SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 ललितासहस्रनामस्तोत्रम् मन्त्राक्षराणां च प्रातिस्विकं शिव-शक्ति-माया-शुद्धविद्यादितत्त्वात्मकत्वं कौलिकसामयिकमतभेदेन तत्तदुपासनाप्रकारश्च चन्द्रकलायां द्रष्टव्यः । एवञ्च परस्पराशेदाच्छुक्लपक्षचतुर्थी रात्रेः संज्ञाभूतमपि विश्वरूपापदं वाग्भवकूटचतुर्थाक्षरस्य शुद्धविद्यातत्त्वस्य च प्रतिपादकमिति तत्त्रितयाभिन्नेत्यर्थः । अथवा विश्वरूपमिति नपुंसकं पदम् । तस्य च मिथ्याजगदधिष्ठानेतिवत्स्त्रीलिङ्गता । तच्च कृष्णपक्षपञ्चमीदिवसवाचकम् । तथा च श्रूयते-'प्रस्तुतं विष्टुतं संस्तुतं कल्याणं विश्वरूपम् । शुक्रममृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन्मरीचिमदभितपत्तपस्वत् । सुता सुन्वती प्रसूता सूयमानाभिषयमाणा । पीति प्रपासंपा तृप्तिस्तर्पयन्ती । कान्ता काम्या कामजाती युष्मती कामदुघा । प्रस्तुतं विष्टतं सुतासुन्वतीति । एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानी'ति । तेन तद्रूपेत्यर्थः । एवं रात्रिविशेषस्य दिवसविशेष्य चोपलक्षणरीत्या श्लेषलिप्सया चैकैकस्यैवोपादानेऽपि सर्वरात्रिरूपा सर्वदिवसरूपा चेत्यर्थः पर्यवस्यति । अत एवेदृशज्ञाने फलविशेषः श्रूयते-'स यो ह वा एता मधुकृतश्च मधुवृषांश्च वेद कुर्वन्ति हास्यैता अग्नौ मधु नास्येष्टापूर्त धयन्ति । अथ यो न वेद न हास्यैता अग्नौ मधु कुर्वन्ति धयन्त्यस्येष्टापूर्त मिति । अत्र मधुकृच्छब्दो रात्रिपरः । मधुवृषशब्दश्च दिवस परः । या एता: पूर्वपक्षापरपक्षयो रात्रयस्ता मधुकृतो यान्यहानि ते मधुवृषा इति वाक्यशेषात् । मधु कुर्वन्ति वर्षन्ति चेत्यवयवशक्तेश्च । एता यो वेद तस्यैता दिवससहिता रात्रयः अग्नौ बैन्दवस्थानात् ब्रह्मरन्ध्रान्मधु कुर्वन्ति स्रावयन्ति । अस्येष्टापूर्तं कर्मजातं न धयन्ति पीत्वा न लोपयन्ति । व्यतिरेकेऽनिष्टमाह । अथ य इत्यादिना । कुण्डलिन्युत्थापनेन मधुनावणेन डाकिन्यादिमण्डलाप्लावनरूपान्तरकर्मणि सत्येव बाह्यानि यज्ञादिकर्माणि सफलानि भवन्ति । तदभावे तु यस्मिन्काले कर्माणि क्रियन्ते स काल एव तेषां कर्मणां कालमृत्युरूपो भवतीति फलितार्थः । तदिदमुपबृंहितं चन्द्रज्ञानतन्त्रे अन्तरग्नौ मधुस्रावं कुर्वतां शिशिरात्मनाम् । इष्टापूर्तादिकर्माणि फलन्ति किल कालतः ॥ अन्तःस्रावविहीनानां सदा सन्तप्तचेतसाम् । कर्माणि क्रियमाणानि कालो असति तत्क्षणात् ॥ कालकर्षणिकैवान्तः करोति मधुवर्षति । इति यो वेद तस्य स्याद् ब्रह्मरन्ध्रात्सुधासुतिः ॥ वैदेही जनयामास सरघा कालकर्षणी । अहोरात्रैरिमा विद्यां दशपञ्चभिरक्षरैः ॥ इति । अत्र तृतीयचतुर्थश्लोकयोरयमर्थ:-कालकर्षिण्याख्या देवी मधु करोतीति मधुकृत् रात्रिरूपा | मधुवर्षतीति मधुवृषा अहोरूपा च । इति प्रकारेण रात्रि For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy