SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् कारित्वात्तत्तद्रूपवत्त्वेन बहुरूपत्वमपीति पक्षेऽर्थः । तथा च गौडपादानां सूत्रम्'भण्डासुरहननार्थमेकैवानेकेति । देवीपुराण एव प्रघट्टकान्तरे इति । सूतसंहितायां तु 'बहूनि यस्या रूपाणि स्थिराणि च चराणि च । 'देवमानुषतिर्यञ्चि बहुरूपा ततः शिवा ॥ Acharya Shri Kailassagarsuri Gyanmandir 'एकधा च द्विधा चैव तथा षोडशधा स्थिता । द्वात्रिंशद्भेदभिन्ना वा या तां वन्दे परात्पराम् ॥' 'विश्वं बहुविधं ज्ञेयं सा च सर्वत्र वर्तते । तस्मात्सा बहुरूपत्वाद्बहुरूपा शिवा मता ॥' इति । द्विधा स्वरव्यञ्जनरूपा । अकारादिस्वरभेदात्षोडशधा । ककारादिभेदेन द्वात्रिंशद्विधा । लळयोरभेदात् हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्व्याख्यातारः । प्रत्यासत्त्या त्रयस्त्रिंशत्परमेतत्सहस्रनामारम्भकवर्णनपरं वा द्वात्रिंशपदमित्यपि सुवचम् । भागवतेऽपि - लक्ष्मीवागादिरूपेण नर्तकीव विभाति येति । वामनपुराणेऽपि 'इति । 'असंख्याताः सहस्राणि ये रुद्रा अधिभूम्यामिति श्रुतिप्रसिद्धानां रुद्राणां पत्नीत्वेनापि बहुरूपा | तदुक्तं वाराहपुराणे 'या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्तिता । नवकोट्यस्तु चामुण्डाभेदभिन्ना व्यवस्थिताः ॥ या सा तु राजसी शक्तिः पालनी चैव वैष्णवी । अष्टादश तथा कोट्यस्तस्या भेदाः प्रकीर्तिता ॥ या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्तिताः । एतासां सर्वभेदेषु पृथगेकैकशो धरे ॥ भगवान्रुद्रः सर्वगत्वात्पतिर्भवेत् । यावन्त्यस्ता महाशक्त्यस्तावद्रूपाणि शङ्करः । कृतवांस्ताश्व भजते पतिरूपेण सर्वदा । याश्वाराधयते तास्तु तस्य रुद्रः प्रसीदति ॥ सिद्धयन्ति तास्तदा देव्यो मन्त्रिणो नात्र संशयः । सर्वासां 269 इति । सर्वमेतदभिप्रेत्योक्तं नारसिंहोपपुराणे-उमैव बहुरूपेण पत्नीत्वेन व्यवस्थितेति । त्रिपुरासिद्धान्तेऽपि 'लोपामुद्रा च सौभाग्या महाविद्या च षोडशी । दाराः परशिवस्यैताः कथितास्तु वरानने ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy