________________
Shri Mahavir Jain Aradhana Kendra
340
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
आरुह्य याति निकटं दासवत्प्रणिपत्य च । तस्मै राज्यं च कोशं च दद्यादेव वशंगतः ॥ २६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्रिरात्रमित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमाशौचमित्यादौ तथा दर्शनात् । तेन नित्यकर्मापि सङ्कोच्य लौकिकमप्यावश्यकमात्रमेव कृत्वानवरतमिदं चतुर्विंशतिप्रहरपर्यन्तं पठेदिति सिद्ध्यति । अत एवावृत्तिसंख्याया नियमः | श्रीदेवीध्याने राजानं पाशेन बध्वाङ्कुशेनाकर्षन्त्याः पूर्वोपस्थिताया देव्या ध्याने तत्पर आसक्तः । न चैवं पूर्वप्रयोगेण गतार्थता । तत्रैका यामचतुष्टयात्मिका रात्रिरेव कालः प्राङ्मुखोदङ्मुखत्वयोर्नियमश्च वैकल्पिकः । अत्र तु त्रयोऽहोरात्राः कालः राजगृहदिङ्मुखत्वनियमश्चेति विशेषता । वस्तुतस्तु कालत एवानयोर्वैलक्षण्यम् । आकृष्यमाणदिङ्मुखत्वस्याकर्षणमात्रे आवश्यकतायास्तन्त्रान्तरसिद्धत्वात् । तथा च वामकेश्वरतन्त्रे
'तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः । ध्वा तु क्षोभिणीमुद्रां विद्यामष्टशतं जपेत् ॥
इत्यारभ्य भ्रमन्तीं भावयेन्नारी योजनानां शतैरपि' इत्यन्तम् । नित्यातन्त्रेऽपि कुरुकुल्लापटले - 'विद्यां त्रयोदशार्णां तु तद्दिग्वक्त्रस्त्रिभिर्दिनैः । स्त्रियमाकर्षये 'द्वित्यादि । ज्ञानार्णवेऽपि तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपक' इत्यादि । एवं दक्षिणामूर्ति - संहितादिकमुदाहार्यम् । यो येन मनसोद्दिष्टः स एव राजेत्यर्थः । चोरवदेकाकी नायातीति द्योतनाय तुरङ्गं वेत्यादि । तस्मै प्रयोक्त्रे वृशंगतः तदाज्ञापरवशः सन् || २६४-२६५ ॥
अर्थाकर्षणेन वशीकरणादिषट्कर्मणामुपस्थितत्वात्तत्प्रयोगानाह सप्तभिःरहस्यनामसाहस्रं यः कीर्तयति नित्यशः । तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥ २६६ ॥
रहस्येति । नित्यशः नित्यकर्माविरोधेन । यावज्जीवमनवरतम् । मुखालोक मात्रेणेति मात्रपदेन मोहनोद्देश्यकत्वं प्रयोगे व्यावर्त्यते । तेन संकल्पे 'लोकत्रय - मोहनार्थमित्युल्लेखो न कार्यः । मुह्येत् वशंवदं भवेत् ॥ २६६ ॥
इत आरभ्योत्तरोत्तरमल्पायासान्प्रयोगान्विवक्षुस्तत्र मारणमाह
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ।
तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥ २६७ ॥
यस्त्विति । सकृत्पठति नित्यश इत्यनुवर्त्य यावज्जीवं प्रतिदिनमेकवारं पठति । शरभेश्वरस्तदाख्यः शिवस्यावतार: । नृसिंहावतारस्य विष्णोरपनयनायेति लैङ्गे
For Private and Personal Use Only