SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 270 ललितासहस्रनामस्तोत्रम् श्यामला शुद्धविद्या च हयारूढा परा प्रिया । दाराः सदाशिवस्यैते. ज्ञातव्याः परमेश्वरी ॥ महार्था द्वादशार्था च वाराही बगलामुखी । तुरीया भुवनेशी च श्रीपरा शाम्भवी शिवे ॥ दारा रुद्रस्य तस्यैव शृणु सत्यं न संशयः । श्रीतिरस्करणी लक्ष्मीर्मिश्रा कामकला प्रिये ॥ विष्णोर्दारा इति ख्याता अन्नपूर्णा शिवस्य च । वाग्वादिनी च बाला च पत्न्यौ ते ब्रह्मणः शिवे ॥ नव दूत्यो हसन्ती च नव सिद्धाश्च देवताः । इमा अन्याश्च रूपाणि बहूनि तव सुन्दरि ॥' इति । एवं बहुरुपानामनिरुक्तिरपि प्रतिमहापुराणं प्रत्युपपुराणं प्रतितन्त्रं च बहुरूपैवोपलभ्यते । विस्तरभयात्तु न लिख्यते । बुधैर्ज्ञानिभिरर्चिता पूजिता । www.kobatirth.org चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ इति गीतावचनात् | प्रसवित्री Acharya Shri Kailassagarsuri Gyanmandir प्रकर्षेण वियदादिप्रपञ्चं प्रजा वा सूत इति प्रसवित्री । तदुक्तं विष्णुधर्मोत्तरे'प्रजानां च प्रसवनात्सवितेति निगद्यत इति । भगवतीपुराणेऽपि 'ब्रह्माद्या: स्थावरान्ताश्च यस्या एव समुद्रताः । महदादिविशेषान्तं जगद्यस्याः समुद्गतम् ॥ तामेव सकलार्थानां प्रसवित्रीं परां नुमः । इति ॥ अथ परिभाषामण्डले एकोनपञ्चाशन्नामानि विभजते गुरुगीर्णे विभजचतुर्गुणदंगोमृदुचतुर्मतांशार्धम् । द्विर्गुणगुणितां लिखितां चतुःखचरता देहदुचिं रोषात् ॥ २९ ॥ अत्र तृतीयचतुः शब्दोऽष्टाक्षरनामसंख्यापरः इतरौ चतुरक्षरकसंख्यापरौ ॥ २९ ॥ - प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ २०६ ॥ प्रकृष्टाश्चण्डाः कोपना यस्या दूताः सा । 'चडि कोपे । अत एव 'भीषास्माद्वातः पवत' इति श्रुतिः । प्रकर्षेण जगत्सूते इति सा । प्रसवित्र्यै इति ॥ प्रकृष्टा चण्डा दुष्टेष्वतिकोपना । प्रचण्डायै इति ॥ आज्ञा प्रवृत्तिनिवृत्तिकारणभगवदिच्छारूपा । आज्ञायै इति ॥ प्रतितिष्ठत्यस्यां सर्वमिति सा । प्रतिष्ठायै इति ॥ प्रकटा ब्रह्मादिस्तम्बा तेषु अहमित्येव प्रसिद्धा आकृतिः स्वरूपं यस्याः सा । आकृतये इति ॥ २०६ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy