SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 170 www.kobatirth.org ललितासहस्रनामस्तोत्रम् 'कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ । कामुदः कार्तिके मासि चन्द्रिकायां च कौमुदी ॥' Acharya Shri Kailassagarsuri Gyanmandir इति यादवः । अथवा । कुत्सिता नश्वरत्वाधिकदुःखसंमिश्रत्वादिहेतुभिर्निन्द्या मुत्प्रीतिर्येषां ते कुमुदो वैषयिकाः अतएव तेषामनुकम्प्यत्वाभिप्रायेण 'कृपणे कुमुदे कुमुदिति शाश्वतः | 'स्यात्कुमुत्कृपणेऽन्यवदिति विश्वश्च । तेषामासमन्ताद्व्याप्तो ह्लादः सुखातिशयो मोक्षरूप इति यावत् । स च महाकामेशप्रति नयनेन प्रापणेनेति तृतीयासमासः । शिवप्रापणजन्यस्य वैषयिकनिष्ठस्य सुखस्य कौमुदी प्रकाशिका ॥ १३८ ॥ भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः । श्रुतः भक्तानां हृदि भावनी यानि तमांस्यावरणशक्तिभन्त्यज्ञानानि तेषां भेदे नाशने भानुमतः सूर्यस्य भानुसन्ततिः किरणपरम्परेव | हृदयस्य हृल्लेखयदण्लासेष्विति हृदादेशः | 'तत्र भव' इत्यण् । शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ १३९ ॥ शिवो दूतोऽल्पं यथा भवति तथा सन्देशप्रापको यस्याः सा शिवदूती । 'दूञ् उपतापे' । यथोक्तवत्कृत्वा दूतोऽप्युपतापकः । 'दूती सञ्चारिके समे' इति कोशे, सञ्चारशब्दोऽपि सन्देशसञ्चारणपरः । दुनोतेर्निष्ठायां दुतनिभ्यां दीर्घश्चेति दीर्घः । 'क्तादल्पाख्याया' मिति ङीप् । बहुव्रीहेः क्तान्ताददन्तादल्पत्वे द्योत्ये स्त्रियां ङीषिति तदर्थः । उक्तञ्च मार्कण्डेयपुराणे 'यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥' इति । एतद्व्याख्याकारास्तु शिवेन सन्देशं प्रापयतति शिवदूती । गौरादेराकृतिगणत्वान्ङीप् बहुव्रीहौ तु टाप् स्यादित्याहुस्तच्चिन्त्यम् । इयं च पुष्कराख्ये तीर्थे स्थिता । तदुक्तं पद्मपुराणे पुष्करखण्डे - 'अथ तेऽन्याः प्रवक्ष्यामि पुष्करे या व्यवस्थिता' इति प्रकृत्य 'शिवदूती तथा वेदी क्षेमा क्षेमङ्करी सदेत्यादि । शिवेनाराध्योपास्या । तदुक्तं ब्रह्माण्डपुराणे 'शिवोऽपि यां समाराध्य ध्यानयोगबलेन च । ईश्वरः सर्वसिद्धीनामर्धनारीश्वरोऽभवत् ॥' भक्तानां हृदि चित्ते भवानि यानि तमांस्य ज्ञानानि तेषां भेदने ध्वंसने भानुमतोरवेर्भानूनां किरणानां सन्ततिः समूह इव | सन्तत्यै इति ॥ शिवदूतः आज्ञाकारी यस्याः सा । दूत्यै इति ॥ शिवेन आराध्या । आराध्यायै इति ॥ शिवस्य मूर्तिः शरीरम् । मूर्त्यै इति ॥ भक्तेषु शिवं मङ्गलं करोतीति सा । कार्यै इति ॥ १३९ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy