhyAyAmapi vizeSaNavaiyarthyAt, 'vAsante navarAtre'pi pUjayedrakta- dantikA miti rudrayAmale spaSTaM navarAtradvaividhyakathanAcca / devIbhAgavate tRtIyaskandhe kAmabIjopAsakaM sudarzanaM prati devIvAkyam 'zaratkAle mahApUjA kartavyA mama sarvadA / navarAtrotsavaM rAjanvidhivatparikalpaya // caitre cAzvayuje mAsi tvayA kAryo mahotsavaH / navarAtre mahArAja mama priitividhaaykH|| ityAdi / saubhAgyaratnAkare tvASADhapauSayorapi navarAtramuktam / tatra zAradanavarAtrasyASTamInavamyau mahApUrve / taduktaM kAlikApurANe 'Azvinasya tu zuklasya yA bhavedaSTamI tithiH / mahASTamIti sA proktA devA prItikarI parA // tato'nu navamI yA syAtsA mahAnavamI smRtA / sA tithiH sarvalokAnAM pUjanIyA zivapriyA // iti / dhaumyo'pi 'Azvine mAsi zukle tu yA syAnmUlena cASTamI / sA mahatyaSTamI jJeyA tatra devI kRtAlayA // brahmANDapurANe'pi 'kanyAsamAzrite bhAnau yA syAnmUlena cASTamI / sA mahatyaSTamI jJeyA na mugdhAnavamIyutA // mUlayogoktistu sambhavAbhiprAyA / tena pUrvASADhAyutApi mahASTamyeva 'mUlaRkSasamAyuktA pUjanIyA prytntH| mUlAbhAve'pi kartavyA yadi syAttoyasaMyutA // For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 351 iti vacanAt / toyaM pUrvASADhA / asyA eva nakSatradvayAnyatarayoge mahAnavamItyapi saMjJAntaram / taduktaM nRsiMhaprAsAde 'Azvayukzuklapatre tu yASTamI mUlasaMyutA / pUrvayASADhayA sArdhamRkSadvayayutApi vA // sA mahAnavamI nAma trailokye'pi sudurlabhA / ' itti / bhaviSyottare'pi 'kanyAgate savitari zuklapakSe'STamIyutA / mUlanakSatrasaMyuktA sA mahAnavamI smRtA // iti / vizvarUpAcAryerapi 'AzvayukzuklapakSe tu yASTamI mUlasaMyutA / yadi syAdavivikhApi sA mahAnavamI smRtA // iti / atrASTamImUlAbhyAM saMyutA yA tithi: sA mahAnavamIti vyAkhyayA navamyeva mahAnavamItyartha iti kecit / taduktaM bhaviSyottarAdivacanavirodhAdanAdeyam / saptamIvedhabodhakaravividdhApadasya ravivAsarayuktetyarthavarNanApattezca / anayozca parasparaviddhatvamapi prazastam / taduktaM viSNudharmottare 'aSTamyA navamI yuktA navamyA cASTamI yutaa| ardhanArIzvaraprAyA umAmAhezvarI tithiH // ' iti | bhojarAjIye'pi 'aSTamyAM pUjayedro navamyAM zaktirijyate / umAyA navamI proktA harasya tithiraSTamI // dvayoryoge mahApuNyA umAmAhezvarItithiH / tatraiva saptamIvedhAbhAvo navamIviddhASTamIgrahaNe heturukta: na divA na nizApi ca viSTihatA na ca saptami shlylvophtaa| yadivASTamizeSabhavA navamI vibudhairapi pUjyatamA navamI // iti / viSTyA saptamizalyalavena copahatA na kAryA / aSTamIzeSe navamI cetsurANAmapi pUjyA avamI ca na bhavatItyarthaH / ayameva prakAro vAsantanavarAtrASTamInavamyornirNaye'pi / navarAtrapradIpa tathAbhidhAnAt / vizvarUpAcAryairapi navarAtradvayaM prakamya 'aSTamInavamIyugme zivakSetre mahotsavaH / zivazaktyoH sAmarasyAtpakSayorubhayorapi / ' For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 lalitAsahasranAmastotram ityukteH / zArado vAsantazceti navarAtrasya dvau pakSau tayorubhayorapIti tadarthAt / aSTamyAM ca devIpUjoktA devIpurANe 'AzvayukzuklanavamI tvaSTamI mUlasaMyutA / sA mahAnavamI tasyAM jaganmAtaramarcayet // iti / navamyAM coktA bhaviSyottarapurANe 'navamyAM zrIsamAyuktA devaiH sarvaiH supUjitA / jaghAna mahiSaM duSTamavadhyaM devatAdibhiH // labdhvAbhiSekaM varadA zukle cAzvayujasya tu / tasmAtsA tatra sampUjyA navamyAM caNDikA budhaiH // mahattvaM hi yataH prAptA atra devI sarasvatI / ato'tha mahatI proktA navamIyaM sadA budhaiH // iti / iyaM ca pUjA nizItha eva / 'Azvine mAsi meghAnte mahiSAsuramardinIm / devIM ca pUjayitvA ye ardharAtre'STamISu ca // iti devIpurANAt / zaktirahasye'pi kanyAsaMsthe ravAvIzAM zuklASTamyAM prapUjayet / sopavAso nizArdhe tu mahAvibhavavistaraiH // iti | vizvarUpAcAryairapi aSTamIrAtrimAsAdya pUjAM gRhNAti pArvatI / nizArdhe pUjitA devI vaiSNavI pApanAzinI // tasmAtsarvaprayatnena hyaSTamyAM nizi pUjayet / ' iti / yattu bhaviSyottare 'tatrASTamyAM bhadrakAlI dakSayajJavinAzinI / prAdurbhUtA mahAghorA yoginIkoTibhiH saha // ato'tha pUjanIyA sA tasminnahani mAnavaiH / ' iti vacanaM tatrAha:padamahorAtraparam / etadbalAdaSTamyAmahanyeva pUjanamiti tvandhAnAM pralApaH / navamyAM tu divaiva pUjayedityapyAhuH / idaJca pUjAdvayaM pratyekamutpannamapi parasparasApekSameva phalajanakam | 'aSTamyAM ca navamyAM ca jaganmAtaramambikAm / pUjayitvAzvine mAsi vizoko jAyate naraH // For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 353 saubhAgyabhAskara-bAlAtapAsahitam iti bhaviSyottaravacanenaikaprayogatAsUcanAt / 'aSTamInavamIyugme' iti pUrvoktavacanAcca / ata eva navarAtrAtkarmAntaramidamiti siddhAntaH / asyAM ca pUjAyAM sarvajAtIyAnAmadhikAraH / taduktametatkarmopakrama eva bhaviSyottare 'pUjanIyA janairdevI sthAne ne sthApure pure| gRhe gRhe zaktiparairgAme grAme vane vane // snAtaiH pramuditairhRSTairbrAhmaNaiH kSatriyairvizaiH / zUdrabhaktiyutairlecchairanyaizca bhuvi mAnavaiH / strIbhizca kuru zArdUla tadvidhAnamidaM zRNu // ityAdi / zaktiparaizcaNDIparAyaNaiH / mlecchaiH zabarakirAtapulindAdibhiH / anyairanulomapratilomajaiH / parantu svakulAcAramanurudhyaiva pUjayet / taduktaM vratakhaNDe 'yasya yasya hi yA devI kulamArgeNa saMsthitA / tena tena ca sA pUjyA baligandhAnulepanaiH // naivedyairvividhaizcaiva pUjayetkulamAtaram // iti / nanvevaM nirNItAyAmapi mahAnavamyAM tasya zabdasya kAlaparatvena prakRtavidhau kasya kAlasya mahAnavamIpadenopAdAnam / uktarItyASTamInavamyormahAnavamItvAt / yadApi darzapUrNamAsanavarAtrAdipaMdavatkarmaparo'yaM mahAnavamIzabdastadASTamInavamI pUjAdvayasyaikakarmatve'pi tasya vAsantazAradabhedena daividhyAtprakRte kasya karmaNa upAdAnam / na cobhayorapyupAdAnam / ekadhAdhikaraNe vaidhapadasyAniyatAnekArthaparatAyA nirastatvAditi cet / __ atra brUmaH-mahAnavamIzabdasya karmaparatve ekasyaivAgnihotrasya sAyaMprAtarbhedenAvRttikdvasantazaradbhedenAvRttimAtrAGgIkAreNAnekArthatvAbhAvAt / kAlaparatve tu catvAro'pi kAlA iha vidhau gRhyante / ekadhAdhikaraNe hyaniyataikArthakasyaiva nirAso na punarniyatAnekArthakasyetyadoSAt kathamanyathaikasya mantrasyAnekArtheSu viniyogaH / na ca vidhigatasyaiva padasyAnekArthatA na yukteti paribhASAsti / 'na kalazaM bhakSaye'diti vidhivAkye'pi kalaJjapadasya bahudhA vyAkhyAnadarzanAt / Antraparatvena bhaGgAparatvena kaNThazodhakaudhaparatvena ceti / tasmAdyAvajjIvameteSu caturdhvapi divaseSu cakramadhye bindusthAnaM gacchatIti tAdRzIM zrIdevI tripurasundarI yaH kazcana bhaktaH svasvakulAnusAraiNArdharAtre sahasranAmabhiH pUjayati tasya caturvidhApi mukti: kara eva sthitA / atisulabhetyarthaH / tatraikadine'rcakasya sAlokyamAtram, dinadvaye cetsArUpyamapi, dinatraye cetsAmIpyamapi, caturdhvapi divaseSu cetsAyujya 1. 'kSatriyairnRpaiH / vaizyaiH zUdrabhaktiyuktairlecchairanyaizca mAnavaiH // iti pAThAntaram / For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 lalitAsahasranAmastotram miti tAratamyaM tu nyAyata eva labhyata iti vivicya noktam / athavA aSTamInavamItithiyugme kriyamANakarmaNa ekatve'pi navarAtracAturvidhyena mukticAturvidhyaM yojyamiti dik // 291 // evaM pArthakyena bhogamAtraphalakAnmokSamAtraphalakAMzca prayogAnuktvA bhogakaivalyobhayaphalakaM prayogamAha yastu nAmasahasreNa zukravAre samarcayet / cakrarAje mahAdevIM tasya puNyaphalaM zRNu // 292 // yastunAmeti tribhiH / nAmnAM sahasreNetyekaM padam / nAmeti prasiddhyarthakamavyayaM vA / sahasrapadameva prakaraNAnnAmasahasraparamityapi suvacam / zukravAre pratizukravAra yAvajjIvArthakapadAnuvRttyA tathaiva paryavasAnAt // 292 // sarvAnkAmAnavApyeha sarvasaubhAgyasaMyutaH / putrapautrAdisaMyukto bhuktvA bhogAnyathepsitAn // 293 // iha bhUloka eva / tenaitajjanyapuNyasyAtyutkaTatvaM sUcitam / 'atyutkaTaiH puNyapApairihaiva phalamaznuta' iti vacanAt / sarvaiH santatisampattyArogyavidyAbalAdirUpaiH saubhAgyaiH samyagyutaH / putrapautrAdItyAdipadena naptAdibandhubhRtyAptaparigrahaH / sarvasaubhAgyapadenaiva siddhe punareteSAM grahaNaM bhogakriyAMprati sAhityena kartRtvadyotanArtham / putrAdibhiH saha bhogAnbhuktvetyarthaH // 293 // ante zrIlalitAdevyAH sAyujyamatidurlabham / prArthanIyaM zivAdyaizca prApnotyeva na saMzayaH // 294 // ante dehapAtottaram / devayAnamArgeNa gatveti zeSaH / sAyujyAtidurlabhatvavizeSaNatvaM kaivalyatvadyotakam / zivAdyaiH prArthanIyamiti tu brahmaNA saha muktiriti dhvanayitum / tathA ca kaurme 'brahmaNA saha te sarve samprApta pratisaJcare / parasyAnte kRtAtmAnaH pravizanti paraM padam // iti / atra parasyetizabdo brahmAyuH paraH / / 'brahmaNaH pUrNamAyuryadvarSANAM zatakaM matam / tatparaM nAma tasyAdha parArdhamabhidhIyate // iti vacanAt / etadanusAreNa prakRte'pyantapadasya parasyAnta iti vyAkhyApi yujyate / tAvatparyantaM mokSe vilambasyAdoSatvAt / bhogamokSobhayaphalake prayoge aihika bhogottara For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 355 mAmuSmikabhogasyAvazyakatvAt / ata eva bhogAnitipadamapyahikAmuSmikabhogadvayaparaM vyAkhyeyam / tAdRzadvividhabhogayoreva putrAdisAhityaM na punarmokSe'pi svasvarUpamAtrAvasthAnarUpe tasmiMstadasambhavAditi mantavyam // 294 // idAnImIdRzaphalApekSayAdhikasyAbhAvAdasminneva phale pUrvasmAdalpadinasAdhyaM prayogAntaramAha yaH sahasraM brAhmaNAnAmebhirnAmasahasrakaiH / samarcya bhojayedbhaktyA pAyasApUpaSaDrasaiH // 295 // yaH sahasamiti / dvAbhyAm / iha yAvajjIvapadAderanuvRttiH / evaM yaH kurute bhaktyA janmamadhye sakRnnara' ityAdibhizcodakata: prAptairvidhibhireva nirAkAGkSIkRtavAn / brAhmaNAnAM vidyAviduSAmeva nAnyeSAm / 'tadadhIte tadvedeti brahmapadAdaNi tathaiva siddheH / pAyasaM payobahulamatyalpataNDulakaM paramAnnam / apUpAH piSTavikArAH pUrikAdayo bahuvidhAH bhojanakutUhalAdisUdazAstrIyagrantheSu vivicya varNitAH SaTsaMkhyA rasA yeSu taiH sitAnimbvAdibhistanmizritairanyaizca padArthaiH / tiktasyApi kAravellaphalAderbhakSaNIyatvAtSaDrasairityuktam // 295 // tasmai prINAti lalitA svasAmrAjyaM prayacchati / svasya sAmrAjyamatyantAbhedaH kaivalyamityarthaH / idaJca 'jagadvyApAravarja prakaraNAdasannihitatvAcce tyaupaniSadAnAmadhikaraNamanurudhyoktam / vastutastu sAmrAjyazabdo jagavyApArasyaiva rUDhyAbhidhAyakaH tatpradatvameva ceha vivakSitam, zrutahAnAzrutakalpanayorabhAvAt / ata eva pUrvaprayogAdetasya phalAdhikyamapi / vidyAviduSAM brAhmaNAnAM sahasrasyAzIrAzerIdRzameva hi phalaM yogyaM bhavati / na caivaM satyanekairbhaktairyogapadyenedRzaprayogAnuSThAne sarveSAmekasminkAla eva jagadvyApAre svAtantryasyAvazyakatayA 'parasparavaimatyAjjagadvilopApattiriti tadadhikaraNokto doSa: prasajyata iti bhetavyam / sRjyamAnaprANikarmAnusAreNaiva bhagavataH pravRttiriti tairevAGgIkArAt / anyathA vaiSamyanaighRNyApatteraparihAryatvAt / tathA ca brahmasUtram- 'vaiSamyanaipuNye na sApekSatvAttathAhi darzayatIti / tatazca karmAnusAreNa jAyamAnA pravRttirbahUnAM samanaskAnAmapyekarUpaiva sambhavedati na vaimatyam / na ca parasparecchAnusAreNa vyApriyamANAnAM svAtantryabhaGgaH / svecchAnusAripravRttimattvarUpasvAtantryasya sarveSvavighAtAt / ata eva vAsiSTharAmAyaNe kundadantopAkhyAne mAthurANAmaSTAnAM bhrAtRRNAM saptadvIpAyA ekasyA eva bhuvo yugapadAdhipatyamambAvaralabdhaM varNitaM saGgacchate / sRjyamAnaprANikarmAnusAreNApatata ArthikasyecchAsaMvAdasya tadavighAtakatvAt / na cezvarasya svAbhAvikaM jagatsAmrAjyaM na zakrAdipadavatkarmajanyamiti kathamanyasya svabhAvo'nyaM gacchediti vAcyam / Izvarasya For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 lalitAsahasranAmastotram svAbhAvikamapyanyasya karmajanyamityaGgIkAre bAdhakAbhAvAt sAlokyAdiphaleSu tathAdRSTatvAcca / etena nityasiddhamIzvaraM prakRtyaiva jagadutpattyAderAmnAnAttantropAsakAnAmasannihitatvAnna jagadvyApArakartRtvaM sambhavatIti parAstam / upAsakAnAmadhikArasyAgantukatvena nityasiddhAdhikArakathanaprakaraNe prakRtatvAtsannihitatvayoryuktatvAt / zrUyate copAsakAnAM sAmrAjyam- 'Apnoti svArAjyam / sarvamasmai devA balimAvahanti / teSAM sarveSu lokeSu kAmacAro bhvtiityaadishrutissu| / na caitatsAvagrahasAmrAjyaparam, sAmoce mAnAbhAvAt / na ca' Apnoti manasaspati mityuttarazrutyezvarasya prAptavyatvena parizeSa eva pramANamiti vAcyam / svArAjyarUpezvarAsAdhAraNadharmaprAptau satyAmabhedena dharmiprAptireva bhavatItyAzayena tasyA api zruterasmadanukUlatvAt / evaM 'vAkpatizcakSuSpatiH zrotrapatirvijJAnapatirbhavatI'tyAdayaH zrutayaH sarvA apyatraivAnukUlA naupaniSadAnAm / spaSTameva cAtharvaNazaunakazAkhIyA upAsakasya vizvasaSTyAdividhAyakatvamAmananti / 'sarvaM sarvasya jagato vidhAtA bhartA hartA vizvarUpatvametIti / atha tAdRza upAsakadhaureya IzvarAdbhidyate na vA / bhavanmate'pi sAyujyAkhyAM caturthI muktiM gataH kaivalyAkhyAM paJcamI muktiM prepsurbhidyate na vA / na cAsmanmate tasya jagadvyApArAbhAvena tatsattvAsattvAbhyAM bheda iti vAcyam / asmanmate'pi jagadvyApAravattvepi samanaskatvA'manaskatvAbhyAM bhedasambhavAt / na coktAtharvaNamantraprathamArdharce 'parisrutA haviSA [pA] vitena prsngkoce| galite vaimanaska' ityatra vimanaskatvoktirupAsakasyocyata iti vAcyam | saGgakoce pragalite satItyuktyA 'ghRNA zaGkA bhayaM lajjetyAdikulArNavoktapAzASTakasya cittavRttivizeSarUpasyAnudayaprayuktatvena taduktergauNatvAt / yacca bhogAmAtrasAmyaliGgAcce ti sUtre taiH zrutirupanyasyate-'tathaitAM devatAM sarvANi bhUtAnyavantyevaMvidaM sarvANi bhUtAnyavanti te no etasyai devatAyai sAyujyaM salokatAM jayatIti, sApi bhedavyapadezaparA satyuktamarthameva sAdhayati / kiJca adhikAraH sukhasAdhanaM na vA / antye sarvalokAnAM svargAdyadhikArasAdhanIbhUteSu karmasu pravRttyanApatti: / Adde jagadvyApArasyApyadhikAratvAvizeSeNa sukhasAkSAtkArarUpabhogamAtrasAmyAdeva liGgAnniravagrahamevaizvaryamupAsakasya siddhyatIti kathaM tena hetunA tadabhAvaH sAdhyata iti vicArayatarAm / na caiko'dhikAraH kathaM yugapadbahUnAmupakArAya syAditi vAcyam / satrayAge ekasyaiva prakSepasya bahuyajamAnopakArakatvasya ekasyaiva brahmalokasya yugapadane kopAsakopakAratAyAzca darzanAt / na ceyaM SaSThImuktirApadyateti vAcyam / iSTatvAt / yuktaM caitat / sAlokyAdisAyujyAntamuktiSUttarottarotkarSavattaduttarabhUmikArUpatvena kaivalyAnantarapUrvatvena cAsyA nyAyasiddhatvAt / nanu paJcavidhA muktiriti tAntrikavyavahArasya kA gatiriti cet / sUtasaMhitAdiSu 'muktizcaturvidhA jJeye tyAdivyavahArANAM bhavanmate yA gatiH saiva kaivalyasAyujyayoH / avAntarabhedAvivakSayeti cet sAvagraha For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam niravagrahayorapi tadavivakSayeti tulyam / tasmAtsiddhamupAsakAnAM sRSTisthitilayakartRtvam / ata eva zaivatantre - cittasthitivaccharIrakaraNabAhyeSviti sUtre vArtikakArairuktam 'evaM svAnandarUpasya zaktiH svAtantryalakSaNA / yatheSTaM bhAvanirmANakAraNIbhavati sphuTam // ' tatsarvamabhipretyAha iti / 'sthitilayau' iti sUtre'pyevam / 'svazaktipracayo vizvamiti sUtre'pi - zaktayo'sya jagatsarvaM zaktimAMstu mahezvaraH / ityAgamadizA vizvaM svazaktipracayo yathA // zivasya tatsamasyApi tathAsya parayoginaH / Acharya Shri Kailassagarsuri Gyanmandir 'rahasyanAmagrAhasrabhojane'pyevameva hi / Adau nityAbaliM kuryAtpazvAdbrAhmaNabhojanam // na tasya durlabhaM vastu triSu lokeSu vidyate // 296 // na tasyeti / upaniSaduktasarvottamopAsanAzIlasyApi 'saMkalpAdevAsya pitaraH samuttiSThantI' tyAdyuccAvacaphalabhogino'pyekaM durlabhaM vastu jagatsAmrAjyaM vedAntinAmAzAsyamavaziSyata eva asya tu tadapi sulabhamevetyarthaH / ata evAtirahasyatvAdetaditikartavyatA naitatprakaraNe nirdiSTA apitu trizatabhojanaprakaraNa eva dharmAnkathayitvA teSAmiha vAcaniko'tidezaH kRtaH / taduktaM tatprakaraNa eva brahmANDapurANe 'evaM yaH kurute bhaktyA janmamadhye sakRnnaraH / tasyaiva janma saphalaM muktistasya kare sthitA // 357 iti / asyArthaH- pUrvaM nityAbalitrizatabhojanAkhyakarmaNoryathA paurvAparyamuktam evameva nityAbalisahasra bhojanayorapIti / atredaM vicAryate - evaM hi brahmANDapurANe smaryate'mahASoDazikArUpAnviprAnAdau tu bhojayediti SoDazabrAhmaNabhojanAtmakaM karma vidhAya 'abhyaktAngandhatailena snAtAnuSNena vAriNetyAdinA ca taditikartavyatAM pratipAdya evaM nityAbaliM kuryAdAdau brAhmaNabhojana' miti vacanenAsya karmaNo nityAbaliriti saMjJAM pradarzya 'trizatairnAmabhiH pazcAdbrAhmaNAnkramazo'rcayediti trizatabhojanAkhyaM karmAntaraM vidhAya tatpazcAt 'tailAbhyaGgAdikaM dadyAdvibhave sati bhaktita ityAdinA coccAvacAnyaGgAni vidhAya. For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 lalitAsahasranAmastotram iti phalavidhipUrvakamupasaMhRtam / tatra saMzayaH kiM nityAbalitrizatabhojane samapradhAne uttaratrizatabhojanasya nityAbaliraGgamiti / yadi samaprAdhAnyaM tadA prakRtau kAlArthasaMyogamAtrArthakAdAdipadAdanaGgasya trizatabhojanavikAre sahasrabhojane nityAbaleragnISomIyavikAreSvAgneyayAgasyeva nAtidezaH / aGgAGgibhAve tu bhavatyatideza iti / tatra pUrvapakSa:-zrutiliGgAderaGgatAbodhakasyAdarzanAtsamaprAdhAnyameva dvayorvaktavyam / na ca 'evaM nityAbaliM kuryAdAdau brAhmaNabhojanam / trizatairnAmabhiH pazcA'diti paurvAparyavidhAnAt 'vAjapeyeneSTvA bRhaspatisavena yajete'tyatrevAGgAGgibhAvasiddhiriti vAcyam / vAjapeyasya phalavattvena prAdhAnyAttatprakaraNe paThitasya bRhaspatisavasya tadaGgatvasambhave'pi prakRte dvayorapi phalasaMyogAbhAvena prakaraNino nizcayAbhAvenAGgAGgibhAve vinigamanAvirahAt vizvajinyAyena phalakalpanasyobhayorapyAkAGkSAvizeSeNa tulyatayA 'darzapUrNamAsAbhyAmiSTvA somena yajete tivatkAlArthasyeva saMyogasya siddheH / na ca evaM yaH kurute bhaktyeti vAkyena trizatabhojanena vidherAnantaryAtphalavattve bodhite nityAbale: phalavadaphalanyAyena nAmanahomAnAmivAGgasiddhiriti vAcyam / tatra hi 'vaizvadevIM sAMgrahiNI nirvapedgrAmakAma' ityutpattividhAveva phalazravaNena sAMgrahaNyA AmanahomAGgitvasiddhAvapi prakRte bhinnavAkyopAttasya phalasyAkAGkSAvazAdvAkyaikavAkyatayAnvayasya vaktavyatayobhayorapyAkAGkSAvazAtphalasambandhasiddheH / evaM yaH kuruta' ityatraivaMpadenobhayoranuvAdasambhavAt AnantaryasyobhayAkAGkSAto durbalatvAt vAca:kramavartitvenAvarjanIyatvAcca / ata evoktaM 'Anantaryamacodane'ti / kiJca nityAbaliprakaraNe vihitAnAM gandhatailAbhyaGgAdipAyasaphalAdinivedanAntAnAmaGgAnAmanuvAdena vibhavaparatvena vyavasthAvidhistrizatabhojanaprakaraNe zrUyamANaH paro vAdasApekSa iti tannirvAhAyAnayoH prakRtivikRtibhAvakalpanayA nityAbalidharmANAM trizatabhojane'tidezo vaktavyaH / tena prAkRtAnAM kAmezvaryAdinAmnAM vaikRtaiH kakArarUpAdinAmabhiH zaranyAyena bAdho'pi saGgacchate / aGgasya hi pradhAnaM prati prakRtitvamasambhavi bhAvanAyAM hi bhAvyAnvayottaraM kAraNAnvayastata: kathaMbhAvAkAGkSAyAM dharmANAmanvaya iti bhAvyanvayAtpAzcAtyo'GgatvanirNayastatopi pazcAdatidezaH 'aGgaM sadatidizyata' iti nyAyAditi sthitiH / tatazca trizatabhojanakaraNakabhAvanAyAM bhAvyakaraNayoranvayottaraM tRtIyakSaNe kathaMbhAvAkAGkSAkAla eva nityAbale raGgatvaM vadatA bhAvyAkAGkSA vaktavyA / taduttarakSaNe parasparAkAGkSAlakSaNena prakaraNenobhayoraGgAGgibhAve siddhe trizatabhojanabhAvanAyA nirAkAGkSAtvAttato'pi pazcAttAnAnAM nityAbalyaGgAnAM kathaM pradhAne'tidezasiddhiH / nahi pratyekaM svasvavAkye'zatrayaparipUrNayoH paurNamAsIvaimRdhayoriva vAkyAntareNAGgAGgibhAvabodhastAdRzavAkyAdarzanAt / prakaraNAdaGgAGgibhAvasya tUktarItyA sambhavAt / na ca trizatabhojanavikRtau sahanabhojane'tidezAlliGgAdevAGgatvasiddhiriti For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam 359 vAcyam / liGgadarzanamAtranirNayasyAnirNAyakatvAt / sahasrabhojana iti saptamyA 'tatra jayAnjuhuyA' ditivadaGgitvabodhakatayAnyatra pradhAnasyApi nityAbalestAvanmAtraM pratyevAGgatvamiti bodhanenApyatidezavAkyopapattezca / bRhaspatisave tathA darzanAt / iyAMstu vizeSaH- tatra prakaraNAntarAdbhedaH / atra tu trizatIprakaraNa eva dUrasthAnuvAdena dvAdazopasattvavannityAbaleraGgatvavidhAnAt 'sannidhau tvavibhAgAditi nyAyena na bheda iti / tasmAnnityAbalitrizatabhojanayoH samaprAdhAnyameveti / siddhAntastuphalavidhivAkyasya nityAbalivAkyena sahAnvayastUbhayAkAGkSAmAtrAdvaktavyaH / trizatabhojanavAkyena tu sahAnantaryeNobhayAkAGkSayA ceti jhaDiti tenaiva sahAnvaye nityAbaleH phalavadaphalanyAyena pradhAnopakArakatvenaiva bhAvyAkAGkSAnivRtau na phalavAkyenAnvaya iti prakaraNinizcayo nirAbAdhaH / evaM ca nAmatrizatIprakaraNe kAmezvaryAdinA - mAntarANAM prayogakathanasyAsamaJjasatApi nirastA bhavati / na ca nityAbalestrizatabhojanaMprati prakRtitvamapyAvazyakam / 'tailAbhyaGgAdikaM dadyAdvibhave sati bhaktita' iti vAkye tailAbhyaGgAdereva trizatabhojanAGgatvena vidheyatvAt / 'abhyaktAngandhatailene 'yAdivAkyAnAM tvavAntaraprakaraNAnnityAbalyaGgatvenaiva vidhAyakatayA tadanuvAdena vibhava - paratvena vyavasthAmAtravidhAyakatvAGgIkAre trizatabrAhmaNAnAM tailAbhyaGgAderanApatteH prApakAbhAvAt vyavasthAyAH purovAdAnusAreNa nityAbalAveva siddheH / na ca codakataH prAptiH prakRtivikRtibhAvasyAdhunApyasiddheH / etadbalAdeva sAdhane tvanyonyAzrayaH / na caivaM vibhavavAkye'bhyaGgavidhistadanuvAdena vyavasthAvidhi - zceti vAkyabhedaH / 'AkhyAtAnAmarthaM bruvatAM zakti: sahakAriNIti nyAyena vibhave satyeva tatsAmarthyasya nyAyalabhyatayA tadaMze'nuvAdAt / kAmye'pi yathAzaktyupabandhasya tAntrikaiH phalatAratamyavidhayA svIkArAt / prakRtivikRtibhAvasvIkAre'pi vA na prAkaraNikamaGgatvaM brUmaH / yenoktarItyA virodha Apadyeta / api tvAdipazcAdvAkyenaivAGgatvaM vaimRdhapUrNamAsayoriva vidhIyate ityadoSaH / tasmAnnityAbalistrizatabhojanaM pratyaGgameveti / na caivamatidezavAkya evamevetyanenaiva sarvAGgAtideze siddhe punaH 'Adau nityAbaliM kuryAditi vAkyavaiyarthyam / evaM padasya sannihitatailAbhyaGgAdisannipatyopakArakAGgamAtraparatvabhramanirAsAya tadvivaraNArthatvAditi dik / atrAyaM prayogavidhiH-prANAnAyamya dezakAlau saMkIrtya zrImahAtrisurasundarIprItyarthamamukasaMkhyA kairdivasai rahasyasahasranAmabhiH sahasrabrAhmaNAnpUjayanbhojayiSye tatpUrvAGgatvena nityAbaliM ca kariSya iti saMkalpya puNyAhaM vAcayitvA SoDazabrAhmaNAnnimantrayet / teSvAgateSu pAdAnprakSAlya gandhatailenAbhyajyoSNodakaiH snapayitvAsaneSUpavezya tilakeSu For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 360 lalitAsahasranAmastotram dhRteSu / dvitArAbhirnamontaiH kAmezvaryantaiH kAmezvaryAditripurasundaryantaizcaturthyantairnAmabhirjAteSu SoDazamantreSvekaikena mantreNaikaikasminbrAhmaNe ekaikAM tithinityAmAvAhya SoDazopacAraiH padArthAnusamayarItyA pUjayet / yathA prathamabrAhmaNe 'hrIM zrIMkAmezvaryai namaH kAmezvarIM pratipattithinityAmAvAhayAmi sthApayAmi pUjayAmi tarpayAmi namaH' ityakSatAn zirasi nikSipya dvitIyabrAhmaNe 'hrIM zrIM bhagamAlinyai namaH bhagamAlinIM dvitIyAtithinityAmAvAhayAmi sthApayAmi pUjayAmi tarpayAmi namaH' ityakSatAnnikSipya tRtIyAdiSoDazAnteSvevameva nityaklinnAM bheruNDAM vahnivAsinIM vajrezvarIM zivadUtIM tvaritAM kulasundarIM nityAM nIlapatAkAM vijayAM sarvamaGgalAM jvAlAmAlinIM citrAM tripurasundarIM ca prAksaMsthamudaksaMsthaM vAvAhya punaranenaiva pravRttikrameNAsanapAdyArdhyAcamanasnAnAni kalpayitvA vasanAbharaNe pratyakSe dattvA saMskRtaiH sahetukaiH santarpya gandhapuSpadhUpadIpAndatvA sUpApUpazarkarAjyapAyasaphalAdibhirvizeSAnnairbhojayitvA tAmbUladakSiNAnamaskAraprArthanAvisarjanAni kuryAt / AsanAdisarvopacAreSvapyAdau dvitAraM tatastattanmantrAstadante tattannAmAni caturthInamontAni tata AsanaM samarpayAmi nama ityAkArakAH karaNamantrA UhanIyAH / atra tailAbhyaGgAdikamAvazyakam / iti nityAbaliH | Acharya Shri Kailassagarsuri Gyanmandir athaH dvitIye tRtIyAdau vA divase'pyevameva sahasraM brAhmaNAnbhojayet / 'hrIM zrIM zrImAtre namaH, hrIM zrIM zrImahArAjJyainamaH' ityAdayo mantrAH / zrImAtaramAvAhayAmItyAdirAvAhane mantrazeSaH / AsanaM samarpayAmi nama ityAdaya AsanAdiSu yathAliGga mantrazeSAH / tailAbhyaGgAdikaM vibhavazAlinAmAvazyakam anyeSAM tu yathAzaktIti vizeSa: / pUjArambhe pUrvabhAgasya samAptAvuttarabhAgasya ca pAThAdikaM pUrvavadeva, parantu padArthAnusamayo'pi pratizataM pratipaJcAzadvA prakArAntareNa vA / saukaryAya tarpaNAntAnpuSpAntAnvopacArAnpravRttikrameNa dattvA dhUpadIpAnsahasrebhyo dadyAditya yujyate / azvapratigrahanimittakavAruNacatuHkapAlapuroDAzabAhulye tathA darzanAt / sahasrasaMkhyAkAnAM brAhmaNAnAM yugapadalAbhe tu labdhamAtrAneva tAnbahubhirdinairbhojayansaMkhyAM pUrayet / saMkhyAyAH pRthaktvanivezitvAvirodhasya sahasra bhojanakhaNDavyAkhyAne'smAbhiH samarthitatvAt tatsamAptiparyantaM svayaM niyamavAnbhavet / yattu prakRtau smaryate - 1. dvitIyAdibhiH iti pAThaH / 'zuklapratipadArabhya paurNamAsyavadhi kramAt / divase divase viprA bhojyA viMzatisaMkhyayA // dazabhi: paJcabhirvApi tribhirekena vA dinaiH / triMzatvaSTiH zataM viprAH sambhojyAstrizataM kramAt // For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 361 iti / tatra brAhmaNAnAM trizatyA yugapallAbhe'pi pratyahaM viMzatisaMkhyAnAmeva bhojanaM mukhyaH kalpaH / paJcadazyAmekaikAkSarasyaikaikatithinityAsvarUpatvenaikaikAkSaraghaTitAnAM viMzativiMzatinAmnAmapi tattaddevatAkatvena tattattithAveva tattaddevatApUjanasya yuktatvAt / paJcadazadinaparyantaM svasyAvakAzAbhAve santyanye'nukalpAH / evaM ca sahasranAmasvakSarakramAbhAvena katipayeSAM tattattithinityAdevatAkatve mAnAbhAvena prAkRtamukhyakalpe prayojakasya tithyakSaradaivataikyasya vikRtAvabhAvAttatprayuktasya paJcadazabhireva dinaiH karmasamAptirUpasya niyamasyAtidezo na bhavati / ata eva saurye carau kapAlaprayojakapuroDAzasyAbhAvAnna kapAlAnAmatidezaH / tasmAdiha satisambhave prayogavidhervilambAsahiSNutayaikasminnevAhani sahasrabhojanaM mukhyaH kalpaH / anukalpeSu prakRtau dazabhiH paJcabhirityanenaiva siddhe triMzatSaSTiriti punarvacanasya nyUnAdhikasaMkhyAparisaMkhyArthakatvAtpratyahaM samasaMkhyA eva brAhmaNA bhojayitavyA ityaMzasya vidhitsitatvAvagamenArthikatvAbhAvAdatideze siddhe tridinapakSasya sAdyaskasArasvatasatrayoragni cayanasyevAsambhavAdvAdhaH / zatabrAhmaNAnAmapyalAbhe tu yathAsambhavaM viMzatidinAdipakSAH prakRtAvanuktA api nyAyata evoktaniyamAvirodhena labhyanta iti yathAyathaM pUrvottaratantrapAradRzvabhirUhanIyam / atra baudhAyanasUtroktasahasrabhojanetikartavyatA samuccIyata iti tu tadvyAkhyAyAmeva nirNItamasmAbhiH // 296 // evaM paJcatriMzatA zlokaiH puruSArthapradAyakatvadarzanena rahasyatamatvavivecane samApte kramaprAptaM 'idaM vizeSAcchrIdevyAH stotraM prItividhAyaka mityuktamarthaM vivecayati niSkAmaH kIrtayedyastu nAmasAhasramuttamam / brahmajJAnamavApnoti yena mucyeta bandhanAt // 297 // niSkAma iti / niSkAmaH viSayakAmanArahitaH / brahmajJAnaM jIvabrahmaNorabhedabhramanivartakaM mahAvAkyajanyamAtmamAtraviSayakaM nirvikalpAkhyaM caramavRttirUpamanubhavAtmakaM jJAnam, yena prAptena jJAnena bandhanAdanAdisiddhAhantAmamatAdirUpavAsanAjAlAnmucyate / ayaM bhAva:- nAmakIrtanasya nityaprayogArambhe upAttaduritakSayArthamityullekhasya sthAne yadi zrItripurasundarIprItyarthamityullikhyeta tAvataiva brahmajJAnalAbha iti / na ca kAmanollekhe kathaM niSkAmaprayogateti vAcyam / viSayakAmanollekha eva sakAmatvavyavahArAt / ata eva ziSTAnAM paramezvaraprItyarthamityullikhite karmaNi niSkAmatvavyavahAraH / duritaharaprayogasya tvanena prasaGgAtsiddhiH / 'zrImAtuH prItaye nAmasahasraM yastu kIrtaye'dityanuktvA niSkAma ityukterIdRzaprayogazIlaH kadApi viSayakAmaprayogaM na kuryAditi dhvananAya / taduktam- 'nityanaimittikaireva kurvANo duritakSaya miti // 297 // For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 362 www.kobatirth.org lalitAsahasranAmastotram nanu niSkAmaprayogazIlasyApi pramAdAdibhiH sakAmaprayoge pravRttau kiM syAdata Aha dhanArthI dhanamApnoti yazo'rthI prApnuyAdyazaH / vidyArthI cApnuyAdvidyAM nAmasAhasrakIrtanAt // 298 // Acharya Shri Kailassagarsuri Gyanmandir dhanArthIti / vidyArthI vedazAstrAdyaparimitavidyAkAmaH na tu zrIvidyAkAmaH | tatprApteH pUrvamatrAdhikArAbhAvenAnadhikariNA kRtasyApi prayogasyAkRtatvena niSphalatvAt pratyutAnarthasmaraNAcca / viSayakAmanAsAmAnyAbhAvo hi niSkAmatvam / madhye viSayakAmanAyAH sakRdapyudaye tu niSkAmatvameva vyAhanyeta / buddhicAJcalyenobhayathApi prayogakaraNe tu niSkAmaprayogo'pi kAmanAyAmevopakSINa iti tattatphalAnyevApnoti na brahmajJAnamiti bhAvaH / athavA vidyAzabdo brahmajJAnapara eva | ambAprItyarthamitivadbrahmajJAnaprAptyarthamityullekhe'pi tallabhyata ityarthaH / dhanayazasorgrahaNaM tu dRSTAntArtham / yathA dhanArthI dhanamApnotItyAdirarthaH / etenottarottarotkRSTaphalakaprayogaprastAve sarvottaraprayogAnantaraM dhanakAmAdiprayogakathanamasamaJjasamiti nirastam // 298 // IdRzamidaM stotraM yaM niSkAmaprayogamArabhya tatazcyuto'pi na pratyavaiti pratyuta yadyadicchati tattadApnotyeva / ataH kathametena sadRzamanyatstotraM syAdityAha-- nAnena sadRzaM stotraM bhogamokSapradaM mune / kIrtanIyamidaM tasmAdbhogamokSArthibhirnaraiH // 299 // nAneneti / bhogaprayogAccyutasya mokSaM mokSaprayogAccyutasya bhogamubhayApekSasyobhayaM tatrApyAdau bhogaM pazcAnmokSaM pradadAtItyarthaH / brahmANDapurANe'pyuktam- 'tasmAdazeSalokAnAM tripurArAdhanaM vinA / nasto bhogApavargau tu yaugapadyena kutracit // tanmanAstadgataprANastadyAjI 'tadgatehakaH / tadAtmaikyena karmANi kurvanmuktimavApsyasi // etadrahasyamAkhyAtaM sarveSAM hitakAmyayA / ' 1. tadrahasyakaH iti pAThaH / iti / athavA pUrvazlokasya brahmajJAnapradatvavyAkhyApakSe tatsAdhanavairAgyapradatvamanena zlokenocyate / bhogebhyo viSayAbhilASebhyo mokSo mocanaM tadvAsanAtyAgastaM pradadAtItyAdirarthaH / uktaJca aSTAvakragItAyAm - muktimicchasi cettAta viSayAnviSavattyaje'ti // 299 // For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saubhAgyabhAskara - bAlAtapAsahitam kiM bahunA tantroktakarmasu bharAbhAvena ye zrautasmArtakarmasvevAtIvAcaraNAdaraNazI lAsteSAmapyetadupakArakamityAha caturAzramaniSThaizva kIrtanIyamidaM sadA / svadharmasamanuSThAnavaikalyaparipUrtaye Acharya Shri Kailassagarsuri Gyanmandir // 300 // catureti / brahmacArigRhasthavAnaprasthayatayastattadavAntarabhedAzcaturAzramaniSThAstaiH svasvadharmANAM samyagyathAzAstramanuSThAne kriyamANe yadavazyaMbhavi vaikalyaM vaiguNyaM tasya paripUrtaye samAdhAnAyeti tAdarthe caturthI / caturAzramiNAM yAni yAni karmANi zrutismRtivihitAni tAni tAni sarvANi sarvAGgopasaMhArasamarthasyaiva phalapradAni / sarvAGgopasaMhArazca prAyeNAdhunikAnAmazakyatamaH / tadidamasmAbhiH pradarzitaM zivastave'svAminaGgeSu sarveSvapi suviraciteSveva karmANi kiJcitucchaM yacchanti no cennirayaduravaTe saMzayaM vAsayanti / mantrairyantrArthabodhAngurukulaniyamAndezakAlArthazodhA dgADhaM gUDhaM ca tattvAtkathamatikaThinopeyuSI zemuSI naH // ' 'mannAmoccAraNAtsarve makheSu sakaleSu ca / sadA tRptAzva santuSTA bhaviSyadhvaM surAH kila // ' 363 iti / tatazca duravagAhAGgalopasyAvazyakatayA tajjanitapApanirAsadvArA sAdguNyasampAdanAyedaM sarveSAmAvazyakamiti bhAvaH / uktaJca devIbhAgavate tRtIyaskandhe devAnprati bhagavatyA For Private and Personal Use Only itthaJca saMyogapRthaktvanyAyenAsya kratvarthapuruSArthobhayarUpatAsiddhiH // 300 // atha paribhASAyAM viMzatizlokAn vyAcaSTe nAmasmaraNAvazyakatoktiH sArdhatrayodazazlokaiH / upasaMhAraH sAdhaiH paJcabhirekena sUtoktiH // 39 // atra caramazlokasyaikasya sUtoktirUpatAkathanena tataH pUrveSAM hayagrIvoktirUpataiveti dyotitam 'dazabhUH sArdhanRpAlA' iti vaktRnirNAyakazloke caramasthAne hayagrIvasyaiva kathanAt tatparata etadavadhiparyantamanyasya kasyApi vaktRtvena parigaNanAbhAvAcca / tatraivAdhyuSTamityuktistu pUrvabhAgAbhiprAyeNetyavirodhaH // 39 // nanvaGgalopapratisamAdhAnAya prAyazcittAnyapi tatra tatraiva vihitAnIti taireva sAdguNyasiddhau kimanena sahasranAmastotreNetyata Aha kalau pApaikabahule dharmAnuSThAnavarjite / nAmAnukIrtanaM muktvA nRNAM nAnyatparAyaNam // 301 // Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 lalitAsahasranAmastotram kalAviti / pApaikabahule catuSpAdasya dharmasya pAdatraye pApena lupte / muktveti vinArthakamanvayAntaramakhaNDaM na tu ktvApratyayAntam / mocanakartRkakriyAntarAbhAvena tathAtvAyogAt / sthitAnAmiti zeSapUraNenAyanakriyayaiva vA samAdheyam / nAmAnyanAdRtya sthitAnAM svasvasAGgakarmAnuSThAnataH patatAmityarthaH / anyat zrutismRtitantroditaM prAyazcittaM na parAyaNaM nAzrayaH / na vaikalyaparipUrakamiti yAvat / nAmAnukIrtanaM tu bhavati tathA 'prAyazcittAnyazeSANi tapaHkarmAtmakAni vai / yAni teSAmazeSANAM kRSNAnusmaraNaM param // yatkRtyaM tanna kRtaM yadakRtyaM kRtyavattadAcaritam / ubhayoH prAyazcittaM ziva tava nAmAkSaradvayaM kathitam // kimanyena munizreSThAH prAyazcittena karmaNA / prAyazcittamaghaughasya devInAmAnukIrtanam // ityAdivacanAt / kiJca aMtra tRtIyavacane prAyazcittasya karmaNeti vizeSaNenaitatsUcitam- prAyazcittAnAmapi karmavizeSarUpatvAtteSAmapi sAGgAnAmeva phalajanakatvaM vAcyam / sAGgatA tUktarItyA duHzakaiva / tatrApi prAyazcittAntaragaveSaNe'navasthA / na ca nAmasmaraNasyApi prAyazcittarUpakarmatvAvizeSAtsAGgatAyai prAyazcittAntaragaveSaNaM tulyamiti vAcyam / duravagAhAGgAntaranirapekSasyaiva nAmasmaraNamAtrasya pApApanodakatvAt / taduktaM viSNubhAgavate 'sAGketyaM pArihAsyaM vA stobhaM helanameva vaa| vaikuNThanAmagrahaNamazeSAghaharaM viduH // iti / sAGketyaM putrAdinAma / stobho'rthahInaH zabdaH / zivarahasye'pi 'avazenApi yannAmnaH kIrtanAnmucyate naraH / sa kathaM na mahAdevaH sevyate buddhizAlibhiH // iti / devIbhAgavate tRtIyaskandhe 'aspaSTamapi yannAma prasaGgenApi bhASitam / dadAti vAJchitAnandurlabhAnapi sarvathA // ' iti / zaktirahasye'pi 'madAtpramAdAdunmAdAhuHsvapnAtskhalanAdapi / kathitaM nAma te gauri nRNAM pApApanuttaye // avazana For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 365 iti / madaH surApAnAdijanyaH / pramAdo'navadhAnatA / unmAdo bhUtAdyAvezaH / utsvapno nidrAdazAyAmabhilApaH / skhalanaM kiJcidvaktuM pravRttasya mukhAttadatiriktazabdani:saraNam / kiJca asti hi mahAbhASye prasiddhaH kUpakhAnakanyAyaH - tRSAnivRttipaGkalepanirAsaphalakasya kUpasya khanane'pi jAyeta eva tRSApaGkalepau tAvapi siddhakUpe tajjanyajalena nazyata eveti rAjan Gas puruSa su ityAkArakApazabdaprayogajanyaM pAtakaM tajjanyarAjapuruSeti pariniSpannarUpaprayogeNa nazyatIti svIkArAt / tena nyAyena prakRte'pi nAmasmaraNanAzyatAvacchedakapAMpatvAvacchinnatvAvizeSAnnAmasmaraNAGgalopajanyapAtakasyApi tenaiva nAmasmaraNena nAza iti nAnavasthA / anenaivAzayena granthAnte'smAbhirvakSyate-- tathApyantaH santaH sadayahRdayAnAmamahimA thapUrvastasmAnme na khalu khalapApobhayabhayam / ' iti / apUrvaH svAGgalopajanitapAtakanivartakarUpa: / pUrvaM prAyazcittAdikarmasu kvApyaklRpta iti tadarthaH / na ca zrautasmArtAdiprAyazcittasAGgatAyai nAmakIrtanasyopayogo'stviti vAcyam / taddhetorevAstu taddhetutvaM kiM teneti nyAyavirodhAt / tadidaM sarvamuktamAsmAkInazivastave vidhA vaidhAparAdhAnapi ziva bahudhA tAnsamAdhAtumAdhAprAyazcittAni vittAdhipajanasuvidheyAni vaissmybhaaji| kacche'pacchedamApte punarapi yajanaM pUrNayajJAntarAye tvekAlpAjyena pUrNAhutiriti bahuzastattvametanna jAne // kRtyasyAkaraNe'pyakRtyakaraNe'pyuktaM purANAdiSu prAyazcittagaNe paraM zivazivetyuccAraNaM bhktitH| kRtvA karma maheza tatpratisamAdhAnAya cettvatsmRtiH sAdAveva kRtA na tArayati kiM tasmAttyajAmi kriyAH // iti / karmaNaH samAdhAnAya prAyazcittaM tasyApi samAdhAnAntaraM prati samAdhAnamityarthaH / tasmAnnAmAnukIrtanameva parAyaNamiti bhAvaH // 301 // nanu nAmakIrtanasAmAnyasya pApakSayajanakatve prakRte kimAyAtamityAzaGkaya sarveSAM puNyavannAmnAmavizeSeNa pApanAzakatve'pi tamoharANAM khadyotAgnicandrasUryAdInAM tejasAmivAsti tAratamyaM tatraivaitadeva sarvAtizAyIti kathanAya sArAlaGkAreNa bhUmikAbhedAnvarNayati laukikAdvacanAnmukhyaM viSNunAmAnukIrtanam / viSNunAmasahasrAcca zivanAmaikamuttamam // 302 // For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 __ lalitAsahasranAmastotram laukikAditi / laukikAdityadhyuSTaiH ghaTapaThAdizabdaprayoge'pya- styeva puNyam | 'ekaH zabdaH samyagjJAtaH suSThuprayuktaH svarge loke kAmadhugbhavatIti vacanAt tAdRzazabdasahasroccAraNamapekSya vikramArkAdipuNyazlokamanujavAcakasyaikasya zabdasyoccAraNaM viziSTaphaladam / uktaJca viSNubhAgavate 'dhuvaM brahmaRSInsapta puNyazlokAMzca mAnavAn / utthAyApararAtrAnte prayatAH susamAhitAH // smaranti mama rUpANi mucyante teM'haso'khilAt / ' ityAdi, tAdRzanAmasahasrakIrtanamapekSyeti laukikAdvacanAdityasyArthaH / viSNunAmeti viSNUnAM nAmeti vigrahaH / anantasaMkhyAnAM viSNUnAM madhye yasya kasyacidanyatamasyApi nAmaikavacanAdekamapItyarthaH / anukIrtanamityasyAnukIrtyamAnamityarthaH / anusRtaM kIrtanaM yasyeti vigrahAt / idaM ca padaM zivanAmAdiSUttaratrApyanuvartate / zivAnAM nAma rudrezvarazivamahezvarasadAzivAnAM nAma / vAtulazuddha tattvabhedapaTale 'zivamekaM vijAnIyAtsAdAkhyaM paJcadhA bhavet / mahezvaro mahAsenaH paJcaviMzatibhedavAn // ' ityAdinAnyatra ca tadbhedA uktA anusandheyAH / ayaM bhAva:- viSNUnAmAnantyeSvekaiva bhUmikA / rudrAdInAM tUttarottaraM bhUmikA bhidyante / tAsvapyekaikasyAM rudrAderAnantyameveti dyotanAya viSNupadasamAnayogakSemaguNivAcakam / 'mahezvaro mahAsenaH paJcaviMzatibhedaka' ityAdinAnyatra ca tadvyUhA uktA anusandhayAH / rudrapadamanuktvA sarvAnusyUtaM zivapadaM prayuktam / tena viSNunAma tataH paraM rudranAma tataH paramIzvarInAmetyAdyA bhUmikA unneyAH / iyAMstu vizeSa:- viSNUnAM taratamabhAvApannatvenAnantyAdyathAkathaJcidapi tannAmoccAraNaM samAnaphalakameva / zivAnAM tu taratamabhAvenApyAnantyAtparasparanAmasAkaryAcca tAdRzatAdRzabhUmikApadArthAnusandhAnapuraHsaraM kIrtyamAnaM nAma tathAtathotamamiti / athavA viSNurapyAdityAdigaNAntargatatvAdirItyApyanantavidha eveti tathApi nAmasaGkare'rthAnusandhAnata eva vizeSo veditavyaH / tattadasAdhAraNazabdAstu yathAkathaJcitkIrtyamAnA apyuttamA eva / ata eva parazive zivAdizabdA mukhyA ityuktaM sUtasaMhitAyAm nAmAni sarvANi tu kalpitAni svamAyayA nityasukhAtmarUpe / tathApi mukhyAstu zivAdizabdA bhavanti saMkalpanayA zivasya // For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 367 iti / viSNunAmabhyo rudrAdinAmnAmuttamatvamapi / tatraiva yamaM prati zatAnandamunervAkyam 'zivarudrAdizabdAnyo viziSTAnveda mAnavaH / nArAyaNAdizabdebhyastaM tvaM parihara prabhum // iti / parAzarapurANe'pi devatAbhyaH samastAbhyaH sraSTA brahmA paraH smRtaH / brahmaNazca mahAviSNurvariSThaH sarvapAlakaH // viSNorapi paraH sAkSAdrudraH saMhArakArakaH / iti / sUtagItAyAmapi 'triSu rudro variSThaH syAttatomAyI paraH shivH| mAyAviziSTAtsarvajJAtsAmbaH satyAdilakSaNaH // variSTho munayaH sAkSAcchivo nAtra vicAraNA / zivAdvariSTho naivAsti mayA satyamudIritam // iti / atra mAyItipadenezvarazivamahezvarasadazivA abhedena gRhItAH / 'brahmA viSNuzca rudrazca Izvarazca sadAzivaH / ete paJca mahApretAH pAdamUle vyavasthitAH // itIzvarAdbhedena madhye sadAzivasya kIrtanAt / 'zivAtmake mahAmaJce mahezAnopabarhaNe / atiramyatale tatra kazipuzca sadAzivaH // bhRtakAzca catuSpAdA mahezazca patadvahaH / tatrAste paramezAnI mahAtripurasundarI // iti bhairavayAmale kAmezvarAtiriktAnAM SaNNAM kIrtanAt / bhRtakA bhRtyAH / druhiNaharirudrezvarA iti tadarthAt bahurUpASTakaprastArAdiSvapyevameva / sAmbA ityasya tripurasundaryabhinnaH kAmezvarazivo'rthaH satyAdilakSaNa iti / tAni ca kaumeM 'satyaM sarvagataM sUkSma kUTasthamacalaM dhuvam / yoginastatprapazyanti mahAdevyAH paraM padam // AnandagaM paraM brahma kevalaM niSkalaM param / parAtparataraM tattvaM zAzvataM zivamavyayam // anantaprakRtau lInaM devyAstatparamaM padam / zubhaM niraJjanaM zuddhaM nirguNaM dainyavarjitam // AtmopalabdhiviSayaM devyAstatparamaM padam / ' For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 lalitAsahasranAmastotram iti / evaM sthite'pyeteSAM nAmato rUpatazcAvAntarabhede tattvata aikyAnnAmnAmapi sAGkaryAttatpratipAdakapurANAnAM pArthakyAbhAvAcca zivanAmai kamityevoktam / anenaivAzayena zaktirahasyAdau 'caturyugasahasrANi brahmaNo dinamucyate / pitAmahasahasrANi viSNorekA ghaTI matA // viSNorvAdazalakSANi nimeSAdhU mheshituH| dazakoTyo mahezAnAM zrImAtustruTirUpakA // ityAdI viSNudevyormadhye maheza evoktaH / nanu viSNorutkarSapratipAdakAni vacanAni viSNupurANa-viSNubhAgavata-bRhannAradIyAdiSu bhUyAMsyeva dRzyanta iti cet / satyaM dRzyante, parantu tAni paratvena saha tAttvikaikyAbhiprAyeNetyavirodhaH / tadapyuktaM parAzaropapurANe 'vaiNaveSu purANeSu yo'pakarSastu dRzyate / rudrasyAsau harasyAsya vibhUtereva kevalam // iti / tathA sUtasaMhitAyAm 'viSNuprajApatIndrANAmutkarSa zaGkarAdapi / pravadantIva vAkyAni zrautAni pratibhAntyapi // tAni tattvAtmanA teSAmutkarSa pravadanti hi / viSNuprajApatIndrebhyo rudrasyotkarSamAstikAH // vadanti yAni vAsyAni tAni sarvANi he dvijAH / pravadanti svarUpeNa tathA tattvAtmanApi ca // naivaM viSNvAdidevAnAmiti tattvavyavasthitiH / iti / atra rudrapadena sAmba: kAmezvara ucyate / viSNvAdidevAnAmityAdipadena viSNudevyormadhyapAtinaH sarve'pi zivA ucyante / teSAM ceyattAtirahasyatvAgurumukhaikavedyA / na caivaM sati viSNvAderavinAzitvabodhakavacanajAtivirodhaH / tasyApi tattvadRSTyaiva. 'ahaM manurabhavaM sUryazcetyAdivAmadevavacanavadupapatteH / asmadAdyapekSayA ciratarajIvitvena svarUpatopyupapattezca / taduktaM matsyapurANe- 1 'zatAyuH puruSo yastu so'nantaH svalpajanmanaH / jIvato yo'mRtazcAne tasmAtso'mara ucyate // adRSTajanmanidhaneSvevaM viSNvAdayo mtaaH|| iti / || 302 // ___ evaM kAmezvarasyAdhikye siddhe tadabhedAdeva tacchakterdevyAH pUrvebhya uttamatvaM siddhameva / parasparamapi 'zaktyA vinA zive sUkSme nAma dhAma na vidyata' ityAdi For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara-bAlAtapAsahitam 369 tantravacaneSu 'zivaH zaktyA yukto yadi bhavati zaktaH prabhavitumityAdinA saundaryalaharU ca kathayituM yuktakyaiva sarvAnubhavasiddhayA zivotkarSasya zaktimUlakatve siddhe 'taddhetorevAstviti nyAyenAmbAyA eva sarvottamatvaM siddhyatItyAzayenAha zivanAmasahasrAcca devyA nAmaikamuttamam / devInAmasahasrANi koTizaH santi kumbhaja // 303 // ziveti / devyAstripurasundaryAH parazivAbhinnAyA nAmetyasamastoktirdevyAnantyabhramanirAsAya / tena vAtulazuddhatantre zivasya tu parA zaktiH sahasrAMzasamudbhavaH / parAzakteH sahasrAMzAdAdizaktisamudbhavaH // aadishktishsraaNshaadicchaashktismudbhvH| icchaashktishsraaNshaajnyaanshktismudbhvH|| jnyaanshktishsraaNshaaniyaashktismudbhvH| ityAdinoktAnAM parAzaktyAdInAM nAmagrahaNam / devyAzca sarvottamatvaM traipureSUpaniSatkadambeSu nivedayan devatAyai mahatyai ityevAsakRdvayavahArAcchivAdyutpAdakatvazravaNAcca spaSTameva / karmakANDe'pi prasaGgAddevatAntarAnuvAdaprasaktau satyAmanyeSAM devAnAM tattadasAdhAraNasaMjJayaivAnuvAdaprAyapAThe 'mahatyai vA etaddevatAyai rUpaM mahatImeva taddevatAM prINAtI'tyAdivyavahArAcca / rUdrayAmale'pi 'anekajanmapuNyaudhairdIkSito jAyate nrH| tatrApyanekabhAgyena zivaviSNuparAyaNa : // tatrApyanekapuNyaudhaiH zaktibhAvaH prajAyate / mahodayena tatrApi sundarIbhAvatAM vrajet // tatrApi ca turIyAkhyA bhAgyairantargatA bhavet / nAmasaGkIrtanaM tasyAstatrApyatisudurlabham // yatra janmani sA nityA prasannA nAmakIrtanAt / jIvanmuktirbhavettatra kartavyaM nAvaziSyate // iti / evaM smRtiSvapi 'brahmaNo hRdayaM viSNurviSNorapi zivaH smRtaH / zivasya hRdayaM sandhyA tenopAsyA dvijAtibhiH // iti kazyapAdivacanaiH kaurma-pAya-skAndAdinikhilapurANeSu ca tatra tatra devIkAlikA-brahmANDa-mArkaNDeyAdipurANeSu bahuzaH zaktirahasya-devIbhAgavatatRtIyaskandhAdiSu For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lalitAsahasranAmastotram Acharya Shri Kailassagarsuri Gyanmandir 370 caidaMparyeNa sarvatra jJAnArNava - kulArNavAditantreSu tvaparimitatayA varNitamiti tadveditRRNAM spaSTamiti neha pratanyate // 303 // teSu mukhyaM dazavidhaM nAmasAhasramucyate / rahasyanAmasAhasramidaM zastaM dazasvapi // 304 // teSu koTiSu / dazavidham- 'ete dazastavA gaGgAzyAlakA bAlarAsabhA' ityabhiyukteH saMgRhItaprakAradazakavat / atra gaGgAdyakSaradazakaM sahasranAmadazakasyAdyAkSararUpam / madvayaM bhadvayaM caiva bratrayaM va catuSTayam / anApaliGgakUskaM ca purANAni pRthakpRthak // ' iti devIbhAgavatasthazloka iva 'nAmaikadeze nAmagrahaNa' miti nyAyasiddham / caramo bhakAro hrasva eva / dIrghapAThastu bahuvacanaprayuktaH / tatazca - 'gaGgA bhavAnI gAyatrI kAlI lakSmIH sarasvatI / rAjarAjezvarI bAlA zyAmalA lalitA daza // iti tadarthaH / tripurasundaryA eva tantrabhedena sahasranAmadazakamastItyapyAhuH / taM prazastam || 304 // upasaMharati tasmAtsaGkIrtayennityaM kalidoSanivRttaye / mukhyaM zrImAtRnAmeti na jAnanti vimohitAH 305 // tasmAditi / kaliprayukto doSaH svasvadharmasamanuSThAnavaikalyaM tasya nivRttaye'GgAdiparipUrtaye / vaikalyaJca ca nAGgalopa eva api tu pradhAnalopo'pi / pradhAnavikalpatvAvizeSAt, kaliprayuktadoSatvAvizeSAcca / so'pi ca prAyeNAdhunikAnAM sarveSAM karmaThamanyAnAmapariharaNIya eva / devatoddezena dravyantyAgarUpasya yAgasya mAnasasaGkalpavizeSAtmakatvenAgnaya idaM namametyAdispaSTatarazabdAbhilApamAtreNa tasyA jAyamAnatvAt / evaM sandhyAvandanapadavAcyaM pradhAnaM 'asAvAdityo brahmeti mantrArthAnusandhAnamAdityAvacchinnacaitanyasya savAtmacaitanyena sahAbhedabhAvanArUpam / tacca ziSTAnAM rahasyAbhijJAnAmapi kAdAcitkameva na sArvatrikamiti pradhAnalopaH sarveSAmaparihAryaH / na ca teSAmaGgavaiguNyanimittakaprAyazcittAnuSThAnena samAdhAnam / aGgamAtralopa eva teSAM vidhAnAt / pradhAnalope tu punaH karaNameveti siddhAntAt / idaM tu nAmakIrtanamubhayasminnapi nimitte samAdhAyakamiti tato'pyasyotkarSaH siddhaH / nanvevaM sati prAyazcittazAstrANAM karmakANDasya ca vaiyarthyamityAzaGkayAha-mukhyeti / mAyAmohitacittAnAmalpadevatAsveva mahattvabuddhyudayena tattadupAsane pravRttiH 'mAyopanetrapa For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 371 saubhAgyabhAskara-bAlAtapAsahitam rigRhitanetrakasya lekho mahAniva vibhAti yadalpakopi'tyasmAbhiH zivastave kathanAt / tatazca tAdRzacetovRttyAnantyAdyasyaiva puMso yatraiva rucistaduddezenaiva tAni zAstrANi pravRttAni / dRzyate ca loke'pi kasyacitsthUle gurubhUta evopAye ruciH kasyacillaghubhUta eveti / tatazca tAdRzasamastajanAnujighRkSayA tAni tAni zAstrANi bhagavatyaiva kRtAnIti nAnarthakyam / sahasranAmapAThe praNADikayA rucyutpAdakatvAdapi sArthakyamiti tu gUDho'bhisandhiH / laghUpAye satyapi gurUpAye janAnAM pravRttistu tattatkarmAnusArivyAmohAdeveti bhAvaH // 305 // viSNunAmaparAH kecicchivanAmaparAH pare / na kazcidapi lokeSu lalitAnAmatatparaH // 306 // zrautasmArtakarmasveva ratAnAM bahujanmabhistAdRzakarmajanyapuNyaparipAkena viSNunAmasu prItirbahUnAM sambhavatItyAzayenAha-viSNivati / tAdRzaviSNunAmakIrtanena katipayairjanmabhiH zivanAmasvapi katipayeSAM prItiH sambhavatItyAzayenAha-zivanAmaparA iti / zivasya tu dvitricaturAdibhUmikAbhedena bahuvidhatvAttatra sato'pi parasparatAratamyasya du ravagAhatvAdbahubhirapi janmabhiH prayatnata uttarAM kakSyAmadhirUDhA api madhya evAvatiSThamAnA bhAsante / zivakakSyeyattAnirNayasya rahasyatvenAprasiddhatvAt / ato bahutarajanmabhirbahupuNyasambhAraizca labhyatvAdrahasyatareSu devInAmasu prItirdurlabhatarA paryavasyati / ata evoktaM brahmANDapurANe 'yasya no pazcimaM janma yadi vA zaGkaraH svayam / tenaiva labhyate vidyA zrImatpaJcadazAkSarI // iti / atra zaGkarANAM krameNAbhedAnusandhAnarUpopAsanayA caramazaGkaratAdAtmyApanno yadi vA zaGkara ityanena kathyate / tAdRzI ca dazA durlabhataraiva / yA ca durlabhatarA sA prAyeNAvidyamAnaprAyevetyAzayenAha-na kazcidapIti / lokeSu manuSyeSu deveSu dAnavAdiSu ca // 306 // idAnIM gUhitamabhiprAyaM sphoTayati yenAnyadevatAnAma kIrtitaM janmakoTiSu / tasyaiva bhavati zraddhA zrIdevInAmakIrtane // 307 // yeneti / anyAsAM viSNurudrezvarAdInAM devatAnAM nAma prAtisvikaM janmakoTiSu yena kIrtitaM tasyaiva kakSyAkrameNottarottaradevatAtAdAtmyAccaramazivatAdAtmyApannasyaiva For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 372 www.kobatirth.org lalitAsahasranAmastotram viralatamasya kasyacitpuruSadhaureyasya zrIdevInAmakIrtanaviSayakazraddhAGkurodayo nAnyeSA - miti bhAvaH // 307 // Acharya Shri Kailassagarsuri Gyanmandir nanvIdRzadevInAmakIrtanaviziSTajanmabAhulye kiM prApyamityAzaGkaya janmAntaramevAsambhavitvena sadRSTAntaM nirasyati carame janmani yathA zrIvidyopAsako bhavet / tathA caramajanmani // 308 // nAmasAhasrapAThazca carama iti / asminnaMze upamAnAntarAbhAvAddevInAmno devImantra evopamAnamityAzayena yth| zrIvidyopAsaka ityuktam / upAsakazabda upAstiparaH / zrIvidyeti bhinnapadam / gurudevatAmantrAtmanAmaikyabhAvanAsiddhimadabhiprAyeNopAsakapadaM tasyA vizeSaNam / tAdRzyA eva carame janmani lAbhAt 'yatya to pazcimaM janme tyAdi brahmANDapurANavacanAt / athavA nAmasAhasrasya pATho yasminnitivyadhikaraNabahuvrIhiNottarapadameva vA pAThakaparam / upAsakapAThayorupamAnopameyatAvacchedakayo-mantranAmnorapyupamAnopameyabhAvaH phalati // 308 // yathaiva viralA loke zrIvidyAcAravedinaH / tathaiva viralo guhyanAmasAhasrapAThakaH // 309 // zrIvidyAmantramAtralAbho nopAstiH / tasya sulabhopAyena pustakAdinApi sambhavAt / api tu tadviSayakabAhyAntarabhedabhinnayAvadAcAraparijJAnapUrvakamanuSThAnam / tacca viralataram / ata evoktaM zaktirahasye- 'kaulike guravo'nantA' iti / zrautasmArtAcAraviSayakagranthAnAM bahUnAmupalambhena tadviSayakayAvajjJAnavatAmapi puruSANAM bahUnAM lAbhAdekenaiva guruNA dvitrairvA ziSyamanorathapUrtiH / etadAcArAstu sAmastyena na kvApi grantheSUpanibadhyante / upanibandhe pratyuta yoginIzApAmnAnAt / ata evottaracatuHzatyAM 'karNAtkarNopadezena samprAptamavanItala' ityuktaM na tu pustakAtpustakAntaramiti / tasmAgurumukhebhya eva samastAcArajJAnalAbha iti tadAzayaH / etadAzayenaiva 'madhulubdho yathA bhRGgaH puSpAtpuSpAntaraM vrajet / jJAnAlubdhastathA ziSyo gurorgurvantaraM zreyet // ityabhyanujJA pUrNAbhiSekakartA yo gurustasyaiva pAduketi vyavasthA ca saGgacchate / tatazca mantramAtrasya viralatve'pi sa nAtropamAnamapi tu yAvadAcAravedanameva tathA viralatamatvAdityAzayenoktamevArthaM draDhayati-yathaiveti viralA viralatamA I ityarthaH // 309 // For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saubhAgyabhAskara - bAlAtapAsahitam mantrarAjajapazcaiva cakrarAjArcanaM tathA / rahasyanAmapAThazca nAlpasya tapasaH phalam // 310 // evaM pratyekaM viralAnAM trayANAmekatra melanamatIva durlabhamiti nyAyasiddhamevArthamAha-mantreti / apitu niravadhikasyeti zeSaH / nakAreNaivAyaM samAso nAlpasyeti na tu naJ // 310 // apaThannAmasAhasraM prINayedyo mahezvarIm / sa cakSuSA vinA rUpaM pazyedeva vimUDhadhIH // 311 // rahasyanAmasAhasraM tyaktvA yaH siddhikAmukaH / sa bhojanaM vinA nUnaM kSunnivRttimabhIpsati // 312 // evaM devatAprItikaratvaM sarvakAmapUrakatvaM cAsyAnvayamukhenoktvA vyatirekamukhena nidarzanAlaGkArAbhyAM draDhayati - apaThanniti dvAbhyAm / spaSTo'rthaH // 311-312 // yo bhakto lalitAdevyAH sa nityaM kIrtayedidam / nAnyathA prIyate devI kalpakoTizatairapi // 313 // tasmAdrahasyanAmAni zrImAtuH prayataH paThet / iti te kathitaM stotraM rahasyaM kumbhasambhava // 314 // 373 I bhaktatAvacchedakamapyetadevetyanvayavyatirekAbhyAmAha - ya iti / yo nityaM saGkIrtayetsa eva bhakto nAnya ityarthaH / 'ye yajamAnAsta Rtvija' ityatreva yattadorvaiparItyenAnvayaH // 13 // nAvidyAvedine brUyAnnAbhaktAya kadAcana / yathaiva gopyA zrIvidyA tathA gopyamidaM mune // 315 // - nAmasAhasrapAThavidhiM nigamayaMstatphalakathanamupasaMharati- tasmAditi / prayataH zuciH // 314 // uttaratra sampradAyapravartanaprakAraM zikSayati pazutulyeSu na brUyAjjaneSu stotramuttamam / yo dadAti vimUDhAtmA zrIvidyArahitAya tu // 316 // For Private and Personal Use Only neti / bhaktAyApi vidyAvedanarahitAya tatsahitAyApyabhaktAya na brUyAt / tathA gopyaM zrIvidyA yathA tadabhAvavate na pradarzyate tathedaM tadvatepi na pradarzya kimuta tadabhAvavata iti bhAvaH // 395 // Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 374 lalitAsahasranAmastotram ata eva niSedhatyardhena-pazviti / pazavazca dvividhAH pUrvamuktAH / niSedhollaGghane daNDamAha-ya iti / yazca gRhNAtIti cakAralabhyo'rthaH // 316 // tasmai kupyantiH yoginyaH so'narthaH sumahAnsmRtaH 1 rahasyanAmasAhasraM tasmAt saMgopayedidam // 317 // Acharya Shri Kailassagarsuri Gyanmandir tasmai dAtre vidyArahitAya grahItre ca / 'krudhaduherSyAsUyArthAnAM yaMprati kopa' iti sampradAnasaMjJA / gopanIyatAmupasaMharatyardhena - rahasyeti / rahasyetyAdivizeSyaM hetugarbham / tena parikarAGkurAlaGkAraH / tasmAt anadhikAriNordAtRgrahItroranarthapradatvAt rahasyatvAcca gopayedityarthaH // 317 // svatantreNa mayA noktaM tavApi kalazodbhava | lalitApreraNAdeva mayoktaM stotramuttamam // 318 // nanu yadvidyAvate'pi gopyaM tanmahyaM tvayA kathaM pradarzitamityAzaGkamAnamagastyaM samAdhatte hayagrIvaH - svatantreNeti / svatantreNa parApreritena / kalazIti jAtilakSaNo GIS / tatprayogazca zleSeNa devIputrabodhanAya / tadapyupAstibalena devIputrabhAvaparyantAM padavImupArUDhe vAtsalyena lalitAmbApreraNAvazyaMbhAvadhvananAya / 'kalaM zuke kalau jIrNe kalo nAde'timaJjula' iti yAdavabalAtkale zuke nAde vA zeta iti kalazI devI / sarvottamatvAdvA / 'sarvottame cottamAGge kumbhe ca kalazadhvaniriti rabhasaH / lalitApreraNAdeva tatpravartanAyA anullaGghanIyatvAt / adhikAriviSaya eva tatpreraNasya jAyamAnatvAcca / tenopAsakAbhAsAyaiva na pradarzyamiti bhAvaH // 318 // kIrtanIyamidaM bhaktyA kumbhayone nirantaram / tena tuSTA mahAdevI tavAbhISTaM pradAsyati // 319 // tvaM tu nopAsakAbhAsaH api tu pUrNo'dhikArIti dhvananAya pravartayati / tvayeti zeSaH / nirantaramabhedAnusandhAnapUrvakam / na cAtra nAmakIrtanavidhirasakRcchrayamANo'bhyAsAtkarmANi bhindyAdevetyekasyevaitAvanti phalAnIti varNanamayuktamiti vAcyam / bhAvanAbhedamAtreNApi tadupapatteH phalasyAnupAdeyatvena tadvizeSoddezena karmaNa eva punaHpunarvidhAne'pyanyaparatvena tAdRzasya punaH zravaNasyAbhyAsarUpatvAbhAvAt / 'apaH praNayatIti vidherarthavAdavaicitryArtha SaDvAraM zravaNe'pi karmabhedAnaGgIkArAt / anupAdeyaguNasAcivye'pyasannidherabhAvena prakaraNAntarasyApi zaGkitumayogAcceti dik || 319 // For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 375 tAta saubhAgyabhAskara-bAlAtapAsahitam sUta uvAca ityuktvA zrIhayagrIvo dhyAtvA zrIlalitAmbikAm / AnandamagnahRdayaH sadyaH pulakito'bhavat / / 320 // prahRSTo vacanaM prAhetyAdinopakrAntamekena zlokenopasaMharati bhagavAnsUtaH / Anande svAtmAnande magnaM viSayAntarasaJcArarAhityena tadekapravaNaM hRdayaM cittaM yasya saH / pulakA AnandajanyaromAJcA asya saJjAtA iti pulakitaH / tArakAditvAditac // 320 // iti zrIbrahmANDapurANe lalitopAkhyAne hayagrIvAgastyasaMvAde lalitA sahasranAmastotraM nAma sstttriNsho'dhyaayH|| atha paribhASAyAM svagranthamupasaMharati iti paribhASAmaNDalamuditaM narasiMhayajvanA viduSA / satsampradAyagamakaM zivabhaktAnandanAya zivam // 40 // mnnddlshbdshctvaariNshtsNkhyaatmksmuuhprH| viduSA vidyASTAdazakavidA zrIvidyopAsakena ca / zivayorbhaktAnAM satsampradAyaM durlabhataramanveSamANAnAmAnandanAya / zivaM maGgalarUpamiti sarvaM zivam // 40 // iti bhAskararAyeNa kRte saubhAgyabhAskare / jAtA phalazrutiH zlokaH kSamAkhyA dvAdazI kalA // 12 // - granthakRtprazastiH zrIvizvAmitravaMzyaH zivabhajanaparo bhAratI somapIthI kAzyAM gambhIrarAjo budhamaNirabhavadbhAskarastasya sUnuH / modacchAyAmitAyAM zaradi zaradRtAvAzvine kAlayukte zukle saumye navamyAmatanuta lalitAnAmasAhanabhASyam // 1 // zrutismRtinyAyapurANasUtrakozAgamazrIgurusampradAyAt nizcitya nirmathya kRtApi TIkA zodhyaiva sadbhirmayi hArdavadbhiH // 2 // pramAdo me'vazyaM bhavati matimAndyAdalasataH padArthanyAyAnAmapi duravagAhatvaniyamAn / paraM tvantaH santaH sadayahRdayA nAmamahimApyapUrvastasmAnme na khalu khalapApobhayabhayam // 3 // For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 376 www.kobatirth.org amba tvatpadayoH tvannAmArthavikAsakaM lalitAsahasranAmastotram samarpitamidaM bhASyaM tvayA kAritaM tava mude bhUyAdatha tvAM bhajan / nainatparizIlayenna ca paThedyaH pustakasyApi vA yo saMgrAhaM na karoti tasya lalite mAbhUdbhavatyAM matiH // 4 // nAmaikaM mAmanayannAmasahasrAmbudheH paraM pAram / jalabindurbhavajaladheryeSAM te me jayanti gurucaraNAH // 5 // Acharya Shri Kailassagarsuri Gyanmandir // iti zrImatpadavAkyapramANapArAvArapArINadhurINasarvatantrasvatantra-zrImadgambhIrarAyadIkSitasUrisUnunA bhAratyupAkhyena bhAskararAyeNa bhAsurAnandanAthetidIkSAnAmazAlinA praNItaM saubhAgyabhAskarAkhyaM brahmANDapurANIyazrIlalitArahasyanAmasahasrabhASyaM sampUrNam // sampUrNo'yaM granthaH For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ZRS vaTavAla md SLO Serving Jinshasar 068050 gyanmandirokobatirth.org fu , For Private and Personal Use Only