________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
कारित्वात्तत्तद्रूपवत्त्वेन बहुरूपत्वमपीति पक्षेऽर्थः । तथा च गौडपादानां सूत्रम्'भण्डासुरहननार्थमेकैवानेकेति । देवीपुराण एव प्रघट्टकान्तरे
इति । सूतसंहितायां तु
'बहूनि यस्या रूपाणि स्थिराणि च चराणि च । 'देवमानुषतिर्यञ्चि बहुरूपा ततः शिवा ॥
Acharya Shri Kailassagarsuri Gyanmandir
'एकधा च द्विधा चैव तथा षोडशधा स्थिता । द्वात्रिंशद्भेदभिन्ना वा या तां वन्दे परात्पराम् ॥'
'विश्वं बहुविधं ज्ञेयं सा च सर्वत्र वर्तते । तस्मात्सा बहुरूपत्वाद्बहुरूपा शिवा मता ॥'
इति । द्विधा स्वरव्यञ्जनरूपा । अकारादिस्वरभेदात्षोडशधा । ककारादिभेदेन द्वात्रिंशद्विधा । लळयोरभेदात् हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्व्याख्यातारः । प्रत्यासत्त्या त्रयस्त्रिंशत्परमेतत्सहस्रनामारम्भकवर्णनपरं वा द्वात्रिंशपदमित्यपि सुवचम् । भागवतेऽपि - लक्ष्मीवागादिरूपेण नर्तकीव विभाति येति । वामनपुराणेऽपि
'इति । 'असंख्याताः सहस्राणि ये रुद्रा अधिभूम्यामिति श्रुतिप्रसिद्धानां रुद्राणां पत्नीत्वेनापि बहुरूपा | तदुक्तं वाराहपुराणे
'या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्तिता । नवकोट्यस्तु चामुण्डाभेदभिन्ना व्यवस्थिताः ॥ या सा तु राजसी शक्तिः पालनी चैव वैष्णवी । अष्टादश तथा कोट्यस्तस्या भेदाः प्रकीर्तिता ॥ या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्तिताः । एतासां सर्वभेदेषु पृथगेकैकशो धरे ॥ भगवान्रुद्रः सर्वगत्वात्पतिर्भवेत् । यावन्त्यस्ता महाशक्त्यस्तावद्रूपाणि शङ्करः । कृतवांस्ताश्व भजते पतिरूपेण सर्वदा । याश्वाराधयते तास्तु तस्य रुद्रः प्रसीदति ॥ सिद्धयन्ति तास्तदा देव्यो मन्त्रिणो नात्र संशयः ।
सर्वासां
269
इति । सर्वमेतदभिप्रेत्योक्तं नारसिंहोपपुराणे-उमैव बहुरूपेण पत्नीत्वेन व्यवस्थितेति ।
त्रिपुरासिद्धान्तेऽपि
'लोपामुद्रा च सौभाग्या महाविद्या च षोडशी । दाराः परशिवस्यैताः कथितास्तु वरानने ॥
For Private and Personal Use Only